________________
हैमीवृत्ती
ACAERA
पर्याप्तपंचेन्द्रियत्रसानां पराशेपाणामपराच
| सहस्रलक्षणामेव कायस्थितिं वर्णयन्ति, तदभिप्रायं तु यदि पर त एव जानन्तीति गाथार्थः ॥ २१६ ।। एवमनन्तरं सामान्येन जीवसमासे पश्चेन्द्रियाणां सामान्येन पञ्चेन्द्रियेषु पुनः पुनरुत्पद्यमानानां कायस्थितिरुक्ता, साम्प्रतं तु संख्यातवर्षायुषां पंचन्द्रियतियनराणां |
संख्यातासंख्यातवर्षायुष्केषु पंचेन्द्रियतियङ्नरवृत्पद्यमानानां कायस्थितिमाहकालद्वारे
तिण्णि य पल्ला भणिया कोडिपुहुत्तं च होइ पुव्वाणं । पंचिंदियतिरियनराणमेव उक्कोसकायठिई ॥ २१७ ॥ ॥२१५॥
इह तावत् पूर्वकोटिवर्षायुष्कपंचेन्द्रियतिर्यक पूर्वकोट्यायुकेषुपंचेन्द्रियतिर्यक्षु पुनः पुनरुत्पद्यमान उत्कृष्टतः सप्त वाराः समुत्पद्यते, | एवं च पूर्वकोटिपृथक्त्ववाच्यत्वेनहीभेप्रताः सप्त पूर्वकोटयो जाता:, अष्टम्यां तु वारायां यद्यसौ तिर्यक्षुत्पद्यते तदा नियमादसं8 ख्येयवर्षायुष्केष्वेवैति प्रोक्तम्, तत्र चोत्कृष्टतखोणि पल्योपमान्यायुर्भवन्ति, एवं च पंचेन्द्रियतिरथामष्टभिर्भस्त्रीणि पल्योपमानि
पूर्वकोटिपृथक्त्वाधिकानि कायस्थितिः संपद्यते, एवं संख्येयवर्षायुषो मनुष्यस्याप्युत्कृष्टस्थितिषु संख्येयासंख्येयवर्षायुष्केषु जायमानस्य निरवशेषा भावना कार्येति गाथार्थः ॥ २१७ ॥ अथ पर्याप्तादीनां कायस्थितिमाहपज्जत्तयसयलिंदियसहस्समभहियमुयहिनामाणं । दुगुणं च तसत्तिभवे सेसविभागो मुहुत्तंतो ।। २१८॥
पर्याप्तस्य पर्याप्तेष्वेव पुनः पुनरुत्पद्यमानस्य कदाचिल्लब्धितः कदाचित् करणतस्तद्भावमपरित्यजतः सातिरेकं सागरोपमशत-| पृथक्त्वमुत्कृष्टा कायस्थितिर्भवतीति वाक्यशेषः, उक्तंच- 'पज्जत्तए णं भंते ! पज्जत्तएत्ति कालओ केच्चिरं होइ ?, गोयमा !
॥२१५|
%