________________
ऽनन्तरमवश्यं समयान्तरसहासयतामष्टव्या, एतदेव चेह सिद्धिाभिहिता सा प्रसङ्गमुखेनवात
स्पाद
जविसमास
हेमीवृत्ती
अंतरद्वार
॥२५९॥
5453
पुनर्जघन्यादिपदे व्युत्तरशतादय उत्कृष्टतस्त्वेकसमयेनैव युगपदष्टोत्तरशतं सिद्धयति तदा स एवैकः समयो जीवानां सिद्धिप्राप्तिकालः |
नरकेषततोऽनन्तरमवश्यं समयाधन्तरसद्भावादित्येतत् सर्व प्रागपि गतार्थ, शिष्यानुग्रहार्थ तु पुनरप्युक्तमिति, तदेवमष्टौ समयाः सिद्धानां निरन्तरं सिद्धिात्रिंशत्पर्यतानामेव सिद्धयतामष्टव्या, एतदेव चेह प्रकृतम्-'अद्वेव सिद्धाण'मिति निर्देशादिति, या तु त्रय
&ामनुष्येषुच | स्त्रिंशदाद्यष्टचत्वारिंशत्पर्यन्तादीनां सिद्धयतां नैरंतर्येण सप्तसमयादिका सिद्धिरभिहिता सा प्रसङ्गमुखेनैवीत, अनया च गाथया | द्वात्रिंशदादीन्युत्कृष्टपदानि संगृहीतानि, जघन्यानि तु स्वयमेव परिभावनीयानि, अष्टसप्तसमयादिसंग्रहोऽप्यनया गाथया | द्रष्टव्यस्तद्यथा-"अट्ठ य सत्त य छप्पंच चेव चत्तारि तिनि दो एकं । बत्तीसाइपएसु समया भाणया जहासख ॥ १॥"x द्वितीयव्याख्याने तु सप्तसमयादिपक्षो नोक्त एव, अष्टसु च समयेषु यथासंख्य यानि द्वात्रिंशदायष्टपदान्युक्तानि तान्यनया | गाथया संगृहीतानि, जघन्यादिपदानि त्वष्टस्वपि सययेवेकद्वयादीनि, तानि च सुखस्मरणीयान्येवेत्यलं विस्तरण, प्रक्षेपगाथा चेय, पूर्वटीकाकारण साक्षादव्याख्यातत्वात् , सूत्रादर्शेषु च केष्वप्यदर्शनात् , केवलं संग्रहाथिनामुपयोगिनीति व्याख्यातेति गाथार्थः ॥ २४९ ॥ तदेवं येषु जीवेषु यावन्तं कालमुत्पादोद्वर्तनयोरन्तरं न सम्भवति तदेतदुपदर्शितम् , साम्प्रतं तु नरकगत्यादिघूत्पादोदर्तनयोर्यावन्तं कालमन्तरं सम्भवति तदुपदर्शयबाहचउवीस मुहुत्ता सत्त दिवस पक्खो य मास दुग चउरो । छम्मासा रयणाइसु चउवीस मुहुत्त सण्णियरे ॥२५॥ ॥२५९||
इह नरकगतौ तिर्यग्मनुष्यगतिका जीवास्तावदनवरतं सर्वदैवोत्पद्यते कदाचिदन्तरमपि भवति, कियन्तं कालं यावदिति
ASS