SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ हैमीवृत्ती बहुत्वं जीवसमासे है। धिकाः, इदमुक्तं भवति-पंचेन्द्रियेभ्यश्चतुरिंद्रिया विशेषाधिकास्तेभ्योऽपि त्रीन्द्रिया विशेषाभ्यधिकाः एतेभ्योऽपि द्वीन्द्रिया विशेषोपेता दा इन्द्रियकाभावद्वारे इत्येवं विपर्ययेण-पश्चानुपूर्व्या विकलेन्द्रिया विशेषाधिकाः, 'तत्तो य अणन्ते ' त्यादि, तेभ्योऽपि द्वीन्द्रियेभ्योऽनिन्द्रियाः- सिद्धा | यानामल्पअनन्तगुणाः, सिद्धभ्यस्त्वेकेन्द्रियाः प्रागुक्तयुक्तित एवानन्तगुणा इति गाथार्थः ॥ २७५ ॥ अथ सामान्येनैव जन्तूनां कायविशे॥२९३॥ | षणविशेषितानामल्पबहुत्वमाहथोवा य तसा तत्तो तेउ असंखा तओ विसेसहिया । कमसो भूदगवाऊ अकाय हरिया अणंतगुणा ॥२७६॥ । शेषतेजःकायादिजीवापेक्षया स्तोकास्तावत् त्रसाः-त्रसकायिका जीवाः, एतेभ्योऽप्यसंख्येयगुणितास्तेजःकायिकाः, तेभ्योऽपि | विशेषाधिकाः क्रमेण भूप्रभृतयः, इदमुक्तं भवति-तेजःकायिकेभ्यः पृथ्वीकायिका विशेषाधिकास्तेभ्योऽप्यप्कायिकाः एतेभ्योऽपि | वायुकायिकाः, इत्येवं क्रमेणामीषां जन्तूनां विशेषाधिकत्वमिति, 'अकाये'त्यादि, वायुभ्योऽप्यकायाः-अयोगिकेवलिसिद्धाः समुदिता एवानन्तगुणाः, तेभ्योऽपि हरितकाया चनस्पतिकायिका जीवाः सामान्येनानन्तगुणाः, महादण्डके तथैव पठितत्वादिति युक्तिः सर्वत्र स्वयमेवाभ्यूह्येति गाथार्थः ॥ २७६ ॥ अथ प्रस्तुतग्रन्थप्रक्रान्तानामेव गुणस्थानलक्षणानां जीवसमासानामल्पबहुत्वमाहउवसामगा य थोवा खवग जिणे अप्पमत्त इयरे य । कमसो संखेज्जगुणा देसविरय सासणेऽसंखा ॥ २७७ ॥ X ॥२९३॥ मिस्साऽसंखेज्जगुणा अविरयसम्मा तओ असंखगुणा । सिद्धा य अणंतगुणा तत्तो मिच्छा अणंतगुणा ॥२७८॥ 26256
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy