________________
॥ ८६ ॥
सत्पदप्ररूपणाद्वारं समाप्तमिति । अथ 'संतपयपरूवणया दव्यपमार्ग चे' त्यादिगाथोपन्यस्तं क्रमप्राप्त द्वितीयं द्रव्यप्रमाद्वारमभिधित्सुः प्रमाणस्य तावत्स्वरूपं निरूपयितुमाहदव्ये खेत्ते काले भावे य चउब्विहं पमाणं तु । दव्य पएसविभागं पएसमेगाइयमणंतं ॥ ८७ ॥
प्रमीयते-धान्यादि परिच्छिद्यतेऽनेनेनि प्रमाणम् - असतिप्रसृत्यादि, अथवेदं चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्यरूपतया प्रत्येकं प्रमीयन्ते परिच्छियन्ते यतत्प्रमाण ं यथोक्तमेव, यदिवा धान्यादेव प्रमितिः परिच्छेदः स्वरूपावगमः प्रमाणम्, अल पत्रे ऽसतिप्रसृत्यादेस्तद्धेतुत्वात्प्रमाणता, तच्च प्रमाण द्रव्यादिप्रमेयवशाच्चतुविधं भवतीत्येतदेवाह - 'चउध्विहं पमाणं तु' त्ति 'तुः' पुनरर्थे, प्रमाणं पुनञ्चतुर्द्धा तद्यथा-'दव्वे' इत्यादि, सूचामात्रत्वात् सुवस्य द्रव्यविषयं प्रमाणं द्रव्यप्रमाणं क्षेत्रविषयं प्रमाणं क्षेत्र प्रमायां एवं कालत्रमागा भावप्रमाण चेति तत्र 'दव्य' ति द्रव्यप्रमाण द्विधा भवति, तदेव द्वं विध्यमाह - 'पएसविभागं' ति प्रदेशनिष्पन्नं विभागनिष्यन्नं चेत्यर्थः, तत्र 'पएस' ति प्रकृष्टा निर्व्विभागा निरंशा देशाः प्रदेशाः परमाणव इत्यर्यन्तेः प्रदेशैर्निष्यन्नमनेकविधं भवति, तदेवाङ – 'एगाइयमांत' ति एक परमाणुमादौ कृत्वा अनन्तमित्यनन्तप्रदेशनिष्पन्नस्कन्धपर्यन्तं सर्वमपि प्रदेशनिष्पन्न द्रव्यप्रमाणमुच्यत इत्यर्थः तव परमाणु रेकप्रदेशस्वरूपं द्रव्यप्रमाण द्वय कस्तु स्कन्धः प्रवेशद्वयनिष्पन्न द्रव्यप्रमाणां त्र्यणुकस्तु स्कन्धः प्रदेशलय निष्पन्न द्रव्यप्रमाण यावदनन्ताणु कः स्कन्धोऽनन्तप्रदेशनिष्पन्न द्रव्यमाणमभिधीयते, ग्रहनन्विदं परमाण्वादिकमनंताणु स्कन्धपर्यन्तं द्रव्यमेव तस्य च प्रमेयत्वात्कथं प्रमाणता युज्यत इति, नैतदेवं प्रमेयस्यापि द्रव्यादेः प्रमाणताया रूढत्वात् तथाहि - प्रस्थकादिप्रमाणेन मित्वा पुञ्जीकृतं धान्यादि द्रव्यमालोक्य लोके वक्तारो भवन्ति प्रस्थकादिरयं पुन्जीकृतस्तिष्ठतीति तत कद्वित्रिचतुरादिप्रदेश निष्पन्नत्वलक्षणेन स्वरूपेव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्म्मसाधनप्रमायशब्दवाच्यताऽदुष्टेव, करणसाधनपक्षे त्वेकद्वित्र्यादिप्रदेश निष्पन्नत्वलक्षणा' स्वरूपमेव मुख्यतया प्रमाणमुच्यते, द्रव्यं तु ततस्वरूपयोगादुपचारत इति भावसाधनतायां प्रमितिः प्रमाण, प्रमाणस्य प्रमेयाधीनत्वात्प्रमाणप्रमेययोद्वयोरप्युचारात्प्रमाणताऽतोऽत्रापि पक्षे परमाण्वादिद्रव्यस्योपचार त्प्रमाद्यताऽविरुद्धैवेति गाथार्थः ॥ ८७ ॥ इदं चोक्तस्वरूपं द्रव्यं यथोत्तरमन्यान्यसङ् ख्योपेतैः स्वगतैरव प्रदेशैर्निष्पन्नत्वात्प्रदेशनिष्पन्नं ६ मायामुक्त, द्वितरी
॥ ८६ ॥