SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ जीव समासे हैमवृत्त अंतरद्वारं ॥२६६॥ गतित्रये उत्कृष्टतोऽप्येतावन्तमेव कालमवस्थानादिति, 'नपुंसे'त्ति नपुंसकस्मापि तद्भावं परित्यज्य स्त्रीपुंवेदयोरुत्पन्नस्य पुनरपि नपुंसकत्वप्राप्तौ इदमेवान्तरं भावनीयं, स्त्रीपुरुषवेदयोरुत्कर्षतोऽप्येतावन्तमेव कालं स्थितिभावात्, न च वक्तव्यं पुरुषवेदे केवलेऽप्येतावानवस्थितिकालः प्रागुक्तोऽतः स्त्रीवेदकालोऽतिरिच्यत इति, यस्मादसौ स्वल्प एव ततश्च सातिरेकसागरोपमशतपृथक्त्वलक्षणपुरुषवेदस्थितिकालोऽप्यन्तर्भवतीत्यदोषः । ' असण्णी य' त्ति न संज्ञी असंज्ञीतिव्युत्पत्तेर्गर्भजपंचेन्द्रियसंज्ञिनोऽन्यः सर्वोऽप्येकेन्द्रियादिरसंज्ञित्वेनेह विवक्षितः, तस्याप्यसंज्ञित्वं परिहृत्य गर्भजपंचेंद्रियलक्षणेषु संज्ञिषूत्पन्नस्य पुनरप्यसंज्ञित्वभवने एतदेवान्तरं, यतः संज्ञिनां प्रागेवावस्थितिकालो यथोक्तमान एवोक्त इति, यदि पुनरिहासंज्ञी सम्मूर्च्छजपंचेंद्रियलक्षणः समयपरिभाषित एव गृह्येत तदा तस्यान्यत्रेोत्पद्य पुनरसंज्ञित्वभवने वनस्पत्यादिकालः सर्वोऽप्यन्तरे लभ्येत, तथा च सत्यसंख्येयाः पुद्गलपरावर्त्ता अन्तरं ग्रामोति, न चैवमुक्तं, तस्माद्यथोक्त एवासंज्ञीह गृह्यत इति, अन्ये तु तिर्यग्नपुंसकासंज्ञिलक्षणस्यैकस्यैव राशेरन्यत्रोत्पद्य पुनस्तद्भावे उत्कृष्टतः सागरोपमशतपृथक्त्वमन्तरमिति व्याचक्षते, एतच्चानेकदोषदुष्टत्वादयुक्तमिव लक्ष्यते, ते च दोषाः सिद्धान्तपरिकर्मितमतिभिः पूर्वापरोक्तार्थवेत्तृभिश्च सुव्यक्तत्वात् स्वयमेवाभ्युद्या इति गाथार्थः ।। २५३ ॥ अथ देवगतौ देवानामादौ प्रतिज्ञातलक्षणमन्तरमभिधित्सुराह- जावीसाणं अंतोमुहुत्तमपरं सणंकुसहसारो । नव दिण मासा वासा अणुत्तरोक्कोस उयहिदुगं ॥ २५४ ॥ ' जावीसाणं'ति भवनवास्यादीन् देवानादौ कृत्वा ईशानं द्वितीयदेवलोकं यावद् ये देवास्तेभ्यश्च्युतस्य मत्स्यादिषूत्पन्न - असंज्ञिनां देवाना मन्तरम् ॥२६६॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy