SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ जीवसमास हमीवृत्तौ. ॥१५॥ ROCARROCE लक्षणेषु षट्सु देवलोकेषु धनसमचतुरस्रीकृतलोकस्यैकस्याः प्रदेशश्रेणेरसङ्ख्थेयतमे भागे यावन्तः प्रदेशास्तत्प्रमाणाः प्रत्येक भवनूधर्मा | देवाः सर्वदैव प्राप्यन्त इत्यर्थः, परस्परमल्पबहुत्वं महादण्डकोक्तमवगन्तव्यम् । आनतप्राणतारणाच्युतेदवलोकषु अधस्तनमध्यमो- सौधर्ममानं परितनौवेयकेषु अनुत्तरविमानेषु च प्रत्येक क्षेत्रपल्योपमासङ्खयेयभागे यावन्तः प्रदेशास्तावन्तो देवाः सर्वदेव लभ्यन्ते, परस्पराल्पबहुत्वं तु महादण्डकोक्तमेवेति गाथार्थः ॥ १५६ ।। अत्रान्तरे आह कश्चित् ननु भवनपतयो रत्नप्रभापृथ्वीनारकाः सौधर्म| शानदेवाश्च प्रतरासखयेयभागवय॑सङ्खयेयश्रेणिप्रदेशराशिप्रमाणात्मकत्वेन सामान्यतः प्रागुक्ता भवद्भिः, परं ताःप्रतरासङ्खथे यभागवर्त्तिन्योऽसङ्खचाताः श्रेणयोऽसंख्येययोजनकोटिकोटिगता अपि भवन्ति, अत एतद्विस्तरा अपि तास्तत्र ग्रहीतव्या | उतान्यथेत्याशंक्य भवनपत्यादिश्रेणीनां प्रतिनियतं विस्तरसूचिमानं दर्शयितुमाह-- सेढीसूइपमाणं भवणे घम्मे तहेव सोहम्मे । अंगुलपढमं वियतियसमणंतरवग्गमूलगुणं ॥ १५७ ॥ ऊर्ध्वगामिन्यस्तावत् प्रतरे किल पूर्वोक्ता असंख्येयाः श्रेणयो विवक्ष्यन्ते, तियग्विस्तारिणी च तासां सूचिरिहोच्यते, ततश्च द्रा पूर्वोक्तानां श्रेणीनां सप्तरज्जुदीर्घाणां ऊर्ध्वगामिनीनां प्रदेशपंक्तीनां तिर्यगविस्ताररूपा सूचिः श्रेणीसूचिस्तस्याः प्रमाणं श्रेणी-IA सूचिप्रमाणं, तद्भवति कियदित्याह-'अंगुले त्यादि, केषां पुनरिदं श्रेणीसूचिप्रमाण भवतीत्याह- 'भवणे' त्यादि, यथासंख्यं भवनपतीनां 'धर्मा' रत्नप्रभापृथ्वी तन्नारकाणां सौधर्मकल्पदेवानां चेत्यक्षरयोजना, भावार्थस्तूच्यते-समनन्तरवर्गमूलगुणितं | तावदिह सर्वत्र योज्यते, ततोऽङ्गुलप्रथमवर्गमूललक्षणेन समनन्तरवर्गमूलेन गुणितं भवनपतीनां श्रेणिविस्तररूपा सूचिर्भवति, तदीप
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy