________________
पृथिव्यादिसंस्थानानि शरीराणि च गा.
वे यथोक्तषट्संस्थानयुक्त्ता ? इत्याह-'पंचिंदियतिरियनर'त्ति नानाजीवानाश्रित्य पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च यथोक्तसंस्थानयुक्ताः प्रतिपक्तव्याः, 'सुरा समत्ति देवाः सर्वेऽपि समचतुरस्रसंस्थानयुक्ता इत्यर्थः, शेषास्तूक्तावशिष्ठा जीवा नारकैकेन्द्रियविकलेन्द्रियलक्षणाः सर्वे हुण्डसंस्थानयुक्ता एवेति, लाघवार्थ युगपदेव संस्थानानि तत्स्वामिनश्च | निर्दिष्टा इति गाथार्थः ॥ ११ ॥ यदल केन्द्रियाणां हुण्डसंस्थानं तत्पृथिव्यादीनां मसूराद्याकारभेदतो भिन्नं द्रष्टव्यमिति दर्शयति
मस्सूरए य थिबुगे सूइ पडागा अयोगसंठाणा। पुढविद्गअगणिमारुयवणस्सईणं च संठाणा ॥ ५२ ।। मसूरो-मालवकादिप्रसिद्धो मसूरकाकारो धान्यविशेषस्तदाकारं शरीरसंस्थानं 'पुढवित्ति पृथ्वीकायिकानां द्रष्टव्यं, स्तिबुको-बिन्दुस्तदाकारं 'दग' ति उदककायिकानां, सूच्याकारमनिकायिकानां, पताकाकारं वायुकायिकानां, 'वणस्सईयं च संठाण' त्ति, च पूर्वोक्तपेक्षया समुचये, वनस्पतीनां च शरीरस्य संस्थानान्यवयवरचनात्मिकानि अनेकाकाराणि भवन्तीत्यर्थः, इति गाथार्थः ।। १२ ।। ग्रन्थानम् १००० ॥ कायद्वारमिदं प्रस्तुतं, कायशब्दश्च यथा पृथिव्यादिजीवनिचयरूपे काये एवमौदारिकादिरूपे शरीरऽपि वक्तेऽत इदं कारशब्दवाच्यत्वमाश्रित्य कायद्वारेऽस्मिन् प्रस्तुते शरीरागथप्यौदारिकादीनि विचारयितुमाह
ओरालिय वेविय आहारय तेयए य कम्मयए। पंच मणुएसु चउरो वाऊ पंचिंदियतिरिक्खे ॥५३॥
उदारैः-तीर्थकरशरीरापेक्षया समस्तलिभुवनप्रधानैः पुद्गलैर्नियुत्तमौदारिक, अश्वोदाराःस्फारतामातसारा वैक्रियादिशरीरपुद्गलापेक्षया स्थूला इत्यर्थः, तैरित्थम्भूतैः पुद्गलैर्निष्पन्नमौदारिकं अथवोदारं-शेषसहजसमस्तशरीरापेक्षया वृहत्प्रमाणं उदारमेवौदारिक वैक्रियं तूत्तरवे क्रियावस्थायामेव लक्ष योजनप्रमाणं प्राप्यते सहजं तु तदप्युत्कृष्टतः पञ्चधनुःशतमानमेव प्रौदारिक तु सहजमपि स्वयम्भूरमणमत्स्यापेक्ष या योजनसहरूमानं पद्मनालापेक्षया वा सातिरेक योजनसहरूमानं लभ्यत इति शेषसहजशरीरभ्यो। बृहत्प्रमाणताऽस्य भावनीया १ विविधा-नानाप्रकारा किया विक्रिया तस्यां भवं वे कियं, तथा च तदनुभूतायाः क्रियाया वैनियसमुद्घातकरणदण्डनिसर्गादिविविधत्वं प्रज्ञप्त्या दिषु निर्दिष्टं, तद्यथा-"ताहे चेव णं से वेउब्वियं काउकामे वेउब्वियसमुग्धाएण समोहगाइ २ संखेज्जाइ जायणाइदंड निसिरइ २ अहाबायरे पोग्गले परिसाडेइ २ दोचपि वेउ
॥३६॥