SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती | मेष्वनेकेषु स्थानेत्कृष्टान्तरेऽसंख्येयस्यैव कालस्य प्रतिपादितत्वादिति, 'नथि सेसाणं' ति उक्तात् पुद्गलास्तिकायात् शेषाणां भावस्वरूपं धर्माधर्माकाशास्तिकायकालस्वरूपाणामजीवानां नास्त्यन्तरकालः, स्वरूपपरित्यागपुनस्तल्लाभयोरेतेष्वसम्भवाद, न हि स! भावद्वारे कश्चित्कालोऽस्ति यत्र धर्मास्तिकायादयो निजस्वरूपमपहाय पुनः कालान्तरेण तत् प्रतिपद्यन्ते येनान्तरकालश्चिन्त्येत, अनाद्यपर्य-14 ॥२८॥ वसितपरिणामिकभावेन तेषां सर्वदैवावस्थितत्वादिति भावः इति गाथार्थः ॥ २६४ ॥ तदेवं चिन्तितं यथासम्भवमजीवानाम | प्यन्तरं, तथा च सति जीवानजीवाँश्चाश्रित्य समर्थिताऽन्तरकालचिन्ता, तत्समर्थने च षष्ठमन्तरद्वारं समाप्तमिति ॥ अथ 'संतपयपरूवणया दव्वपमाणं चे ' त्यादिगाथोक्तद्वारक्रमायातं सप्तमं भावद्वारमभिधित्सुराहउवसम खइओ मीसो उदओ परिणाम सन्निवाओ य । छद्धा जीवसमासो परिणामुदओ अजीवाणं ॥२६५॥ इह सूत्रस्य सूचामाचत्वादेकदेशेन च समुदायस्य गम्यमानत्वाद् ‘उवसमे' त्यादिना सिद्धान्तपीठता औपशमिकादयः षड् भावा निर्दिष्टा इति प्रतिपत्तव्यम् , तद्यथा- औपशमिकः १ क्षायिकः २ मिश्रः-क्षायोपशमिकः ३ औदायिकः ४ पारिणामिकः ५ सानिपातिकः ६, तत्रोपशमनमुपशमः- कर्मणोऽनुदयाक्षीणतावस्था भस्मपटलावच्छन्नाग्निवत् स एवौपशमिकः तेन वा निवृत्तःल Wऔपशमिकः, क्षयः- कर्मणोऽपगमः स एव तेन वा निवृत्तः क्षायिकः, कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निवृत्तः क्षायोप शमिकः दरविध्यातभस्मच्छन्नवह्निवत् , ज्ञानावरणादिकर्मणामात्मायात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एव तेन वा निवृ&त्त औदयिकः, तेन २ रूपेण वस्तूनां परिणमन-भवनं परिणामः स एव तेन वा निवृत्तः पारिणामिकः, एषामेव निर्दिष्टभावानां ACCICROCII-% 155557 7
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy