SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पुष्यग सर्वकालं सा न लभ्यते, किन्तव, पर केनाप्यभिप्रायेण नारकातदेवमेकजीवं नाना जीवसमास संख्येयभागः, ततः परमवश्यमेवोत्कृष्टतो द्वादश मुहर्लान् यावत् पर्याप्ता एव सर्वेऽपि मनुष्याः प्राप्यन्ते, नैकोऽप्यपर्याप्तो, द्वादश देवनारक हैमीवृत्ती मोहूर्तिकस्य मनुष्यगत्युत्पत्तिविरहकालस्यागमे प्रतिपादितत्वादित्यभिप्रायः, ततश्च नानाजीवानप्याश्रित्यायुःस्थितौ चिन्त्यमा नरपंचेंद्रिय कालद्वारे कायस्थिति | नायामपर्याप्तमनुष्याणां सर्वकालं सा न लभ्यते, किन्तु पल्योपमासंख्ययभाग एवेति भावः, नरकगतिदेवगत्योवीन्द्रियादि-II ॥२०८॥ ५ तिरश्चां च कस्यापि कियानपि विरहकालः समये प्रोक्त एव, परं केनाप्यभिप्रायेण नारकादयोऽपर्याप्ताः कियन्तमपि कालमव्यव-13 च्छिन्नाः प्राप्यन्त इतीह न निर्दिष्टं स्थानान्तराच्चावसेयमिति गाथार्थः ॥ २१२ ॥ तदेवमेकजीवं नानाजीवांश्चाश्रित्योक्तो | भवायुःकालः, अथ कायस्थितिकालमधिकृत्याह एकेकभवं सुरनारयाओ तिरिया अणंतभवकालं । पंचिंदियतिरियनरा सत्तद्भवा भवग्गहणे ॥ २१३ ॥ इह कायशब्देन पृथिव्यादिकायोऽभिप्रेतः, तत्र काये स्थितिः-अवस्थानं कायस्थितिः,मृत्वारपुनस्तत्रैवोत्पत्तेः,तमेव च विवक्षित है कायमपरित्यजतो जीवस्य या स्थितिरवस्थानं साकायस्थितिस्तद्विषयः कालोवाभिधातुमिष्ट इति भावः, तत्र सुरा नारकाच स्वकीय| स्वकीयनिकाये एकैकमेव भवं यावनिरन्तरं भवन्ति, ततः परं मृत्वा तिर्यङ्मनुष्ययोरेवोत्पद्यन्ते न पुनस्तत्रैवत्यथः, अतो मृत्वा । मृत्वा पुनस्तत्रैवोत्पत्तिलक्षणा कायस्थितिरमीषां न सम्भवति, किन्तु भवस्थितिरेवैतेषु सम्भविनीत्युक्तं भवति, 'तिरिया अणंत-181 कालं' ति सामान्येन तिर्यचो मृत्वा मृत्वा पुनस्तियक्ष्वेवोत्पद्यमाना अनन्तभवकालं यावत्तिष्ठन्ति, अनन्तानन्तान् भवान्तावद्भवसम्बन्धिनमनन्तानन्तोत्सार्पण्यवसर्पिणीलक्षणं कालं यावदवतिष्ठन्त इत्यर्थः, क्षेत्रतस्त्वसंख्ययान् पुद्गलपरावर्तान् यावदवतिष्ठन्ते, 3॥२०॥ SORCASRA%5C%
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy