________________
मनुष्य
5555
प्रमाणं
जीवसमासे
लक्खा सत्तढि चेव य सहस्सा ॥ १ ॥ दो य सया छण्णउया पंचम वग्गो इमो विणिद्दिटो" अङ्कतोऽप्येष दर्श्यते ४२९४९६हैमीवृत्ती.
| ७२९६, अस्यापि राशेर्गाथात्रयेण वर्गः प्रतिपाद्यते, तद्यथा-" लक्खं कोडाकोडी णव चउरासाई भवे सहस्साई। चत्तारि य
| सत्तट्ठा हुंति सया कोडिकोडीण ॥१॥ चोयालं लक्खाई कोडीणं सत्त चेव य सहस्सा । तिनि य सया य सयरा कोडीणं हुंति ॥१४९॥ नायव्वा ॥२॥ पंचाणउई लक्खा एगावनं भवे सहस्साई । छस्सोलसोत्तरसया एसो छट्ठो हवइ वग्गो ॥ ३ ॥" अङ्कतोऽपि
दय॑ते १८४४६७४४०७३७०९५५१६१६, तदयं षष्ठवर्गः पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या संखथा भवति तस्यां जघन्यतोऽपि पर्याप्तगर्भजमनुष्या वर्तन्ते, सा चेय संख्या -७९२२८१६२५१४२६४३३७५९३५४३९५०३३६, अयं च राशिः कोटीकोट्यादिप्रकारेण केनाप्याभिधातुं न शक्यते, अतः पर्यन्तादारभ्याङ्कसंग्रहमात्रं गाथाद्वयेनाभिधीयते, तद्यथा-छ तिन्नि २
सुन्न पंचव य नव य तिन्नि चत्तारि । पंचव' तिनि नव पंच सत्त तिण्णेव तिण्णेव ॥१॥ चउ छद्दो चउ एक्को पण दो छक्केवगो लय अद्वैव । दो दो नव सत्तेव य अंकट्ठाणा इगुणसं ॥२॥ तदेवं यथोक्तकोनत्रिंशदङ्कस्थानलक्षणेन संखथातेन संखयाता
जघन्यतोऽपि पर्याप्ता गर्भजमनुष्या भवन्तीति स्थितं, 'अपज्जत्तया सिय नत्थि 'त्ति, ये तु मनुष्या गर्भजा अप्यपर्याप्तकाः | सम्मूर्च्छजलक्षणाश्च येऽपर्याप्तकास्ते उभयेऽपि कदाचिद्भवन्ति स्यात्-कदाचित्तु न भवन्त्येव, जघन्यतः समयस्योत्कृष्टतस्तु द्वादश| मुहूतानां गर्भजमनुष्योत्पत्तिविरहकालस्यागमे प्रतिपादितत्वात्, सम्मूछेजमनुष्योत्पादविरहकालस्यापि जघन्यतः समयस्योत्कृष्टत|श्चतुर्विंशतिमुहूर्तानां तत्रैवाभिहितत्वात्, पूर्वोपपन्नानां चांतर्मुहूर्तायुष्कत्वेनैव तत्पयन्ते सर्वेषां निलेपनादिति, तस्माद् द्वयेऽप्यमी ला अध्रुवत्वात् कदाचिद्भवंति कदाचित्तु न भवन्ति, यदि पुनर्भवेयुः तदा एतेऽपर्याप्ताः पूर्वोक्ताश्च पर्याप्ताः सर्वेऽपि समुदिता मनुष्या
%E0%A5%CAR
४
॥१४९॥
SEX