SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ जीवसमासे अथ प्रमत्ताप्रमत्तानामकजीवाश्रितं उपशमकोपशान्तानां त्वेकजीवाश्रितं नानाजीवाश्रितं च प्रागनुक्तं जघन्येतरभेदभिन्न कालमाभि 1 मिध्याहंगहैमीवृत्तीधित्सुराह नारकदेवकालद्वारे एगं पमत्त इयरे उभए उवसामगा य उवसंता। एग समयं जहन्न भिन्नमुहत्तं च उक्कोसं ॥ २२५ ॥ स्थितिः ॥२२३॥ 'पमत्त' ति प्रमत्तसंयताः इतरे च-अप्रमत्तसंयताः 'एगं' ति एकैकं जोवमाश्रित्य जघन्यत एकं समयं भवन्ति, तदनन्तरमरणभावेनाविरतत्वोपगमादिति, उत्कृष्टतस्त्वतर्मुहूतं भवति, परतः प्रमत्तस्याप्रमत्तत्वादिभावान् मरणाद्वा, अप्रमत्तस्य तु प्रमत्त| तादिसम्भवात् कालकरणाद्वेति, मोहनीय कर्मोपशमयन्तीत्युपशमका-उपशमश्रेण्यन्तर्गताः, अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायाख्या इत्यर्थः, अपूर्वकरणो यद्यपि मोहनीयं कर्म न किञ्चिदुपशमयति तथापि पूर्ववत्तदर्हत्वादुपशमक उच्यते, उपशान्ताः-सर्वथैवोपशान्तमोहनीयकर्माणः, उपशान्तमोहच्छबस्थवीतरागा इत्यर्थः, एते सर्वेऽपि च 'उभए' ति उभयपक्षेऽपि एकजीवाश्रितपक्षे नानाजीवाश्रितपक्षे चेत्यर्थः, किमित्याह-जघन्यतः समयं भवन्ति, तदनन्तर मृत्वाऽनुत्तरविमानेषत्पत्तिसम्भवेनाविरतत्वप्राप्तेः, उत्कष्टतस्त्वन्तर्मुहर्त भवति, परतो गुणस्थानकान्तरगमनात् कालकरणाद्वेति गाथार्थः॥ २२५ ॥ तदेवं सामान्येन चतुर्दशानामपि गुणस्थान| कानामेकजीवाश्रितो नानाजीवाश्रितश्च जघन्येतरभेदभिन्नोऽप्युक्तः कालः, साम्प्रतं तु केषांचिद् गुणस्थानकानां विशषतो नरकादिगतिषु तमभिधातुकामः प्राह 18 ॥२२॥ मिच्छा भवडिईया सम्मं देसूणमेव उकोसं । अंतोमुत्तमवरा नरएसुसमा य देवेसु ॥ २२६ ।। SAAMANA
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy