________________
|
కంచుచుంచు తుంచుంచు కదా ?
वसमासास्तेषु निस्पयितुमाह
भव्याभव्ययोः मिच्छद्दिट्ठी अभव्वा भवसिद्धीया य सव्वठाणेसु । सिद्धा नेव अभव्वा नवि भव्वा हुति नायव्वा ॥ ७५॥
गुणदेशसर्वोप्रभव्याः सर्वदेव मिथ्यादृष्टय एव भवन्ति, सास्वादनादीनि तु गुणस्थानकानि तेषु कदाचिदपि न प्राप्यन्ते, भव्येव्वेव तदवाप्तेरितिभावः, भवसिद्धिका-भव्याः पुनः ||
पातिकर्म सर्वेष्वपि मिथ्यादृष्टयादिगुणस्थानकेषु भवन्ति, मिथ्यादृष्टिमादौ कृत्वाऽयोगिपर्यन्तानि चतुर्दशापि गुणस्थानानि भव्येषु लभ्यन्न इति तात्पर्य, तीर्थकरादीनामप्यनादिकाले
गा - प्रथमं मिथ्यादृष्ट्यादिरूपत्वादिति, 'सिद्धाः' क्षीणनिःशेषकर्माणो जीवविशेषाः पुनर्नेवाभव्या मुक्तिपर्यायानुभवनात नापि ते भव्या इति ज्ञातव्याः मुक्तिपर्यायस्य वर्तमानत्वेन | तद्भविष्यत्ताऽनुपपत्तेरिति गाथार्थः ॥ ५५ ॥ भणितं भव्याभव्यद्वार, सम्यक्त्वद्वारमभिधित्सुः प्रसङ्गतः शियापकाराय सम्यक्त्वलाभविघातककम्मैव तावनिरूपयितुमाह
मइसुयनाणावरणं दसणमोहं च तदुवघाईणि । तफ्फडगाई दुविहाइ सव्वदेसोवघाईणि ॥ ७६ ॥ तच्छब्देनान प्रस्तावायातं चेतसि विपरिवर्तमानं सम्यक्त्वं परामृशति, जीवादिपदार्थश्रद्धाने सम्यगञ्चति-प्रवत्त ते जीवो येन शुभात्मपरिणामविशेषेण तत्सम्यक्त्वं, यथाऽवस्थितसमस्तवस्तुबद्धानगोचरः शुभो जीवपरिणामविशेष इति भावः, तत्सम्यक्त्वमुपहन्तुं शील येषां तानि तदुपघातीनि कर्माणि मन्तब्यानि, कानि पुनस्तानि ? इत्याह-मतिश्च श्रुतं च मतिच ते ते च ते ज्ञाने च तयोरावरणं मतिश्रु तज्ञानावरणं, तथा दृश्यते-सम्यक् परिच्छिद्यते वस्त्वस्मिन् सतीति दर्शनं सम्यक्त्वमुच्यते तन्मोहयति-आच्छादयतीति दर्शनमोहं सम्यक्त्वमिश्रमिथ्यात्वपुज्जलयलक्षणं तदेतानि मतिज्ञानावरणश्रु तज्ञानावरणदर्शनमाहलक्षणानि कर्माणि सम्यक्त्वापचातकानि द्रष्टव्यानि, | आह-ननु मतिश्रु तज्ञानावरणद्वयं मतिश्रु तज्ञानयोरेखोपघातकं कथमिह सम्यक्त्वोपधातकत्वेनोच्यते ? दर्शनमोहनीयस्यैव तदुपघातकत्वात्. सत्यं, किन्न यदा जीवः सम्यक्त्व| मवाप्नोति तदा तत्समकालमेव मतिश्रु तज्ञाने अप्यवश्यमासादयति, यदा तु तस्य तत्सम्यक्त्वमपगच्छति तदा मतिश्रुतज्ञाने अप्यवश्यमपगच्छ : सम्यक्त्वमतिज्ञान| तज्ञा नां सहचरत्वादेवं मन्यते-अमीषां मध्ये यदेकस्योपघातकं तत्स्थूलव्यवहारनयदर्शनेन यद्यन्यस्याप्युपघातकत्वेनोच्यते तथाऽपि न क द्वस्तुक्षतिः, अन्वयव्यतिरेक