________________
तनाविषयो विचार
, अतो द्वन्द्रिवार द्वित्रिचतुरिन्द्रियस्येयजी
जीवसमासे | | समयमसंख्येया एव लम्यंत इति भाव इति गाथार्थः ।। २४७ ॥ अथ त्रसजीवाः कियन्तः प्रतिसमयमुत्पद्यन्ते विनश्यन्ति च, कि-151
घसकायोहैमीवृत्तौ. | | यन्तं च कालं नैरन्तर्येण जायन्ते म्रियन्ते चेत्येतनिरूपायितुमाह
। त्पात: अंतरद्वारं
आवलियअसंखेज्जइभागो संखेज्जरासि उववाओ। संखियसमये सखेज्जयाण अद्वैव सिद्धाणं ॥ २४८ ॥ ॥२५६॥
इह पृथिव्यादिस्थावरजीवानामुत्पादोद्वर्तनाविषयो विचारस्तावदनन्तरगाथायामपि निर्दिष्ट इति सामर्थ्यादेव प्रस्तुतगाथायां द्वीन्द्रियादित्रसजन्तूनामुत्पादोद्वर्त्तने विचारयितव्ये इति प्रतिपत्तव्यम् , अतो द्वीन्द्रियादयः सूत्रेऽनुक्ता अपि गम्यन्ते, ततश्च 'असंखेज्जरासि उववाउ' त्ति जीवानां प्रत्येकमसङ्कथेयो राशियेषु तेऽसङ्कयेयराशयो द्वित्रिचतुरिन्द्रियपञ्चेन्द्रियतिर्यक्| सम्मूछेजमनुष्याप्रतिष्ठाननरकावासवर्ण्यनारकाः सर्वार्थसिद्धविमानवयंदेवात्मकास्त्रसजन्तुसङ्घाताः, एते हि प्रत्येकमसङ्खयेयजी| वराशिस्वरूपास्ततश्च लुप्तसप्तमीबहुवचननिर्देशात् प्रत्येकमेतेषु सप्तसु त्रसजीवासङ्ख्ययराशिषु जीवानां प्रतिसमयमुपपात:- उत्पादो | भवति, कियन्तं कालं यावदित्याह-'आवलिय असंखेज्जइभागु' ति आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावतः समयान् यावदुत्कृष्टत एतेषु सप्तस्वपि राशिष्वनवरतं जन्तवः समुत्पद्यन्ते, परतो द्वित्रिचतुरिन्द्रयाणां प्रत्येकं जघन्यतः समयमानस्योत्कृष्टतस्त्वन्तर्मुहूर्त्तप्रमाणस्यान्तरकालस्यागमे निर्दिष्टत्वात, पञ्चेन्द्रियतिर्यगाद्यन्तरकालस्य त्वत्रापि वक्ष्यमाणत्वादिति, एवं चावलिकाऽसंख्ययभाग यावज्जघन्यत एक उत्कृष्टतस्त्वसंख्याताः प्रतिसमयमेतेषु सप्तस्वपि राशिषु प्रत्येकं जीवाः समुत्पद्यन्त इत्युपलक्षणव्याख्यानात् स्वयमपि द्रष्टव्यम् , एवमुत्कृष्टत आवलिकाऽसंख्येयभाग यावज्जघन्यत एकस्योत्कृष्टतस्त्व
4984******