SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 64 RCTCRECRUCK जीवसमासे संख्येयानां प्रतिसमयमुद्धर्तनाऽप्येतेषु सप्तसु राशिषु प्रत्येकं द्रष्टव्या, परतस्तूत्पादवदन्तरसद्भावादिति । संख्येयेषु राशिषु तर्हि का सिद्धिगताहैमीवृत्तौ- वार्तेत्याह-'संखिये ' त्यादि, ये तु गर्भजमनुष्या अप्रतिष्ठाननरकावासनारकाः सर्वार्थासद्धविमानदेवाश्च प्रत्येकं संख्येयास्तेषां वत्पादः अंतरद्वारं |संख्येयानां सतां त्रिषु राशिषु प्रत्येकमुत्कृष्टतः सङ्ख्थेयानेव समयान् यावदुत्पाद उद्वर्त्तना च नैरन्तर्येण भवति, परतोऽन्तराल | सद्भावादेवेति, इह च प्रत्येकं त्रिष्वपि राशिषु जघन्यत एको द्वौ वा यावदुत्कृष्टतः संङ्खयेया एव जीवा उत्पद्यन्ते उद्वर्त्तन्ते च, ॥२५७॥ नासङ्खयेया इति स्वयमपि द्रष्टव्यम् , एते हि त्रयोऽपि राशयः प्रत्येकं सङ्ख्यातस्वरूपा एव, सङ्ख्यातेषु चासङ्खयेयानामुत्पादोद्वर्त्तने न सम्भवत इति भावः। 'अव सिद्धाणं' ति सिद्धानां पुननिरन्तरमुत्कृष्टतोष्टौ समयान् यावदुत्पादः, उद्वर्तना तु तेपांन सम्भवति, अपुनरावृत्त्यैव सिद्धत्वभावादिति, अष्टौ च समयान् यावदुत्कृष्टतः सिद्धानां निरन्तरमुत्पत्तिस्तदैव भवति यदा प्रथमसमये आएको द्वौ वा यावदुत्कृष्टतो द्वात्रिंशत् सिद्धयन्ति, एवं द्वितीयसमयेऽप्येको द्वौ वा यावदुत्कृष्टतो द्वात्रिंशत् सिद्धयन्ति, एवं तृतीयसमयेऽपि चतुर्थसमयेऽपि यावदष्टमेऽपि समये एको द्वौ वा यावदुत्कृष्टतो द्वात्रिंशदेव सिद्धयन्ति, ततः परमवश्यमेव समयादिक मन्तरं भवति, एवं निरन्तरमष्टौ समयानुत्कृष्टतो जन्तूनां सिद्धिरवाप्यते, यदि पुनर्जघन्यतस्त्रयस्त्रिंशत आरभ्योत्कृष्टतोऽष्टचत्वारिं ४ शतं यावत् प्रतिसमयं सिद्धथंति तदा सप्तैव समयान् यावदुत्कृष्टतः सिद्धयन्तो लभ्यन्ते, न परतः, समयाद्यन्तरसद्भावादिति, अथ | जघन्यत एकोनपंचाशत आरभ्योत्कृष्टतः षष्टिं यावत् प्रतिसमयं सिद्धयन्ति तदोत्कर्षतः षडेव समयान् यावत् सिद्धत्वपर्यायोत्पत्तिनिरन्तरमवाप्यते, न परतः, अन्तरद्भावादिति, यदा त्वेकषष्टेः प्रारभ्य द्वासप्ततिं यावत् प्रतिसमयं निरन्तरमेव सिद्धयन्ति तदोत्क ४ ॥२५७॥ ष्टतः पंचैव समयान यावन्निरन्तरं सिद्धिरवाप्यते, न परतः, अन्तरसद्भावादिति, त्रिसप्ततेस्त्वारभ्य चतुरशीतिं यावत् प्रतिसमयं ५
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy