________________
जविसमासे हैमीवृत्तौ. ॥१६०॥
स्वस्थानेऽल्पबहुत्वमित्थं भावनयिम्, प्रत्येकशरीरवादरापर्याप्तकेन्द्रियेभ्यः प्रत्येकशरीरिणः सूक्ष्मापयाप्तका असंख्येयगुणाः ते- कर भ्योऽपि सूक्ष्मपर्याप्तकाः संख्येयगुणा इति, साधारणशरीरास्तु वनस्पत्येकेन्द्रियाः बादरपर्याप्तापर्याप्तसूक्ष्मपर्याप्तापर्याप्तलक्षणेषु
वायुमानं चतुर्वपि राशिषु विष्वक्-पृथगनन्ता लोका भवन्ति, अनन्तेषु लोकाकाशेषु यावन्तः प्रदेशास्तत्प्रमाण एकैको राशिर्भवतीत्यर्थः,
द्वीन्यिादिअत्रापीत्थं तुल्यभणनेऽपि चतुर्णामप्यमीपां राशीनां स्वस्थाने परस्परमल्पबहुत्वमित्थं चिन्तनीयम्-साधारणशरीरबादरपयाप्तकीन्द्र- मानं येभ्यः साधारणशरीरिणो बादरापर्याप्तका असंख्यातगुणाः, सूक्ष्मा अपर्याप्तका संख्यातगुणाः, सूक्ष्मपर्याप्तकाः संख्यातगुणाः, सप्तानामपि च प्रस्तुतराशीनामल्पबहुत्वमित्थं वक्तव्यम्-सर्वस्तोकाः प्रत्येकशरीरिणो बादराऽपर्याप्तैकेन्द्रियाः १, तेभ्यः सूक्ष्मापर्याप्त-18 का असंख्येयगुणाः २, इतोऽपि सूक्ष्मपर्याप्तकाः संख्यातगुणाः ३, एतेभ्योऽपि साधारणशरीरिणो बादरपर्याप्त कीन्द्रया अनन्तगुणाः ४, अतोऽपि बादरपर्याप्तका असंख्यातगुणाः ५, एतेभ्योऽपि सूक्ष्मा अपर्याप्तका असंख्यातगुणा : ६, अमीभ्योऽपि सूक्ष्माः पर्याप्तकाः संख्यातगुणाः ७, इति गाथार्थः ॥ १६२ ॥ अथ बादरपर्याप्तकवायवः केचिदुत्तरवैक्रियशरीरिणाऽपि सम्भवन्ति, अतस्तत्परिमाणमाहबायरवाउ समग्गा भणिया अणुसमयमुत्तरसरीरा। पल्लासंखियभागेणऽवहीरंतित्ति सव्वेवि ॥ १६३ ॥
बादरा इत्युपलक्षणं पर्याप्ता इत्यपि विशेषणं द्रष्टव्यम्, अपर्याप्तानामुत्तरवैक्रियकरणस्यासम्भवात्,ततश्च बादराः पर्याप्ताः समग्रा | अपि ये वायवः पूर्वमुक्तास्तेषु मध्ये केचिदुत्तरवैक्रियशरीरवन्तोऽनुसमयम्-अनवरतं प्राप्यन्त इति सोपस्कारं व्याख्येयम्, कियत्
SAROGRAMSARAMARCELECRECARS