________________
गुणस्थानां
जीवसमासे हैमीवृत्ती अंतरद्वारं
॥२७॥
SMSTU054
वक्तव्यः, उद्वर्त्तनाया एवाभावादिति गाथाद्वयार्थः ॥ २५५-२५६ ॥ तदेवं दर्शितो नारकादिगत्याश्रितजन्तूनामन्तरकालः, साम्प्रतं गुणस्थानलक्षणानां जीवसमासानां तमुपदर्शयन्नाह
परमन्तरम् मिच्छस्स उयहिनामा बे छावट्ठी परं तु देसूणा । सम्मत्तमणुगयस्स य पुग्गलपरियट्टमधूणं ॥२५७।। मा मिथ्यादृष्टेः परित्यक्तमिथ्यात्वस्य पुनस्तद्भावप्राप्तौ परम्-उत्कृष्टमन्तरं भवति, कियदिति चेदुच्यते, द्वे षट्पष्टी उदधि| नाम्नां सागरोपमाणां 'परंतु' ति तुशब्दश्वशब्दार्थे स च भिन्नक्रमे योज्यते, देशोना च मुहूर्ताद्धा इति शेषः, अन्तर्मुहूर्त| मित्यर्थः, उक्तं च कम्मप्र [६०००] कृतिचूाम्-" कोऽवि मिच्छत्ताओ सम्मत्तं गओ छावद्विसागरोवमा सम्मत्तकालो, तओ अंतो| मुहुत्तं सम्मामिच्छत्तं गओ, पुणो सम्मत्तं पडिवन्नो छाव िसागरोवमाई अणुपालेइ, तयंते य सिज्झइ मिच्छत्तं वा पडिवजइ, एव-12 | मुक्कोसेणं अंतोमुहुत्तब्भहियाओ दो छावट्ठीओ सागरोवमाणं मिच्छत्तस्स अंतरकालो हवइ"त्ति, पंचसंग्रहेऽपि जीवसमासद्वारे वृत्तिकृता |प्रोक्तम्-"कोऽपि मिथ्यादृष्टिः सम्यक्त्वगुणं प्रतिपन्नः पक्षष्टिः सागरोपमाणि स्थितः, ततश्चासौ सम्यक्त्त्वगुणी सम्यग्मिथ्यात्वेऽन्तर्मु-* | हृतं स्थित्वा भूयोऽपि सम्यक्त्वं गच्छति, ततस्तत्र पक्षष्टिः सागरोपमाणि स्थित्वा योऽद्यापि न सिद्ध्यति सोऽवश्यं मिथ्यात्वं गच्छति, यत उत्कर्षेणैतदन्तरं मिथ्यात्वस्येति, कार्मग्रन्थिकमतं चेदं, सैद्धान्तिकमतेन तु सम्यक्त्वान्मिश्रगमनं प्राग् निषिद्धमेवेति,
॥२७॥ अन्ये तु व्याचक्षते-देशोने-अन्तर्मुहूर्तोने द्वे षषष्टी सागरोपमाणां मिथ्यात्वस्योत्कृष्टमन्तरमिति, तदेतदयुक्तमिव लक्ष्यते, ग्रन्थान्तरैः सह व्यभिचारादिति, सम्मत्तमणुगये'त्यादि सम्यक्त्वानुगतस्य-सम्यक्त्वयुक्तस्याविरतदेशविरतप्रमत्ताप्रमत्तोपशमीणगता
55555