SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ दक्षपकक्षीण जीवसमासे लक्षणामुपशमश्रेण्यद्धां प्रति चिन्त्यमाना उपशमका उपशांताश्च अन्यान्यसमयप्रविष्टास्तावद् भवन्ति यावदुत्कृष्टतः सङ्खचाताः, इदमुक्तं | हैमीवृत्तौ. | भवति-अन्तर्मुहूर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेवैकादयो यावदुत्कृष्टतश्चतुःपञ्चाशत्प्रविष्टाः, अन्यस्मिन्नपि समये मोहमानम् ॥१३७॥ ४ एतावन्तोऽपरस्मिन्नपि समये एतावन्तः प्रविष्टाः, एवं ना ना समयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तर्मुहर्तमाने उपशमश्रेणिकाले & पञ्चदशस्वपि कर्मभूमिषु कदाचिदुत्कृष्टतः संख्याता उपशमकाः संख्याताश्चोपशांताः प्राप्यन्ते, ततः परमुपशमश्रेणेनिरन्तरमभा द,आह-नन्वन्तर्मुहूर्तमानेऽप्युपशमश्रेणिकालेऽसंख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्येकैकः प्रविशति तथाऽप्यसंख्येभवन्ति, किं पुनश्चतुःपञ्चाशत्प्रवेश इति, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसंख्यातेष्वपि समयेष्वेवं तत्प्रवेशः स्यादेतच्च नास्ति, 181 केषुचिदेव समयेष्वेवं तत्प्रवेशसम्भवात्तथवातिशयिभिदृष्टत्वात् गर्भजमनुष्याणामपि चासंख्यातानामसम्भवाद् विशेषतस्तु चारित्रिणां, न च गर्भजमनुष्यं चारित्रिणं विहायान्य उपशश्रेणि प्रतिपद्यत इत्यलं विस्तरेण । तस्मादिहेतत् स्थितम्-अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायलक्षणेषु त्रिषु गुणस्थानेषु प्रत्येकं युगपदेकसमयप्रविष्टानङ्गीकृत्य जघन्यत एकादय उत्कृष्टतस्तु चतुष्पंचाशन्मोहस्योपशमकाः कदाचित् प्राप्यन्ते, नानासमयप्रविष्टांस्त्वाश्रित्योत्कृष्टतः संख्याताः त एव कदाचिल्लभ्यन्ते, उपशान्तमोहगुणस्थानकेष्वेवमेव द्रष्टव्यं, नवरमुपशमस्थाने उपशान्ता वाच्या इति गाथार्थः ॥ १४७ ॥ अथ मोहक्षपकानां क्षीणमोहानां च प्रमाणमाह X॥१३७|| मा खवगा उ खीणमोहा जिणा उ पविसन्ति जाव अट्ठसयं । अद्धाए सयपुहुत्तं कोडिपुहुत्तं सजोगीणं ॥१४८॥ अत्रापि मोहस्य क्षपकाः क्षीणमोहाश्च कदाचिद् भवन्ति कदाचिन्न भवन्ति, क्षपकश्रेणेरपि निरन्तरमसम्भवात् , ततो यदा
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy