SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती क्षेत्रद्वारे ॥१७५॥G ROCCASANASAMROSAROK पृथिव्यादिकमाश्रित्यामी लोकाऽसंख्येयभाग एव वर्तन्ते इत्यर्थः, एवं बादरापर्याप्ता वायुवनस्पतयोऽप्युत्पादसमुद्घाताभ्यां प्रत्येकं पादरपर्याप्त सर्वलोकव्यापिनो भावनीयाः, बादरापर्याप्ततेजस्कायिकास्तु समुद्घातेनैव सर्वलोकव्यापिन इत्यलं विस्तरेण, तदार्थिना तु प्रज्ञापनैववायुतनु अन्वेषणीया, तदेवं बादरापर्याप्तकेन्द्रियाणामुत्पादसमुद्घातावेवाश्रित्य सर्वलोकव्यापित्वमत्रोक्तमिति मन्तव्यम् , उक्तशेषास्तु मान | मिथ्यादृष्टयोऽपि बादरपर्याप्तभृथिव्यादयो बादरपर्याप्तवायुवनस्पतिवर्जाः सर्वेऽप्युत्पादसमुद्घाताभ्यामपि लोकस्यासंख्येयभाग | एव वर्त्तते, बादरपर्याप्तवनस्पतयस्तु बादरपर्याप्तथिव्यादिवद् द्रष्टव्या इति गाथार्थः ॥ १७९ ॥ बादरपर्याप्तवायूनां तर्हि का वार्ता | इत्याह पज्जत्तवायराणिल सट्ठाणे लोगऽसंखभागेसु । उववायसमुग्घाएण सव्वलोगम्मि होज बहु ॥ १८॥ बादरपर्याप्तवायुकायिकाः स्वस्थान-धनवाततनुवातादिकमाश्रित्य लोकस्यासंख्येयेषु भागेषु वर्त्तन्ते, एकस्मिन्नेव लोकस्या| संख्याततमे भागेऽमी न प्राप्यन्ते, शेषेषु पुनर्लोकासंख्येयभागेषु प्राप्यन्त एवेत्यर्थः, लोकस्य हि यावत् किमपि शुषिरं तावत् | | सर्वस्मिन्नपि वायवः सञ्चरन्त्येव, यत्पुनरशुषिरं घनं कनकगिरिशिलामध्यभागादिकं तत्रैव ते न प्रसर्पन्ति, तच्च सर्वमपि लोकस्यासंख्येयभाग एवेति अतस्तेनैवैकं तदसंख्येयभागं वर्जयित्वाऽन्येषु शुषिरेषु तदसंख्येयभागेषु बादरपर्याप्तवायूनां वृत्तिन विरुध्यते, युक्त्यनुयायित्वात् प्रज्ञापनाऽऽगमसिद्धत्वाच्चेति । उपपातः-अन्तरालगतिलक्षणः 'समुद्घातो' मारणान्तिकसमुद्घातादिस्वरूपः ताभ्यामुपपातसमुद्घाताभ्यां सर्वस्मिन्नपि लोके बादरपर्याप्तवायवो भवेयुः, भवान्तराले हि विग्रहगत्यापन्नाः मारणा
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy