SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्क: अनुक्रमणिका. जीवसमासे । | गाांकः विषयः पृष्ठाङ्कः | गाथांका विषयः पृष्ठाङ्कः | गाथांका विषयः हैमीवृत्तौ ९४-१०४परमाणोर्लक्षणं, नैश्चयिकव्या बादरसूक्ष्मे पल्योपमे सागरो तमष्टविधमनन्तं च, नोसंख्यावहारिकभेदौ, उल्लक्ष्णश्लाक्षिणपमे च, द्वीपसागरसंख्या, अद्धा ने ज्ञानदर्शनचारित्रनयाः, काद्याः परमाणुत्रसरण्वादय:पल्योपमसागरोपमे द्विविधे, प्रत्यक्षपरोक्षे इन्द्रियप्रत्यक्षाअंगुलवितस्त्यादि प्रमाणांगुलं उत्सर्पिण्यवसर्पिण्या, कर्मका नुमानोपमानां मतित्वं, श्रुतश्रेणिप्रतराद्याः आत्मांगुलं तत्तयभवस्थितयःप्रयोजनं, द्विवि लक्षणं, दर्शननयानां भेदाः...११८ दंगुलमेयानि च ९४ धे क्षेत्रपल्योपमसागरोपमे पृ- १४४-१४९निध्यादृष्ट्यादीनां गुणस्था१०५-११६कालप्रमाणे समयलक्षणमाव व्यादीनां मानं प्रयोजनं च १०९ निनां द्रव्यक्षेत्रकालैः परिमाणं१३४ लिकोच्छ्वासप्राणस्तोकलवमु- १३४-१४३भावप्रमाणे गुणे वर्णादि, श्रुतसं- १५०-१६४रत्नप्रभादिषु नारकमानं, तिर्यहूर्ताऽहोरात्रमासयनवर्षपूख्याने कालिकाद्यक्षरपदादि, ग्मानं पर्याप्तापर्याप्ततिर्यग्मानं वांगपूर्वादिशीर्षप्रहेलिकापर्यंतगणनसंख्याने अनवस्थितश वैक्रियलब्धिमत्तिर्यग्मानं स्त्रीकालनिरूपणं ...१०३ लाकप्रतिशलाकमहाशलाकैरु पुनपुंसकतिर्यग्मानं, (महाद४९१७-१३३पल्यस्वरूपं, वालभरणोद्धरणे, त्कृष्टं संख्यातं नवविधमसंख्या ण्डक:)गर्भजमनुष्यमानं चतु 49545555
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy