________________
द्वीपसमुद्रा
हैमीवृत्ती
जीवसमासे BI तत्र द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुत्वलक्षणाभ्यां प्राणिनः पातीति द्वीपः, शाश्वतेन रत्नमयजम्बूवृक्षणोपलक्षितो
द्वीपो जम्बूद्वीपः, सच सम्पूर्णचन्द्रमण्डलमिव वृत्तसंस्थानो-चर्तुलाकारस्तथा वृत्तत्वादेव पूर्वापरेण दक्षिणोत्तरेण च योजनशतसहक्षेत्रद्वारे
| सविस्तीर्णो-लक्षयोजनविस्तारः, अपर च मेरु भौ-मध्यप्रदेशे यस्यासौ मेरुनाभिक इति गाथार्थः ॥ १८५ ॥ तस्यापि पार्वतः ॥१८॥
किमस्तीत्याहतं पुण लवणो दुगुणेण वित्थडो सव्वओ परिक्खिवइ । तं पुण धायइसंडो तदुगुणोतंच कालोओ ॥१८६॥
तं पुनर्यथोक्तस्वरूपं जम्बूद्वीपं 'लवणो' लवणरसास्वादो लवणसमुद्रस्ततो द्विगुणेन विस्तीर्णो द्विलक्षयोजनविस्तार इत्यर्थः सर्वतः-सर्वेषु पार्वेषु परिक्षिपति-वेष्टयति, तमपि लवणसमुद्रं शाश्वतरत्नमयधातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डस्तद्विगुणोलवणसमुद्रप्रमाणाद् द्विगुणप्रमाणश्चतुर्लक्षयोजनविस्तार इत्यर्थः, सर्वतः परिक्षिपतीत्यत्रापि सम्बध्यते, तमपि धातकीखण्डद्वीप शुद्धोदकरसास्वादः कालोदनामा समुद्रः सर्वतः परिक्षिपति, तद्विगुण इतीहापि सम्बध्यते, धातकीखण्डद्वीपप्रमाणादपि द्विगुणप्रमाणोऽयमष्टयोजनलक्षविस्तीर्ण इत्यर्थ इति गाथार्थः ॥ १८६ ॥ ततोऽपि किमित्याह
तं पुण पुक्खरदीवो तम्मज्झे माणुसोत्तरो सेलो । एतावं नरलोओ बाहिं तिरिया य देवा य ॥१८७॥
तमपि कालोदसमुद्रं पुष्कराणि-पद्मानि तैः शाश्वतरत्नमयैरुपलक्षितो द्वीपः पुष्करद्वीपः, सर्वतः परिक्षिपति तद्विगुण इतीहाप्यपक्षणोयम् , कालोदप्रमाणाद् द्विगुणप्रमाण इत्यर्थः, पोडशयोजनलक्षविस्तार इति हृदयम् , तस्य च पुष्करद्वीपस्य मध्ये
SASARVASCRIKA
RECAAAAAACHAR
॥१८०॥