________________
!॥४५॥
विदां आहारकारम्भादिकाले आहारकमिश्रस्य सुप्रसिद्धत्वाच्चेति, न चैतेऽप्यपर्याप्ताः, सर्वस्यापि जन्तोः प्रथमोत्पन्नस्यान्तमुहर्तकालमेव अपर्याप्तत्वेन समये परिभाषितत्वात्, &|| कामणे गुणाः तत्र च केवलित्वादिभावानां असम्भवादिति, सत्य सूक्तमुक्तं, किन्तु अभिप्रायापरिज्ञानात्, न ह्यन अपर्याप्तः समयपरिभाषित एव सूत्रकृत विवक्षितः किन्तु अपरिपर्णशरीरोऽपि
गा.१८ अपर्याप्त इति अभिधित्सितं, अपर्याप्त इतिकृत्वा, अपरिपूर्ण नरतिरश्चां वैक्रियं चतुर्दशपर्वविदा आहारकं च तदारम्भादिके काले, केवलिनामपि समुद्घातद्वितीयादिस्मयेषु । औदारिकं असम्पूर्णमेव, सम्पूर्णव्यापाराभावात्, तथा उक्तनीया एषामपि अपर्याप्तत्वात् एतत् सम्भवीत्य पि मिश्राणि अत्र सङ्ग्रहीतानि इत्यदोषः, गुणस्थानकानि त्वेतेषु यानि सम्भवन्ति तानि स्वयमभ्यूह्य वाच्यानि, केवलं सम्यग्मिथ्यादृष्टीनां नरतिरश्चामपि वैक्रियमित्रं न द्रष्टव्यं, स्थानान्तरेऽनुक्तत्वात्, ते च किं वैक्रियमेव न कुर्वन्ति अन्यद्वा किञ्चित्कारणमिति केवलिनो बहुश्रुता वा विदन्तीत्यलं विस्तरेणेति गाथार्थः ॥५४॥ अथ कार्मणकाययोगे प्रस्तुतजीवसमासाश्चिन्त्यन्ते
मिच्छा सासण अविरय भवंतरे केवली समुहया य। कम्मयओ काओगो न सम्ममिच्छो कुणइ कालं ॥५८॥
मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टयो भवान्तरे विग्रहगतौ वर्तमानाः 'कम्मइओ काश्रोगो'ति 'सुपा सुपो भवन्तीति' विभक्तिव्यत्ययात्कार्मणकाययोगे वर्तन्त इति सांटङ्कः, प्राक्तनस्यौदारिकादेः प्रागेव परित्यागादतनस्य च तस्याद्याष्यप्राप्तः कार्मणकाययोग एव तदानीं ते प्राप्यन्त इति भावः, केवलिनश्च समवहताः कृतसमुद्घातास्तृती
यचतुर्थपञ्चमसमयेषु कार्मणकाययोग एव लभ्यते, इदमुक्त भवति-इह कोऽपि केवली मुक्तिगमनारुन्नावस्थायां स्वकीरमायुः स्तोकं वेदनीयं त्वद्यापि प्रचुरं ज्ञात्वाऽऽयुःस्थिPal त्यधिकवेदनीयस्थितिक्षपणार्थ स्वजीवप्रदेशैः समस्तलोकव्यापनाय दण्डकपाटादिक्रमेण समुद्घातं करोति, तदुक्तम्-“यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स |
समुद्घातं भगवानथ गच्छति तत्समीकर्तुम् ।।१।।" कथम्? "दण्डं प्रथमे समये कपाटमथ चोत्तरे तथा समये। मन्थानमय तृतीये लोकव्यापी चतुर्थे तु ॥२॥ संहरति । पन्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सहमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। ३ ॥” एते चाष्टानां समयानां मध्ये कस्मिन् समये क योगे वर्तन्ते । इति, उच्यते " प्रौदारिव.प्रयोक्का प्रथमाष्टमसमययोरसाविष्टः। मिश्रौदारिकयोका सप्तमषष्ठद्वितीयेषु ॥ १॥ कार्मणशरीरयोगी चतुर्थक पञ्चमे तृतीये च ।
॥४५॥