________________
・・・
सवर्थं वाभावात्, नापि तियग्लोके गतिरतय इति वाक्यार्थी घटते, स्थितिरतोनामपि तिर्यग्लोक एव भावादित्यलं विस्तरेणेति गाथार्थः ॥ १६ ॥ कल्पोपगवैमानिकानां भेदानाह— सोहम्मीसाण सणकुमारमाहिं दबंभलं तयया । सुक्क सहस्साराणयपाषणयय तह आरणच्चुयया ॥ २० ॥ प्रतीतार्थैव ॥ २० ॥ कल्पातीतवैमानिकानां विशेषतो भेददर्शनार्थमाह
हेमिममिउवरिमगेविज्ञा तिण्णि तिण्णि तिष्णेव । सव्वट्ठविजयविजयंतजयंत अपराजिया अवरे ॥ २१ ॥
इह ग्रैवेयकेषु नव प्रस्तटास्तलाघस्तनास्त्रयोऽधस्तनय वेद का उच्यन्ते मध्यमाख्यो मध्यमत्र वेयकाः उपरितनास्तु त्रय उपरितनय वेयकाः, एतानि च लीययपि प्रस्तटत्रिकाणि प्रत्येकं तिस्रस्तिस्रः सम्झा लभन्त इति मैवेयकाणां नवविधत्वसिद्धिः, तत्वाधस्तनेषु त्रिषु प्रस्तटेषु योऽधस्तनप्रस्तटस्तव यानि विमानानि तान्यधस्तनाधस्तन वयकान्युच्यन्ते १, मध्यमे:त्वधस्तनमध्यमत्र वेयकान्युच्यन्ते २ उपरितने त्वधस्तनोपरितनम्र वेशकानि ३, मध्यमेष्वपि विष्वधस्तनप्रस्तटेषु मध्यमाधस्तनयं वेयकानि १ मध्यमे तु मध्यममध्यमत्र वेयकानि २ उपरितने तू मध्यमो परितनयं वैयकानि ३, उपरितनेष्वपि त्रिषु प्रस्तटेष्वधस्तने प्रस्तटे उपरितनाधस्तनयं वेदकानि १ मध्यमे तूपरितनमध्यम वेयकानि २, ं उपरितने तूपरिमोपरिमत्र वेयकानि ३, एतदेवाह तिणि तिपणी त्यादि, शेष तुकार्थमेवेति गाथार्थः ॥ २१ ॥ तदेवं दर्शिताश्चतस्त्रो नारकादिगतयो, प्रथ यदुक्त ं पूव 'गइयाइमग्गय्याहि य जीवसमासाणुगंतव्व' त्ति तदनुसरन् गुणस्थानलक्षणान् जीवसमासान् यथोक्तासु गतिषु तावच्चिन्तयन्नाह -
सुरनारएसुः चउरो जीवसमासा उ पंच तिरिएसु । मणुयाईए चउदस मिच्छद्दिट्ठी अपजत्ता ॥ २२ ॥
सुरेषुः:नारकेषु चः प्रत्येकं चत्वारो जीवसमासाः प्राप्यन्ते, मिथ्यादृष्टि सास्वादनमिश्राविरतसम्यग्दृष्टिलक्षणान्याद्यानि चत्वारि गुणस्थानकानि सामान्यतो लभ्यन्त इत्यर्थ, विशेषचिन्तायां त्वनुत्तरसुरेष्वेकमेवावि रतसम्यग्दृष्टिगुणस्थानं लभ्यते, देशविरतादीनि तु गुणस्थानानि सुरनारकेषु न लभ्यन्ते, अवश्यं हि तेषामप्रत्याख्यानावरगण।ाषायोदयसद्भावात्, तदुदये च निरतेर्देशतोऽप्यसम्भवादिति, तिर्यक्षु पुनः पञ्च जीवसमासाः, तत्र चत्वारस्तावत्पूर्वोक्ता एव, देशविरतगुणस्थानलक्षणस्तु पञ्चमः केषाचिदप्र
•
--
वैमानिकाः
गा २०-१
सुरादिषु जीव
समासाः
गा. २२
॥ २१ ॥