Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/001448/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ हीरसौभाग्य-लघुवृत्तिसमेत श्री हीरसुन्दर महाकाव्यम् (सटिप्पणीकम्) कर्ता: पण्डित श्रीदेवविमलगणि नुवाकार पातमझामतंगा नापरवारिराती soma'vayAni महीवल्यक प्रकाशक: श्री जैन ग्रन्थ प्रकाशन समिति खम्भात air Eduation international pAnava SAD Page #2 -------------------------------------------------------------------------- ________________ jagadguru हीर-स्वर्गारोहण-चतुःशताब्दी ग्रन्थमाला-4 अहम् ॥ पण्डित श्रीदेवविमलगणिविरचितं श्रीहीरसुन्दर-महाकाव्यम् । / सटिप्पणीकं 'हीरसौभाग्य' उपरि-लघुवृत्तिसमेतम् ॥ प्रथमो भागः संपादक : श्रीविजयशीलचन्द्रसूरिकृतमार्गदर्शनानुसारेण मुनि रत्नकीर्तिविजयः प्रकाशक: श्री जैन ग्रन्थप्रकाशन समिति खम्भात I. 1996 सं. 2052 Page #3 -------------------------------------------------------------------------- ________________ आवरण- चित्र - परिचय : देलवाडा - विमलवसही चैत्यस्थित जगद्गुरु श्रीहीरविजयसूरिनी सं. 1661नी प्रतिमा तथा ईडरना भंडारनी प्रतिना अंतिम पृष्ठनो अंश. प्रकाशक : (c) सर्वाधिकार सुरक्षित I. 1996 प्राप्तिस्थान : मूल्य : श्रीहीरसुन्दरमहाकाव्यम् - सटिप्पणीकं (हीरसौभाग्योपरि लघुवृत्तिसमेतम् ) ॥ कर्ता : पं. देवविमलगणि ॥ संपादन : मुनि रत्नकीर्तिविजयः श्री जैन ग्रंथप्रकाशन समिति, शाह शनुभाई कचराभाई जीराला पाडो, खंभात, 388620 आर्थिक सहयोग : श्री हीरालाल परसोत्तमदास श्रोफ परिवार, खंभात. वि.सं. 2052 सरस्वती पुस्तक भंडार 112, हाथीखाना, रतनपोळ, अहमदाबाद- 380001 मुद्रक : हरजीभाई एन. पटेल क्रिश्ना प्रिन्टरी रू.120-00 966, नारणपुरा जूना gA~va, अमदावाद - 13 ( फोन : 7484393) प्रति : 500 Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय सम्राट अकबर प्रतिबोधक, कलिकालगौतमावतार, जगद्गुरु श्रीहीरविजयसूरिदादाना 400मा स्वर्गारोहणना वर्षे, तेमना भव्य जीवनचरित्रने वर्णवतो आ महान ग्रंथ प्रकाशित करवानुं सौभाग्य अमोने प्राप्त थयुं छे, ते बदल अमो अनहद धन्यतानो अनुभव करीए छीए. आ लाभ खंभातने मळे तेमां औचित्य ए छे के जगद्गुरुनो खंभात साथे गाढ अने ऐतिहासिक महत्त्व धरावतो संबंध हतो. तेमनो रास खंभालना ज श्रावक कवि ऋषभदासे रच्यो छे. आ पूर्वे, आ ग्रंथमालाना प्रथम ग्रंथ तरीके मुनि विद्याविजयजीकृत "सूरीश्वर अने सम्राट" ए ग्रंथना तथा तृतीय ग्रंथ तरीके "श्रीशांतिचन्द्रवाचककृत कृपारसकोश" ए ग्रंथना प्रकाशननो लाभ आ समितिने मळ्यो हतो. प्रसंगोपात्त जणावयू~ जोईए के आ ग्रंथमालाना द्वितीय ग्रंथ "अमारिघोषणानो दस्तावेज" ना प्रकाशननुं श्रेय गोधराना श्री भद्रंकरोदय शिक्षण ट्रस्टने फाळे छे. ए पछी, आ ग्रंथमाळाना चतुर्थ ग्रंथ तरीके आ महाकाव्यना प्रथम खण्डनु प्रकाशन करवानो लाभ अमने मळे छे, तेनो अमने आनंद छे. आनी पाछळ, पूज्य आचार्य श्री विजयसूर्योदयसूरीश्वरजी म. तथा तेमना शिष्य A. श्री विजयशीलचन्द्रसूरिजीनी कृपानो मुख्य फाळो छे. ___ आ प्रकाशन माटे, खंभातना श्रीस्तंभतीर्थ तपगच्छ जैन संघना आगेवान शेठ श्री हीरालाल परसोत्तमदास श्रोफ-परिवारे, सद्गत श्री रमेशचंद्र हीरालाल श्रोफना स्मरणार्थे, ग्रंथ प्रकाशननो सघळो खर्च अर्पण करीने श्रुतभक्तिनो, गुरुभक्तिनो तेम ज सुकृतना मार्गे धन केम वपराय ते माटेनो एक उमदा दारटलो पूरो पाड्यो छे, ते बदल ते परिवार लाख लाख धन्यवादनो अधिकारी छे. पुस्तकना रूडा मुद्रणकार्य बदल क्रिश्ना प्रिन्टरी-अमदावादना हरजीभाई पटेलनो आ तके अमे आभार मानीए छीए. प्रांते, जगद्गुरुनो आ जीवनचरित्र ग्रंथ, जगद्गुरुनी 400मी स्वर्गारोहणतिथि भा.सु.11, 2052 ना पावन दिने, पूज्य गुरुभगवंतोनी निश्रामां, जैन संघना अग्रणी शेठ श्री श्रेणिकभाईना हस्ते, श्री भावनगर जैन श्वे. मू. तपासंघना आश्रये, विमोचन पामे छे, ते पण एक चिरस्मरणीय घटना छे. आपो लाभ अमारी समितिने वारंवार मळतो रहे तेवी भावना सह लि. जैन ग्रन्थप्रकाशन समिति-खंभात वती शनुभाई के. शाह बाबुलाल परसोत्तमदास कापडिया Page #5 -------------------------------------------------------------------------- ________________ 4 स्मरणांजलि अमारा लाडीला भाई सद्गत रमेश श्रोफनी पुण्यस्मृतिमां सम्यग् ज्ञाननी उपासनास्वरूप आ ग्रन्थ- प्रकाशननो उत्तम लाभ मळवाथी अमारो परिवार परम धन्यता अनुभवे छे. स्व. रमेशने आ प्रकारनी स्मरणांजलि अपने अमे अमारा भ्रातृप्रेमनी सार्थकता पण अनुभवी रह्या छीए. लि. शेठ हीरालाल परसोत्तमदास श्रोफ - परिवार खंभात Page #6 -------------------------------------------------------------------------- ________________ शेठ श्री हीरालाल परसोत्तमदास श्री कमळाबेन हीरालाल श्रोफ श्री रमेशचंद्र हीरालाल श्रोफ Page #7 -------------------------------------------------------------------------- ________________ 5 समर्पणम् ॥ यैः पूज्यसूर्योदयसूरिवर्यै-रनादिसंसारमहाटवीतः । भ्रमन्महाऽज्ञानतमोभरेषु, चारित्रदानादहमुद्धृतोऽस्मि ॥ 1 ॥ स्वकीयवात्सल्यसुधाभृताङ्के, यैः संस्कृतो निर्गुणशेखरोऽहम् । मातृत्व-कारुण्यपरीतचित्तैः, श्रीशीलचन्द्राभिधसूरिराजैः ॥ 2 ॥ दुष्कर्मविच्छेदकरी प्रव्रज्या, कृपादृशा भागवती च येषाम् । लेभे मया दर्शन-चन्द्रकीर्ति-मुनीश्वराणामुपकारकाणाम् । / 3 / / तेषां समेषां गुरुपुङ्गवानां, स्मृत्वोपकारं हृदि नैकवारम् । भक्त्या मुदा ग्रन्थमिमं हि तेभ्यः, सद्भावयुक्तोऽहकमर्पयामि ॥ 4॥ -मुनि रत्नकीर्तिविजयः Page #8 -------------------------------------------------------------------------- ________________ प्रस्तावना जगद्गुरु अने 'हीरसौभाग्य' जगद्गुरु श्री हीरविजयसूरीश्वरजी महाराज, ए 16मा शतकना एक प्रभावक धर्मपुरुष अने प्रतिभासम्पन्न जैनाचार्य छे. तेओना अहिंसापरायण, करुणा छलकता, अने विश्वकल्याणनी उदात्त भावनाथी मघमघता जीवन अने जीवनकार्यो विशे तेमनी विद्यमानतामां अने त्यार पछी आज सुधीमां अनेक ग्रन्थो रचाया छे. जैन संघना अने विशेषे तपगच्छना इतिहासमां आवी प्रशस्ति भाग्ये ज कोई गच्छनायकने सांपडी छे. तेमना जीवननो ऊंडाणथी अभ्यास करतां अने तेमना विशे जे लखायुं छे तेनुं अवलोकन करतां सहेजे समजाय छे के जगद्गुरु साचा स्वरूपमा लोकवल्लभ युगपुरुष हता. तेओनी सिद्धान्तनिष्ठा, विद्याध्ययन, तपश्चर्या, चरित्ररमणता, प्रतिभा, हृदयनी विशाळता, गच्छनी तथा शासननी धुरानुं संचालन करवानी निपुणता, स्वपक्ष अने परपक्षनो सुमेळ तथा संकलन साधवानी कुनेह, गंभीरता, समय आवे गच्छपति तरीके कडक अथवा मक्कम रीते काम लेवानी दृढता वगेरे विशिष्टताओ परत्वे तेमना विरोधीओमां पण बे मत नहोता. बल्के, आ बधी विशिष्टताओने लीधे ज तेओश्री स्वपरपक्षमां तेमज भक्तो अने विरोधीओमां पण मान्य अने आदरपात्र बनी गया हता. तेमना विशे रचायेली कृतिओमां-श्री जगद्गुरुकाव्य, श्रीहीरविजयसूरि दास जेवी प्रगल्भ रचनाओ उपरान्त हीरसूरि स्वाध्याय, अनेक सज्झायो, सलोका, मांडवणा (वहाण), प्रबन्ध, वगेरे विविध प्रकारनी अढळक रचनाओनो समावेश थाय छे. आ रचनाओ जोतां जगद्गुरुनी लोकवल्लभतानी प्रतीति अनायास थई जाय छे.. __ आ बधी रचनाओमां शिरमोर समी रचना एटले-हीरसौभाग्य महाकाव्य. श्री जगद्गुरुना गुरुभगवंत तपगच्छनायक श्री विजयदानसूरीश्वरजी दादानी शिष्यपरंपरामां ऊतरी आवेल पंडितश्री सिंहविमलगणिना शिष्य पंडितश्री देवविमलगणिए जगद्गुरुनी हयातीमां ज रचेल आ महाकाव्य प्राचीन संस्कृत महाकाव्योनी परंपराने अनुसरतुं एक समृद्ध अने प्रतिभासंपन्न महाकाव्य छे. महाकाव्यनां तमाम लक्षणो धरावतुं, सत्तर सर्गोमां अने टीका सहित आशरे 10 हजार श्लोकोमा पथराएलुं अने वळी स्वोपज्ञवृत्तियुक्त आ महाकाव्य माघ अने नैषध जेवां प्राचीन महाकाव्योनी हरोळमां नि:शंक ऊभुं रही zake tema che; to A महाकाव्यना प्रणेता श्रीदेवविमलगणिनी आ काव्यमां ऊपसती कविप्रतिभा तेओने पूर्वना प्रतिभासम्पन्न महाकविओ तेमज टीकाकारोनी पंक्तिमां मूकी आपे छे. ___ हीरसौभाग्य महाकाव्य तेना काव्यनायक महापुरुषना जेवू ज सौभाग्यशाळी जणाय छे. आ महाकाव्य जेवू रचायुं तेवू लोकप्रिय अने लोकप्रसिद्ध बनी गयुं हतुं. महोपाध्याय श्री धर्मसागरजीगणिए पोतानी रचना-तपगच्छपट्टावली-नी स्वोपज्ञवृत्तिमां श्री हीरविजयसूरिनुं संक्षिप्त चरित्रवर्णन करतां नोंध्युं छे के ऽतव्यतिकरो विस्तरतः श्रीहीरसौभाग्यकाव्यादिभ्योऽवसेयः'. अर्थात्, श्री जगद्गुरुना चरित्रनो अधिक वृत्तान्त श्री हीरसौभाग्य वगेरे थकी जाणी लेवो. संवत् 1648 मां रचायेली पट्टावलीमां पण हीरसौभाग्यनो, एक वरिष्ठ अने वृद्ध उपाध्यायजी भगवंत द्वारा, उल्लेख थाय अने हवालो अपाय ते सूचवे छे के आ महाकाव्य 1648मां तो घणुं प्रचलित अने लोकप्रिय बनी गयुं हशे. Page #9 -------------------------------------------------------------------------- ________________ 8 जो के, (भारत ना) अन्यान्य अनेक ग्रन्थभंडारोमां तपास करवा छतां हीरसौभाग्यनी सांपडती अति अल्पसंख्यक प्रतिओ जोतां पाछळथी आ महाकाव्यनुं अध्ययन घटी गयुं हशे, तेम मानी शकाय. परंतु, तेनुं कारण पाछळना सैकाओमां संस्कृतनुं घटी गयेखें अध्ययन-अध्यापन ज गणवू जोइए, नहि के आ काव्य के तेना कथानायकनी लोकप्रियतानी ऊणप. परंतु, छेल्लां थोडां वर्षोमां आ काव्यनुं पठन-पाठन पुनः विपुल प्रमाणमां थतुं जोवा मळे छे. रघुवंश, किरात, माघ, जेवां महाकाव्यो, व्याकरणना तथा संस्कृतना बोधने दृढ/स्फुट करवा माटे जाणवां जोइए तेवी एक परंपरा आपणे त्यां छे, अने वर्षोथी ते प्रमाणे थतुं पण आव्युं छे. पण, निर्णयसागर प्रेसे सर्वप्रथम हीरसौभाग्य तथा विजयप्रशस्ति वगेरे काव्योनुं मुद्रण कर्यु, ते पछी विद्वद्वर्गने अहेसास थवा लाग्यो के पंचमहाकाव्योनी हरोळमां के बराबरीमां ऊभा रही शके तेवां आ काव्यो पण che, to तेमनुं अध्ययन संघमां थाय तो शुं खोटुं? आ रीते धीमे-धीमे आ काव्योनुं अध्ययन संघमां प्रचलित थतुं गयु, जे आजे तो व्यापक अने विपुल बन्युं छे. हीरसौभाग्यनो अनुवाद पण थयो छे, अने तेनुं पुनर्मुद्रण पण थई चूक्युं छे. हीरसुन्दर : हीरसौभाग्यनो पूर्वावतार 'हीरसौभाग्य, e, खरी रीते, ए महाकाव्यनो बीजो अवतार छे. आ काव्यनो पहेलो अवतार to che. 'हीरसुन्दर' महाकाय. एम समजाय छे के श्रीदेवविमलगणिए, आ काव्य रचनानो उपक्रम सर्वप्रथम हाथ धर्यो हशे त्यारे तेमणे आ काव्यने 'हीरसुन्दर काव्य' लेखे रचवानुं विचार्यु हशे. आनुं प्रमाण एटले : (a) 'हीरसौभाग्य' नी हीरसुन्दर काव्यना नामे उपलब्ध थती विभिन्न प्रतिओ, तेमज, (ब) हीरसुन्दर' ना रूपमा कर्ताए करवा धारेला काव्यना काचा आलेख(Draft)नी हीरसौभाग्य करतां भिन्न पाठ धरावतीप्रतिओ. अलबत, आ (a) अने (ब) बन्ने विभागनी jUja pratio ja maLe che; तेमांये (ब) विभागनी उपलब्ध प्रतिओ एकाद सर्ग जेटला अंशने ज समजावनारी छे. परंतु, ते प्रतो उपरथी एटलुं स्पष्ट थई शके छे के कर्ताए पहेला 'हीरसुन्दर' नामे काव्य सर्जवानुं विचार्यु हशे, अने पाछळथी 'सोम saubhAgya'nA अनुकरणरूपे होय, नाममां वधु सौन्दर्य लाववानी अभिलाषाथी होय के कर्तानां माता 'सौभाग्यदे' नुं नाम अमर करवानी भावनाथी होय-गमे ते कारणे कर्ताए नाममां परिवर्तन कर्यु छे; एटलुं ज नहि, पण (ब) विभागनी प्रतिओ तपासतां, तेमणे काव्यना पद्योनी वाचनामां पण महदंशे शाब्दिक-परिवर्तन कर्यु छे. 'हीरसुन्दर' काव्यनी जे प्रतिओ अत्यारे अमारी समक्ष छे, ते आ प्रमाणे छ : 1. शेठ डोसाभाई अभेचंद पेढी-भावनगर जैन तपा संघना ज्ञानभंडारनी प्रति. 2. श्री जैन आत्मानंद सभा-भावनगर ना भंडारनी प्रति. 3. ईडर-जैन संघना ज्ञानभंडारनी प्रति. प्रस्तुत प्रकाशनमा मुख्यत्वे क्रमांक 1 प्रतिनो ज उपयोग थयो छे. क्रमांक 2 प्रति ते क्रमांक 1नी नकल होवा उपरान्त अशुद्धिनो भंडार छे तेथी तेनो उपयोग करवो मुनासिब नथी मान्यो. क्र. 3 नी प्रति मात्र एक ज सर्ग धरावती प्रति छे. अने तेनी प्रतिलिपि आ पुस्तकमां परिशिष्ट-1 तरीके मूकी che. Page #10 -------------------------------------------------------------------------- ________________ A प्रतिनी नकल प्रकाशन कार्य दरम्यान छेक छेल्ले मळी होई तेनो उपयोग आ रीते ज थई शक्यो छे. __ आमां क्र. 1 वाळी प्रतिमां 15-16 ए बन्ने सर्गोने पंदरमा सर्ग तरीके ओळखाव्या होई, कुल 16 सर्ग ज होवानु समजाय छे, पण वस्तुत: 17 सर्गो ज छे. क्र. 1 प्रतिनी वाचनामां तथा मुद्रित हीरसौभाग्यनी वाचनामा केटलेक स्थळे तफावत मळे छे, ते तमाम स्थळो तथा तफावतोनो निर्देश जे ते स्थळे पाठनोंधो(Foot notes)मां दर्शावेल छे. मुद्रित हीसौ0 मां केटलेक स्थळे टीका होवा छतां पद्यो नथी. ए पद्यो हीसुं0 नी प्रति क्र.1मां अकबंध जळवायां छे. ए उपरान्त, मुद्रित हीसौ0 मूळ तथा वृत्तिमां घणी अशुद्धिओ जोवा मळे छे, तेनुं मार्जन हीसुं0 द्वारा महदंशे थई zake tema che : A be बाबतो हीसुं0 द्वारा थती उपलब्धि गणाय. क्र. 3 नी प्रति ए शुद्धरूपेण हीरसुन्दर काव्यनो खरडो जणाय छे. खरडो एटला माटे के तेना प्रथम सर्गनी मुख्य वाचनानी साथे ज, ते ज प्रतिमां, हांसियामां ते वाचनागत घणां पद्योनां के पद्यांशोना पाठान्तरो पण आलेखायां छे. ईडरनी प्रतिमा माजिनमां जोवा मळतां सूक्ष्म अक्षरो ते पादटीप नथी, पण पद्य-पद्यांशना, कर्त्ताना मनमां उद्भवेलां पाठान्तरो छे, ते नोंधर्बु जरूरी छे. अने आज कारणे, ईडरनी प्रति ते काव्यना कर्ता पं. श्री देवविमलगणिना स्वहस्ताक्षर छे एवं विधान जरा पण अंदेशा विना कही शकाय तेम छे. शुद्ध पाठ अने मूळपाठनां ज फेरफारोनी नोंध-A लक्षणो 'कर्त्तानो स्वहस्त' होवा बाबते नक्कर आधार बनी शके. कर्ता सिवाय मूळपाठमां फेरफार कोण करे ? कोण करी शके ? ___ सारांश ए के, कर्ता ए प्रथम हीसुं0 रच्यु, ते पण तेना विविध आकार-प्रकारो बदलता-बदलतां. छेल्ले एक आकारमा स्थिर कर्यु हशे, अने ते पछी हीसुं0 नुं हीसौ0मां रूपांतर सूझ्यु हशे. तेथी आपणने हीसौ0नु मळतु स्वरूप सांपड्यु. हीरसौभाग्य/हीरसुन्दरनी टीकाओ जेवू मूळ हीसुं0/हीसौ0 काव्य माटे, तेवू ज तेनी टीका परत्वे पण छे. कर्ताए पोताना आ काळानी एक नहि, त्रण-त्रण वृत्तिओ रची छे, जे साहित्यना इतिहासमां एक विरल के अजोड घटना गणाय. तेमणे पहेला हीसुं0 पर टिप्पणी रूप साव नानी टीका लखी. आपणे सगवड खातर तेने ऽहीसुं0' नो पर्याय एवं नाम आपी शकीए. ए पछी तेमणे हीसौ0नी लघुवृत्ति रची, जेनी एकमात्र प्रति अमदावाद - डेलाना उपाश्रयना भंडारमाथी उपलब्ध थई शकी छे, अने जेनी संपादित वाचना आ प्रकाशनमां आपी छे. अने त्यार पछी तेमणे हीसौ0 नी बृहद्वृत्ति बनावी, जे मुद्रित हीसौ0मां उपलब्ध छे. एक ग्रन्थकारना, एक सर्जकना मनोव्यापारो केवी रीते सतत पलटाता रहे छे, अने पोताना सर्जनमां केवा अने केवी रीते सुधारा-वधारा-उमेरा-परिवर्तन करता रहे छे-तेनुं आ एक श्रेष्ठ दृष्टान्त गणी शकाय. हीसुं0 के हीसौ0 nI Ama to aDhaLaka विशेषताओ अने लाक्षणिकताओ छे. अने ए बधी विशेताओनो ताग मेळववा माटे आ काव्यनो अनेक दृष्टिए अभ्यास थवो अत्यन्त जरूरी छे. आ काव्यमां धार्मिक, सामाजिक, सांस्कृतिक, भौगोलिक, भाषाशास्त्रीय, तुलनात्मक, अलंकारिक, साहित्यिक-एम अनेक प्रकारे अध्ययन करवाजोगी सामग्री मळी शके ज. आम छतां, प्रथम नजरे आंखे UDIne vaLagatI Page #11 -------------------------------------------------------------------------- ________________ 10 be विशेषताओ ते आ : (1) आमां कर्ताए टांकेला अनेक ग्रन्थोनां अढळक उदाहरणो-अवतरणो. (2) आमां मळता देश्य तेमज कफ्ना समकालीन व्यवहारोपयोगी भाषाकीय शब्दप्रयोगो. थोडं फुटकळ काम आ दिशामां थयुं छे खलं. पण नक्कर काम हजी सन्निष्ठ-रसिक अभ्यासीनी प्रतीक्षामां ऊभुं ज छे. हीसुं0 ना द्वितीय भागमां आवा शब्दो तथा उदाहरणोनी एक नोंध मूकवानी धारणा छे, ए आशाए के कोई अभ्यासी तेनो उपयोग करी शके. प्रस्तुत प्रकाशन/संपादन परत्वे संवत् 2048मां ऊनाक्षेत्रनी स्पर्शना थई, त्यारे जगद्गुरुनी अंतिम भूमि रूप "शाहबाग" नी पण यात्रानो योग बन्यो. जगद्गुरुना स्पृहणीय जीवन-कार्य प्रत्येनो अहोभाव ते पळे प्रबळपणे अभिव्यक्त थतो अनुभवायो. तेओश्रीनी जीर्ण थएल समाधिनो पुनरुद्धार 2052 सुधीमा कराववो - एवो एक संकल्प पण सहजभावे मनमां जाग्यो. सं. 2050मां जगद्गुरुनी जन्मभूमिना क्षेत्र 'pAlanapura'mAM चातुर्मासनो योग बन्यो. अपिरिचित क्षेत्र, पण एकमात्र आकर्षण ए के त्यां हजी जगद्गुरुनुं जन्मस्थान गणातुं मकान उपाश्रयरूपे मोजूद छे. चोमासामां पण आ सिवाय कोई ज बाबत एवी न मळी के जे त्यां अजाण्याने जवा के रहेवानुं आकर्षण बनी शके.पण ए चोमासामां जगद्गुरुना जन्मस्थान 'नाथीबाईना उपाश्रय' ना नित्यदर्शननो सरस लाभ थयो, ए ज महत्व- गणाय. हुं एम विचारुं छु के जेमना जन्मनुं तथा स्वर्गारोहण- - आ बन्ने स्थानो आजे पण मोजूद होय तेवा ऐतिहासिक पुरुष मात्र जगद्गुरु ज छे. पालनपुरना वर्षावासमां 'हीरसौभाग्य' नुं वांचन करवं आरंभ्यु. तो मुद्रित प्रतिमां आव्या करती क्षतिओ बहु खटकवा मांडी. शोधकवृत्तिनी प्रेरणाथी हीसौ0नी हस्तप्रतिओ मेळववा प्रयास कर्यो, तो हीसौ0 नी बेत्रण ज प्रतिओ मळी, अने वधुमां हीसुं0 तथा हील0 नी कुल त्रणेक प्रतिओ सांपडी. ए बधी सामग्री तपासतां हीसुं0 तथा हील0नी सामग्री हजी अप्रगट होवानुं जणातां तेनुं संपादन तथा प्रकाशन, चतुर्थ शताब्दीना अवसरने अनुलक्षीने, करवानो निश्चय कर्यो; अने मुनि श्रीरत्नकीर्तिविजयजीने ए काम भळाव्युं. तेमणे पण उल्लासभेर ए काम करवानुं स्वीकार्यु; अने तेमणे करेली दोढ वर्षनी महेनतनुं परिणाम आ ग्रंथरूपे आजे प्रगट थई रह्यं छे. आ संपादनमा प्रथम हीसुं0 काव्यनो मूळपाठ, तेनी नीचे तेनी टिप्पणी, अने ते पछी हील0 (हीरसौभाग्य परनी लघुवृत्ति)नो पाठ-A क्रमे वाचना आपवामां आवी छे. हील0 प्रतिमां पण मूळ-काव्य पाठ छे ज; परंतु ते हीमु0 (हीरसौभाग्य-मुद्रित)ने सर्वांशे मळतो ज पाठ छे, तेथी ते पाठ अत्रे आपेल नथी. ज्यां ज्यां हीसुं0 अने हील. प्रति के हीमु0 वाचनाना पाठमां फेरफार आवे छे त्यां ते पाठ योग्य सूचनपूर्वक मूळमां के पादनोंधरूपे मूकेल छे. पद्योना क्रममां फेरफार होय, कोई पद्यो, पद्य हीसुं0 मां न होय एवे स्थळे ते अंगेनी नोंध के पाठ मूकवामां आवेल छे. आवां स्थानोनी तालिका बीजा खण्डमां आपवानी धारणा che. Page #12 -------------------------------------------------------------------------- ________________ 11 prathama खण्डरूप आ प्रकाशनमां हीसुं0 ना 1 थी 8 सर्गो समाव्या छे. 9 थी 16/17 सर्गो बीजा भागमा समावाशे. प्रांते आपेलां बे परिशिष्टोमां प्रथममां हीसुं0नी ईडर-भंडारनी प्रतिनी वाचना छे. ए प्रति हीसुं0 ना प्रथम सर्गात्मक छे, तेमज तेमां कर्ताए स्वयं तेना पाठांतरो के रूपांतरो नोंधेला छे. ए अक्षरो झेरोक्स नकलमां जेटला उकेली शकाया तेटला अहीं आप्या छे. परंतु, आ प्रतिनो पाठ अहीं प्रथम वखत प्रकाशमां आवे छे, जे अभ्यासीओ माटे खूब उपयोगी थशे तेवी श्रद्धा छे. द्वितीय परिशिष्टमां 8 सर्गोमां पद्योनी अकारादि-सूचि आपी छे. आ कार्य माटे पोताना भंडारोनी प्रतिओनी झेरोक्स नकलो आपवा बदल 1. डहेलानो उपाश्रयामदावाद, 2.शेठ डो. a. पेढीनो भंडार-भावनगर, 3. श्री जैन आत्मानन्दसभा-भावनगर, 4. ईडर-संघ भंडार-A बधाना कार्यवाहकोनो ऋणस्वीकार करीए छीए. ईडरनी प्रतिनी नकल माटे पन्याप श्रीमुनिचन्द्रविजयजी गणि (झींझुवाडा)नो पण आभार मानवो जोईए. आ ग्रंथ, संपादन मुनि रत्नकीर्तिविजयजीए खूब रस अने खंतथी कर्यु छे. संपादन-संशोधन माटेनो तेमनो आ प्रथम ज प्रयास होवा छतां आ कार्यमां तेमणे प्रशस्य गति अने निपुणता दाखवी छे, ते ग्रंथर्नु अवलोकन करनारने अवश्य जणाई आवशे. आम छतां 'गच्छतः स्खलनं क्कापि' ए न्याये, तेमनो आ प्रथम ज अनुभव तथा प्रयास होई क्यांय पण क्षति जणाय तो सुज्ञ जनो ध्यान दोरे तेवी तेमनी प्रार्थना, अहीं मारा द्वारा तेओ प्रगट करे छे.... ग्रंथना प्रूफवाचन तथा अन्यान्य कार्योमा मुनिश्रीविमलकीर्तिविजयजी, मुनि श्री धर्मकीर्तिविजयजी तथा मुनि श्री कल्याणकीर्तिविजयजीनो भरपूर साथ मळ्यो छे, ते पण अहीं noMdhaq जोईए. प्रांते, जगद्गुरुनी 400मी स्वर्गारोहण-तिथि उजवणीरूपे अने आराधनारुपे आ ग्रंथ- प्रकाशन थई रयुं छे, तेनी पाछळ श्री गुरुभगवंतनी कृपा ज महत्त्वपूर्ण परिबळ छे, अने ते सदाय वरसती ज रहो तेवी प्रार्थना साथे -विजयशीलचन्द्रसूरि भावनगर पर्युषणमहापर्व-सं. 2052 Page #13 -------------------------------------------------------------------------- ________________ अनुक्रमः जम्बूद्वीप-देश-नगर-नृपादिवर्णनो नाम प्रथमः सर्ग कुंरा-नाथी-गजस्वप्न-स्वप्नजागरिका-सखीगोष्ठ्यादिवर्णनो नाम द्वितीयः सर्गः गर्भधारण-दोहदोत्पादकथन-गर्भसमय-लक्षणाविर्भावन-जन्म-तन्महोत्सव -बालक्रीडा पठन-सर्वाङ्गलक्षणरूपवर्णनो नाम तृतीयः सर्गः श्री महावीरजिनेन्द्रमारभ्य श्रीविजयदानसूरीन्द्रं यावत्पट्टपरंपराप्रादुर्भावनो नाम चतुर्थः सर्गः 109 146 हीरकुमारप्रतिबोध-स्वजनकृतमहोत्सव-पुराङ्गनाचेष्टित-तत्सङ्कथा-दीक्षाग्रहणो नाम पञ्चमः सर्गः । दक्षिणदिग्गमन-द्विजसमीपपठन-गुरुसमीपागमन-पण्डितवाचकाचार्यपदप्रदान नन्दिभवन-श्रीविजयसेनसूरिजन्मदीक्षादिवर्णनो नाम षष्ठः सर्गः वर्षा-शरत्-सूर्यास्त-सन्ध्याराग-तिमिर-तारक-चन्द्र-चन्द्रिका-वर्णनो नाम सप्तमः सर्गः शासनदेवतासमागमन-तत्सर्वांङ्गवर्णनो नामाष्टमः सर्गः परिशिष्ट-1 ईडरसत्कहीरसुन्दरप्रतेर्वाचना 236 258 297 परिशिष्ट-2 हीरसुन्दरकाव्यस्य 1-8 सर्गगतपद्यानामकरादिसूचिः 313 Page #14 -------------------------------------------------------------------------- ________________ // श्री चिन्तामणिपार्श्वनाथाय नमः ॥ पण्डित श्रीदेवविमलगणिविरचितम् 'श्री हीरसुन्दर' महाकाव्यम् सटिप्पणीकम् ॥ हीरसौभाग्यमहाकाव्योपरिलघुवृत्तिसमेतम् ॥ e~ नमः ॥ अथ प्रथमः सर्गः ॥ हीसुं0 श्रियं स पार्श्वाधिपतिः प्रदिश्यात् 'सुधाशनाधीशवतंसितांह्निः ॥ जगन्निदिध्यासुरिव त्रिमूर्त्तिर्यत्कीर्तिरासीत्त्रि दशस्त्रवन्ती ॥ 1 ॥ श्रीपार्श्वनाथाय नमः ॥ ( 1 ) लक्ष्मीं ददातु । (2) देवेन्द्रशेखरितक्रमः । (3) त्रैलोक्यदिदृक्षुः । ( 4 ) गङ्गा ॥ 1 ॥ हील0 श्रीचिन्तामणिपार्श्वाधिपतये नमः ॥ स्वोपज्ञहीरसौभाग्यकाव्यस्याव्यासशालिनीम् । कुर्वे वृत्तिं विदग्धानां झटित्यर्थावबोधिकाम् ॥ इह हि ग्रन्थारम्भे ग्रन्थकर्त्ता स्वाभिमतार्थसिद्धये शिष्टाचारपरिपालनाय च सकलविघ्नविघातकं विशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचरति । शिष्यशिक्षायै सूत्रान्तलिवीकरोति । तदेव सूत्रम् - श्रियमिति - सः अद्वैतमहिमा श्रिया चतुस्त्रिंशदतिशयरूपया युक्तः । पार्श्व एवाधिपतिस्त्रिजगदीश्वरः । यद्वा- पार्श्वनामा यक्षाना (NA) मष्टचत्वारिंशत्सहस्राणां नायकः पार्श्वनामा यक्षस्तस्याधिपतिः । लक्ष्मीं प्रदेयादित्याशीः । किंलक्षणः पाश्र्वाऽधिपतिः ? | सुधाममृतमश्नन्तीति, सुधा अमृतमशनं येषां वा । सुधा पीयूषमश्यते एभिरिति सुधाशना देवाः । तेषामधीशैर्वतंसितौ । 'तत्करोति तदाचष्टे' इतीनक्तप्रत्यये 'अवाप्यो' रित्यकारे लुप्ते वतंसिताविति सिद्धौ । अवतंसौ कुर्वन्तीत्यवतंसयन्ति, अवतंस्येते स्मेत्यवतंसितौ । तादृशौ चरणौ यस्य । स कः ? यत्कीर्तिर्निध्यातुमिच्छुरिव गङ्गा आसीत् ॥ 1 ॥ हीसुं0 प्रीणाति या प्राज्ञदृशश्चकोरीविभावरीवल्लभमण्डलीव । तमस्तिरस्कारकरी सुरीं तां नमस्कृतेर्गोचरयामि वाचम् ॥ 2 ॥ ( 1 ) आह्लादयति । ( 2) चन्द्रबिम्बम् । मण्डलशब्दस्त्रिलिङ्गः । ( 3 ) तमः अज्ञानमन्धकारं च तस्य भेत्रीम् । ( 4 ) नमस्करोमि ( 5 ) भारतीम् ॥ 2 ॥ 1. झगित्य हीमु0 / 2. भक्तेर्नते0 हीमु0 Page #15 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हील0 गोचरां करोमीति गोचरयामीति । 'जिङित्करणे' इति ञिः । प्रणमामीत्यर्थः ॥ 2 ॥ हीसुं0 'यच्चक्षुषा 'मातृमुखोऽप्यशेषविशेषविशेखरतानुषङ्गी । "गुरुं surANAma'dharIkaroti भवन्तु ते मे' गुरवः प्रसन्नाः ॥ 3 ॥ (1) यत्सौम्यनयननिरीक्षणात् । (2) मूर्योऽपि (3) निखिलविशेषज्ञोत्तंसभावसङ्गी । (4) बृहस्पतिम् (5) पराजयति ॥ 3 ॥ हील0 ते गुरवः प्रसत्तिभाजो भवन्तु । यदृष्टिपाते तु जडोऽपि अशेषविशेषविदां शेखरतां प्राप्तः सन्बृहस्पति हीनीकरोति । / 3 / / * हीसु0 कवित्व निष्कं 'कषितुं कवीनां येषां मनीषा कषपट्टिकेव । / सन्तः प्रसन्ना मयि सन्तु "शुद्धाशयाः प्रवाहा इव जाह्नवीयाः ॥ 4 ॥ (1) सुवर्णम् । (2) सम्यक्परीक्षितुम् । (3) मतिः (4) स्वर्णपरीक्षणपाषाणशिलेव । (5) निर्मलचित्तमध्याश्च । (6) गङ्गासम्बन्धिनः ॥ 4 ॥ हील0 काव्यनिष्कं सुवर्णं परीक्षितुं येषां मतिः कषपट्टिकास्ति ते सन्त: शुद्धाशयाः शुद्धाभिप्रायाः निर्मलमध्या गङ्गाप्रवाहा इव मयि भवन्तु ॥ 4 ॥ .. हीसुं0 अमन्दगन्धैरिव गन्धसारो दिशो यशोभिस्सुरभीकरोति । "वृत्तं व्रतीन्द्रस्य तनोमि तस्य "कुरान्ववायाम्बरपद्मबन्धोः ॥ 5 ॥ (1) प्रचुरपरिमलैः । (2) चन्दनतरुः । (3) वासयति । ( 4) काव्यम् । (5) सूरीश्वरस्य । (6) करोमि । (7) कुंरासाधुवंशाकाशभास्करस्य ॥ 5 ॥ हील0 अमन्दबहुलैर्गन्धैश्चन्दनद्रुमो दिशः सुरभीकरोति तद्वद्यशोभिर्दिशः सुरभयति । तस्य वृत्तं तनोमि । करोमीत्यर्थः । "कथिताः करणे तनने ग्रथने चोत्पादने च ये पूर्वम् । ते धातवः स्पृशन्ति प्रायस्तुल्यार्थतामेव ॥ 1 ॥ " किं च वृत्तनायकाश्चतुर्विधा वर्ण्यन्ते । धीरोदात्ताः, धीरोद्धताः, धीरललिताः, धीरप्रशान्ताश्चात्र धीरप्रशान्तत्वेन वृत्तकरणं युक्तमित्यर्थः ॥ 5 ॥ हीसुं0 'पारे गिरां वृत्तमिदं क्व "सूरेस्तनुप्रकाशा क्व च शेमुषी मे । "प्रक्रम्य मोहादहमङ्गलीस्त प्रमातुमीहे चरणं मुरारेः ॥ 6 ॥ (1) पारे गिराम् वाचामगोचरं वक्तुमशक्यमित्यर्थः । (2) चरितम् । (3) कुत्र । (4) स्वल्पविषया मतिः । (5) प्रार्भ्य्। (6) अज्ञानात् । (7) तत्-तस्मात्कारणात् । एतच्चिह्नाङ्किताः श्लोका हीलप्रतौ हीमुवदृश्यन्ते । 1. श्रीगुरवः हीमु0 / Page #16 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 3 (8) विष्णोः पदम् - गगनम् । (9) प्रमातुमिच्छुरस्मि अङ्गुलीभिर्व्योमप्रमाणं कर्तुमना वर्त्ते ॥ 6 ॥ हील0 गिरां पारे वाचामगोचरमिदं वृत्तं क्व, मे स्वल्पा बुद्धिः क्व । तत्तस्मात्कारणादहमङ्गुलीः प्रारभ्य विष्णुपदं मातुमिच्छामि । कश्चिदनन्तं नभः स्वाङ्गुलीर्मण्डयित्वा प्रमातुमारभते, न पुनः प्रभवति, तदज्ञानादेव ॥6॥ हीसुं0 'यो वालुका हैमवतीप्रतीरे प्रमाति संख्याति च ' विप्लुषोऽब्धेः 6 / तारा: पुन: "पारयति प्रमातुं गुणान्ग' णेन्दोर्गणयेन्न सोऽपि ॥ 7 ॥ ( 1 ) यः पुमान् । ( 2 ) गङ्गातटे । (3) सिकताकणान् । ( 4 ) प्रमाणीकरोति : (5) बिन्दून् । ( 6 ) समुद्रस्य । (7) समर्थीभवति । ( 8 ) गच्छनायकस्य । (9) इयत्तावच्छिन्नसंख्यागोचरीकुर्यात् ॥ 7 ॥ हील0 यः गङ्गातटे वालुकाः प्रमाति । अब्धेर्जलबिन्दून् उत च ताराः सङ्ख्याति । सोऽपि सूरेर्गुणान्न गणयेत् ॥ 7 ॥ हीसुं0 वृत्तं विभोर्भाषितुम' प्रभुर्यज्जम्भारिसूरिस्तदहं 5 6 किमीशे । यः शृङ्गिशृङ्गाग्रगतैर्दुरापः किं भूमिगस्तं विधुमाददीत ॥ 8 ॥ (1) सूरीन्द्रस्य । (2) वक्तुम् । (3) असमर्थः । ( 4 ) बृहस्पतिः । ( 5 ) तच्चरितं भाषितुम् । ( 6 ) कथमहमीशीभवामि । ( 7 ) गिरिशिखरोपरिगतैः । (8) दुष्प्राप्य । ( 9 ). पृथ्वीस्थ: / (10) गृह्णीयात् ॥ 8 ॥ हील. विभोर्हीरविजयसूरीश्वरस्य यद्वृत्तं वक्तुं बृहस्पतिरसमर्थः तर्हि तद्वृत्तं वक्तुं अहं कथमीशे-समर्थीभवामि । अपि तु न । उक्तमर्थमर्थान्तरेण द्रढयति गृहणीयात् ॥ 8 ॥ यश्चन्द्रः शैलशिखरस्थैर्दुःप्रा (दुष्प्रा) प: तं भूचरः कथं - हीसुं0 'प्रभोः `प्रभावादथवारे कथं न प्रभुर्भवामि प्रविधातुमेतत् । 6स्वस्सत्प्रसादात्त्रिदशाचलस्य 'शिखासु खेलायति किं न खञ्जः ॥ 9 ॥ इति पीठपद्धतिः ॥ ( 1 ) सूरि: (रे: ) / ( 2 ) माहात्म्यात् । ( 3 ) अथवेति स्मरणगर्भे पक्षान्तरे वा । ( 4 ) कर्त्तुम् । (5) एतच्चरितम् । (6) देवताप्रसत्त्याः । (7) मेरो: ( 8 ) चूलासु । ( 9 ) क्रीडति । (10) चरणविकलः ॥ 9 ॥ ही तर्हि कथं करिष्यते । तत्सामर्थ्यमाह - प्रभो0 अहं प्रभुप्रभावात्क्षमः । स्वः सद्देवस्तदनुग्रहान्मेरुशृङ्गे खञ्जष्कि(ञ्जः किं) न खेलति । अपि तु खेलतीत्यर्थः ॥ 9 ॥ हीसुं0 'सुपर्वभिर्भोगिभिरङ्गिरसंघैर्लीलां स्वयं बिभ्रदिव त्रिलोक्या: / 'प्रेयानिव स्त्रीभिरिहास्ति जम्बूद्वीपोऽब्धिवेलाभिरु 'पास्यमानः ॥ 10 ॥ Page #17 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) देवैः पक्षे शोभनानि पर्युषणा-दीपालिकादिपर्वाणि येषाम् । (2) नागकुमारैः पक्षे भोगो राज्यादिसुखमस्त्येषामिति । (3) जनसाथैः । (4) दधत् । (5) त्रिभुवनस्य । (6) पतिः । (7) पार्थिवः रजत-हिमरत्नमयोऽनादृताभिधानद्वीपाधिदेवावासभूतोत्तर कुरुवर्तिजम्बूवृक्षेनो( णो)पलक्षितः (7) सेव्यमानः ॥ 10 ॥ हील0 सुप0 / इह जम्बूद्वीपोऽस्ति । तैस्तैस्त्रिजगत्या लीलां दधत् । अब्धिवेलाभिः संसेव्यो यथा प्रियः स्त्रीभिनिषेव्यते ॥ 10 ॥ हीसुं0 'नीराजयन्तीष्विव चित्रभानुमादाय दिग्वारविलासिनीषु । 4संवर्धयन्तीषु "पयःपृषद्भिर्वेलासु कान्तास्विव मुक्तिकाभिः ॥ 11 ॥ यं शंभुशैलच्छविरोमगुच्छचन्द्रातपत्रोद्धत वाहिनीकम् । वार्द्धस्तरङ्गा मगधा इवोर्वीधवं स्तुवन्तीव गभीररावैः ॥ 12 ॥ युग्मम् ॥ (1) आरात्रिकं कुर्वतीष्विव । (2) सूर्यो वह्निश्च । (3) दिग्वाराङ्गनासु । (4) वर्धापयन्तीषु । (5) जलकणैः (6) लघुमुक्ताफलैः । (7) कैलाशः । (8) चामरम् । (9) सेनान्द्यौ। (10) बन्दिनः । (11 / 12) युग्मम् ॥ यं जम्बूद्वीपम् । अब्धिकल्लोलाः । स्तुतिकारिण इव स्तुवन्ति । किंभूतो जम्बूद्वीप: ? / कैलासकान्तिरेव, तद्वद्वा उज्ज्वला रोमगुच्छा यस्य । तथा चन्द्रतुल्यं, स एवातपत्रं यस्य । तथोद्धता वाहिन्यः सेना नद्यो यस्य । पश्चात्कर्मधारयः । कासु सतीषु? दिग्वाराङ्गनासु सतीषु । किंभूतासु दिग्वाराङ्गनासु ? नीराजनां कुर्वन्तीति नीराजयन्ति । नीराजयन्तीति नीराजयन्त्यस्तासु । चित्रभानुं वह्नि अर्थात्सूर्य गृहीत्वा । पुनः कासु ? वेलासु । किण्भूतासु.?| अवकिरन्तीषु । कैः ? / पयोबिन्दुभिः । यथा अन्याः कामिन्यः क्षमाकान्तं लाजैर्वर्धापयन्ति तद्वत् ॥ 11-12 / / हीसुं0 चन्द्रार्कचक्रद्वयभृत्प्रभूतक्षेत्रप्रभू रत्ननिधानवार्द्धिः । यः कोऽपि चक्रीव चकास्त्यसंख्यद्वीपावनीपैः स समुपास्यमानः ॥ 13 ॥ / इति जम्बूद्वीपः ॥ (1) क्षेत्राणि भरतादिवर्षाणि कृषिभूमयश्च । (2) मणीनां निधीनां च वाद्धिनामधेया संख्या यत्र, यद्वा रत्नोपलक्षितनिधानानि वाद्धिः सगरचक्रिवचसा सुस्थितसुरानीतसागरो यत्र । (3) कोऽप्यद्भुतवैभवः । (4) राजभिः ॥ 13 ॥ हील0 चन्द्रा0 / यः जम्बूद्वीपः चक्रीवासङ्घयैर्दीपावनीपास्तैः संसेव्यः शोभते । चन्द्रार्कयोः चक्ररूपयो यं बिभर्तीति । अथ प्रचुराणां क्षेत्राणां निधीनां प्रकर्षणोत्पत्तिस्थानं चाथवा मणीनां निधानानां वार्द्धिः संख्या यत्र ॥ 13 ॥ हीसुं0 'yatrollasadgaurima'tuGgimazrIjharapravRttiH स्फुटभद्रशाल: / परवीन्दुघण्टाग्रहघर्घरीको विभाति हेम्नशिशखरी करीव ॥ 14 ॥ 1. 0शाली हीमु0 / 2. करीव हेम्नः शिखरी विभाति रवीन्दुघण्टाग्रहघर्घरीमान् हीमु0 / 3. हीलप्रतौ हीमु0 चैते 1415-16 श्लोकाः 16,14,15, एवं क्रमेण दृश्यन्ते । Page #18 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः (1) यत्र- जम्बूद्वीपे । (2) गौरः श्वेतपीतयोः श्वेतिम्नः पीतिम्नश्च तुङ्गत्वस्य च शोभा यत्र । (3) निर्झराणां प्रवर्त्तनं यत्र पक्षे झरवत्प्रवृत्तिर्मदप्रवाहो यत्र । (4) भद्रत्वेन भद्रजातित्वेन शोभते पक्षे वनम् । (5) सूर्याचन्द्रमसावेव घंटे तथा ग्रहा उपलक्षणानक्षत्र-तारा एव . किङ्किण्यो यत्र । (6) मेरुः ॥ 14 ॥ हील. यत्र द्वीपे सुवर्णगिरिविभाति । क इव ? करीव । किंभूतः करी मेरुश्च ? / उल्लसन्ती गौरिम्नः तुङ्गिम्नः श्रीयंत्र । पुनर्झराणां प्रवर्त्तनं झरवत्प्रवृत्तिर्मदो यत्र अथवा स्फुटं विकसितं भद्रशालाख्यं वनं यत्र । स्फुटं प्रकटं भद्रजातित्वेन शालते शोभते । तथा सूर्याचन्द्रमसौ घण्टे ग्रहा घर्घर्यो यस्मिन् * ॥ 16 ॥ हीसुं0 अन्तःस्फुरन्मौक्तिकरत्नराजीविराजिकूल्येशदुकूलभाजः । भास्वज्जगत्यर्जुनमेखलाया निशावशाऽहमणिकर्णिकायाः ॥ 15 ॥ 'संध्यारुचीकुङ्कमपङ्किलाङ्कप्राची प्रतीचीक्षितिभृत्कुचायाः । द्वीपश्रियास्तारकतारहारे किनायको राजति रत्नसानुः ॥ 16 ॥ युग्मम् ॥ (1) मध्ये द्योतमानमुक्ताफलमणिश्रेणिशोभनशीलसमुद्र एव वसनवत्याः । (2) कपिशीर्षकवर्जितप्राकारभित्तिः । (3) निशावशश्चन्दः "भूवलयोर्वशीवश" इति नैषधे, रविकुण्डलम ॥ 15 ॥ (1) सन्ध्यारागघुसृणपङ्कयुक्तौदयास्ताद्रिस्तनायाः । (2) "तारो निर्मलमौक्तिके"4 हारे । (3) मध्यमणिः । (4) मेरुः ॥ 16 ॥ युग्मम् ॥ हील0 यत्र मेरुविराजते । किमुत्प्रेक्ष्यते । द्वीपलक्ष्म्यास्तारका एव तारा निर्मलमौक्तिकानि तेषां हारे मध्यमणिः । किंभूताया द्वीपश्रियाः ? अन्तर्मध्ये स्फुरतां मौक्तिकानां रत्नानां राज्या श्रेण्या विराजते इत्येवंशीलो यः कुल्येशोऽब्धि स एव दुकूलं भजतीति तस्याः । दीप्यमाना जगती एव सुवर्णमेखला यस्याः । निशा वशा यस्यैतावता चन्द्रसूर्यो कुण्डले यस्याः । संध्याराग एव कुङ्कम तेन पङ्किलौ व्याप्तावको ययोस्तादृशावुदयास्ताचलौ कुचौ यस्याः ॥ 14-15 / / युग्मम् ॥ हीसुं0 यत्रार्थिनोऽर्थेशमिव प्रसार्य करान्सुवर्ण विवरीषवः किम् । *प्रदक्षिणागोचरतां नयन्ति "ज्योतिर्गणा गैरिकसानुमन्तम् ॥ 17 ॥ इति मेरुः ॥ (1) धनवन्तम् । (2) किरणान् हस्तांश्च । (3) याचितुमिच्छवः । (4) प्रदक्षिणीकुर्वन्ति । (5) ग्रहनक्षत्रताराव्रजाः । (6) मेरुः ॥ 17 ॥ हील0 यत्रा0 / यत्र द्वीपे ग्रहनक्षत्रतारासमूहाः सुमेरुं प्रदक्षिणयन्ति । किमुत्प्रेक्ष्यते । किरणान्प्रसार्य सुवर्ण वरीतुमिच्छवः । यथाथिनो याचका धनिनं अनुकूलयन्ति ॥ 17 ॥ इति मेरुः ॥ 3. आथमणोऽगस्ताचल इति प्रतिपार्श्वे Ti0 / 1 0कण्डलायाः हील्0| 2 पूर्व उदयाचल इति प्रतिपाइ~ tti0| 4. लमौक्तिके इत्यनेकार्थः हीमु0 / Page #19 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'सवेशकेशायितकूलिनीशो ऽललामलीलायितसिद्धशैलः । द्वीपाऽवनीन्दोरिव भालपट्टो यस्मिन् व्यभाद्भारतनाम वर्षम् ॥ 18 ॥ (1) समीपे केशपाशवदाचरितो लवणसमुद्रो यस्य । (2) तिलकलीलावदाचरितः शत्रुञ्जयो यस्य । (3) द्वीपराजस्य ॥ 18 ॥ हील0 sve0| यस्मिन्द्वीपे भरतक्षेत्रं शोभते स्म । इवोत्प्रेक्ष्यते । द्वीपलक्ष्मीभालपट्टः । किंभूत ? / समीपे केशसमूह इवाचरितः सरिदीशो यत्र । तिलकशोभया चरितः शत्रुञ्जयो यत्र ॥ 18 ॥ हीसुं0 'पराजितद्वीपततिप्रतीष्टचिरत्नरत्नाद्युपदागणेन । द्वीपेन पृथ्वीपतिनेव 'वर्षं व्यधायि धामोपनिधेरिवैतत् ॥ 19 ॥ (1) निर्जितद्वीपावलीभ्यो गृहीतचिरकालोत्पन्नमणिप्रमुखप्राभृतप्रकरण 'प्रतीष्टकामज्वलदस्त्रजकं'6 चिरत्नरत्नाकि(चित )मुच्चित' मिति नैषधे । (2) क्षेत्रं । (3) निक्षेपस्य ॥ 11 / / परा0 जम्बूद्वीपेन एतद्भरतक्षेत्रं उपनिधेआसस्य धाम गृहं व्यधायि चक्रे । इव यथा पृथ्वीपतिना राज्ञा निक्षेपस्य निकेतनं क्रियते । किंभूतेन द्वीपेन ? / पराजिता द्वीपानां ततिः श्रेणी तस्याः सकाशात्प्रति(ती)टो गृहीतश्चिरत्नानि चिरकालोत्पन्नानि रत्नानि तदादिरुपदाप्रकरो येन स तेन ॥ 19 ॥ हीसुं0 वैताढ्यशैलो ऽविपुलां द्विफालां विनिर्मिमीते स्म निजेन यस्य । "यमीभ्रमीभङ्गिविभूष्यमाणां पस्त्रैणस्य सीमन्त इव प्रवेणीम् ॥ 20 ॥ (1) भूमीम् । (2) द्विभागाम् । (3) आत्मना । (4) यमुनाजलभ्रमणीरचनया मन्यमानां 'अपि भ्रमीभङ्गिभिरावृताङ्ग' मिति नैषधे, भ्रमीशब्दो दीर्घः । (5) स्त्रीगणस्य । (6) कबरी ॥ 20 ॥ हील0 वैता0 / वैताढयगिरिभूमिं द्विभागां कृतवान् । केन । निजेनात्मना । किंभूतां विपुलां प्रवेणी c। यस्या यमुनाया भ्रमणं तस्या भङ्गयो विलासास्ताभिस्तद्वद्वालङ्क्रियमाणाम् । यथा स्त्रीणां समूहस्य कबरी द्विभागां कुरुते । 'केशवेषे सीमन्तः' सिद्धान्तकौमुद्यां शकन्ध्यादिमध्ये पाठात् । अन्यत्र सीमान्त इत्येव स्यात् । हीसुं0 वैताढयशैलेन विभज्यमानावुभौ विभागौ भरतस्य भातः । 'द्वीपावनीपं किमुपेत्य भूत्या जितौ भजन्तौ 'फणिनाकिलोकौ ॥ 21 ॥ इति भारतम् ॥ (1) विभागीक्रियमाणौ । (2) द्वीपराजम् । (3) आगत्य । (4) सेवमानौ । (1) पातालस्वर्गौ ॥ हील0 वैताढयशैलेन0 इति सुगमम् ॥ 21 ॥ 1. द्वीपेन्दिराया इव हीमु0 / द्वीपेन्दिराया इत्यपि पाठः इति हीलप्रति पार्श्वे Ti0 1 2. इति भरतक्षेत्रस्य द्वौ भागौ हील्। Page #20 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः हीसुं0 'स्वच्छन्दकेलीतरलीभवन्त्याः स्त्रस्तं शिरस्तो भुवि वर्षलक्ष्म्याः । किमुत्तरीयं मरुतोत्तरङ्गीकृतं सितं यत्र 'बभस्ति गङ्गा ॥ 22 ॥ इति गङ्गा । (1) स्वैरक्रीडया चपलीभवन्त्या 'केलीषु तद्गीतगुणान्निपीये ऽति नैषधे, केलीशब्दः दीर्घः । (2) पतितम् । ( 3 ) मस्तकात् । ( 4 ) वायुना । (5) चञ्चलीकृतम् । (6) भाति ॥ 22 ॥ हील. स्वच्छन्द0 / यत्र भरतक्षेत्रे गङ्गा भासते । किमुत्प्रेक्ष्यते । स्वेच्छया क्रीडाभिश्चञ्चलाजायमानायाः । क्षेत्रलक्ष्मीमस्तकात्पतितम् । मरुता तरङ्गयुक्तं कृतं प्रावरणम् ॥ 22 ॥ हीसुं0 तद्दक्षिणार्द्धे सुरगेहगर्व्वसर्व्वंकषो गूर्जरनीवृदास्ते । श्रियेवरन्तुं पुरुषोत्तमेन 'जगत्कृताकारि विलासवेश्म ॥ 23 ॥ (1) दक्षिणभरते (2) स्वर्गाभिमानसर्वापहारी । ( 3 ) गूर्जरनामा देश: सत्तायामस्त्यास्ते इति । ( 4 ) पुरुषेषु श्रेष्ठेन - नारायणेन च । (5) धात्रा । (6) क्रीडागृहम् ॥23॥ हील 0 तद्द0 / तस्य भरतस्य दक्षिणपार्श्वे । स्वर्गगर्वसर्वापहारी गुर्जर इति नाम्ना नीवृद्देशो वर्तते । इवोत्प्रेक्ष्यते । सृष्टिकर्त्रा विभुना सह रहः क्रीडितुं लक्ष्म्या केलिगृहं कृतम् ॥ 23 ॥ हीसुं0 अशेषदेशेषु 'विशेषितश्रीर्यो मञ्जिमानं वहते स्म देशः । 'आक्रान्तदिक्चक्र इवाखिलेषु 'वसुंधराभर्तृषु ' सार्वभौमः ॥24॥ (1) विशेषप्रकारं प्राप्ता श्रीलक्ष्मीः शोभा वा यस्य । (2) मनोहरताम् । ( 3 ) स्वभुजबलविजितदिग्निकरः । ( 4 ) राजसु । (5) चक्रवर्त्ती ॥ 24 ॥ हील. यो गूर्जरमण्डलः । अशेषदेशेषु विशेषयुक्ता श्रीः सम्पच्छोभा वा यस्य स । अत्र समासान्त - विधेरनित्यत्वात्कप्रत्ययाभावः । एतादृशो मञ्जुनो भावं वहते स्म । इव यथा भूपेष्वखिलेषु सार्वभौमः चक्रवर्ती । किंभूतो गूर्जरः सार्वभौमश्च ? / आक्रान्तं महत्वान्महिम्ना वा व्याप्तं चर्तुदिङ्मण्डलं येन स ॥24॥ हीसुं0 सुस्वामिभाजो विबुधाभिरामास्सजिष्णवो यत्र पुरः स्फुरन्ति । धृता दधानेन दिवाभ्यसूयां येनामरावत्य इवाऽप्रमेयाः ॥ 25 ॥ (1) स्वामी - राजा कार्त्तिकेयश्च । (2) विबुधाः पण्डिता देवाश्च । ( 3 ) जयनशील इन्द्रश्च । ( 4 ) स्वर्गेण । ( 5 ) ईर्ष्याम् । (6) इन्द्रपुर्यः । (7) असंख्याः ॥ 25 ॥ हील0 सुस्वा0 यत्र देशे पुरः नगर्यः राजन्ति । इवोत्प्रेक्ष्यते । दिवा स्वर्गेन सहेय दधता येन गूर्ज रेणेन्द्रनगर्यो धृताः । किंभूता नगर्यः इन्द्रपुर्यश्च ? | सुशोभनं स्वामिनं राजानं पुरन्दरं स्वामिकार्त्तिकं वा भजन्तीति । विशेषेण बुधैर्विबुधैर्देवैर्वा रम्याः । तथा सह जिष्णुभिर्जयनशीलैर्जिष्णुना शक्रेणं कृष्णेन च वर्त्तन्ते यास्ताः ॥25। 1. इति गङ्गा । इति भरतक्षेत्रम् हील0 / Page #21 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 शत्रुञ्जयाद्रेस्तलहट्टिकायां यदार्षभिर्वास यति स्म पूर्वम् । द्विषन्निव क्षोणिभृतां विनीतां यस्मिंस्तदानन्दपुरं समस्ति ॥ 26 ॥ (1) भरतचक्री (2) स्थापयामास । (3) इन्द्रः ॥ 26 ॥ शत्रु0 / भरतचक्री यनगरं पूर्वं वासयति स्म । यथा गिरिरिपुर्विनीतां वासितवान् । धनदेनेति शेषः । तत् आनन्दनाम्ना पुरम् । इदानीं बृहन्नगरनाम्ना पुरम् । यस्मिन्गूर्जरमण्डले विभाति ॥ 26 / / हीसुं0 यत्तुङ्गतारङ्गगिरौ 'गिरीशशैलोपमे कोटिशिला समस्ति । स्वयंवरोर्वीव 'शिवाम्बुजाक्षीपाणिग्रहे ऽकोटिमुनीश्वराणाम् ॥ 27 ॥ (1) कैलाशसदृशे । (2) सिद्धिवधूविवाहे । (3) कोटिसंख्यानां साधूनाम् ॥ 27 ॥ हील0 यतुङ्ग । कैलाशोपमे यस्य देशस्या_लिहे तारङ्गनाम्नि पर्वते कोटिशिला विद्यते । इवोत्प्रेक्ष्यते कोटियतीनां मुक्तिमानिनीविवाहे स्वयंवरमण्डपमेदिनी ॥ 27 ॥ हीसुं0 यत्पते ऽकल्पितसप्तभूमी 'राजर्षिणाकार्यत जैनगेहः । इवाधिरोढुं "शिवचन्द्रशालां निश्रेणिकारोहण सप्तकाङ्का ॥ 28 ॥ (1) रचिताः सप्तक्षणा भूमयो यत्र । (2) कुमारपालेन । (3) प्रासादः । (4) मुक्तिरूपोपरि गृहम् । (5) सोपानसप्तकमङ्के क्रोडे यस्याः । हील. ytp0| यस्मिन्पर्वते तारले कुमारपालेन रचितसप्तभूमीक: जैनप्रासादः शिल्पिभिरकार्यत निर्मापितः । ___ इवोत्प्रेक्ष्यते । शिवशिरोगृहं चटितुम् । आरोहणानां सोपानानां सप्तकमङ्के यस्यास्तादृशी अधिरोहिणी कारितेव ॥ 28 ॥ हीसुं0 गभीरताधःकृतवार्द्धिनेवे( वो) पदीकृतं दन्तिनमुद्वहन्तम् । राजर्षिरस्मिन्वि जयाङ्गजातं तीर्थाधिपं स्थापयति स्म चैत्ये ॥ 29 ॥ (1) गाम्भीर्यजिनसागरेण । (2) ढौकितम् । (3) गजम् । (4) अजितनाथम् ॥ 29 ॥ हील0 ग्म्भी0| कुमारपालः अस्मिन्तारङ्गचैत्येऽजितनाथं निवेशयामास । किंकुर्वन्तम् । लाञ्छनगजं उद्वहन्तम् । किमुत्प्रेक्ष्यते । गाम्भीर्येण पराभूतेन समुद्रेण ढौकितम् ॥ 29 ॥ हीसुं0 चैत्येन चूडामणिनेव 'शीर्षं विभूष्य rAjarSira'muSya शृङ्गम् । सिद्धाचलस्येव सुमङ्गलाभूस्तीर्थत्वमुर्त्यां 'प्रथयाञ्चकार ॥ 30 ॥ इति तारङ्गागरिः । / (1) मस्तकम् । (2) तारङ्गगिरेः । (3) शत्रुञ्जयस्य । ( 4 )भरतचक्री । (5) विस्तारयामास ॥ 30 ॥ हील0 चैत्ये0 राजर्षिरमुष्य तारणगिरेस्तीर्थत्वं पृथिव्यां विस्तारयामास । यथा भरतचक्री शत्रुञ्जयस्य 1. गम्भीर0 हीमु0 / Page #22 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः तीर्थत्वं विस्तारयति । किं कृत्वा ? / चैत्येन शृङ्ग विभूष्य । मुकुटेन शीर्ष भूष्यते तथैव ॥ 30 ॥ हीसुं0 देशे पुनस्तत्र समस्ति zaMkhezvaro'ntika'sthAyukanAganAthaH / ___ धात्रा धरित्र्यां जगदिष्टसिद्धयै मेरोरिवादाय सुरदुरुप्तः ॥ 31 ॥ (1) तिष्ठतीत्येवंशीलः । (2) धरणेन्द्रः । (3) ब्रह्मणा । (4) भूमौ । (5) ईहितपूरणाय । (6) उत्खाय ॥ 31 ॥ हील0 गूर्जरदेशे धरणेन्द्रसेव्यः शोश्वरो जागर्ति । इवोत्प्रेक्ष्यते । मेरोः सकाशात्लात्वा । विधिना । कल्पतरुः प्ररोपितः । किमर्थम् ? जगदिष्टसिद्ध्यै । तात्स्थात्तद्वयपदेश इति न्यायाज्जगज्जनानाम भिलषितपूर्तये ॥ 31 ॥ हीसं0 विद्याधरेन्द्रौ 'विनमिर्नमिश्च 'यद्वं( दि)बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा [य]t 'स्वधाम्न एव स्पृहयेव सिद्धेः ॥ 32 ॥ (1) ऋषभजिनसेवासन्तुष्टधरणेन्द्रदत्तगौरी-प्रज्ञप्तीप्रमुखविद्या-वैताढ्यदक्षिणोत्तरश्रेणिद्वयैश्वर्यो नमि-विनमिनामानौ खेचरेन्द्रौ । (2) पार्श्वप्रतिमाम् । (3) इन्द्रेण । (4) स्वर्गादेव ॥ 32 ॥ हील0 विद्या0| नमिविनमिराजानौ श्रीशद्वेश्वरपार्श्वनाथप्रतिमां पूजयतः स्म । तदनन्तरमिन्द्रेण पूजितम् । ईवोत्प्रेक्ष्यते । स्वर्गादेव, मनुष्यावतारं विनैव वैक्रियशरीरेणैव मुक्तेर्वाञ्छयेव ॥ 32 ॥ हीसुं0 तेनाथ मुक्तं 'गिरिनारिशृङ्गेऽधिगम्य माणिक्यमिवामराणाम् । नीत्वात्मधाम्नो विधुपद्मपाणी यदार्चतां पनिर्वृतिमीहमानौ ॥ 33 ॥ (1) काञ्चनबलानकनाम्नि । (2) ज्ञात्वा । (3) चिन्तामणिमिव । (4) चन्द्ररविमण्डले रविः (?) / (5) मुक्तिम् ॥ 33 ॥ हील0 तेना0| अथ तेन शक्रेण कियत्कालं गिरिनारिगिरेः काञ्चनबलानकारव्यशृङ्गे यत्बिम्बं मुक्तं सत् चन्द्रार्को चिन्तारत्नमिव प्राप्य पुनरात्मगृहयोरानीय आर्चताम् ॥ 33 ॥ हीसुं0 ताभ्यां 'पुनः स्थापितमुज्जयन्ते पार्श्व स्वसर्वस्वमिवाऽवसाय । 3आखण्डलः कुण्डलिनां क्रमेण सभाजनायान-यति स्म वेश्म ॥ 34 ॥ (1) शशिसूर्याभ्याम् । (2) ज्ञात्वा । (3) नागेन्द्रः । (4) पूजनाय ॥ 34 ॥ हील0 ताभ्यां0 / नागेन्द्रः पार्श्वनाथमात्मगृहे अर्चनाय आनयति स्म । किं कृत्वा ? / चन्द्रार्काभ्यां स्थापितं स्वकीयनिधिमिव पार्श्व ज्ञात्वा ॥ 34 ॥ हीसुं0 गिराथ नेमे a[ र विन्दनाभिरुपास्य पद्माप्रियमष्टमेन । आनाययत्तेन जिनं तमात्मद्विषज्जयं मूर्तिमिवाश्रयन्तम् ॥ 35 ॥ 3. ततः हीमु0 / 2. नयदात्मधाम्नि हीमु0 / Page #23 -------------------------------------------------------------------------- ________________ 10 'श्री हीरसुन्दर' महाकाव्यम् ( 1 ) नारायणः कातन्त्रवार्त्तिकेऽप्युक्तम्, ' अरविन्दनाभि' रित्यादयो माघादिकाव्योक्ताः प्रयोगा: शिष्टैरभ्युपगम्याः । (2) संसेव्य । ( 3 ) धरणेन्द्रं पूर्वव्यावर्णितस्वरूपम् । ( 4 ) जरासन्धजयमिव ॥ 35 ॥ गिरा0 / अरविन्दनाभिर्नारायणो नेमिनाथवाचाऽष्टमभक्तेन धरणेन्द्रमाराध्य तेन धरणेन्द्रेन (ण) तं पूर्वव्यावर्णितं पार्श्वजिनमानाययत् । उत्प्रेक्ष्यते । मूर्तिमन्तं स्ववैरिणां विजयमिव ॥ 35 ॥ हीसुं0 ततो z2अरा येन यदु ( दू ) द्वहानां न्यवारि वारा स्नपनोद्भवेन । * बाणस्य कुष्टं वपुषस्त्विषेव राजीविनीजीवितवल्लभेन ॥ 36 ॥ हिल0 ( 1 ) यादवानाम् । (2) जलेन । ( 3 ) स्नपनजनितेन । ( 4 ) बाणनाम्नः कवेः । ( 5 ) किरणेन । (6) रविणा ॥ 36 ॥ हील0 ततो0 ततोऽत्रागमनानन्तरं येन श्रीपार्श्वदेवेन स्त्रात्रोत्पन्नेन जलेन यदुनन्दनानां जरा निवारिता । यथा कमलिनीपतिना निजकान्त्या बाणकवेः शरीरात्कुष्टरोगो निराकृतस्तद्वत् ॥36॥ हीसुं0 यत्राऽर्हताध्मायि 3 निजध्वजिन्यास्त्राणाय कम्बुर्भ्रमता समन्तात् । "तत्राच्युतेनारिजयप्रशस्तिरिवात्मजः शंखपुरं न्यधायि ॥ 37 ॥ ( 1 ) अरिष्टनेमिना । (2) वादितः । (3) स्वसेनायाः । ( 4 ) रक्षणाय । (5) कृष्णेन । (6) वासितम् ॥ 37 ॥ ही 0 यत्रा0 / यत्र स्थाने श्रीनेमिनाथेन सेनासमन्ताद्भ्रमता सता निजसेनारक्षणाय शङ्खो वादितः तत्र स्थाने विष्णुना शङ्खपुरं वासितम् । उत्प्रेक्ष्यते । निजवैरिणां जयस्य प्रशस्तिलिखिता ॥37॥ हीसुं0 'वसुन्धरायामिव वैजयन्तं निर्माप्य चैत्यं सुरगोत्रमित्रम् । निवेशयामास सुवर्णबिन्दुरा नन्दसान्द्रोऽत्र जिनेन्द्रबिम्बम् ॥ 38 ॥ (1) स्वर्गे यथा इन्द्रप्रासादस्तथा भूमाविव । ( 2 ) इन्द्रगृहम् । (3) मन्दरोत्तुङ्गम् । (4) नारायणः (5) प्रमोदपल्लवितः । ( 6 ) शङ्खपुरे ॥ 38 ॥ हील0 वसु0 / सुवर्णबिन्दुर्नारायणः अत्र चैत्ये पार्श्वप्रतिमां स्थापितवान् । किं कारयित्वा ? मेरोर्मित्रं सादृश्येन चैत्यं विधापयित्वा । इवोत्प्रेक्ष्यते । पृथिव्याः इन्द्रप्रासाद इव । किंभूतः सुवर्णबिन्दुः । ? प्रमोदमेदुरः ॥38॥ हील. स्वकारितेशाचलचारुचैत्ये निवेशितः सज्जनमन्त्रिणा यः । स रोपितः स्वःशिखरीव सौधाङ्गणेऽस्य जज्ञेऽखिलसिद्धिदायी ॥ 39 ॥ sva0 / आत्मकारिते कैलाशसुन्दरे चैत्ये सज्जननाम्ना मन्त्रिणा स्थापितम् । शङ्गेश्वरपार्श्वनाथः । अस्य मन्त्रिण एव । सिद्धिं ददातीत्येवंशीलो । जज्ञे जातः । यथा गृहाङ्गणद्वारे केनचित्प्ररोपितसुरतरुस्तस्यैव समस्तवाञ्छितार्थप्रदाता भवति तथैव । 'प्ररोपित' इत्यपि पाठे तात्पर्यार्थः ॥ 39 ॥ एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #24 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः हील0 -नि:स्वादिवैश्वर्यमनाप्य झंझूपूरार्कतो दुर्जनशल्यभूमान् । रूपं यतः स्मारमिवाप्य देवस व यच्चैत्यमचीकरच्च ॥ 40 ॥ निःस्वा0| नि:स्वाद्यथा एश्वर्यं नाप्यते तद्वज्झंझूपुरे ग्रामे सूर्यत: रुपं अप्राप्य । यतः पार्श्वनाथात्स्मरसदृशं रुपं प्राप्य दुजणसालनामा भूपः देवविमानमिव श्रीपार्श्वचैत्यं शिल्पिभिः कारयमास । च पुनरर्थार्थः ॥ 40 ॥ 6 हीसं0 पद्मावतीप्राणपतिः प्रसनाशनीभविष्णश्चरणारविन्दे । "तन्तन्यते यन्महिमानमुह~ "सरोजसौरभ्यमिवाहिकान्तः ॥ 39 ॥ (1) धरणेन्द्रः । (2) भ्रमरीभवनशीलः । (3) पदपद्मे । (4) अतिशयेन तनोति । (5) कमलपरिमलम् । (6) वायुः ॥ 39 ॥ . हील0 प्द्मा0| क्रमकमले प्रसूनाशनो भृङ्गः स भविष्णुर्भवनशील एतादृशधरणेन्द्रः पृथिव्यां यस्य महिमानमतिशयेन विस्तारयति । यथा सर्पवल्लभो वायुः कमलसौगन्ध्यं विस्तारयति, तद्वत् ॥ 41 / / हीसुं0 यो ध्वंसतेऽष्टापि दरानराणां व्यालान्ववायानिव "वैनतेयः । 'शयेशयालूः पुनरष्टसिद्धीः प्रणेमुषां य: pra'thayAmbabhUva // 40 // (1) नाशयति । (2) भयानि । (3) नागकुलानीव (4) गरुडः । (5) पाणिपग्रस्था । (6) नमतां जनानाम् (7) विस्तारयति स्म । हील0 यः शङ्केश्वरपार्श्वनाथ: नराणां मनुष्यानां(NAM) अष्टावपि भयानि नाशयति । यथा गरुड: व्यालकुलानि वासुकि1 अनन्तर तक्षक3 कोलक4 पद्म5 महापद्म6 शङ्ख7 कुलीशशि8नामानि विध्वंसते । पुनर्यो दयावान्निजपादाब्जे नम्रीभूतानां अष्टसिद्धीः करे शयनशीला हस्तस्थिताः कुरुते सम्पादयति ॥ *42 ॥ हीसुं0 'ऊर्जस्वलत्वं कलयन्कलौ यो निधिर्महिम्नां महसामिवांशुः । जागर्ति शंखेश्वरपार्श्वनाथ: "श्रेयःपुरीप्रस्थितपांथसार्थः ॥ 41 ॥ इति शंखेश्वरपार्श्वनाथः ॥ (1) स्फूतिमत्ताम् । (2) धारयन् । (3) सूर्यः ( 4 ) मुक्तिनगरी प्रति चलितपथिकानां सार्थ इव ॥ 41 ॥ हील0 ऊर्जस्व0 / यः शङ्केश्वरपार्श्वनाथः स्फूतिमत्तां धारयन्सन् जागतिं । किंभूतः ? / माहात्म्यानां स्थानं । यथा सूर्यः प्रतापानां निधानं भवति । पुनः किंभूतः ? / श्रेयःपुरी मुक्तिनगरी तत्र चलिता ये पान्था भव्याध्वगास्तेषां सार्थ इव सार्थः ॥ 43 / / * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । 1. कुरुते कृपालुः हीमु0 / Page #25 -------------------------------------------------------------------------- ________________ 12 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'तत्रापि च sphUrtimiyartya'pUrvAM श्रीस्थंभने स्थम्भनपार्श्वदेवः । व्यध्वंसि धन्वन्तरिणेव येन "कुष्टोपतापोऽभयदेवसूरेः ॥ 42 ॥ (1) अपि च पुनः तत्र गूर्जरमण्डले । (2) निवारितः (3) धन्वन्तरिनामा वैद्यः । (4) कुष्टरोगः ॥ 42 ॥ हील0 त्त्रा0| तत्र गूर्जरमण्डले श्रीस्थम्भने स्थंभनपार्श्वः असाधारणीं स्फूर्तिं प्राप्नोतीति । येन पार्श्वनाथेन नवाङ्गीवृत्तिविधातुरभयदेवसूरेः कुष्टोपद्रवः निरस्तः । यथा धन्वन्तरिवैयेन कुष्टादिरोगो विध्वंस्यते ॥ 44 ॥ हीसुं0 'स्वक्षारतां 'सूनुकलङ्कितां च 'माष्टुं क्रमाम्भोजरजोमृतेन । "वेलाछलाद्यं जलधिद्विवेल मुत्कण्ठितो नन्तुमिवाभ्युपैति ॥ 43 ॥ इति स्थम्भनपार्श्वः । (1) आत्मनो लवणत्वम् । (2) चन्द्रस्य कलङ्कमत्वम् । (3) स्फेटयितुम् । (4) जलवृद्धिव्याजात् । (5) द्विआरम् । (6) उत्सुकितः । (7) समायाति । 43 ॥ हील. स्व्क्स्सार्0| समुद्रः उत्कण्ठितः सन् वारिवृद्धिव्याजाद्विवारं यं स्थंभनपार्श्वनाथं नन्तुं आगच्छति । किंकर्तुम् ? / क्रमकमलरजोऽमृतेन कृत्वा स्वलवणभावं अपि च चन्द्रकलङ्क अपनेतुमिव ॥ 45 ॥ हीसुं0 तीर्थानि 'तीर्थाधिपपावितानि 'परस्सहस्राण्यपराण्यपीह । स्फूर्ति परां बिभ्रति पूर्वदेशे जिनेशकल्याणकशालिनीव ॥ 44 ॥ (1) जिनेन्दैः पवित्रीकृतानि । (2) सहस्त्रात्पराणि । (3) तीर्थकृतां च्यवन-जन्म-दीक्षा केवल-सिद्धिगमनस्थानकरूपैः कल्याणकैः शालते इत्येवं शीले ॥ 44 ॥ हील0 तीर्था0| इहं देशे अपि पुनः अन्यानि अपराणि सहस्रात्पराणि अनेक सहस्रसङ्घयानि तीर्थानि पुण्यस्थानानि महिमानं कलयन्ति । किंभूतानि ? / जिनप्रतिमाभिः पावितानि । पवित्रितानीत्यर्थः । कस्मिन्निव । पूर्वदेश इव । यथा पूर्वदेशे सहस्रसङ्ख्याकानि तीर्थानि स्फुरन्ति । किंभूते पूर्वदेशे ? / जिनेशानां कल्याणकैः शालते शोभते इत्येवंशीलस्तस्मिन् ॥ 46 / / हीसुं0 नवोदयं हीरकुमारचन्द्रं निरीक्षितुं कौतुकिनीसमेता । स्वयं 'स्वयंभूतनया किमेषा सरस्वती यत्र विभाति सिन्धुः ॥ 45 ॥ (1) उदयो जन्म-उद्गमनं च । (2) विधातुः पुत्री ॥ 45 ॥ हील0 nvodyN0| yatra deze सरस्वती नदी विभाति । किमुत्प्रेक्ष्यते । नवो नूतनो, भाविनि भूतोपचारादुदयो यस्य तं तथोक्तं हीरनामा कुमारेषु कुमाराणां मध्ये दीप्यमानत्वाच्चन्द्रम् । तं निरीक्षितुम् । कौतुकं विद्यते यस्या सा कौतुकिनी कुतूहलाकलिता समेता । एषा किं स्वयंभुवो ब्रह्मणस्तनया पुत्री सरस्वती समागतेव । अन्यापि पुरन्ध्री कुतूहलानवोदयं चन्द्रं प्रेक्षितुं समेति ॥ 47 ॥ 1. इति स्थम्भनपार्श्वदेवः हील0 / 2. इति पुण्यस्थानानि हील0 / 3. अथ क्रीडास्थानानि । नवोदयं0 हील0 / Page #26 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः हीसुं0 'कपोलपालीमृगनाभिपत्रलताङ्कितैश्च द्विजचन्द्रिकाः । क्रीडन्मृगाक्षीवदनैर्बभू ( भौ ) या सहस्त्रचन्द्रेव विरञ्चिपुत्री ॥ 46 ॥ (1) गल्लस्थलेषु - कस्तूरिकापत्रवल्लिरेव, अन्तश्चिह्नं जातमेष्विति । (2) दशनकान्तियुक्तैः, द्विजाश्चन्द्रिका च क्रोडे येषां ते । (3) जलकेलिकुर्वन्ती ( ती )नां कान्तानां वदनैः ॥ 46 ॥ हील0 कपो0 या विरञ्चिसुता नदी सहस्रचन्द्रा इव जाता । कैः कृत्वा ? / गल्लस्थलेषु कस्तूरिकापत्रलताकलितैः पुनर्दन्तकान्तिसहितैश्चन्द्रवदनानां वदनैः कृत्वा ॥ 48 ॥ हीसुं0 'यूनो रिरंसोपगतान्स' कान्तान्हंसस्वनैः 'स्वागतमुच्चरन्ती । तरङ्गहस्तस्थितपङ्कजैर्या विश्राणयामास किमर्थमर्ध्यान् ॥ 47 ॥ सरस्वती नदी । ( 1 ) तरुणान् । ( 2 ) रन्तुमिच्छया । ( 3 ) समेतान् - स्त्रीयुतान् । (4) सुखेनागमनं - कुशलप्रश्नम् । (5) पूजाम् । (6) पूजार्हान् ॥ 47 ॥ 13 हील या सरस्वतीनदी । स्वकल्लोला एव हस्तास्तेषु स्थितैः पङ्कजैः कृत्वा । किमुत्प्रेक्ष्यते । रन्तुमिच्छया आगतान् । पुनः स्त्रीसहितान् । पुनः पूजायोग्यान् । एतादृशान्यूनः प्रतिहंसशब्दैः सुखेनागतमिति उच्चरन्ती सती कमलैः कृत्वा पूजाविधि दत्ते स्म ॥ 49 ॥ हीसुं0 1विधोर्धिया मन्दमरन्दलीनशिलीमुखोन्मीलितपुण्डरीकम् । वीक्ष्याभितो यत्र चकोरिकाभिरभ्रामिरे 4 पीयूषरसाभिकाभिः ॥ 48 ॥ ( 1 ) बहुलपरिमलपानार्थं मध्यलीनमधुकरम् । (2) स्मेरश्वेतकमलम् । ( 3 ) भ्रान्तम् । ( 4 ) सुधारसकाङ्क्षिणीभिः ॥ 48 ॥ हील. विधोधि0 / व्याख्या । यत्र सरस्वत्यां सरिति अमन्दमकरन्दार्थं लीना भ्रमरा यत्रैवंविधं विकसितं सिताम्भोजं विलोक्यामृतरसकामुकाभिर्ज्योत्सनाप्रियजायाभिश्चन्द्रबुद्ध्या समन्तात् भ्राम्यते स्म ॥ 50 ॥ हीसुं0 'मुक्तालताङ्केव निजोपकण्ठश्रेणीभवल्लक्ष्मणपक्षिलक्षैः । शिञ्जानमञ्जीरवतीव कूलानुकूलकूजत्कलहंसिकाभिः ॥ 49 ॥ 'शिलीमुखाश्लेषिसरोरुहेव सनेत्रवक्त्रश्रियमाश्रयन्ती । रथाङ्गनामद्वितयेन तुङ्गपीनस्तनद्वन्द्वमिवोद्वहन्ती ॥ 50 ॥ 'रोमावलीं शैवलवल्लरीभिरिवादधानापि च यत्र देशे । 4स्वकेलिलोलान्वरवर्णिनीव' युवव्रजान्साभ्रमती' तनोति ॥ 51 ॥ त्रिभिर्विशेषकम् । 4 इति नदी । ( 1 ) हारयुक्तेव । ( 2 ) तटे पङ्क्तिभूतसारसैः । (3) शब्दायमाननूपुरयुक्तेव । ( 4 ) तटे कर्णसुखकृत्क्वणन्मरालीभिः ॥ 49 ॥ 1. इति सरस्वती नदी हील0 / 2. भ्रमर इति प्रतिपार्श्वे Ti0 / 3. चक्रवाकस्तन इति प्रतिपार्श्वे Ti0 / 4. इति साभ्रमती हील0 / Page #27 -------------------------------------------------------------------------- ________________ 14 4 श्री हीरसुन्दर' महाकाव्यम् (1) भ्रमरयुक्तपद्मनेव । (2) चक्रवाकमिथुनेन ॥ 50 ॥ (1) रोमराजीः । ( 2 ) शेवालमालाभिः । (3) अपि चे ऽति पुनरर्थे - एका सरस्वती नदी अपरा साभ्रमतीति । ( 4 ) स्वस्यां विषये क्रीडायां लालसान् ( 5 ) प्रधानस्त्री । ( 6 ) नामनदी ॥ 51 ॥ हील0 मुक्ताल0 / अपि च । यत्र देशे साभ्रमती नदी प्रधानस्त्रीव तरुणगणान्स्वस्मिन्विषये क्रीडाचपलान्करोति । किंभूता साभ्रमती ? / निजतटवर्त्तिनो लक्ष्मणाः सारसविहङ्गमास्तेषां लक्षैः । मुक्तालताङ्केव मुक्ताहारः पूर्वभागे यस्याः सा । पुनः किंभूता साभ्रमती ? तटेऽनुकूलं शब्दायमानाभिर्हसीभिः रणज्झणिति निक्वणायमाननूपुरमण्डितेव । पुनः किंभूता साभ्रमती ? | नेत्रेण सहितं यद्वक्त्रं तस्य श्रियमाश्रयन्तीव । केन ? / भ्रमरं आश्लिषति आलिङ्गतीत्येवंशीलं यत्सरोरुट्पद्मं तेन । पुनः किंभूता साभ्रमती ? / रथाङ्गनाम्नोर्युगलेन कृत्वा उत्तुङ्गौ पुष्टौ यौ स्तनौ तयोर्द्वन्द्वं दधतीव । पुनः किंभूता साभ्रमती ? शेवाललताभिः कृत्वा रोमश्रेणिमादधानेव । वरमहेलाप्येतादृशी भवति ॥ 51-5253 ॥ हीसुं0 'yatronnamadvAridavammitAGgAsta'DilatopAttanizAtazastrAH / 'आखण्डलेन द्विषतेव रोषाद्योद्धुं 'व्यवस्यन्ति विलासशैलाः ॥ 52 ॥ (1) नम्रीभूतघनेन सन्नाहयुक्तशरीराः । ( 2 ) विद्युदेव गृहीततीक्ष्णायुधाः । ( 3 ) इन्द्रेण । ( 4 ) उद्यमं कुर्वन्ति ॥ 52 ॥ हील0 यत्रोन्न0 / यत्र देशे विलासशैलाः शक्रेण द्विषता वैरिणा सह रोषात्स्ववंश्यलक्षपक्षछेदोद्भूतात्कोपाद्योद्धुं सङ्ग्रामं कर्तुं प्रगल्भन्ते । किंविशिष्टाः ? | उन्नमन्तमेघास्तैर्वर्मितं सन्नाहयुक्तं जातमङ्ग येषां ते । पुनः विद्युद्वितानान्येव गृहीतानि शाणोत्तेजिता [ नि] शस्त्राणि यैस्ते ॥ 54 ॥ हीसुं0 इयत्तयानन्तमपि प्रमातुं प्रगल्भमाना इव कौतुकेन । शैलाः कृतव्योमवहावगाहा जगाहिरे निर्ज्जरराजमार्गम् ॥ 53 ॥ ( 1 ) एतावत्परिमाणत्वेन अन्तरहितमपि । ( 2 ) उद्यमं कुर्वाणा । (3) विहितस्वर्गगङ्गाजलविलोडनाः । (4) आकाशम् । "सुरेश्वराध्व" इति नैषधे ॥ 53 ॥ हील0 iya0 / यत्र दे [ शे] शैलाः पर्वताः कृतस्वर्गङ्गाप्रवेशाः निर्जरराजमार्गं आकाशं अवगाहते स्म । इवोत्प्रेक्ष्यते । एतावत्प्रमाणेनाकाशमिति मातुं कौतुकेन उद्यमं कुर्वाणा इव । कौतुकिनो हि निर्विचारं यत्र तत्राप्युत्सहते ॥ 55 ॥ हीसुं0 'सवाहिनीकाः स्मितनूतचूतच्छत्रा झरन्निज्झररोमगुच्छाः । 3अनिह्ववाना 'धरणीधरत्वमिवात्मनो यत्र बभुगिरीन्द्राः ॥ 54 ॥ (1) नदी सेना च । ( 2 ) नवसहकारछत्राः । ( 3 ) प्रकटीकुर्वाणा: ( 4 ) राजतां शैलत्वं च ॥ 54 ॥ हील0 सवा0 / यत्र पर्वतपतयः भासिरे । इवोत्प्रेक्ष्यते । भूभृद्भावं स्वकीयं प्रकटीकुर्वाणाः । किंभूता Page #28 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः गिरीन्द्राः ? / सह नदीभिः सेनाभिश्च वर्त्तन्ते । पुनविकसिता नवीनाः आम्रा एवातपत्राणि येषां ते । पुनः किंभूता गिरीन्द्राः ? / झरन्तो वहन्तो ये निर्झरास्त एव रोमगुच्छाश्चामराणि येषां ते । उत च राजानोऽपि छत्रचामरसेनायुक्ताः स्युः 56 / / हीसुं0 विद्युन्मणी भूषणभूष्यमाणा मिलद्वलाकाघनपुष्पनद्धा । कादम्बिनी बद्धशिखानुषङ्गा 'यद्गोत्रलक्ष्म्या:3 कबरीव रेजे ॥ 55 ॥ (1) विशेषेण द्योतमाना मणयः पक्षे विद्युदेव मणिभूषणानि । (2) मिलन्त्य आश्लिषन्त्यो या बकाङ्गनास्ता एव प्रचुराणि कुसुमानि तैआप्ता पक्षे बलाकावदुज्ज्वलैर्मेधमालया रचितश्शूलायां संगो यस्याः (3) गिरिलक्ष्म्याः । (4) वेणी ॥ 55 ॥ हील. यत्र देशे शैलोपरि मेघमाला भाति स्म । उत्प्रेक्ष्यते । गूर्जरपर्वतानां लक्ष्म्या वेणी । किंभूता ? / कृतशिखरप्रसङ्गा । किंभूता ? / विद्युदेव रत्नभूषणं, तेन शोभिता । पुनः मिलन्तीभिर्बलाकाभिघन पुष्पैर्जलैर्नद्धा पक्षे शुभ्रत्वाद्वलाकातुल्यैः सान्द्रपुष्पैर्गुम्फिता ॥ 57 / / हीसुं0 'नित्यातिवाहाद्विगतावलम्बाम्बरेम्बरद्वीपवती विखिन्ना । 'प्रोत्तुङ्गयद्भूधरनिर्झराणां निभेन भूभागमिवाभ्युपैति ॥ 56 ॥ इति गिरयः । / (9) सदातिशयेन प्रवहनात् निरालम्बा स्वर्गगङ्गा । (2) अम्बरालम्बिगूर्जरगिरिनिर्झरव्याजेन । (3) समेति ॥ 56 ॥ हील0 नित्या0| अम्बर-नदी-गङ्गा-पर्वत-निर्झरकपटेन । इवोत्प्रेक्ष्यते । पृथ्वीं आयाति । किम् ? निराश्रये आकाशे अतिवहनात् खिन्ना इव ॥ 58 ॥ हीसुं0 'कै दार्यमुज्जृम्भितशालि यस्मिन्विहङ्गवृन्दैर्व्यरुचच्चरद्भिः । 'महीन्दिराया मणिगुम्फगर्भो नीलीविनीलः किमयं निचोलः ॥ 57 ॥ (1) केदारनिकरः । (2) विकसितकलमम् । (3) शुशुभे । (4) शालिकणानी( नि) स्वादयद्भिः विचरद्भिश्च । (5) भूमिलक्ष्म्याः । (6) रत्नरचनामध्यः । (7) निचोल: ॥ 57 ॥ हील. कैदा0| यस्मिन्देशे केदारसमूह: भाति स्म । इवोत्प्रेक्ष्यते । रत्नरचनागर्भितः । किंभूतः ? गलीव नीलः । कञ्चुकोऽसौ ॥ 59॥ हीसुं0 कैदारिकं क्वापि समञ्जरीकशालि 'व्यलासीन्नदसन्निधाने । रोमावली नाभिविभासिमध्यदेशे किमेषा विषयेन्दिरायाः ॥ 58 ॥ (1) बभौ । (2) इह समीपे । (3) नाभिना शोभनशील उद्र्भागे। (4) देशलक्ष्म्या: ॥ 58 ॥ 1. गिरि इति प्रतिपार्श्वे Ti0 / 2. वेंण इति प्रतिपार्श्वे Ti0 / 3. क्यार्या यत्र इति प्रतिपार्श्वे Ti0 / Page #29 -------------------------------------------------------------------------- ________________ 16 'श्री हीरसुन्दर' महाकाव्यम् हील0 kai0| क्वापि झरसमीपे । समञ्जरीका शालयो यत्र । तादृशं कैदारिकं शोभते स्म । .उत्प्रेक्ष्यते । देशलक्ष्म्याः , नाभिना विभासिमध्यप्रदेशे रोमश्रेणीव ॥ 60 ॥ हीसुं0 'उत्तालतालं करतालिकाभिः सजन्ति गीतीरिह रेशालिगोप्यः । *श्रिया "समग्रान्विषयान्विजित्य कीर्तीः स्थितानामिव "गूजराणाम् ॥ 59 ॥ इति केदाराः ॥ (1) शीघ्रं तालो यत्र । (2) हस्तद्वयवादनैः । (3) शालिरक्षिकाः (4) स्ववैभवेन । (5) समस्तदेशान् (6) परिभूय । (7) सुखं स्थितानाम् । (8) गूर्जराणां यशांसीव ॥ 59 ॥ हील. उत्ता0| उत्तालस्त्वरितवादिनस्ताला यत्रैव स्यात्तथा क्रियाविशेषणम् । तालिकाभिः शालिरक्षिका गीतिभिर्गायन्ति । उत्प्रेक्ष्यते । सम[स्त] प्रदेशान्निजित्यैकस्थानस्थायुकानां गूर्जराणां गूर्जरस्य वा । "देशानामग्रे बहुत्वमेव वाच्यम्" / कीर्तीर्यशासीव गायन्तीव ॥ 61 / / हीसुं0 'कुत्रापि 'दम्यैरनुगम्यमानाः 'सरिद्वरायाः सखितां दधाना । श्यद्गोचरे "दोणदुघाश्चरन्ति मूर्ताः "समाज्ञा इव मण्डलस्य ॥ 60 ॥ (1) वत्सतरैः प्रौढतर्णकैः । (2) गङ्गायाः । (3) यद्देशस्य गवां चरणस्थाने । (4) दोणप्रमाणं दुग्धं यासाम् । (5) कीर्त्तय इव । (6) गूर्जरदेशस्य ॥ 60 ॥ कुत्रा0 / कुत्रापि स्थाने वत्सतरैः सेव्यमानाः । पुनः श्वैत्याद्गङ्गासादृश्यं दधानाः । पुनर्दोणपरिमाणं दुग्धमासां ता गावो गवां चरणस्थाने चरन्ति । इवोत्प्रेक्ष्यते । गूर्जरस्य मूर्तिमत्यः कीर्तयः ॥ 62 / / हीसुं0 गावः क्वचिद्भान्ति 'सुधामुधाकृत्पयःस्रवन्त्यः प्रविभाव्य वत्सान् । यदीर्घ्यया निष्ठितनाकभाग्यैः स्वर्धेनवः क्षोणिमिवावतीर्णाः ॥ 61 ॥ (1) अमृताधरीकरिष्णुदुग्धम् । (2) गूर्जरदेशेन सममसूयया (3) निःशेषेण गतैः स्व्र्भाग्यैः। (4) कामगव्यः ॥ 61 ॥ गाव0 / गावो भान्ति । किंभूता गाव: ? / वत्सान्दृष्ट्वा सुधानिष्फलकृदुग्धं क्षरन्त्यः । उत्प्रेक्ष्यते । यद्गूर्जरदेशेन समं ईर्ष्यापापेन क्षीणदेवलोकभाग्यैः कृत्वा पतिताः कामगव्यः ॥ 63 ॥ हीसुं0 'ब्रह्माण्डभाण्डोपरिभित्तिभागप्रोत्तानयानोद्भवदतिभाजः । सातं चरन्त्यः किमुपेत्य धात्र्यां स्वर्धेनवो यत्र विभान्ति गावः ॥ 62 ॥ इति गावः । / (1) ब्रह्माण्डं लोक एव भाण्डं भाजनं गोपालकाकारविशेषस्तस्य ऊर्ध्वभित्तिसूत्रप्रोत्तानं ऊर्ध्वाः पादा अधः शरीरमिति यद्यानं गमनं तेन प्रकटा भवन्ती अतिः मानसा-शारीरकीव्यथा तां भजन्तीति ॥ 62 ॥ 1. गायवर्णनम् इति प्रतिपार्श्वे Ti0 / 2. 0चरदोण हीमु0 / 3. यैरिवावतीर्ण भुवि देवगाव: हीमु0 / Page #30 -------------------------------------------------------------------------- ________________ हील0 प्रथमः सर्ग br0| यत्र गावः शोभन्ते । उत्प्रेक्ष्यते । स्वर्धेनवः । किंभूताः स्वर्धेनवः ? ब्रह्मा [ण्ड ] भाण्डस्योपरितनभित्तिभागे अम्बुप्रतिबिम्बवदूर्ध्वपादमधोवपुरेवंविधं यद्गमनं तेनोद्भवन्तीं अति पीडां भजन्तीति । तादृशः सत्यः भूमौ आगत्य सुखं चरन्त्यः गच्छन्त्यः । 'चर गतिभक्षणयो' रिति धातोर्गमनभक्षणार्थत्वात् ॥ 64 ॥ हीसुं0 ' यस्मिंश्च राजर्षियशोम रन्दवृन्दारविन्दैः पुटभेदनान्तः । द्वात्रिंशता श्री ऋषभादिसार्वचैत्यैर्विलेसे ' दशनैरिवास्ये ॥ 63 ॥ (1) कुमारपाल ( 2 ) मकरन्दः ॥ ( 3 ) अणहिल्लपत्तनमध्ये ( 4 ) ऋषभप्रमुखतीर्थकृद्वात्रिंशद्विहारै: / (5) दन्तद्वात्रिंशिकानामभिः ॥ 63 ॥ हील0 यस्मिन्देशे । पत्तनान्त: राजर्षिनिर्मितैर्द्वात्रिंशत्सङ्ख्याकैर्जिनचेत्यैर्विलसितम् । इवोत्प्रेक्ष्यते । वदने रदनैः ॥ 65 ॥ हीसुं0 श्रीस्त (स्थ ) म्भतीर्थं 'पुट' भेदनं च यत्रोभयत्र स्फुरतः पुरे द्वे । अहम्मदावादपुराननायाः किं कुण्डले गूर्ज्जरदेशलक्ष्म्याः ॥ 64 ॥ ( 1 ) पत्तनम् । ( 2 ) द्वयोः पार्श्वयोः ॥ 64 ॥ हील0 श्रीस्थं । यत्र देशे उभयोः पार्श्वयोः द्वे पुरे स्फुरतः शोभते । एकं स्तंभतीर्थं अन्यच्च पत्तनम् । किमुत्प्रेक्ष्यते । अहम्मदावादपुरमेवाननं यस्या गूर्जरदेशलक्ष्म्याः किं कर्णाभरणे ॥ 66 ॥ हीसुं0 'विभूतिभाक्काऽलभिदङ्क दुर्गः क्रीडत्कुमारः सकलाधरश्च' / 'अहीन भूषः स वृषः सु' पर्व्वसरस्वती भृद्भव' वद्बभौ यः ॥ 65 ॥ 17 ( 1 ) लक्ष्मीर्भस्म च । ( 2 ) कलियुगं दैत्यश्च । (3) उत्सङ्गे समीपे च पार्वती गिरिशिखरस्थप्राकारश्च । ( 4 ) बालक: कार्त्तिकेयश्च । ( 5 ) शिल्पिनः सूत्रधारादयः शशिमश्च( ना च) तैः सहितः ( 6 ) सम्पूर्णा शेषनागेन च शोभा यस्य । (7) धम्र्मो वृषभश्च । (8) शोभनानि पर्युषणा - दीपालिकादिपर्वाणि सरस्वती नाम्नी नदी च पक्षे गङ्गा । ( 9 ) ईश्वर इव ॥ 65 ॥ हील0 विभु0 / विभूर्ति सम्पदं भस्म वा भजतीति । कालं कलिकालं, कालनामानं दैत्यं वा भिनत्ति । अङ्के दुर्गः कोट्टः पार्वती वा यस्य । तथा क्रीडन्तः कुमाराः कुमारः स्वामिकार्त्तिको वा यत्र । सह कलाधरैः स्त्रीपुरुषैः चन्द्रेण वा वर्त्तते सः । तथा न हीना भूषा वा अहीनामिनः शेषः स एव भूषा यस्य । तथा सह वृषेण धर्मेण वा बलीवर्देन वर्त्तते । तथा सुशोभनानि पर्वाणि सरस्वतीनाम्नीं नदीं अथवा देवनदीं गङ्गां बिभर्त्ति इति । एतादृशो यो देश: शंकरेण सह साम्यं करोति ॥ 67॥ हीसुं0 'तत्रैकदेशे' वपुषीव वक्त्रः श्रीधानधाराभिधमण्डलोऽस्ति । `स्वर्लोकजैत्रैर्विभवैरिव स्वैरधः कृतो येन भुजङ्गलोकः ॥ 66 ॥ इति देशवर्णनम् ॥ 1. पटणदेसवर्णन इति प्रतिपार्श्वे Ti0 / 2. पटण इति प्रतिपार्श्वे Ti0 / 3. यत्रैक0 हीमु । Page #31 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) एकत्र प्रदेशे उत्तरस्यां उत्तरपूर्वस्यां वा । (2) जयनशीलैः । (3) तिरस्कृतो नीचैः कृतश्च । (4) नागगृहम् ॥ 66 ॥ हील0 य्त्रै0| यत्र गूर्जरदेशे । एकस्मिन्प्रदेशे नागलोकाभिधः धानधारदेशो विद्यते । यथा वपुषि वक्त्रः । अस्य पुनपुंसकत्वात् ॥ 68 ॥ हीसुं0 1'सवाडवे श्रीपुरुषोत्तमाङ्के नाथे नदीनामिव तत्र देशे । प्रह्लादनं नाम पुरं चकास्ति पुर: "प्रतिच्छन्द 'इवाद्रिदस्योः ॥ 67 ॥ (1) वडवानलो ब्राह्मणश्च । (2) शोभायुक्ताः पुरुषेषु श्रेष्ठा लक्ष्मीकलितो विष्णुश्च । (3) समुद्रे । (4) प्रतिबिम्बम् । (5) इन्द्रस्य ॥ 67 ॥ हील0 स्वा0| सह वाडवेन वडवानलेन विप्रैर्वा वर्तते, तस्मिन् । तथा श्रीकृष्णौ अङ्के श्रीमहिताः पुरुषा अङ्के यस्य तादृशे समुद्रसदृशे देशेऽमरावतीसदृशं प्रह्लादनपुरं शोभते ॥ 69 / / हीसुं0 'इदं 'पुरा सारदलैः "प्रणीय 'त्वष्ट्राव शिष्टैरिव तद्दलांशैः । 'दृक्कर्णगीर्वाणपुरे प्रणीते न चेत्किमा भ्यामतिरिच्यते19 तत् ॥ 68 ॥ (1) प्रह्लादनपुरम् । (2) पूर्वम् । (3) प्रधानांशैः । (4) कृत्वा । (5) विधात्रा । (6) उद्भुतैः । (7) सारांशैः । (8) नागदेवनगरे । (9) कृते । (10) नागनाकिपुराभ्याम् । (11) अधिकीभवति ॥ 68 ॥ हील0 इदं प्रह्लादनपुर पूर्व निष्पाद्य नागनाकिपुरे निर्मिते । न चेत्ताभ्यां तत्कथमधिकम् ॥ 70 ॥ हीसुं0 raghUdvahopakramama'bdhimadhyasthAyIva सेतुः3 "शशिकान्तक्लु(क्ल )प्तः । 'चन्द्राचिराश्लेषविनिर्यदर्ण:पूर्णान्तिकः क्वापि चकास्ति यस्मिन् ॥ 69 ॥ (1) रामेणादौ उपक्रान्तः । (2) समुद्रजलान्तस्तिष्ठतीत्येवंशीलः । (3) पद्या । (4) चन्द्रकान्तमणिनिर्मितः । (5) चन्द्रकिरणसङ्गमनिर्गच्छत्पयःपूरितसमीपः ॥ 69 ॥ हील0 क्वापि चन्द्रकान्तरचितसेतुः शोभते । किंभूतः ? चन्द्रकिरणेन निर्यत्पानीयपूरितसमीपः । उत्प्रेक्स्स्य्ते। रघुनन्दनेनादावुपक्रान्तः सेतुरिव ॥ 71 ॥ हीसुं0 क्वचित्पुरं 'प्रत्यफलत्तटाऽकोदरे जगत्पत्तनजित्वरश्रि । येनाभिभूतिं "गमिता "महेन्द्रपुरीव दुःखादिह दत्तझम्पा ॥ 70 ॥ (1) प्रतिबिम्बति स्म । (2) सरोजलमध्ये । (3) त्रिभुवननगरजयनशीललक्ष्मीकम् । (4) प्रापिता । (5) अमरावती । (6) सम्पातपाटवं झम्पा अध:पतमिति यावत् ॥ 70 ॥ हील0 क्वचित्तटाके प्रह्लादननगरं प्रतिबिम्बति स्म । उत्प्रेक्ष्यते । येन पराभूति प्रापिता सती तदुदितदुः1. पालणपुरवर्णन इति प्रतिपार्श्वे Ti0 / अथ प्रह्लादपुरवर्णनावसर: हील0 / Page #32 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 19 खाज्जगत्समक्षस्वविजयकरणजातासातात्तटाकस्यागाधजलमध्ये दत्ता झंपा सम्पातपाटवं यया तादृशीन्द्रनगरी अमरावतीव दृश्यते ॥ 72 / / हीसुं0 'कपालिमित्रं त्रिशिराः कुबेर: पिशाचकी पुण्यजनः पतिर्मे । . "तन्नाभिगम्यः किमिती त्वरीव त्यक्त्वा तमागादलकेयमुआम् ॥ 71 ॥ (1) योगिविशेषः ईश्वरश्च । (2) त्रिमस्तकः कुत्सितवपुः । (3) पिशाचा: सन्त्यस्येति राक्षसो यक्षश्च (4) तस्मादभिगन्तुं न अर्हः । (5) व्यभिचारिणी ॥ 71 / / हील0 क्पा0| यत्पुरं भातीति सम्बन्धः । कपालिनो रुद्रस्य योगिनो वा मित्रम् । पुनस्त्रीणि शिरांसि यस्य । कुत्सितं बेरं शरीरं यस्य । पिशाचा विद्यते यस्य । पुनः राक्षसः मे ईशस्तेन न सेव्यः । इति कारणात्तं धनदं त्यक्त्वा ऊर्ध्या अलका आगता ॥ 73 / / हीसुं0 रामायुतैस्ता_शतै रमाभिः "प्रद्युम्नकोट्या शतशूरवंशैः । जितेन कृष्णेन पुरी स्वकीयोपदीकृतेयं किमु मण्डलस्य ॥ 72 ॥ इति 'पुरवर्णनं समुदायेन । (1) स्त्रीर्बलभद्रश्च । (2) दशसहस्त्राणि अश्वो गरुडश्च । (3) लक्ष्मीभिः । (4) प्रकृष्टद्युम्नं दव्यं कामश्च । (5) शतसंख्या शूराणां वीराणां शूरनाम्नो राज्ञश्च । वशाः [?] / (6)द्वारिका ॥ 72 ॥ हील0 रामा0| पुरं भातीति सम्बन्धः । किमु ? कृष्णेन । जितेन । निजपूअउंकिता । रामाणां अङ्गनानां अयुतैर्दशसहस्त्रीभिस्तत्र तु एक एव बलभद्रः । ताआणां वाजिनां शतैस्तत्र एक एव गरुडः । पुना रमाभिः सम्पद्भिः । तत्रैका लक्ष्मीः । प्रकृष्टानां द्युम्नानां द्रव्याणां कोट्या । तत्र एक एव मदनः । शतैः शूराणां सुभटानां अन्वयैः । तत्र तु शूरनामा यादवपूर्वजहरिवंश्यनृपः । कृष्णस्य तु एते सर्वेऽप्येकैके इति पराजयः ॥ 74 ॥ हीसुं0 अथ पृथकवर्णनम्-2 प्रह्लादनाच्चन्द्र इवाङ्गभाजामन्वर्थनामाजनि यो जगत्याम् । प्रह्लादनः पार्श्वपतिः स तत्र प्रह्लादनाह्वे व्यलसद्विहारे ॥ 73 ॥ (1) आनन्दोत्पादनात् । (2) सत्यार्थः (3) प्रह्लादननामप्रासादे ॥ 73 ॥ हील0 प्र्ह्लाद्0| प्रह्लादनः पार्श्वनाथ: शोभते स्म । शेषं सुगमम् । 75 / / हीसं0 यदीयमूर्तिर्निरमापि भक्त्या 'प्रह्लादनाम्ना पुरि राणकेन । तस्याप्यजस्येव नृपस्य पार्यो *गदापहः स्नात्रजलेन 'जज्ञे ॥ 74 ॥ 1. इति समुदयेन प्रह्लादनपुरवर्णनम् हील0 / 2. विहारवर्णनम् इति प्रति पार्श्वे Ti0 / अथ प्रह्लादनपार्श्वनाथवर्णनम् हील्। 3. प्यामापहः स्नान0 हीमु0 / Page #33 -------------------------------------------------------------------------- ________________ __श्री हीरसुन्दर' महाकाव्यम् (1) प्रह्लादननामराणकेन । (2) प्रह्लादनराणकस्य । (3) रोगनाशकः । (4) जातः । ॥ 74 ॥ . हील0 यदी0 / प्रह्लादराणकेन प्रह्लादनपार्श्वबिम्बं कारितम् । सोऽपि स्नात्राभिषेकजलेन भस्मकुष्टापहो जातः । यथा अजयराज्ञः दशरथपितुः सप्तोत्तरशतरोगापहन्ता जातः तद्वत् । / *76 / / हीसुं0 प्रदेहि न: 'साक्षरतामबाह्यां बाह्यामिवाख्यातुमितीव पार्वं । भोगैनिदैष्प( जैः प)ञ्चशतीमिताऽभिः संसेव्यते ऽविश्वलयुक्पुरीभिः ॥ 75 / / (1) ज्ञानिताम् । (2) आन्तराम् । (3) वक्तुम् । (4) पूजादिभिः । (5) विश्वलपुरीनाम नाणकं 'पञ्चशती भोगो जिनस्य प्रह्लादविहारे' इति श्रुतिः ॥ 5 ॥ हील0 प्रदेहि0 / य: पार्श्व: विशलपुरी नाणकैः पञ्चशतैः कृत्वा भोगैः सेव्यते । इवोत्प्रेक्ष्यते । नः अस्माकं बाह्यामिव अबाह्यां प्रदेहि । इति वक्तुम् ॥ 77 ॥ हीसुं0 'स्वचोक्षभावेन जिता जिनेन निर्मातुकामा इव रेतत्प्रसत्तिम् । यत्राक्षता मूढकसंमिता यच्चैत्येऽनिशं प्रागुपजग्मिवांसः ॥ 76 ॥ (1) निजनिर्मलाशयत्वेन । (2) कर्तुमनसः । (3) जिनस्य प्रसादम् । (4) मूढकप्रमाणाः । (5) अहर्निशम् अक्षता आयान्ति प्रह्लादविहारे इति श्रुतिः । (6) आगत्तुं( च्छन्ति) स्म ॥ 76 ॥ हील. स्वचो0 / यस्मिन्नगरे पार्श्वचैत्ये मूढकप्रमाणा अक्षता निस्तुषा:- कलमा आगच्छन्तो अभूवन् । उत्प्रेक्ष्यते । जिनेनात्मीयनिर्मलाशयत्वेन जिताः सन्तस्तत्सेवां निष्पादयितुकामा इव ॥ 78 / / हीसुं0 'उद्वेगभावं स्वमिवापकर्तुं श्रीपार्श्वभर्तुः prishiilnaabhiH| चैत्ये कलासंख्यमणप्रमाणान्यस्मिन्पुन: पूगफलान्युपेयुः ॥ 77 ॥ (1) विषादितां पूगत्वं च । (2) सञ्चाभिः । (3) षोडशमानः । (4) प्रह्लादविहारे षोडशमणप्रमाणानि क्रमुकफलानि नित्यमायान्ति स्मेति श्रुतिः । हील0 उद्धे0 / अस्मिंश्चैत्ये षोडशमणप्रमाणानि पूगफलान्यागच्छन्ति स्म । उत्प्रेक्ष्यते । पार्श्वनाथस्य सेवाभिनि उद्वेगत्वं निर्वेदत्वं निराकर्तुमिव । "पूगे क्रमुकगूवाको तस्योद्वेगं पुनः फलम्" ॥ 79 ॥ हीसुं0 अशीतिरस्मिन्नधिकाश्चतुभिर्महेभ्यमुरव्याः श्रितशीकरीकाः । सुरा विमानैरिव याप्ययानैः स्मागत्य श्रृण्वन्ति गिरं गुरूणाम् ॥ 78 ॥ __ इति प्रह्लादविहारः । (1) चतुराशीतिमहेभ्याः । (2) श्रीकरिकलिता: (3) शिबिकारूढाः पार्श्व प्रणिपत्य 1. भिर्यः सेव्यते हीमु0 / 2. नित्यं कला. हीमु0 / 3. याप्ययानं-शिबिका । हीमु0 तु याप्यमानैः इति अशुद्धः पाठो दृश्यते । 4. इति प्रह्लादनपार्श्वनाथ: हील0 / Page #34 -------------------------------------------------------------------------- ________________ प्रथमः सर्ग: गुरुव्याख्यानं श्रृण्वन्तीति श्रुतिः ॥ 78 ॥ हील. azI0 / अस्मिन्नगरे चतुरशीतिर्महेभ्याः शिबिकाभिः समागत्य वाचंयमानां वाचं श्रृण्वन्ति स्म । किंभूता महेभ्याः ? / श्रिताः श्रीकर्यः महेभ्यताया वा राजमात्यताया वा छत्राकृतयो यैस्ते । यथा सुरा आगच्छन्ति ॥ 8 ॥ हीसुं0 19वपुःश्रिया 2भत्सितमत्स्यकेतुरद्वैतवैराग्यरसाम्बुराशिः । लब्धीर्दधानो विविधाश्च वज्रस्वामीव विश्वागमपारदृश्वा ॥ 79 ॥ 'सोमादिम: सुन्दरसूरिसिंह: 'प्राग्वाटवंश्यो निजजन्मना यत् । साकेतमिक्ष्वाकुकुलावतंसो महोक्षलक्ष्मेव "पुराऽपुनीत ॥ 80 ॥ युग्मम् ॥ इति रत्ननरभूमिः ॥ (1) तनुलक्ष्या । (2) जितस्मरः । (3) असाधारणः । (4) समस्तशास्त्रपारगामी ॥ 69 ॥ (1) श्रीसोमसुन्दरसूरिः । (2) प्राग्वाटान्वयजन्मा । (3) अयोध्याम् । (4) ऋषभजिनः । (5) पवित्रीकरोति स्म पूर्वम् ॥ 8 ॥ हील0 वपु0 / प्राग्वाटवंशे भवः श्रीसोमसुन्दरसूरीन्द्रः स्वोत्पत्त्या यत्पुरं पूर्वं पवित्रीचकार । यथा ऋषभनाथः अयोध्यां पावनीकरोति स्म । किण्भूत्ः?| स्वशरीरसौन्दर्येण जितमदनः । असाधारणो यो वैराग्यरसस्तस्य समुद्रः । लब्धीर्दधानः । पुनर्विश्वशास्त्राणां पारं दृष्टवान् इति पारदृश्वा । क इव? वयरस्वामीव ॥ 81-82 ॥ हीसुं0 विभाति यत्रोपवनं विनिद्रा t] सान्द्रद्रुमद्रोणिमिलद्विहङ्गम् । भूवास्तुपौलस्त्यपुरीभ्रमेण तामन्वितं 'चैत्ररथं किमेतत् ॥ 81 ॥ (1) प्रह्लादनपुरे । (2) स्निग्धतस्श्रेणीसमागच्छत्खगम् । (3) भूमिनिकेतन अलकाधिया धनदपुरी । (4) पृष्टे समायातम् । (5) वनम् ॥ 81 ॥ हील0 विभा0 / यत्र विनिद्रन्तः सान्द्रा ये द्रुमास्तेषां द्रोणीषु मिलन्तो विहङ्गा यत्र तत्तादृशं वनं भाति । उत्प्रेक्ष्यते । भुवि पृथिव्यां वास्तुगृहं यस्यास्तादृशी धनदनगरी तस्या भ्रमेण शङ्कया तां पुरीं अनु पृष्टे समेतं एतच्चक्षुर्गोचरतां(ताम)गच्छत् । चैत्ररथं वैश्रवणोद्यानमिव । / 83 / / हीसुं0 आमुष्मिकामैहिकवत्समीहां निर्माहि नः 'पूरयितुं प्रभूष्णून् । "विज्ञीप्सवः पार्श्वमितीव 'यत्र प्राप्ता दुमाङ्गा' इव कल्पवृक्षाः ॥ 82 ॥ (1) परलोकसम्बन्धिनी । (2) इहलोकसम्बन्धिनी । (3) वाञ्छा । (4) कुरु । (5) दातुम् । (6) समर्थान् । (7) विज्ञप्तिं कर्तुमिच्छवः । (8) यनगरोपवने । (9) तरुदेहाः ॥ 82 ॥ 1. नररत्नवर्णन इति प्रतिपार्श्वे Ti0 / अथ रत्नपुरुषोत्पत्तिस्थानं दर्शयति हील्। 2. अयोध्या इति प्रतिपार्श्वे Ti0 / 3. वनखण्डवर्णन इति प्रतिपार्श्वे Ti0 / अथ नगरे वर्णने उपवनं वर्ण्यते हील्0| 4. चित्र. हीमु0 Page #35 -------------------------------------------------------------------------- ________________ 22 'श्री हीरसुन्दर' महाकाव्यम् हील0 आमुष्मि0 / यत्रोपवने द्रुमा वृक्षास्त एव शरीरं येषां ते । कल्पवृक्षाः समेताः । इवोत्प्रेक्ष्यते । विज्ञप्तिकां कर्तुमिच्छवः । इति किम् ? हे पार्श्वनाथप्रभो ! त्वं नोऽस्मान् । ऐहिकवत् इहलोक सम्बन्धिनीमिव । आमुष्मिकां परलोकसम्बन्धिनी वाञ्छां पूरयितुं समर्थानिर्माहि ॥ 84॥ हीसुं0 1zrI'nandanaM 'हीरकुमाररूपं यस्यां भविष्यन्त मवेत्य मन्ये । "साहायकायास्य समं "समेत्य सर्वर्त्तवस्तद्विपिनं भजन्ते ॥ 83 / / (1) कामदेवम् । (2) हीरकुमार एव रूपं यस्य । (3) ज्ञात्वा । (4) साहाय्याय । (5) आगत्य ॥ 83 ॥ हील0 श्रीनं0 / मदनसदृशं हीरकुमारं यस्यां नगर्यां भाविनं ज्ञात्वाहमेवं मन्येऽस्य मदनस्य साहाय्याय समं समकालं आगत्य षडृतवस्तद्वनं श्रयन्ते ॥ 85 / / हीसुं0 'यत्रभ्रमद्भङ्गरसालमाला विलोक्य 'कूजत्कलकण्ठबालाः । भरतीशवीरस्तृणवत्रिलोकीम जीगणन्निस्तुलशस्त्रलाभात् ॥ 84 ॥ (1) मकरन्दपानाम( ) ) पर्यटन्तो मधुकरा यत्र तादृशीर्माकन्दमण्डली: / (2) पञ्चमरागं कुर्वन्त्यः पिकाङ्गना यासु । (3) स्मरसुभटः । (4) गणयति स्म । (5) असाधारणा युधलब्धः ॥ 84 ॥ हील0 यत्र0 / भ्रमन्तो भृङ्गा यस्यां सा चाम्रश्रेणी । विलोक्य । मदनशूरः जगत्त्रयीं तृणमात्रां गणयति स्म । कस्मादमूल्यशस्त्रप्राप्तेः ॥ 86 ॥ हीसुं0 चूतप्ररोहायुधकिंशुकार्द्धचन्द्राशुगानां दलवम्मितानाम् । यद्भूरुहां स्वर्दुजयोद्यतानामदुन्दुभीयन्त पिका: क्वणन्तः 5 ॥ 85 (1) माकन्दाङ्करा एव शस्त्राणि तथा किंशुककुसुमान्येवार्द्धचन्द्रनामानो बाणा येषाम् । (2) पत्रैः कृत्वा सन्नाहयुक्तानां कटकैः साकं वा कवचकलितानाम् । (3) कल्पवृक्षाणां विजयार्थं प्रगल्भमानानाम् । (4) दुन्दुभय इवाचरन्ति स्म । (5) पञ्चमस्वरमालपन्तः ॥ 85 ॥ हील. चूत0 / सुद्धमाणां जयने प्रगल्भमानानाम् । यस्य वनस्य भूरुहां तरूणाम् । क्वणन्तः कूजन्तः । कोकिलाः । अदुन्दुभीयन्त दुन्दुभय इवाचरन्ति स्म । किंभूताः ? / चूतानामङ्कुरा एवायुधानि येषां ते। तथा पलाशकुसुमान्येवार्द्धचन्द्राकारा बाणा येषां तेषाम् । पुनर्दलैः पत्रैः सन्नाहितानां, कवचयुक्तानाम् ॥ 87 ॥ हीसुं0 बभे ऽनभस्याम्बुधरायमाणतमालधारागृहधोरणीभिः । / 'tapata'tAmyattanukuJjalakSmyAH सुसीमतायै किमनुष्ठिताभिः ॥ 86 ॥ (1) भाद्रपदमेघायमानतमाला एव धारागृहाणि येषु केनापि शिल्पेन स्तोकाः स्तोका 1. अथ ऋतवः हील्0| 2 इति वसन्तः हील्:0| 3 इति ग्रीष्मः हील0 / Page #36 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 23 जलकणवृष्टयो जायन्ते तानि तमालधारागृहाणि तेषां श्रेणीभिः । (2) ग्रीष्मेण ग्लानिं प्राप्नुवद्वनश्रियाः । (3) शीतलताकृते । (4) कृताभिः ॥ 86 ॥ हील0 बभे0 / भाद्रपदस्याम्बुधरो मेघस्तद्वदाचरन्तीभिस्तापिच्छतरूणां धाराभिर्यत्रविशेषकृतजलधाराभिरु पलक्षितानां गृहानां(NAM) धोरणीभिः रेजे । उत्प्रेक्ष्यते । तपर्तुना ताम्यन्ती ग्लानि गच्छन्ती तनुः शरीरं यस्यास्तादृश्या वनश्रियाः शीतलताकृते । कृताभिराज्जनैस्तया वा ॥ 88 ॥ हीसुं0 1श्रीहीरवीक्षोत्सुकिता इवान्तर्नेत्राणि विस्मेरमणीचकानि । धाराकदम्बा दधतेऽत्र सत्रा सान्दापनिद्रत्कुटजावनीजैः ॥ 87 ॥ (1) श्री हीरकुमारं द्रष्टमुत्कंठिताः । (2) ये जलधरधारासारमधिगम्य प्रफुल्लन्ति ते धाराक्द्म्बाः। (3) सार्धम् । (4) स्निग्धविनिद्रवगिरिमल्लिकातरुभिः "कुडौ" इति प्रसिद्धाः ॥ 87 / / हील0 श्रीहीर0 / स्निग्धा विकसन्तो ये कुटजा गिरिमल्लिका एवावनीजास्तैः सत्रा सह धाराभिराहताः कदम्बाः विकचानि मणीचकानि कुसुमानि धारयन्ति । उत्प्रेक्ष्यते । अन्तश्चित्ते श्रीहीरकुमारस्य दर्शने उत्कण्ठिताः सन्तो नेत्राणीव दधते ॥ 89 ॥ हीसुं0 'सप्तच्छदान्स्पद्धितदानगन्धानरोलम्बस्रोलाकुलितान्विलोक्य । "विरोधिकुम्भिभ्रममा दधाना धावन्ति मुग्धा इह सिन्धुरेन्द्राः ॥ 48 ॥ (1) सप्तपर्णान् द्रुमविशेषान् । (2) स्पर्धायुक्तः कृतः गजगण्डस्थलगलन्मदजलपरिमलो यैः । (3) भृङ्गध्वनिभिर्व्याकुलीकृतान् । ( 4 ) प्रतिगजबुद्धिम् । (5) धारयन्तः कुर्वन्तो वा। 'भूयो बभौ दर्पणमादधाना' तद्वृत्तौ बिभ्राणेति कुमारसंभवसप्तमसर्गषड्विशतितमवृत्ते(त्तौ) ॥ 88 ॥ हील0 सप्त0 / स्पर्द्धाविषयीकृतो मदगन्धो यैस्तादृशान् । 'पुनः भ्रमरगुञ्जितैः सशब्दान् । तादृशान्सप्त पर्णवृक्षान्दृष्ट्वा वैरिकरिभ्रान्ति कुर्वाणा मदोद्धततया मूर्खाः सन्तो यन्निकुञ्जे हस्तिनो धावन्त्यभिमुखं गच्छन्ति । / 90 ॥ हीसुं0 शाखाविशेषोन्मिषितप्रसूनान् शार्दूलबालानि[व] लोद्रसालान् । दृष्ट्वा हृदुत्पिञ्जलितैनिकुञ्जे ललङ्घिरे ऽतत्ककुभः कुरङ्गैः । / 89 / / (1) शिखाग्रेषु स्मितकुसुमानि । (2) व्याघ्रडिम्भान् । (3) हृदये भृशमाकुलितैः । (4) उल्लविताः । (5) वनदिक्प्रदेशाः । (6) भयात्पलायितैः ॥ 89 ॥ हील. शाखा0 / तेषां लोद्रद्रुमाणां दिशो मृगैरुल्लङ्किताः । पलायितैरित्यर्थः । किंभूतैः कुरङ्गैः ? / शाखाग्रेषु विकसितानि पुष्पानि(णि) येषां तादृशान्लोद्रवृक्षान् सिंहशावकान् इव दृष्ट्वा हृदि आकुलितैः ॥ 11 ॥ हीसुं0 'पङ्क्तिप्ररुद्वैः प्रचलत्पतङ्गपोतैः प्रियङ्गप्रकरैर्बभेऽस्मिन् । वनश्रियाः प्रावरणैरिवान्त विच्छित्तिमद्भिस्तुहिनद्विषद्भिः ॥ 90 ॥ 1. इति वर्षा हिल0 2. 0बरावकुलि0 हीमु0 / 3. इति शरत् हील0 / 4. इति हेमन्तः हील0 / Page #37 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) श्रेण्या उद्गतैः । (2) चलद्विहङ्गमबालैः । (3) फलिनीपटलैः । (4) रचनायुक्तैः । (5) हिमनिवारकैः ॥ 10 ॥ हील0 पङ्क्तिः । श्रेणीभूतैः । पुनरन्तःसञ्चरन्तः विहङ्गमाना बालका येषु ते । तादृशैः फलिनीपटलैः शोभितम् । उत्प्रेक्ष्यते । रचनाञ्चितैः शीतशत्रुभिर्वनलक्ष्म्याः प्रच्छादनैरिव ॥ 92 / / हीसुं0 'दृग्दानदासीकृतदेववन्या 'प्रगल्भसे त्वं पुरतः कियन्मे । वनश्रियाश्चैत्ररथं किमित्थं दन्ता हसन्त्या इव भान्ति कुन्दाः ॥ 91 ॥ (1) विलोकनमात्रेणैव किङ्करीकृतनन्दनवनया । (2) उत्साहं कुरुषे ॥ 11 ॥ हील0 दृग्दा0 / किमुत्प्रेक्ष्यते । चैत्ररथं प्रति इत्थं हसन्त्या वनश्रिया दन्ता इव कुन्दा भान्ति । इत्थमिति किम् ? / हे चैत्ररथ ! सम्मुखावलोकनेनैव दासीकृता देवानां वन्यो यया तादृश्या मम पुरस्तात् त्वं kiydutshse। मत्पुरस्त्वं न किमपीत्यर्थः ॥ 93॥ हीसुं0 'क्रीडत्तुरङ्गद्विपपद्मनेत्राः 'क्रीडासरस्यो विपिने विरेजुः । उच्चेःसृ( श्र)वः स्वर्द्विरदाप्सरस्का: "सुधापयोधे: "प्रतिमा इवैताः ॥ 12 ॥ (1) जले विलसद्धयगजवजि( वाजिः) ताः । (2) कि के)लिकृते महासरांसि महत्सरः । (3) इन्द्रस्याश्व-करि-इभप्रमुखदेव्यः । (4) क्षीरसमुद्रस्य । (5) प्रतिबिम्बानीव ॥ 92 ॥ हील0 क्रीड0 / जलकेलिं कुर्वन्तः । अश्वा हस्तिनः विलासवत्यो यासु ताः । क्रीडार्थं सरस्य: सरांसि भान्ति स्म । उत्प्रेक्ष्यते । क्षीराब्धैः प्रतिबिम्बानि इन्द्राश्व-ऐरावण-अप्सर:सहितानि ॥ 94॥ हीसुं0 'मधुप्रधावन्मधुकृन्निरुद्धैर्जाम्बूनदैर्यत्र बभेऽरविन्दैः । सरःश्रियामाभरणैरिवान्तःसन्दर्भगीभवदश्मगब्भैः ॥ 13 ॥ (1) मकरन्दकृते धावद्भिः शीघ्रमागच्छद्भिः । (2) भृङ्गैर्व्याप्तैः । (3) स्वर्णसम्बन्धिभिः । (4) मध्ये रचनाया गर्भे अन्तराले भवन्तः अश्मगर्भा मरकतमणयो येषु ॥ 13 ॥ हील0 मधु0 / मध्वर्थं प्रधावद्भिर्धमरैर्व्याप्तैः । पुनः सौवर्णैः कमलैर्बभासे । उत्प्रेक्ष्यते । अन्तर्मध्ये सन्दर्भो येषां तादृशा गर्भीभवन्तः कुक्षौ सम्पद्यमाना अश्मगर्भा मरकतश्रेणयो येषु तैस्तादृशैराभूषणैः ॥ 95 / / हीसुं0 'पत्रान्तराजज्जलबिन्दुवृन्दैः सरस्सु यस्मिन्स्मितपुण्डरीकैः । / अदीपि मुक्ताकलितातपत्त्रैर्नन्दीसरः श्रीजयिनामिवैषाम् ॥ 14 ॥ (1) पर्णप्रान्ते शोभमानपयःकणगणैः । (2) देवतडागलक्ष्मीजैत्राणाम् ॥ 14 ॥ हील0 पत्रान्तः । यस्मिन्वने सरस्सु कमलैः शोभितम् । उत्प्रेक्ष्यते । शक्रसरोजेतृणामेषां सरसां मौक्तिकछत्रैरिव ॥ 96 ॥ 1. इति शिशिरः । इति षडपि ऋतवः हील0 / 2. इति क्रीडातडागाः हील । Page #38 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः हीसुं0 'दृक्कर्णवेणी 'कलकण्ठकण्ठी बिम्बाधरा 4 सिन्धुरराजयाना । "प्रसूननेत्रा स्तबकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ॥ 95 ॥ इति वनम् । / (1) भुजङ्गरूपा वेणी यस्या पक्षे तत्तुल्या । ( 2 ) कोकिलकण्ठ एव कण्ठो यस्या मध्यपदलोपीसमासः पक्षे तद्वत् । (3) गोह्लक एव तद्वच्च ओष्ठो यस्या । ( 4 ) गजेन्द्राणां तद्वच्च गमनं यस्यां यस्या वा । ( 5 ) पुष्पाण्येव तत्तुल्यानि नयनानि यस्या । (6) गुच्छा एव तत्तुल्या कुचा यस्या । (7) पवनैः गन्धधारिभिर्भोगिजनैः ॥ 95 ॥ हील. दृक्क0 / इह वने वायुभिर्वन श्रीर्भुक्ता । किंच । गन्धं चन्दनादिकं वहन्ति तैर्गन्धवाहैर्युवभिरन्यापि स्त्री भुज्यते । किंभूताः ? भुजङ्गा एव वा भुजङ्गतुल्या वेणी यस्याः । पुनः कोकिलानां कोकिलवद्वा ध्वनिर्यस्यां यस्या वा सा । बिम्बमेव बिम्बसदृशो वा ओष्ठो यस्याः । गजेन्द्राणां गमनं तद्वच्च गतिर्यस्याः । पुष्पमेव तत्समानं च नयनं यस्याः । कुसुमगुच्छौ एव तत्सरूपौ स्तनौ यस्याः सा ॥ 97 ॥ हीसुं0 'स्वर्जिष्णुपुर्याः परिखाप्र' vaGgarAvairuda'syAtmataraGgahastAn / अदःपुरस्ते कियती विभूतिर्व' स्वोकसारामिति 'गर्हती ॥ 96 ॥ 25 (1) स्वर्गजैत्रायाः । (2) दर्दुरशब्दैः । (3) ऊर्ध्वकृत्य । ( 4 ) अलकाम् । (5) निन्दति ॥ 96 ॥ हील0 कम्रे0 / वनश्रीः पुरस्य परिखां दूतीं कर्तुमिच्छुः सती प्रतिबिम्बेन स्थिताऽर्थात् प्रतिबिम्बिता । किं कुर्वती ? / कोट्टेन सह सङ्गं कर्तुमिच्छुः । यथाऽसती स्त्री यूना सङ्गं कर्तुकामा कामपि दूत कर्त्तुमिच्छन्ती तद्गृहे समेत्य तिष्ठन्ति । किंभूतेन यूना वप्रेण च । कम्रेण स्वकामुकेन कमनीयेन वा वसुभिर्द्रव्यैर्भातीति वा वसुनां मणीनां प्रभा यत्र ॥ 98 ॥ हील0 हीसुं0 'पिपासितं 'रोचकितं च रङ्कं 'वाष्पा ( वाः पा ) यितुं चारयितुं च शष्पान् । चन्द्रः किमागात्परिखे' न्दुबिम्बपश्यैर्व्यमर्शीति जनै रजन्याम् ॥ 97 ॥ | ( 1 ) तृषितम् । (2) क्षुधितम् । ( 3 ) मृगम् । (4) पानीयम् । (5) स्वादयितुम् । (6) नीलतृणान् । (7) चन्द्रप्रतिबिम्बविलोककैः ॥ 97 ॥ sv0| स्वर्गजैत्र्याः प्रह्लादनपुर्या: खातिका स्वकल्लोलरूपान्हस्तानुद्यम्योर्श्वीकृत्य अलकामिति निन्दति । इति इति किम् ? / अस्या अग्रे ते ऋद्धिर्न किमपि ॥ 99 ॥ हीसुं0 कम्रेण वप्रेण वसुप्रभेणासतीव यूना सह "संसिसृक्षुः । दूतीं चिकीर्षुष्प ( : प ) रिखामिवास्याः स्थितानुबिम्बेन निकुञ्जलक्ष्मीः ॥ 98 ॥ इति परिखा । 1. इति प्रह्लादपुरोपवनम् हील । 2. पालणपुर खाइ वर्णन इति प्रतिपार्श्वे Ti0 / 3. 0 खाप्लवङ्ग0 हीमु0 / 4. इति परिखा हील0 / 5. 0मिवास्य स्थिता0 हीमु0 / Page #39 -------------------------------------------------------------------------- ________________ 26 'श्री हीरसुन्दर' महाकाव्यम् (1) अभिलाषुकेण । (2) प्राकारेण । (3) सुवर्णकान्तिना द्रव्येन( ण) प्रकर्षेण भातीति वा (4) व्यभिचारिणीव । (5) संसर्गकर्तुमिच्छुः । / 98 ॥ हील0 पिपा0 / परिखायामिन्दुबिम्बं प्रतिबिम्बितं पश्यन्ति । तादृशैनरैर्नक्तं तर्कितम् । चन्द्रः तृषितं पुनः क्षुधितं मृगं प्रति नीरं पायितुं तृणाश्च चारयितुं इहागतः ॥ 100 / / हीसुं0 1'नभ:परीरम्भणलोलुभैर्यद्वप्रो ऽमणिश्रेणिमहः प्ररोहैः । घनान्विनाखण्डलधन्वदण्डमकाण्डमाडम्बरयन्निवास्ते ॥ 19 ॥ (1) आकाशालिङ्गनलालसैरभ्रंलिहैरित्यर्थः । (2) रत्नकिरणाङ्करैः । (3) इन्द्रचापचक्रम् । (4) असमये (5) प्रकटीकुर्वन् ॥ 19 ॥ हील0 नभ0 / आकाशे आलिङ्गनलालसइ रत्नकिरणैः कृत्वा कोट्टः अकाण्डमिन्द्रधनुरारम्भयन्दृश्यते ॥ 101 / / हीसुं0 सालोऽदसीयः ससनातनश्री: कपाटपक्षश्च सुवर्ण कायः । विगाहमानो गगनं कथं न लभेत तार्थेन (ण) समानभावम् ॥ 10 ॥ (1) एतस्याः सम्बन्धी । (2) सदा विष्णुना च शोभा यस्य । (3) कपाटा एव पक्षा यस्य । (4) स्वर्णेन निर्मित: कायः स्वरूपं भित्तिलक्षणं यस्य । पक्षे गरुडः उच्चैस्त्वेन व्योमस्पृशन् गरुडपक्षे गत्या गगनं गाहमानः । (5) गरुडेन तुल्यत्वम् ॥ 100 ॥ हील0 सालो0 / अस्याः कोट्टः । गरुडेन सह साम्यं किं न प्राप्नुयादपि तु प्राप्नोत्येव । किंभूतः प्राप्नुयात् ? / सह सनातनया नित्यस्थायुकया श्रिया वर्तते वा । सनातनः कृष्णः श्रीश्च ताभ्यां सहितः । "सदा सनानिशं शश्व" दिति हैम्याम् । कपाटावेव तत्तुल्यौ पक्षौ यस्य । तथा सुवर्णस्य कायोऽङ्गं यस्य । गगनं गाहमानः उच्चस्त्वेन भ्रमणेन च अत एव गरुडसदृशः ॥ 102 / / * हीसुं0 'मणीघृणिश्रेणिधुतान्धकारैरभ्रङ्कषैर्यत्कपिशीर्घ्य( र्ष )कौघैः । 'यानश्वरोदी( दि)त्वरकर्मसाक्षिलक्षेव पूर्दक्षजनैरलक्षि ॥ 101 ॥ (1) रत्नरुचिराजीनिहतध्वान्तैः । (2) शाश्वता उदयनशीला: सूर्यलक्षा । (3) पण्डितैः । (4) ज्ञाताः ॥ 101 ॥ हील0 म्न्नि0| रत्नकान्तिदलितान्धकारैः । पुनर्गगनोल्लेखिभिः । अट्टालकानां उच्चैः कृत्वा या नगरी । शाश्वता । उदयनशीलाः कर्मसाक्षिणो भास्करास्तेषां लक्षा यस्यां तादृशीव । पण्डितैदृष्टा ॥ 103 ॥ हीसुं0 'चन्द्राश्मवेश्मस्मितमुद्वहन्ती 'कटाक्षयन्ती सितकेतनैश्च । युवेव जायां नगरीमिवैतां 'क्रोडीकरोति प्रणयेन वप्रः ॥ 102 ॥ इति प्राकारः ॥ (1) चन्द्रकान्तमणिनिर्मितगृहाण्येवोज्ज्वलत्वात् हसितम् । (2) कटाक्षान् कुर्वन्ती( ती )व । 1. पालनपुरगढवर्णन इति प्रतिपार्श्वे tti0| . सदृक्षभावम् हीमु0 / Page #40 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः (3) धवलध्वजैः । (4) प्रियाम् । (5) आलिङ्गति । (6) स्नेहेन ॥ 102 ॥ हील0 चन्द्रा0 / कोट्टः पुरीं आलिन्ग्ग्तीत्य्र्थ्ः। "परीरम्भः क्रोडीकरोति" रिति हैम्याम् । यथा युवा पत्नी स्नेहेन क्रोडीकुरुते । किंभूतां पुरीं जायां च? / चन्द्रकान्तघटितगृहाणि तान्येव तत्तुल्यं हास्यं बिभ्र्ती। उज्जवलकेतुभिः कटाक्षान्कुर्वन्ती(ती) ॥ 104 / / हीसुं0 1'स्वालवेश्मावनिवास्तुशस्तवस्तुव्रजात्मम्भरिगर्भगेहैः । यत्रापणैः कुत्रितयापणानां वंश्यैरिवावाप्यत कापि लक्ष्मीः ॥ 103 / / (1) स्वर्गे नागलोके भूलोके च स्थानं येषां ते प्रशस्तपदार्थसाथै तमध्यानि गर्भागाराणि येषां । (2) हट्टैः । (3) कुत्रिकापणानां वंशे अन्वये भवानि वंश्यानि तैः ॥ 103 / / हील0 स्वः । स्वर्गे नागलोके अवनौ वास्तुस्थानं येषां तादृशा वस्तुव्रजास्तैरात्मम्भरयो भृतमध्या गर्भगेहा येषां तादृशैर्हट्टैः शोभा(भां) आप्ता ॥ 105 / / हीसुं0 'बाह्रीककालागुरुगन्धसारसारङ्गनाभीहिमवालुकाभिः । सद्भिस्समाज्ञाभिरिवादसीयापणैरवास्यंत दिशोऽप्यशेषाः ॥ 104 ॥ (1) केसर-कृष्णागरु चन्दन-कस्तूरिका-कपूरैः "गोरोचनाचन्दनकुङ्कमइणनाभीविलेपा" दिति नैषधे कस्तूरिकायामपि नाभीशब्दो दीर्घः । (2) यशस्विभिः । (3) कीर्तिभिः । (4) पुरीसम्बन्धिभिः । (5) सुगन्धीक्रियन्ते स्म ॥ 104 ॥ हील0 बाह्री0 / कुङ्कमकृष्णागुरुचन्दनकस्तूरिकाकपूरैः कृत्वा हट्टैदिशः सुरभीक्रियन्ते स्म । यथोत्तमैः कीर्तिभिर्दिशो वास्यन्ते ॥ 106 / / हीसुं0 यदापणश्रेणिषु 'सान्द्रचान्द्रक्षोदेषु गाङ्गास्विव वालुकासु । 'मौग्ध्येन नीलैरिव काचगोलैः क्रीडन्ति डिम्भाः स्फुरदिन्द्रनीलैः ॥ 105 ॥ इति हट्टाः ॥ (1) कर्पूरसम्बन्धिरेणुषु । (2) अज्ञानभावेन । (3) बालाः ॥ 105 ॥ हील0 यदा0 / प्रह्लादनपुरी हट्टेषु स्निग्धकर्पूरक्षोदेषु काचगोलैरिव मरकतरत्नैः कृत्वा रमन्ते । यथा वालकासु अज्ञानाद्बालकाः खेलन्ति । एतावता मणिरत्नकर्पूरादिबाहुल्यमपि प्रतिपादितम् ॥ 107 / / हीसुं0 यच्चान्द्रचामीकरवेश्मचन्द्रचण्डाचिषौ गर्भगताङ्गिरावैः । मिथः किमुत्य( मित्यु )न्नयतोऽभि या(घा)तिर्जेयः कथं राहुरजय्यवीर्यः ॥ 106 ॥ (1) चन्द्रकान्त-कनकगृहावेव विधुभानू । (2) मध्यगतजनशब्दैः । (3) मन्त्रयतः । (4) वैरी । (5) जेतुम(श)क्यः पराक्रमो यस्य ॥ 106 ॥ हील0 यश्चा0 / यस्याः पुर्याः । चन्द्रकान्तैः सुवर्णैर्घटितगृहे एव चन्द्रसूर्यो मध्यवर्ति मनुष्यशब्दैः कृत्वा 1. हाटवर्णन इति प्रतिपार्श्वे tti0| 2. घरवर्णन इति प्रतिपार्श्वे Ti0 / Page #41 -------------------------------------------------------------------------- ________________ 28 'श्री हीरसुन्दर' महाकाव्यम् मिथो विचारयत इव । यद्राहुर्वैरी कथं जेतव्यः ॥ 108 / / हीसुं0 शशाङ्कबिम्बं 'कुलिशाङ्गणान्तर्दृष्ट्वा वृणानानिह मुग्धडिम्भान् । __ 'vi'lobhya केलीकलहंसबालैराश्वा सयन्ति स्म कथञ्चिदम्बाः ॥ 107 ॥ (1) चन्द्रप्रतिबिम्बम् । ( 2 ) हारकरचितगृहप्राङ्गणमध्ये । (3) याचमानान् । (4) लोभ्यित्वा। (5) श्वसीकुर्वन्तिस्म (6) जनन्यः ॥ 107 ॥ हील0 शशा0 / इह पुरे मुग्धान्बालकान् केल्यर्थं राझ्ण्स्बाल्कैलो भयित्वा मातरः कञ्चिन्महता कष्टेनास्वा(श्वा)सयन्ति । किं कुर्वाणान्बालान् ? / वृणानान्याचमानान् । हीरकनिबद्धेऽङ्गणमध्ये बिम्बितमिन्दुबिम्बं विलोक्य ॥ 109 / / हीसुं0 2चैत्येऽश्मगर्भाङ्कसिताश्मकुम्भं निभाल्य 'मुग्धाभ्रधुनीरथाङ्ग्यः । शशी स विश्रे(श्ले)षयिता 'द्विषन्न: क्रुधेतिं तं नन्ति किमङ्घि घातैः ॥ 108 ॥ (1) मरकतमणिशिल्पं मध्ये यस्य तादृशं स्फटिकरत्नकलशम् । (2) वीक्ष्य । (3) स्वर्गगडाचक्रवाक्यः । (4) वियोगोत्पादयिता । (5) शत्रुः । (6) अस्माकम् । (7) चरणप्रहारैः । (8) ताडयन्ति ॥ 108 ॥ हील वेश्म0 / यद्वेश्मनि क्वापि गृहे अश्मगर्भाणां मरकतरत्नानामङ्को मध्यं यस्य तादृशं सिताश्मनां स्फटिकरत्नानां कलशं निभाल्य दृष्ट्वा मूर्खा आकाशगङ्गाया चक्रवाक्यः अत्रीणां प्रहारैर्ध्नन्ति प्रहरन्ति । नो अस्माकं वियोगकारकः स प्रसिद्धः शत्रुर्मंगाकोऽयमिति चेतसि रुषा ॥ 117 ॥ हीसुं0 अर्काशुसंपर्कचयार्ककान्तोद्भूतानलोमावनसन्निभस्य । चैत्या ग्रशृङ्गस्थगजद्विषद्भिर्दुष्यैर धृष्यस्य कथंचनापि । 109 ॥ भिया भ्रमूवल्लभवाहनारेः प्रणश्य शङ्के शरणं श्रयन्तः । 'लघूभवन्मन्दरमुख्यशैलाः पुरस्य रेजुर्मणिहेमगेहाः ॥ 110 ॥ युग्मम् ॥ (1) सूर्यकिरणसंयोगात्प्राकारकल्पितसूर्यकान्तरत्नप्रकटीभूतवह्निभिरभितो । बाणासुरनगरतुल्यस्य, 'बाणपुरे हि अग्निप्राकार आसी 'दिति श्रुतिः ॥ (2) प्रासादोपरि शृङ्गे. स्थितकेसरिभिः । (3) वैरिभिः । (4) अनाकलनीयस्य ॥ 109 ॥ (1) ऐरावणयानस्य शत्रोः इन्द्रस्य । 'अभ्रमू' दीर्घोऽप्यस्ति-यथा काव्यकल्पलतायां 'गजानामभ्रमूपति' रिति । (2) वपुषाऽल्पीभवन्तो मेस्प्रमुखा गिरयः ॥ 110 ॥ हील0 अर्का0 / भ्रिया0 / जिनगेहा रेजुरुत्प्रेक्ष्यते । ऐरावणं वाहनं यस्य स इन्द्रः । स एव वैरी । तस्य भयेन नंष्ट्वा पुरीशरणं कुर्वत: / लघूभवन्तः मेरुप्रधानाः पर्वता इव । किंभूतस्य अभ्रमूवल्लभवाहनारे: ? / सूर्यकिरणसङ्घट्टेन च यस्य वप्रस्यार्ककान्तेभ्यः उद्भूतो योऽनलोवह्निस्तेन बाणासुरपुरसदृशस्य । पुनः 1. व्यालोक्य हीमु0 / 2. वेश्माश्म0 हीमु0 / 3. गेहानश0 हीमु0 / Page #42 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 29 शिखरस्थसिंहैः कृत्वा शत्रुभिरनाकलनीयस्य । गजयानस्य हि सिंहाश्रितमार्गे दुष्करम् । कृशानौ तु सर्वदाप्यशक्यम् ॥ 118-119 / / हीसुं0 चन्द्रोदये ऽचन्दिरकान्तगर्भसन्दर्भशृङ्गस्रवदम्बुपूरैः । शिर:स्फुरत्सिद्धधुनी 3धरेन्द्रो यत्रानुचक्रे कलधौतसौधैः ॥ 111 / / (1) चन्द्रकान्तमणीनामन्तराले रचना येषां तथाविधानि शिखराणि तेभ्यो ग्ल्ज्ज्ल्स्र्वैः। चन्दिर इति शेषनाममालायां चन्द्राभिधानं माकन्दवत्प्रसिद्धम् । (2) मूर्द्धनि वहन्ती गङ्गा यस्य । (3) तादृक्षहिमाद्रिः । (4) रजतगृहैः ॥ 111 / / हील0 चन्द्रो0 / यत्र पुरे चन्द्रोदये जाते रूप्यमन्दिरैः, शिरसि स्फुरन्ती गङ्गा यस्य तादृशो हिमाचलः सदृशीकृतः । किंभूतैः कलधौतसौधैः ? / चन्द्रकान्तानां गर्भे मध्ये सन्दर्भो रचना येषाम् । तादृशेभ्यः शृङ्गेभ्यो निस्सरन्तः स्रवन्तोऽम्बुपूराः पयःप्रवाहा येषु तैः । चन्दिर इति चन्द्रः शेषनाममालायाम् ॥ 110 ॥ हीसुं0 'वातातिवेल्लद्ध्वजयल्लवाग्रकरण रावेण च किङ्कणीनां । या वैभवस्पर्द्धितया मघोनः 'पुरीं स्मयादा ह्वयतीव योद्धम् ॥ 112 ॥ (1) पवनेनाधिकं कम्पमानकेतुवसनप्रान्तपाणिना । (2) अमरावतीम् । (3) गर्वात् । (4) आकारयति ॥ 112 ॥ हील0 वाता0 / या पुरी इन्द्रपुरीं । स्मयादहङ्काराद्यो सङ्ग्रामं कर्तुं आकारयतीव । केन ? / वायुनातिशयेन वेल्लन्तश्चञ्चलीभवन्तो ये ध्वजपल्लवाः पताकावस्त्राणि तेषामग्रं स एव करो हस्तस्तेन । पुनः क्षुद्रघण्टिकानां शब्देन ॥ 111 ॥ हीसुं0 श्रीवत्सरामाङ्गजकम्बुतार्थ्यचक्राङ्कितैरिकतैनिकेतैः । जज्ञे "मुकुन्दैरिव यत्र चित्रमेतत्परं 'धेनुकमद्विषद्भिः ॥ 113 ॥ (1) लक्ष्मी-तर्णक-वनिता-पुत्र-शङ्खा-'श्वसमूहकलितैः, हृदयलक्षण-बलभद्र-कन्दर्पपाञ्चजन्यशङ्ख - गरुड - सुदर्शनचक्रयुतैः । (2) मरकतरत्नसम्बन्धिभिः (3) गृहैः । 'शङ्के स्वसंकेतनिकेतमाप्ताः' इति नैषधे । (4) कृष्णैः । (5) दैत्यं धेनुसमूहं च ॥ 113 ॥ हील0 श्रीव0 / मरकतरत्नघटितगृहै: कृष्णैरिव जातम् । बहुवासुदेवापेक्षया बहुत्वम् । किंभूतैः गृहै: कृष्णैश्च ? / श्रीलक्ष्मीर्वत्सास्तर्णकाः श्रीवत्सो हृदयचिह्नम् । रामाः स्त्रियः, अङ्गजा नन्दना रामाङ्गजः कामः । कम्बवः शङ्खाः पाञ्चजन्यश्च । ताआ अश्वा गरुडश्च । तेषां चक्राणि समूहाः, चक्र सुदर्शनम् । तैः सहितैः । परमिदमाश्चर्यम् । यद्धेनूनां समूहं गोकुलं पालयद्भिः । स तु धेनुकासुरद्विट् ॥ 112 / / Page #43 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'एतज्जगज्जित्वरलक्ष्मिवीक्षाक्षणोदिताद्वैतकुतूहलेन । शङ्के त्रिदश्यः स्तिमितीभवन्त्यो विभान्ति यद्वेश्मसु रेशालभञ्जयः ॥ 114 ॥ (1) पुर्या जगन्नगरजयनशीलश्रिया दर्शनोत्सवेनोद्भूतासाधारणकौतुकेन । (2) निश्चला भवन्त्यः । (3) पुत्रिकाः ॥ 114 ॥ हील0 eta0 / पुरीगृहेषु पुत्रिका भान्ति । तत्रैवं शङ्के-मन्ये । एतस्याः पुर्याः जगज्जेतृशोभाया या वीक्षालोकनं तदेवोत्सवस्तेनोद्भूतं यत्कुतूहलं तेन निश्चला जायमानाः ॥ 113 / / हीसुं0 विष्णोनिहन्तुं नरकं गतस्यौत्सुक्याक्रमान्निलितेव गङ्गा । पज्योत्स्नीषु यच्चान्द्रगृहच्युताम्भोधारा भुवं भूषयति स्म यस्मिन् ॥ 115 ॥ (1) नरकासुरम् । (2) राभस्यात् । (3) पदात् । (4) पतिता (5) पूर्णिणमारात्रिषु । (6) चन्द्रकान्तमणिनिर्मितभवननिष्यतत्पयःप्रवाहः ॥ 115 ॥ हील. विष्णो0 / यस्मिन्पुरे पूर्णिमासु चन्द्रकान्तगृहेभ्यो नि:सृता वारिधारा भूमीमलङ्कुरुते स्म । उत्प्रेक्ष्यते । राभस्यानरकनामानं दैत्यं मारयितुं गतस्य कृष्णस्य चरणान्निर्गत्य पतिता गङ्गा भूमीमभ्येतीव ॥ 114 ॥ हीसुं0 'ज्योतिस्तरङ्गीकृतयन्निकेतहरिन्मणीशालिशिखा चकासे । 'इदंपदव्येव पतङ्गपुत्री नभः प्रयान्ती मिलितुं "स्वतातम् ॥ 116 / / (1) कान्तिप्रतापैमिलज्जलकल्लोलकलितेव यद्भवनानां नीलरत्नशोभायमानशिखरम् । (2) एतद्गृहमार्गेण । (3) यमुना (4) भास्करं पितरम् ॥ 116 ॥ हील. jyo0 / कान्तिभिः कल्लोलीकृतानां पुरीगृहाणां नीलरत्नशालिनी शिखा उपरितनप्रदेशं शुशुभे । उत्प्रेक्ष्यते । एतन्नगरमन्दिरशिखरमार्गेण स्वतातं सूर्यं मिलितुं गच्छन्ती सूर्यपुत्री यमीव ॥ 115 / / हीसुं0 गाङ्गेयगारुत्मतपद्मरागचन्द्राश्मवेश्मावलिरुललास । 'प्रेयांसमुद्दिश्य महीमहेन्द्रं पुरश्रिया कॢप्त इवाङ्गरागः ॥ 117 ॥ (1) सुवर्ण-हरिन्मणि-रक्तरत्न-चन्द्रकान्तनिर्मितभवनपङ्क्तिः । (2) कान्तम् । (3) राजानम् । (4) रचितः ॥ 117 ॥ हील0 सुवर्णहिरण्मयरक्तोपलचन्द्रकान्तघटितगृहश्रेणिः दिदीपे । उत्प्रेक्ष्यते । राजानं प्रत्युद्दिश्य पुरलक्ष्म्या विलेपनं कृतम् ॥ 116 ॥ हीसं0 'बालारुणज्योतिरखर्ध्वगळनिर्वासिमाणिक्यनिकाय्यकोटि: ॥ व्यक्तीभवन्भात्यनुभूपकान्तं पुरश्रियोद्गीर्ण इवानुरागः ॥ 118 ॥ (1) उदयन् रविररुण: बालश्च उच्यते, लघुभास्करप्रभाणां समग्राभिमानस्य धिक्काराणां माणिक्यानां गृहकोटि:, माणिक्यानि पद्मरागा उच्यन्ते । यथा नैषधे 'शिशुतरमहोमाणिक्यानामहर्मणिमण्डली' ति । प्रत्यग्रकिरणपद्मरागाणां रविबिम्बमिति तद्धत्तिः ॥ 118 ॥ Page #44 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 31 हील0 बालसूर्यकान्तीनामतिगर्वं निर्नाशयन्तीत्येवंशीलानि माणिक्यानि । तेषां कोटि ति । भूकान्तमनु लक्षीकृत्य पुरश्रिया उद्गीर्णः । अत एव प्रकटीभवन्स्नेह इव ॥ 120 / / हीसुं0 प्रीतादुपास्त्याधिगता "गिरि( री )शानिरङ्कनैकाङ्गविधानविद्या । प्रपञ्चिता कौतुकिना किमेषा चन्द्रेण श्यच्चान्द्रगृहच्छलेन ॥ 119 / / इति गृहाः ॥ (1) सन्तुष्टात् । (2) सेवया । (3) प्राप्ता । (4) ईश्वरात् । (5) निर्गतलाञ्छनं येभ्यस्तादृशानामनेककायानां निर्माणस्य कारणं विद्या । (6) विस्तारिता । (7) चन्द्रकान्तमणिभवनव्याजेन ॥ 119 ॥ हील0 prI0 / सेवया प्रीतादीश्वरात् निःकलङ्का(ङ्का)नेकरूपकरणविद्या प्राप्ता सती चन्द्रेण चन्द्रकान्तरत्नघटित गृहमिषाद्विस्तारिता किं एषा ॥ 121 ॥ हीसुं0 'यस्मिन्दिदीपे ऽमधुदीपरूपश्रीगवनिर्वासिविलासिवृन्दैः । रूपस्मयं वीक्ष्य 'जयस्य तस्य मदच्छिदे किं विधिना प्रणीतैः ॥ 120 ॥ (1) स्मररूपशोभाभिमानप्रवासकारिभिस्तर रु)णगणैः ( 2 ) इन्द्रपुत्रस्य (3) कृतैः ॥ 120 ॥ हील0 यस्मिन्पुरे माररूपसम्पनिर्दलननिपुणव्यवहारिव्यूहैर्धाजितम् । उत्प्रेक्ष्यते । जयस्येन्द्रसुतस्य रूपाहङ्कार दृष्ट्वा तन्निराकृतेर्धात्रा विहितैः ॥ 122 / / हीसुं0 मेरो: 'शिखाग्रावसथव्यथाभिरुत्तीर्य सात स्थितिमीहमानाः । यस्मिन्समेताः किम नाकिशाखिव्रजा वदान्या व्यलसन्युवानः ॥ 121 ॥ (1) अत्युच्चचूलोपरि निव्स्न्क्स्स्त्तैः। (2) सुखस्थानम् । (3) कल्पतरुनिकराः । (4) दानशीलाः ॥ 121 ॥ हील0 मेरो0 / शिखरोपरि आवसथो वसतिस्तेनोद्भवन्तीभिः पीडाभिष्कृ(: कृ)त्वा मेरुपर्वतादुत्तीर्य सुखनिवासमीहमानाः यस्मिन्पुरे समागताः देवतरुव्रजा इव दानशीलास्तरुणाः स्वच्छन्दं शुशुभिरे ॥ 123 / / हीसुं0 जितस्मरान्पौरजनान्निपीय मा तद्वषस्यन्त्यसती सती स्यात् । इतीव योषावपुषा स्ववर्म द्विषा मखस्य व्यतिसीव्यते स्म ॥ 122 ॥ इति नाग्राः॥ (1) नागरजनान् । (2) सादरमवलोक्य । (3) तेषां कामुकी तदभिलाषिणी । (4) पार्वती । (5) स्त्रीशरीरेण (6) स्वशरीरम् । (7) शंभुना । (8) परस्परं स्यूतम् ॥ 122 ॥ हील0 जित0 / मखनाम्नो दैत्यस्य वैरिणा शंभुना । उत्प्रेक्ष्यते0 / इति हेतोः पार्वतीशरीरेण समं स्ववर्म निजशरीरं व्यतिसीव्यते स्म परस्परं स्यूतं योज्यते स्म । इतीति किम् ? / यत् जितः स्मरो यैस्तादृशान्तरुणान् सादरमवलोक्य सती पार्वती तदृषस्यन्ती रागोद्रेकात्कामातुरा तेषां कामुकी भवन्ती 1. नगरजनवर्णनमाह इति प्रतिपार्श्वे Ti0 / 2. स्तात् हीमु0 / 3. इति पौराः हील0 / | Page #45 -------------------------------------------------------------------------- ________________ 32 'श्री हीरसुन्दर' महाकाव्यम् सती, सती पतिव्रता असती व्यभिचारिणी मा स्ताद्भवतात् । / 124॥ हीसुं0 'यस्मिन्विभान्ति स्म विलासवत्यः 'स्मरावरोधभ्रममुद्वहन्त्यः । किं शक्तयो मन्मथमेदिनीन्दोरमूरमोघास्त्रिजगद्विजेतुः ॥ 123 ॥ (1) रतिभ्रान्ति "smarAvarodhabhramamAvahantI"ti नैषधे । (2) स्मरराजस्य । (3) सफला: अप्रतिहतवीर्याः ॥ 123 ॥ हील. यस्मिन् । यस्मिन्पुरे प्रमदा भान्ति स्म । किंभूताः ? / कन्दर्पान्तःपुरं रतिस्तस्य भ्रान्ति बिभ्रन्त्यः । उत्प्रेक्ष्यते । त्रिभुवनजेतुः कामभूपस्यामूः प्रत्यक्षाः अवन्ध्याः शक्तयः प्रहरणविशेषाः । / 125 ॥ हीसुं0 त्यक्ताश्रवः कञ्चुकिकामुकाभि: सकर्णयन्नागररागिणीभिः । स्वमन्दिरात्कुण्डलिनीभिरस्मिन्किमीयुषीभिः शुशुभेऽङ्गनाभिः ॥ 124 ॥ (1) उज्झिताः । (2) अकर्णा बधिराः । (3) सौविदल्लाः कञ्चुकयुक्ता वा अभिलाषिणः कान्ता वा यकाभिः । (4) कर्णयुक्ताः पण्डिता वा यस्या नागरिकास्तेषु रागिणीभिः रक्ताभिः । (5) कुण्डलं कर्णवेष्टिका तद्युक्ताभिः नागाङ्गनाभिर्वा ॥ 124 ॥ हील. त्यक्ता0 / स्त्रीभिः शुशुभे । उत्प्रेक्ष्यते । निजमन्दिरान्नागलोकादीयुषीभिरस्मिन्नगरे आगताभि गाङ्गनाभिः । किंभूताभिः ? / त्यक्ता अश्रवसः । अकर्णाः, बधिरा इत्यर्थः । कञ्चुकिनः सौविदल्ला: kubJavAmanA इत्यर्थः । कृत्रिमक्लीबा वा कामयितारो याभिस्ताभिः । पुनः किंभूताभिः ? / सकर्णाः प्राज्ञाः श्रोतारः यस्याः पुर्याश्छेकास्तेषु रागिणीभिः ॥ 126 / / हीसुं0 भान्ति स्म यस्मिन् 'सुमनोभिरामा रामा रमाधःकृतकामरामाः । स्वस्पर्द्धिनं येन रुषेव देव गृहं 'निगृह्याप्सरसो गृहीताः ॥ 125 ॥ (1) सुमनस्त्वेन-विशुद्धचित्तत्वेन पातिव्रत्येन सतीत्वेनेत्यर्थः, पुष्पैर्वा मनोज्ञाः । (2) स्वलक्ष्म्या तिरस्कृतरतयः । (3) नगरेण । (4) स्वर्गम् । (5) निग्रहं कृत्वा-पराजित्य । (6) रम्भा घृताचीप्रमुखाप्सरसः (7) हठादुपात्ताः ॥ 125 ॥ हील0 भान्ति0 / यस्मिन्पुरे निष्पापत्वेनाभिरामाः । पुना रमया शोभयाध:कृते कामस्य रामे रतिप्रीत्यो(ती) याभिस्तादृश्यः रामा भान्ति स्म । उत्प्रेक्ष्यते । येन पुरेण स्वेन सह स्पर्धाकारिणं देवलोकं बन्दीकृत्य गृहीताः स्वगिवध्वः । / 127॥ हीसुं0 किमग्रदूत्यो मदनावनीन्दोः सख्योऽथ वा 'स्वर्वरवर्णिणनीनाम् । नागाङ्गनानां किमुताऽनुवादा यत्राब्जनेत्रा मदयन्ति चेतः ॥ 126 ॥ इति स्त्रियः ॥ इति पुरवर्णनम् । 1. नगरस्त्रीवर्णनमाह हील0 / 2. भुजङ्गमीनां हीसु0 Page #46 -------------------------------------------------------------------------- ________________ प्रथमः सर्गः 33 (1) प्रथमा: शासनहारिकाः । (2) देवीनामप्सरसां वा । (3) अनुकाराः ॥ 126 ॥ हील0 किम0 / यत्र पुरे कमललोचना मनो मदयन्ति । अर्थाधूनां मदयुक्तं कुर्वन्ति । शेषं सुगमम् ॥ 128 ॥ हीसुं0 'तत्रास्ति भूमान्महमुन्दनामा 'स्थामैकभूर्भूवलयैकवीरः । वधूनवोढेव दिने दिने भूः "श्रियं दधौ यत्करपीडितापि ॥ 127 ॥ (1) पातिसाहिः । (2) बलानामद्वैतस्थानम् । (3) भूमीमण्डलाद्वैतसुभटः । (4) न्व्प्रिन्नीतेव्। (5) लक्ष्मी शोभां च । (6) करो राजदेयांशः । पक्षे आलिङ्गनादिभिः ॥ 127 ॥ . हील0 तत्रा0 / तत्र देशे महमुन्दपातिसाहिरस्ति । किंभूतः ? / स्थाम्नां पराक्रमाणामेकाद्वितीया भूः स्थानम् । यत्करेण देयांशेन पीडिता सती नवोदेव भूः शोभां धत्ते स्म ॥129 / / हीसुं0 प्रजां 'द्विजिलैरिव पीड्यमानां kalevilAsairava'sAya विश्वाम् । तां "शासितुं दाशरथि: किमात्तजन्मा स्वयं साहिरसौ बभासे ॥ 128 ॥ (1) दुर्जनैः । (2) ज्ञात्वा । (3) भुवम् । (4) पालयितुम् । (5) रामः । (6) गृहीतजन्मा ॥ 128 ॥ हील0 प्रजां0 / पातिसाहि ति स्म । उत्प्रेक्ष्यते । कलिविलासितैविश्वां पृथ्वी पीडयमानां ज्ञात्वा तां पृथ्वी पालयितुं गृहीतावतारो रामः किमयम् । यथा खलैः पीड्यमानां प्रजां कश्चित्प्रशास्ति ॥ 130॥ हीसुं0 निस्तूं( स्त्रिं )शमन्थानगमथ्यमानमहाहवक्षीरधिजन्मना यः । ववे ऽबलिध्वंशी( स )विधानधुर्यो जयश्रिया शत्रुरिवारसुराणाम् ॥ 129 ॥ (1) खड्ग एव क्षुब्धाचलो मेरुस्तेन मथ्यमान आलोड्यमानो यो महासङ्ग्राम एव दुग्धसमुद्रः तस्माज्जन्म य्स्याः। (2) बलिदैत्यो बलवांश्च तद्घातकरणे गृहीत्व्र्त्ः|(3) कृष्णः ॥ 129 ॥ हील0 निस्त्रिंशं खङ्गः स एव मन्थापर्वतो मेरुस्तेन मथ्यमानो यो महासङ्ग्रामसमुद्रस्तस्मादुत्पन्नया जयश्रिया स वने । किंभूतः सः? / बलिनां बलवतां बले दैत्यस्य वधकरणसमर्थः । उत्प्रेक्ष्यते । दैत्यानां शत्रुः कृष्णः जयेनोपलक्षितया लक्ष्म्या वियते । बलं-सैन्ये पराक्रमे च ॥ 131 / / हीसं0 1अश्यामितास्यं 'कमलातिदानैर्जितैः प्रसत्तिप्रणिनीषयास्य । 4अभैरिवाभ्राद्धवमभ्युपेतैर्यद्भभुजो गन्धगजइविरेजे ॥ 130 ॥ (1)नकृष्णं कृतं मुख्ण्येन्|(2)jllkssmyortishyvishraa[ m]न्न्नैः|(3)प्र्साद्ण् क्र्तुमिच्छ्या। (4) मेघैः । (5) गगनात् । (6) आगतैः ॥ 130 ॥ हील. अश्या0 / यस्य राज्ञो गन्धहस्तिभिः shobhitm। उत्प्रेक्स्स्य्ते। उज्ज्वलवक्त्रं यथा स्यात्त्था। लक्ष्मीदानैजितैः । अस्य राज्ञः प्रसादस्य कर्तुमिच्छया गगनादागतैर्वईलैः ॥ 132 / / 1. देशाधिराजावरणन इति प्रतिपार्श्वे Ti0 / 2. प्रजापालनार्थं रामावताशे गृह्यः इति प्रतिपार्श्वे Ti0 / Page #47 -------------------------------------------------------------------------- ________________ 34 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 विश्वकधन्वी 'शरसान्नृपोऽसौ मा क्वापि कुर्यात्परराजवन्माम् । 4जिजीविषुर्भात इतीव पराजा नभो भ्रमीगोचरयाञ्चकार ॥ 131 ॥ (1) भुवने पार्थ इवाद्वैतधनुर्धरः । (2) बाणायत्तं बाणहतमित्यर्थः । (3) अन्य राजमिव । यथा अन्यं राजानं रणे बाणायत्तं करोति तथा राजशब्दधारिणं मामपि मा शरसात्करोतु । (4) जीवितुमिच्छुः। (5) चन्द्रः । (6) गोचरं करोति इति गोचरयति, गोचरयति स्म इति गोचरयाञ्चकार, भ्रमण्या गोचरयाञ्चकार, "विधेः कदाचित् भ्रमणीविलासे" इति नैषधे ॥ 131 ॥ हील. विश्वैः । इति अमुना प्रकारेण भीत: सनराजा चन्द्रः गगनं भ्रम्या भ्रमणस्य गोच्र्यान्य्च्कार्। इतीति किम् ? / विश्वेऽद्वितीयधन्वी असौ नृपः परे ये राजानस्तानिव मां राजानमपि क्वापि स्थाने शरसाद्वाणविद्धं मा कुर्यात् ॥ 135 ॥ हीसुं0 'जम्बालयद्भिर्जलदैरिवोर्ती मदाम्बुभिर्यस्य बभे द्विपेन्दैः । दिग्जैत्रयात्रासु जितैर्दिगीशैदिग्वारणेन्द्रैऽरुपदीकृतैः किम् ॥ 132 ॥ (1) कर्दमयुक्तां कुर्व्द्भिः|( 2 ) दिशां जयनशीलेषु प्रयाणेषु । (3) दिग्गजैः । ( 4 ) ढोकितैः ॥ 132 ॥ हील. जम्बा0 / जम्बालान्कुर्वन्तीति ज्म्बाल्य्न्ति। जम्बालयन्तीति जम्बालयन्तस्तैर्जम्बालयद्भिर्वी कर्दमयुक्तां कुर्वद्भिर्यस्य गजन्दै राजितम् । कैः ? / मदपानीयैः । यथा जलदैर्मेधैः पृथ्वी जम्बालकलिता विधीयते । उत्प्रेक्ष्यते । जितैदिक्पालौंकितैदिग्गजेन्द्रैः ॥ 134 / / / हीसुं0 1अजय्यवीर्यं निजनिर्जयायोद्यतं यमालोक्य विपक्षलक्षैः । 4स्वक्षत्रवृत्तीरपहाय" भेजे क्षेत्रस्य वृत्तिः "कृषिकैरिवात्र ॥ 133 ॥ (1) जेतुमशक्यः पराक्रमो यस्य । (2) स्वपराभवनाय । (3) प्रादुर्भूतम् । (4) वीर्व्यापार्ण्। रणकर्मपारीणतां शस्त्रग्रहणात्मिकां वृत्तिम् । (5) त्यक्त्वा । (6) आजीवम् । (7) कर्षकैः ॥ 133 ॥ हील0 aja0 / अजेयपराक्रमम् । पुनरन्यजयायोद्यतं यं भूपं दृष्ट्वा वैरिलक्षैः स्वक्षत्रस्य आजीविका विहाय कृषिकारकैरिव केदारैर्जीवनोपायो भेजेऽङ्गीकृतः ॥ 133 / / हीसुं0 यस्य द्वेषिनिषूदनव्रतजुष: 'प्रत्यर्थिपृथ्वीभुजां सन्त्रासेन "कलिन्दभूधरगुहाग) किमा सेदुषाम् । स्त्रैणस्याञ्जननीलिमाङ्कितपतद्वाष्पाम्बुपूरैरिव क्ष्मापीठप्रसरद्भिराविरभवत्पाथोजबन्धोः सुता ॥ 134 ॥ (1) वैरिणामुन्मूलनमेव व्रतभाजः । (2) वैरिनृपाणाम् । (3) अत्याकस्मिकभयेन (4) कलिन्दनामा गिरिस्तस्य कन्दरमध्योत्सङ्गम् । (5) प्राप्तवताम् (6) स्त्रीसमूहस्य (7) कज्जलकालिमकलितनिर्गलद्रोदनजलप्लवैः । (8) भूमण्डले विस्तरद्भिः (9) प्रकटीभूता यमुना ॥ 134 ॥ Page #48 -------------------------------------------------------------------------- ________________ 35 प्रथमः सर्गः हील0 यस्य0 / द्वेषिणां मूलादुन्मूलनव्रतं जुषते-सेवते । तस्य सन्त्रासेनाकस्मिकभयेन कलिन्दपर्वत मध्यप्रविष्टानां वैरिराज्ञां स्त्रीसमूहस्य पृथ्वीतलविस्तृतैः कज्जलनीलिम्नाङ्कितैः पतद्भिर्बाष्पाम्बुपुरैः कृत्वा पद्मबन्धोः सूर्यस्य सुता यमुनाविरभवत्प्रकटीभूता । / 136 / / हीसुं0 सुत्रामाम्बुधिधामदिग्गिरिकुचद्वन्द्वाब्धिनेमीधवः । / पृथ्वीपालललाटचुम्बितपदप्रोद्दामकामाङ्कश: / द्यां "स्वर्णाचलसार्वभौम इव यो निश्शेषविश्वम्भरां शासत्शात्रवगोत्रजिद्विजयते 6श्रीगूजरोर्वीपतिः ॥ 135 ॥ इति पण्डितदेवविमलगणिविरचिते हीरसुन्दरनाम्नि महाकाव्ये प्रथमप्रारम्भे जम्बूद्वीप-देश-नगरनृपादिवर्णनो नाम प्रथमः सर्गः ॥ (1) प्राचीप्रतीचीशैलावेव स्तनद्वयं यस्यास्तादृग्भूमेः पतिः । (2) नखः । (3) स्वर्लोकम् । (4) इन्द्रः "जाम्बुनदोवीधरसार्वभौम" इति नैषधे । (5) वैरिणां वंशं जयतीति शत्रव एव गोत्राः । (6) महमुन्दपातिसाहिः ॥ 135 ॥ इति प्रथमसर्गावचूरिः ॥ हील0 सूत्रा0 / श्रीगूर्जरोर्वीपतिर्विजयति(ते) / किंभूतः ? सुत्रामा शक्रः अम्बुधिधामा वरुणस्तयोदिशोगिरी पर्वतौ उदयास्ताचलाभिधानौ, तावेव कुचद्वन्द्वं यस्यास्तादृश्या अब्धिनेमेर्मेखलाया भूमेर्धवो भर्ता । पुनः किण्भूत्ः?| पृथ्वीपालानां ललाटैश्चुम्बिताः पदयोः प्रकृष्टाः कामाङ्कशा नखा यस्य । किं कुर्वन् ? / निःशेषपृथ्वी शासत् पालयन् । यथा स्वर्णाचलसार्वभौ मश्चक्रवर्ती द्यां दिवं शास्ति । "जाम्बूनदोर्वीधरसार्वभौम'' इति नैषधे । राजा इन्द्रश्च किंभूतः ? / शात्रवाणां गोत्राणि-वंशान् । शात्रवा रिपव एव गोत्रा:-पर्वतास्तान् जयतीति । / 135 / / / हील. -यं प्रासूतशिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसी( सिं )हविमलान्तेवासिवास्तोष्पतिम् । तद्ब्राह्मीक्रमसेविदेवविमलव्यावर्णिते हीरयु क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽयमाद्योऽभवत् ॥ 138 ॥ इति पण्डितश्रीसी(सिं)हविमलगणिशिष्यपं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये प्रथम प्रारम्भे जम्बूद्वीप-भरतक्षेत्र-गूर्जरदेश-प्रह्लादनपुर-महमुन्दपातिसाहिवर्णनो नाम प्रथमः सर्गः ॥ हील0 -यं prA0 / हीरशब्देन युनक्ति इति हीरयुक्तादृशं saubhAgyamitya'bhidhA यस्य तावता हीरसौभाग्यकाव्ये अयं प्रत्यक्षलक्षः प्रथमः सर्गः ब्भूव्। किंभूतेन? / स पूर्वोक्ततश्चासौ ब्राम्याः क्रमौ सेवत इत्येवंशीलश्च । तादृशेन देवविमलेन व्यावणिते । स कः? | पं.देवविमलं शिवा इत्याह्वा यस्य तादृशः साधुः । साधुरिति वणिजां नाम । प्राकृते तु साहा, तेषु मघवा । पुनः सौभाग्यदेवी जनयामास । पुनः किण्भूत्ः?| श्रीमत्कोविदशार्दूलसी(सिं)हविमलस्य शिष्याणां मध्ये अग्रणी प्रथमशिष्यत्वेन प्रधानम् ॥ 138 / / इति प्रथमः सर्गः ॥ 1. इति नूपवर्णनम् हील0- / -6 एतदन्तर्गतः पाठो हीसुं प्रतौ नास्ति । Page #49 -------------------------------------------------------------------------- ________________ e~ नमः अथ द्वितीयः सर्गः ॥ हीसुं0 1 पुरेऽथ तस्मिन्व्यहारिपुङ्गवो बभूव कुंरा इति नाम धामवान् । महीरुहां स्वः शिखरीव विश्रुतो रसा स्पृशां न्यक्कृतविश्वनिः स्वतः ॥ 1 ॥ ( 1 ) प्रह्लादनपुरे । (2) श्रेष्ठः वृषभो वा । (3) कल्पतरुः । (4) द्रुमाणां विख्यातः । (5) जनानाम् । ( 6 ) निराकृतजगद्दरिद्रभावः ॥ 1 ॥ हील0 न्यक्कृता विश्वस्य निःस्वता येन सः । तादृशः कुंराश्रेष्ठी बभूव । अन्यत्सुबोधम् ॥ हीसुं0 'अरिष्टकेतुं 'नवभोगसङ्गिनं त्रिरेखपाणिं पुरुषोत्तमं पुनः । "भ्रमाद्विवोढुर्जलधेरिवोद्वहा महेभ्यमभ्येत्य" बभाज यं मुदा ॥ 2 ॥ (1) उपसर्गे दैत्ये च धूमकेतुः । ( 2 ) विलासः सर्पकायश्च तत्सङ्गोऽस्त्यस्य । ( 3 ) आकृतिशङ्खः पाञ्चजन्यश्च हस्ते यस्य । ( 4 ) पुरुषेषु श्रेष्ठः कृष्णश्च । ( 5 ) भर्त्तुः । ( 6 ) लक्ष्मीः । (7) आगत्य ॥ 2 ॥ हील0 ari0 / जलधेरुद्वहा पुत्री लक्ष्मीः स्वपतिभ्रमात्कुंरासाधुं बभाज । किंभूतम् ? / अरिष्टेषु उपद्रवेषु अरिष्टनाम्नि वृषभरूपे दैत्ये धूमकेतुम् । नवभोगस्य सर्पस्य वा सङ्गिनम् । त्रिरेखः शङ्खः आकृत्या पाणौ यस्य तम् । पुनरुत्तमम् ॥ 2 ॥ हीसुं0 2" कुबेर इत्यात्म' जनावमाननां व्यपोहितुं 'किंपुरुषेश्वरः स्वयम् । वितीर्णसौवर्णमणीगणोऽर्थिनां 'प्रणीय ' यन्मूर्त्तिमिवावतीर्णवान् ॥ 3 ॥ ( 1 ) कुत्सितदेहः ( 2 ) इत्यमुना प्रकारेण । (3) स्वस्य लोके अवहेलनाम् । ( 4 ) निराकर्त्तुम् । (5) धनदः । ( 6 ) याचकानां दत्तकनकरत्ननिकरः । (7) कृत्वा । (8) कुंरासाधुरूपम् ॥ 3 ॥ हील0 कुबे0 / कुत्सितवपुरित्यात्मनां जनेऽवगणनां अपकर्तुम्, प्रदत्तसुवर्णसमूहः रत्नगणः सन् यन्महेभ्यमूर्तिं निष्पाद्य स्वयं धनदो वसुन्धरायां अवतीर्णवान् ॥ 3 ॥ हीसुं0 'तमः सपत्नः श्रितशम्भुशीलनः कुमुद्विकासी 4 वचनामृतं "किरन् । शशीव यो शीलि "कलाभिरिभ्यराड् विमुक्तदोषः स तदत्र 'कौतुकम् ॥ 4 ॥ ( 1 ) अज्ञानस्यान्धकारस्य च शत्रुः । (2) शंभोस्तीर्थकृत ईश्वरस्य च सेवा येन (3) पृथिव्याः प्रमोदं कैरवाणि च विकासयतीत्येवं शीलः । ( 4 ) वचनमेवरूपं वा अमृतम् । 1. हीरपिता 'कुंरा' वर्णनम् इति प्रतिपार्श्वे Ti0 / 2. धनदावतार इति प्रतिपार्श्वे Ti0 / 3. 0काशी हेमु0 / 4 शिवावतार इति प्रतिपार्श्वे Ti0 / Page #50 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः (5) किरति विस्तारयतीति । (6) द्वासप्ततिमिताभिः उदयांशैश्च सेवितः । ( 7 ) त्यक्तापगुणः । सरानिकः ( ? ) ॥ 4 ॥ हील0 तमःस0 / यो व्यवहारी 72कलाभिः शशीव सेवितः । किंभूतः स इभ्यः शशी च ? / तमसोऽज्ञानस्य ध्वान्तस्य च वैरी । पुनः श्रितं शंभोजिनस्य शिवस्य च शिरः स्थायुकत्वाच्छीलनं सेवनं येन । कौ पृथिव्यां मुदं कुन्दि विकाशयति । पुनर्वचनमेव तत्तुल्यममृतं वर्षन् । परमेतच्चित्रं यन्मुक्ता दोषा अपगुणा येन । शशी तु सह दोषया रात्र्या वर्तते स सदोषः * ॥ 4 ॥ हीसुं0 'अलम्भि 'दम्भोलिशयेभशालिनी न कीर्त्तिरेतस्य परः शतैष्प ( : प )रै: / 'शरत्प्रसन्नीकृतचन्द्रगोलिका सुधामरीचेर्ग्रहतारकैरिव ॥ 5 ॥ ( 1 ) प्राप्ताः । ( 2 ) वज्रपाणिस्तस्य गजस्तद्वत् श्वैत्यात् शोभते इत्येवंशीला । ( 3 ) घनात्ययेन निरभ्रीकृता चन्द्रचन्द्रिका । (4) चन्द्रस्य ॥ 5 ॥ 0 a0 / ऐरावणनिभा एतत्कीर्त्तिः परैर्नाप्ता । यथा ग्रहैश्चन्द्रिका नाप्यते ॥ 5 ॥ हीसुं. 'वहन्सुपर्व्वद्रुमरामणीयकं सनन्दनो गोत्रपरार्ध्यतां दधत् । 4 सुजातरूपः सुमनोमनोरमोऽनुयाति यः स्वेन सुपर्वपर्वतम् ॥ 6 ॥ 37 1 ) कल्पतरुरिव वपुषा रमणीयतां कल्पद्रुमैश्च चारुत्वम् । (2) भाविनि भूतोपचारात्सह पुत्राभ्यां हीरजी -- श्रीपालाभ्यां वर्तते यः । पक्षे वनम् । ( 3 ) वंशे शैलेषु च प्रकृष्टताम् । ( 4 ) शोभनमुत्पन्नं रूपं यस्य पक्षे स्वर्णम् । ( 4 ) सुमनोभिर्हारादिकुसुमै रम्यः निष्पापं मनसां सतां मनसि सुगुणधर्मित्वेन रमते वा । सुमनस्त्वेन मनोरमः सुमनसां मध्ये मनोज्ञः । पक्षे- दैव्यै रम्यः । (5) अनुकरोति । ( 6 ) मेरुम् ॥ 6 ॥ - हील0 वह0 / कल्पवृक्षास्तद्वत्तैश्च रम्यभावं वहन् । पुनः सह नन्दनाभ्यां हीरकुमार श्रीपालाभ्यां नन्दनवनेन [वा] वर्त्तति (ते) तथा गोत्रे वंशेऽचलेषु प्रकृष्टतां दधत् वा सुशोभनं जातं रूपं वा सुष्ठु जातरूपं स्वर्णं यत्र । सुमनसां सुमनस्त्वेन रम्यः । एतादृशो य इभ्यः मन्दरमनुकरोति ॥ 6 ॥ हीसुं0 1जगज्जनावाङ्मनसावगाहिना 2 गभीरभावेन जितेन साधुना । सुधास्रवन्तीपतिना हृदा दधे किमेष रोषो वडवानलोपधेः ॥ 7 ॥ (1) विश्वलोकस्य वचनमनोगोचरातीते । (2) क्षीरसमुद्रेण । ( 3 ) कपटात् ॥ 7 ॥ होल0 जग0 / जगज्जनानां न वाङ्मनसौ अवगाहते इत्येवंशीलस्तेन वक्तुमशक्येनेत्यर्थः । गम्भीरस्त्वेन कृत्वा इभ्येन जितेन क्षीराब्धिना वडवाग्निरूपः । किमु कोपः धृतः * ॥ 7 ॥ 1. कला- 72 / इति प्रतिपार्श्वे Ti0 / 2. गम्भीर0 हीमु0 / 3. वडवाचिषो मिषात हीमु0 / Page #51 -------------------------------------------------------------------------- ________________ 38 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 समाप्य कामान्मरुतां स्वदारुतां 'निरस्य तेषां च वरात्प्रसेदुषाम् । मिषादमुष्येप्सितदित्सया 1 विशां 'मरुत्तरुः क्षोणिमिवावतीर्णवान् ॥ 8 ॥ ( 1 ) सम्पूर्णीकृत्य । (2) मनोरथान् । (3) देवानाम् । (4) निजकाष्ठत्वम् । (5) अपाकृत्य । ( 6 ) प्रसन्नीभूतानाम् । ( 7 ) नराणां कामितानां दातुमिच्छया कुंरारूपेण । (8) कल्पद्रुमः ॥8॥ हील0 देवानामभिलाषान्पूरयित्वा । पुनस्तेषां देवानां वरात्काष्ठत्वमपास्य । विशां नराणामीहित दातुमिच्छया एतदिभ्यमिषात्कि कल्पतरुरागतः * ॥ 8 ॥ ही अतिस्म स्त] त्तनुकामनीयकैस्सहाभ्यसूयां दधतौ निजश्रियाम् । अनौचितीक्रुद्धजगत्कृतार्कजावकारिषातां वडवासुताविव ॥ 9 ॥ ( 1 ) अतिक्रान्तः स्मरो यैः स्मरपराभविष्णुभिः कुंरारारीरस्य कमनीयताभिः । "कामनीयकमधः कृतकाम" मिति नैषधे । (2) ईर्ष्याम् । ( 3 ) योग्यत्वाभावेन कुपितेन विधिना । ( 4 ) अश्वौ कृतौ शब्दच्छलादिति, तत्त्वतस्तु अश्विनीसुतौ ॥ 9 ॥ हील0 अतिक्रान्तः स्मरो यैस्तादृशैस्तस्य शरीरसौन्दर्यैः सहेर्घ्यं दधतौ प्रति अनौचित्या क्रुद्धेन धात्रार्कजौ हयासुताववौ कृतौ ॥ 9 ॥ हीसुं0 मिथः परिस्पर्द्धितया 'वदान्यतागुणैर्विजित्य व्यवहारिणामुना । इमा( अ ) रक्ष्यन्त सुधाशधेनवः स्वगोधनस्योपधिनेव धामनि ॥ 10 ॥ ( 1 ) दानशीलत्वगुणैः । (2) कामगव्यः । ( 3 ) निजगोकुलकपटेन ॥ 10 ॥ हील0 मिथः 0 / अमुना व्यवहारिणा स्वगोकुलमिषेण धामनि गृहे सुरधेनवः रक्षिताः । शेषं सुगमम् ॥ 10 ॥ हीसुं0 'सुपात्रसस्नेहगुणाग्यवृत्तिभृत्तमः प्रतीपः 2 स्वकुलप्रकाशकृत् । प्रदीपदेश्योऽपि परं न धूमभाक्कुलं न चाध्यामलयत्कदापि यः ॥ 11 ॥ (1) शोभनानि पात्राणि चतुर्विधसंघो यस्य । पक्षे अमत्रं शरावकं प्रीतिस्तैलं च औदार्यादिगुणैर्मुख्यां वृत्तिं बिभर्त्तीति । ( 2 ) अज्ञानध्वान्तयोः शत्रुः । ( 3 ) स्वस्य कुले - गोत्रे गृहे च प्रकाशकर्त्ता । (4) कोप: ( 5 ) मलिनीचकार न ॥ 11 ॥ हील0 su0 / सुशोभनानि पात्राणि यस्य, स्नेहेन सहितः । पुनर्गुणैरौदार्यादिभिर्मुख्यां आजीविकां बिभर्ति तादृशः । पुनस्तमः शत्रुम् । स्वस्य कुलस्य- वंशस्य गृहस्य वा प्रकाशकः । अत एव प्रदीपसमानोऽपि परं धूमं कोपं भजति तादृशो न । पुनर्यः कुलं वंश गृहं कदापि नाध्यामलयत् न मलिनीचकार । 1. विशामिवावनौ स्वः फलदोऽवतीर्णवान् हीमु0 / Page #52 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः ' प्रदीपस्तु धूमभाक् कुलं चाध्यामलयति । "कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये" इत्यनेकार्थः ॥ हीसुं0 'धुनीधवं येन गभीरनि: स्वेनैर्विजित्य मुक्तामणिविद्रुमावली' / ततः समग्रा जगृहे तदाद्यसौ बभूव किं नि:स्थि ( स्व ) तया 'जडाशयाः ॥ 12 ॥ (1) समुद्रम् । (2) गम्भीरध्वनिभिः । (3) दरिद्रत्वेन । ( 4 ) जडः ॥ 12 ॥ हील0 धुनी0 / येन व्यवहारिणा गम्भीरशब्दैर्नदीपतिं जित्वा ततः समुद्रान्मुक्तादिगृहीतम् । उत्प्रेक्ष्यते । तदादि तद्दिनमारभ्य निःस्वतया दरिद्रत्वेन आशयो यस्य । अथ किं करिष्यते, क्व गमिष्यते, क्व पूत्करिष्यते । डलयोरैक्यादियं घटना ॥ 12 ॥ हीसुं0 'व्यमोचि नामुष्य कदाचिदन्तिकं रथाङ्गपाणेवि पद्मसद्मना । * गुणव्रजेनेव "नियन्त्र्य मुक्तया वितीर्णवाचेव " यदृच्छयाथ वा ॥ 13 ॥ हील0 ( 1 ) मुक्तम् । ( 2 ) विष्णोरिव । ( 3 ) लक्ष्म्या । ( 4 ) औदार्यादयो रज्जवश्च (5) बध्वा । (6) दत्तवाग्बन्धयेव (7) स्वेच्छया ॥ 13 हीसुं0 मनः समुत्कण्ठयतस्तनूमतां पयः प्लवं शैवलिनीपतेरिव । vya0 / चक्रपाणेरिवास्य समीपं पद्मवासिन्या लक्ष्म्या न मुक्तम् । उत्प्रेक्ष्यते । स्वगुणेन निबद्धयाथवा स्वैरं दत्तवाचया इव ॥ 13 ॥ 2 इति कुंरावर्णनम् ॥ अमुष्य नाथी सुमुखी बभूवुषी 'कुमुद्वतीव 'द्विजचक्रवर्त्तिनः ॥ 14 ॥ 39 ( 1 ) उत्सुकं कुर्वतः । उत्प्राबल्येन कण्ठं तटं नयतः । (2) जनानाम् । ( 3 ) समुद्रस्य वारिपूरम् । ( 4 ) जाता । ( 5 ) कैरविणी । ( 6 ) चन्द्रस्य ॥ 14 ॥ हील0 मनः । शरीरिणां चित्तमुत्कण्ठयतोऽस्य नाथी पत्नी बभूवुषी जाता । यथा नदीपतेष्प (: प) य: पूरं कण्ठादूर्ध्वं नयतो द्विजराजस्य कुमुदिनी पत्नी भवति ॥ 14 ॥ हीसुं0 'चलेति विश्वे वचनीयताश्रुतेः प्रियेण बाणद्विषता तिरस्कृता । "उदीतदुःखादिदमात्मना 'परं जनुः प्रपेदे किमु 'पद्ममन्दिरा ॥ 15 ॥ (1) इयं चपला, अस्थिरा, न कस्यापि गृहे स्थिरीभवतीति । (2) अपवादश्रवणात् ( 3 ) कृष्णेन । ( 4 ) धिक्कारिता । (5) उत्पन्नदुःखात् । "उदीतमातङ्कितवानशङ्किते " ति नैषधे ( 6 ) नाथीस्वरूपेण । (7) लक्ष्म्या : ( लक्ष्मीः ) ॥ 15 ॥ 1. वलिः हीमु0 / 2. इति कुंरासाहः हील0 / 3. हीरमाता 'नाथी' वर्णनम् इति प्रतिपार्श्वे Ti0 / 4. जनुः परंप्रपे0 ही 0 Page #53 -------------------------------------------------------------------------- ________________ 40 'श्री हीरसुन्दर' महाकाव्यम् हील0 चले0 / नाथी भातीति सम्बन्धः । उत्प्रेक्ष्यते । इयमस्थिरेत्यपवादश्रवणात् । प्रियेण कृष्णेन तिरस्कृता सती उत्पन्नदुःखादस्याः शरीरेण किं लक्ष्मीरन्यजन्म प्रपेदे-प्रपन्ना * ॥ 15 / / हीसुं0 'ततं वचो यस्य घनं पदाङ्गदध्वनिश्च काञ्च्याः 'सुषिरं पुनः स्वनः । तया बभे जङ्गमरङ्गशालया किमत्र शृङ्गारनटस्य नृत्यतः ॥ 16 ॥ (1) ततं वीणाप्रभृतिकम् । (2) तालप्रभृतिकम् । (3) नूपुर र]वः । (4) मेख्लायाः। (5) वंशादिकं सुषिरम् । (6) चलन्नतनस्थानम् ॥ 16 ॥ हील0 ttN0| तया बभे । उत्प्रेक्ष्यते । शृङ्गारनटस्य जङ्गमया चलन्त्या रङ्गशालया यत्र वीणाप्रभृतिकं ततं वचनम् । पुनर्यत्र घनं तालादिकम् । पदाङ्गदानां नूपुराणां ध्वनिः । काञ्च्या रवः । सुषिरं वंशादिकं भाति ॥ 16 ॥ हीसुं0 4जगत्त्रयीजन्मजुषां मृगीदृशां विजित्य राजीनिजजित्वरश्रिया । अधारि किं मूर्द्धनि पद्मचक्षुषा "जयाङ्कबालव्यजनं 'कचच्छटा ॥ 17 ॥ (1) त्रैलोक्योद्भूतानां । (2) जयनशीलशोभया । (3) नाथीदेव्या । (4) विज[य]सूचकं चामरम् । (5) केशपाशः । छटाशब्दः समूहवाची "तटान्तविश्रान्ततुरङ्गमच्छटा" इति नैषधे ॥ 17 ॥ हील. जग0 / त्रिजगति उत्पन्नानां स्त्रीणां श्रेणीनिजस्यात्मनो जित्वर्या श्रिया कृत्वा विजित्वा(त्य) |अन्या केशपाशः जयसूचकं बालव्यजनं चामरं धृतम् । छटाशब्दः श्रेणीवाचकः । "तटान्तविश्रान्त तुरङ्गमच्छटा" इति नैषधेऽपि ॥ 17 ॥ हीसुं0 विधुं द्विधाकृत्य विधिळधत्त[य]ल्ललाटमद्धेन शिवे न्यधात्परम् । न चेन्मृगाङ्कार्द्धधरः कथं हर: "किमदचन्द्रोपरमिति च तद्वहेत ॥ 18 ॥ (1) द्वौ भागौ । (2) भालम् । (3) अर्द्धचन्द्रधरः । " लब्धार्द्धचन्द्र ईश" इति च्म्पूक्थायाम्। (4) अर्द्धचन्द्रसाम्यम् ॥ 18 ॥ हील0 विधुं0 / विधाता चन्द्रं द्विधा कृत्वार्द्धन यस्या भालं चक्रे । अन्यदर्द्ध शिवे । उपलक्षणाच्छिवशिरसि स्थापयामास । एवं तस्मात्तदा लब्धार्द्धचन्द्रो हरः कथं तल्ललाटं अर्द्धचन्द्रोपमानं अष्टमीचन्द्रोपमानं, कथं-कया रीत्या, वहेद्धरेत् । / 18 ॥ 1. यत्र हीमु0 / 2. स्वनः पुनः हीमु0 / 3. इति नाथी हील्.| 4. अथ नाथीसर्वाङ्गवर्णनावसर: हील्0| 5. मितं च हीमु0 / Page #54 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः हीसुं0 मृगीदृशो ऽहेलितकेलतीश्रियो ललाटपट्टे कुरलेन निर्बभे । स्मितारविन्दस्य धियेव तस्थुषा यदानने पौष्य पिपासया लिना ॥ 19 ॥ (1) अवगणितरतिशोभायाः "केलतीमदनयोरुपाश्रये" इति नैषधे । ( 2 ) भ्रमरालकेन भ्रमराकारेणालकनिकरेण । (3) मकरन्दपानस्पृहया ॥ 19 ॥ हील0 मृगी0 / हेलितावगणिता केलत्याः कन्दर्पपत्न्या रत्याः श्रीः शोभा यया । तादृश्यास्तत्या: कुरलेन भ्रमरालकेन निर्बभे शोभितम् । उत्प्रेक्ष्यते । युदानने पौष्पं मरन्दं पातुमिच्छया तस्थुषा विकसितकमलबुद्ध्या स्थितेन भ्रमरेण ॥19॥ हीसुं0 "अमूदृशाम्भोजदृशा स्म भूयते न जातुचिद्यौवत निम्मितौ मम । "इतीव रेखेय' मिदंमुखे ऽमषेर्मिषाद्भ्रुवोर्नाभिभुवा व्यधीयत ॥ 20 ॥ ( 1 ) ईदृशया । ( 2 ) स्त्रिया । स्त्रिया [ ? ] ( 3 ) कदाचिदपि । ( 4 ) युवतीसमूहनिर्माणे । (5) इति हेतोः । ( 6 ) अस्या वदने । (7) भ्रुवोः । (8) कपटेन । मषे रेखा नाभिभुवा विहिता "इदं यशासि द्विषतः सुधामुच" इति नैषधे ॥ 20 ॥ 41 हील. amU0 / अस्या मुखे भ्रुवोर्दम्भाद्धात्रा । इयं मषेः कज्जलस्य रेखा विहिता । इतीति किम् ? | मम युवतीनिकरनिर्माणे एतत्सदृशया पद्मनेत्रया जातुचित्कदाचिदपि न जातम् ॥20॥ हीसुं0 स्वकामिनी कैरविणी तनूभवे विरञ्चिना लो [च] नतामरवायिते । विधातुमङ्के किमु लोलके ( कै )वे यदास्यभाव: 'शरदिन्दुना 'दधे ॥ 21 ॥ (1) स्वप्रियाया: कुमुद्वत्याः शरीरादुत्पन्ने कैरविणीपतिश्चन्द्रः । (2) धात्रा । ( 3 ) नाथीनयनीकृते । ( 4 ) नाथीवदनभावः । ( 5 ) शारदशशिना । शरदि कमलकुमुदानामुद्भवात् शरच्चन्द्रेणेति सार्थकविशेषणम् । ( 6 ) धृतः ॥ 21 ॥ हील. स्वपत्न्याः कुमुद्वत्याः अङ्गजाते । धात्रास्या नेत्रभावं प्रापिते । लोलकैरवे प्रति किमूत्सङ्गे कर्त्तुम् । शरच्चन्द्रे[ण] यन्मुखत्वं धृतम् ॥ 21 ॥ हीसुं0 विभाति यभ्रू युगभासिनासिका विजित्य विश्वत्रितयं मनोभुवा । 'yadaGgaru'kpUrapayodhisannidhau कृतो यशस्तम्भ इव ध्वजाङ्कितः ॥ 22 ॥ (1) उपरि पार्श्वद्वयविलसद्भूयुगलशोभनशीला नासिका । ( 2 ) स्मरेण । ( 3 ) नाथीशरीररुचिनिचयसमुद्रसमीपे । (4) कीर्तिस्तम्भ इव । (5) ध्वजकलितः ॥ 22 ॥ हील0 विभा0 / यस्या भ्रुवोर्युगेन भासते इत्येवंशीला नासिका भाति । उत्प्रेक्ष्यते । मनोजेन जगज्जित्वा । 1. वदनवर्णन इति प्रतिपार्श्वे Ti0 / 2. नेत्रनासीकावर्णन इति प्रतिपार्श्वे Ti0 / 3. रुक्ञ्ज0 हीमु0 / Page #55 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् यस्या अङ्गस्य रुचां कान्तीनां पुञ्ज एव जलधिस्तन्निकटे पताकाञ्चितः कीत्तिस्तम्भः कृतः ॥ 22 ॥ हीसुं0 vi'DambitAkhaNDamRgAGkamaNDale कपोलपाली स्फुरतः तदानने । 'मणीमये दर्पणिके "यदोकसोरिमे रतिप्रीतिमृगीदृशोरिव ॥ 23 ॥ (1) स्वश्रिया अनुकृतं पूर्ण चन्द्रबिम्बं याभ्याम् । (2) रत्ननिर्मिते । (3) आदर्शिके "यन्मतौ विमलदर्पणिकाया" मिति नैषधे । (4) नाथीदेव्येव गृहं ययोः ॥ 23 ॥ हील0 विद्द्0| विडम्बितं अनुकृतं वा सम्पूर्णचन्द्रमण्डलं याभ्यां तादृशे गल्लस्थले तस्या मुखे लसतः । उत्प्रेक्ष्यते । या नाथी एवौको गृहं ययोस्तादृश्योः कामकान्तयोः इमे दृग्लक्ष्ये रत्नरचिते आदर्शिके इव ॥ 23 ॥ हीसुं0 किमिच्छता 'पाशयितुं 'जगत्त्रयीयुवव्रजान्वारेगुरिकेन(ण) "रङ्कवत् । स्मरेण "यादष्प( :प) तिपाशजित्वरी दधे द्विपाशी सुदृशः श्रुतिद्वयी ॥ 24 ॥ (1) पाशपतितान् कर्तुम् । (2) त्रैलोक्यतरुणगणान् । (3) जालिकेन । (4) मृगानिव । (5) वरुणपाशस्य जयनशीला । (6) पाशद्वयम् ॥ 24 ॥ हील0 किमि0 / सुनयनायाः श्रुतिद्वयी भाति । उत्प्रेक्ष्यते । जगत्तरुणव्रजान्पाशयितुं कामेन याद:पतिपाशवरुणपा[श] जैत्री । द्वयोः पाशयोः समाहारो, द्विपाशी धृता ॥ 24 ॥ हीसुं0 वियोगवत्योषधि योषया 'यदाननीभवत्कान्तसितद्युतिं प्रति । स्थितस्तदङ्के प्रहितस्तनूजवत् प्रवाल आह्वातुमिवाधरोपधेः ॥ 25 ॥ (1) नाथीदेव्याः विरहिण्या औषधिरेव कान्ता तया । (2) नाथीवदनरुपजातं स्ववल्लभं चन्द्रम् । (3) वदनचन्द्रोत्सङ्गे । (4) पुत्र इव । (5) पल्लवः प्रकृष्टबालश्च बवयोरैक्यात् । (6) आकारयितुम् ॥ 25 ॥ . हील0 वियो0 / वियोगो विरह: / वीनां भृङ्गखगादीनां योगस्सम्बन्धो यस्यास्तादृशी औषभिरेव योषा स्त्री त्या। यदाननी भवन्तं नाथीवक्त्रं सम्पद्यमानं स्वभर्तारं चन्द्रं प्रति आकारयितुं प्रेषितस्तनूजवत्पुत्र इव्। प्रवालः प्रकृष्टो दक्षो बाल:-शिशुः पल्लवश्च । उत्प्रेक्ष्यते । ओष्ठमिषाच्चन्द्रोत्सङ्गे स्थित इव बालः-सुतः पितुरुत्सङ्गे तिष्ठतीति स्थितिः ॥ 25 ॥ हीसुं0 नि पातुकेन dvija'kAntimizritasmitena यस्या रदनच्छदे बभे । जलेन "वातूलतरङ्गितात्मना 'सुधापयोधेरिव हेम कन्दलः ॥ 26 ॥ (1) पतनशीलेन । (2) दन्तद्युतिमिलित । (3) अधरे । (4) वायुसमुहेन कल्लोलित 1. कपोलस्थलवर्णन इति प्रतिपार्श्वे Ti0 / 2. मस्तककेसवर्णन इति प्रतिपार्श्वे Ti0 / 3. होठवर्णन इति प्रतिपार्श्वे Ti0 / 4. वत्यौ0 हीमु0 / 5. दले हीमु0 / Page #56 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः स्वभावेन । (5) क्षीरसमुद्रस्य । (6) 'विद्रुमः ॥ 26 ॥ हील0 ni0 / यस्या दन्तवस्त्रे पतनशीलेन दन्तकान्तिमिश्रितेनेषद्धसितेन बभे । उत्प्रेक्ष्यते । क्षीरसमुद्रस्य प्रवाले निपातुकेन पुनर्वातव्रजेन तरङ्गयुक्तीकृतं स्वरूपं यस्य तादृशेन जलेन शोभितम् । / 26 / / हीसुं0 'स्वकान्तवक्त्रामृतकान्तिदर्शनात् 'हृदन्तरुद्वेलितरागसागरात् । निरी( रि)त्वरी विद्रुमकन्दलीवर यद्वि लासवत्या 'दशनच्छदो बभौ ॥ 27 ॥ (1) निज कुंरा 'भिधवल्लभवदनचन्द्रवीक्षणात् । (2) मनोमध्ये वेलामतिक्रान्तादनुराग समुद्रात् । (3) निर्गमनशीला । (4) नाथीदेव्याः । (5) अधरे ॥ 27 ॥ हील0 स्वका0 / यस्या विभ्रमवत्या ओष्ठो बभौ । उत्प्रेक्ष्यते । स्वभर्तुर्यो मुखचन्द्रस्तस्य दर्शनात् मनोमध्ये वेलामतिक्रान्त उद्वेलः उद्वेलत्वं सञ्जातमस्मिन्स तस्मादुद्वेलिताद् रागसमुद्रान्निर्गमनशीला प्रवाललतेव ॥ 27॥ हीसं0 द्विजाधिपत्यं मुख एव 'मुख्यतो मृगीदशो यो न कमद्वतीपतौ । "द्विजैरमीभिर्यदसौ दिवानिशं निषेवणागोचरतां स्म नीयते ॥ 28 ॥ (1) द्विजानां राजता । (2) प्राधान्यतः । (3) न चन्द्रे । (4) दशनैः । (5) सेव्यते ॥ 28 ॥ हील0 द्विजा0 / अस्या मुखे द्विजानामाधिपत्यं न चन्द्रे । मुख शब्दः पुनपुंसके । यस्मादसौ मुखः दन्तैः सेवाया गोचरं प्रापितः ॥ 28॥ हीसुं0 5श्यदाननान्तर्वसतेः सुधारसादिवोद्गतः पाटल एष कन्दलः । विलासदोलेव निखेलितुं गिरोऽथवा 'मृगाक्षीरसना स्म भासते ॥ 29 ॥ (1) यद्वक्त्रमध्ये । (2) प्ररूढः । (3) रक्तः । (4) सरस्वत्याः । (5) नाथीजिह्वा ॥ 29 ॥ हील0 यदा0 / तस्या जिह्वा शोभते स्म । उत्प्रेक्ष्यते । यदाननमध्ये वसितात्सुधारसा-प्ररूढो रक्त एषोऽङ्करः वायवा सरस्वत्याः प्रेखेव ॥ 29 ॥ हीसुं0 'यदीयवाचं विधिना विधित्सुना 'सुधामुपात्तामधिगत्य: 5निस्तुषाम् । सुधाशना अध्वरभोजिनस्तदादितो बभूवुस्तदभावतः किमु ॥ 30 ॥ (1) नाथीवाणी । (2) कर्तुकामेन । (3) गृहीताम् । (4) ज्ञात्वा । (5) समग्राम् । (6) देवाः । (7) यज्ञभुजः । (8) तद्दिनादारभ्यः । (9) सुधाया अभावात् ॥ 30 ॥ हील0 यदी0 / यद्वाचं विधातुमिच्छुना धात्रा सुधां समग्रां गृहीतां ज्ञात्वा देवा यज्ञांशभोज्यकारकाः किं तत्प्रभृति जाता ॥ 30 ॥ 1. प्रवाल इति प्रतिपार्श्वे Ti0 / 2. च हीमु0 / 3. 0शोऽस्या na0 हीमु0 / 4. 0वणाया विषयं हीमु0 / 5. जिहावर्णन इति प्रतिपार्श्वे Ti0 / 6. शोभते हीमु0 / 7. नाथीवाणीवर्णन इति प्रतिपार्श्व Ti0 | 8. 0गम्य हीमु0 / Page #57 -------------------------------------------------------------------------- ________________ 44 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 1कुशेशयादर्शसुधांशुजित्वरं विधाय वेधा 'इदमीयमाननम् । इदं दृशा मा कुदृरेशां प्रदुष्यतादितीव चक्रे चिबुकेन "दन्तुरम् ॥ 31 ॥ (1) कमल-दर्पण-चन्द्रजयनशीलम् । (2) नाथीसम्बन्धिमुखम् । (3) क्षुद्रदृष्टीनां दृष्ट्या मा दुष्यतात्, दृष्टिदोषो मा स्तादित्यर्थः । (4) विषमोन्नतम् ॥ 31 ॥ हील0 ku0 / कमलदर्पणचन्द्रजैत्रं मुखं निष्पाद्य दुर्जनानां दशा मा विकृति गच्छतादिति चिबुकेन विषमोन्नतं चक्रे ॥ 31 ॥ हीसुं0 विजित्य 'कान्त्या जगृहे क्रुधा यदाननेन लक्ष्मी: क्षणदापतेस्तथा । हृदस्फुटच्चेन्न कुतस्ततस्सुधा निरी(रि)त्वरी 3क्षुद्रतदङ्करन्ध्रतः ॥ 32 ॥ (1) शोभया । (2) चन्द्रस्य । (3) लघुचन्द्रवक्षछिद्रतः लाञ्छनरूपं वा छिद्रम् ॥ 32 ॥ हील0 विजि0 / यस्या मुखेन निशापतेश्चन्द्रस्य श्रीस्तथा गृहीता यथा तस्य हृदयं स्फुटितम् । इति चेन्न तर्हि तस्य क्षुद्रलघुकलङ्करन्ध्रात् ततश्चन्द्रात्सुधा कुतो निर्गच्छति ॥ 32 / / हीसुं0 समं यदास्येन मधे ऽमहौजसा निरोजसा 'भाजि किमेण लक्ष्मणा । यतोऽमुनाऽद्यापि, तदङ्कबोधिका "व्यमोचि ना भ्रभ्रमणी कदाचन ॥ 33 ॥ (1) सङ्ग्रामे । (2) अतिबलवता । (3) निर्बलेन । ( 4 ) पलायितम् । (5) चन्द्रेण । (6) तस्य भङ्गस्य चिह्नस्य ज्ञापयित्री । (7) मुक्ता । (8) गगनपर्यटनम् ॥ 33 ॥ हील0 समं0 / महाबलेन यन्मुखेन सह मृधे रणे निर्बलेन मृगाङ्केन भग्नम् । यत अमुना चन्द्रेण तस्य भङ्गस्य चिह्नज्ञापयित्री अभ्रभ्रमणी अद्यापि न मुक्ता ॥ 33 / / हीसुं0 'त्रिनेत्रनेत्रानलभस्मितात्मभूप्रभोर्जग निर्जयवादनोचितः । जगत्कृतादाय यदङ्गनिम्मितौ किमेष 'कम्बुर्गलकन्दलीकृतः ॥ 34 ॥ (1) ईश्वरभाललोचनवह्निना भस्मीभूतमकरध्वजराजस्य । ( 2 )त्रिभुवनविजयं कृत्वा वादनयोग्यः । (3) विधिना । (4) नाथीशरीरनिर्माणे । (5) स्मरशङ्खः कण्ठपीठः कृतः ॥ 34 ॥ हील. त्रिनेत्र0 / ईश्वरनेत्राग्निदग्धकामनृपस्य जगज्जये वादनार्हः एषः शङ्खः । अस्यास्तनुनिष्पादने कण्ठपीठतां धात्रा प्रापितष्कि(: कि)मु ॥ 34 ॥ हीसुं0 स्फुरत्प्रभापूगतरङचङ्गतां नितम्बलीलापुलिनं च बिभ्रती । धुनीव रोधौ[ धो ]विहसन्मृणालिकां भुजाद्वयीं या bibha"rAmbabhUvuSI // 35 // (1) दीप्यमानकान्तिप्रतानकल्लोलच्चारुताम् । (2) नितम्ब एव क्रीडाकरणार्थं जलोज्झिततीरम् । (3) नदीतटे विकसन्त्यौ मृणालिके यस्याः । (4) दधौ ॥ 35 ॥ 1. गलस्थलवर्णन इति प्रतिपार्श्वे Ti0 / 2. बाजूर्याच्छ्दांच्छे (?) इति प्रतिपार्श्वे Ti0 / 3. अनन्यलावण्यतर0 हीमु0 / Page #58 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः 45 हील0 अनन्य0 / या बाहुयुगली बिभत्ति स्म । यथा धुनी नदी उन्मिषन्ती बिसलतां धत्ते । या कि कुर्वती ? / असाधारणलावण्यतरङ्गाणां चारुतां पुनर्नितम्बावेव लीलातटं बिभ्रती ॥ * 35 / / हीसुं0 'सकुङ्कमैतद्वदनेन निर्जितं जिगीषया तच्छलदर्शनोत्सुकम् । / किमागतं को कनदं तदन्तिके चकास्ति तस्या नवपाणिपल्लवः ॥ 36 ॥ (1) घुसृणयुक्तम् । (2) नाथीवक्त्रपराभूतम् । "अयमुदयति घुसृणारुणतरुणीवदनोपमश्चन्द्रः" इति विदग्धमुखमण्डने । (3) जेतुमिच्छया । (4) नाथीमुखच्छिद्रान्वेषणे उत्कण्ठितम् । / (5) रक्तकमलम् ॥ 36 ॥ हील0 तस्या नवनं नवः स्तुतिः । तद्युक्तो यः करपल्लवश्चकास्ति । उत्प्रेक्ष्यते । सकुङ्कमेन निर्जितं सत् जेतुमिच्छया मुखछलालोकनोत्कं मुखपार्श्वे आगतं रक्तोत्पलम् ॥ 36 / / हीसुं0 'पृथक्पृथक्पञ्चमुखद्विषन्मुखान्निहन्तुकामेन रुषा मनोभुवा । शराश्रये यत्करनाम्नि 'कल्पिता अमी शराः पञ्च "किमङ्गुलीमयाः ॥ 37 ॥ (1) ईश्वर एवारिस्तस्य पञ्चापि मुखानि पृथक् पृथक्छेत्तुकामेन । / (2) तूणीरे । (3) नाथीहस्ताभिधाने । (4) निर्मिताः । (5) नाथीदेव्याः पञ्चाङ्गुलिरूपाः ॥ 37 ॥ हील0 पृथ0 / क्रुधा भिन्नानि भिन्नानि कृत्वा शंभुमुखान् छेत्तुमिच्छता कामेन यस्याः कर एव नाम यस्य तादृशे तूणीरे अङ्गुलीरूपाः किं एते बाणाः ॥ 37 / / हीसुं0 'यदीयपृष्ठे कनकत्विषि स्मितप्रसूनशून्येतरकुन्तलच्छटा । *शिलातले रेस्वगिगिरेरिव "ग्रहाङ्किताभ्रवीथी प्रतिबिम्बिता व्यभात् ॥ 38 ॥ . (1) तनोश्चरमे भागे वंशके इत्यर्थः । (2) विकचत्कुसुमकलितकेशपाशः । (3) मेरोः । (4) shilotsngge|(5) तारकयुक्तं गगनस्थलम् । "स्वःसोपानपरंपरामिव वियद्वीथीमलङ्कवते" इति चम्पूकथायाम् ॥ 38 ॥ हील. यदी0 / यस्याः पृष्ठभागे विकसितपुष्पभृता केशश्रेणि ति स्म । इवोत्प्रेक्ष्यते । मेरोः शिलातले ग्रहयुक्ता प्रतिबिम्बिता गगनपद्धतिरिव । किंभूते पृष्ठे शिले? / कनकत्विषि कनकेन कनकत्वेन त्विषते दीव्यते इति काञ्चनत्विट् । तस्मिंस्तादृशे ॥ 38 ॥ हीसुं0 'परानवाप्यान्निजवारापत्तनान्मनोभिधानान्मदनावनीभुजः । जगद्विजेतुं चलितस्य रहृत्सुमस्त्रजा पुरो "वन्दनमालिकायितम् ॥ 39 ॥ (1) अन्यनरैः प्राप्तुमशक्यात्तस्याः सतीत्वेन आत्मनः कन्दर्पस्य वसनार्थं पत्तनात् । (2) मनोनामनगरात् । (3) वक्षःस्थलस्थायुककुसुमहारेण । (4) मङ्गल्यमालेवाचरितम् ॥ 39 ॥ हील0 परा0 / परैर्वैरिभिष्का(: का) मुकैर्वा नावाप्तुं योग्यात्नाथीचित्तनाम्नः जगज्जेतुं चलितस्य प्रस्थितस्य कामराज्ञः पुरस्तात् हृदि पुष्पमालया मङ्गलाय जातम् । परानवाप्येति पदेन सतीत्वमुद्भाव्यते ॥ 39 ॥ Page #59 -------------------------------------------------------------------------- ________________ 46 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'यदीयहृत्केलिनिकेतखेलिनं 'झषाङ्कमाकारयितुं सुहृत्तया । "सितांशुनेव प्रहितोडु मण्डली विभाति यद्वक्षसि मौक्तिकावली ॥ 40 ॥ (1) नाथीहृदयं एव क्रीडागृहे लीलायमानम् । (2) स्मरम् । (3) मित्रत्वेन । ( 4 ) shshinaa| (5) नक्षत्रश्रेणिः ॥ 40 ॥ हील0 यदी0 / यस्या हृदि हारलता भाति । उत्प्रेक्ष्यते । यदीयहदेव क्रीडानिकेतं तत्र खेलते इत्येवंशीलं कामं सुहत्तया आह्वयितुं प्रेषिता तारकश्रेणिरिव । झषाङ्कं मकरध्वजमिति ॥ 40 ॥ हीसुं0 रथाङ्गलीलां दधतौ 'प्रभाम्भसि स्तनौ तदीयौ स्फुरतः सचूचुकौ । मरन्दलुभ्यद्भमराभिषङ्गिनौ( णौ) 'सुवर्णपङ्केरुहकुड्मलाविव ॥ 41 ॥ (1) चक्रवाकशोभाम् । (2) शरीररुचिजले । (3) मकरन्दपानार्थं लोलुपीभवतां भ्रमराणां संयोगयोः । (4) कनककमलकोशौ ॥ 41 ॥ हील0 प्रभानीरे चक्रवाकयोमलां धारयन्तौ तदीयौ स्तनौ स्फुरतः । उत्प्रेक्ष्यते । मकरन्देषु लुभ्यतां लोलुपीभवतां भ्रमराणां सङ्गो ययोस्तादृशौ कनककमलकोशौ इव ॥ 41 ॥ हीसुं0 'तनूलतागाधतरङ्गितप्रभाप्रतानपाथोधिपयस्तितीर्षया । / 'हरिन्मणीसेतुरिवात्म जन्मना व्यधायि रोमावलिरेणचक्षुषः ॥ 42 ॥ (1) नाथीदेवीशरी( र)यष्टेः अतिशायिकल्लोलयुक्तं जातं यत्कान्तिकदम्बकं तदेव समुद्रस्तज्जलस्य तरीतुमिच्छया । (2) मरकतमणिमया पद्या । (3) स्मरेण ॥ 42 ॥ हील0 तनू0 / मृगदृशः लोमा श्रेणी भाति । उत्प्रेक्ष्यते । स्मरेण नीलरत्ननिबद्धः सेतुर्विहितः । परं किमर्थं कामयष्टेरगाधं तरङ्गितं यत्कान्तिवितानं स एव समुद्रस्तस्य पयसां तरीतुमिच्छया ॥ 42 ॥ हीसुं0 द्रवीभवद्भरिसिताभ्रचन्दनप्रगल्भवाह्लीककुरङ्गनाभिभिः । विलिप्य काचित्कुतुकात्पृथगवली: कदाचिदेतामिदमूचुषी सखी ॥ 43 ॥ त्वया स्वकीया' सुमनस्तरङ्गिणी वचोविलासेन पुनः सरस्वती । "यमस्वसा 'कुन्तलभङ्गिभिर्जिता भजन्त्युपेत्य त्रिवलीच्छलादिव ॥44॥युग्म्म्॥ (1) जलीभवन्त्यः बहुलं कर्पूरं यत्र तादृक् श्रीखण्डं तथा प्रकृष्टं यत्कुङ्कम तथा कस्तूरिकास्ताभिः । (2) उदरे मांससङ्कोचलक्षणाः । (3) भाषितवती ॥ 43 ॥ (1)गङ्गा । (2) वाक्चातुर्येन( न्न्)|(3) वाग्वादिनी । (4) यमुना । (5) keshrcnyaa| (6) गङ्गा-सरस्वती-यमुनाः सेवन्ते । (7) त्रिवलीकपटेन ॥ 44 ॥ हील0 दवी0 / द्रवीभवन् । भूरिः कर्पूरो यत्र तादृक्चन्दनं पुनर्मनोज्ञं कुङ्कमं च कस्तूरिका च ताभिः कृत्वा । भिन्ना भिन्ना वली(वि)लिप्य सिताभ्रेण चन्दनेन प्रथमां, कुङ्कमेन द्वितीयां, कस्तूरिकया Page #60 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः 47 तृतीयां लिप्त्वा सखीदमूचुषी ब्रुवास(NA) / हे सखि ! त्वया कीर्त्या गङ्गा, वाचा सरस्वती, केशरचनाभिर्यमी जिता एता त्रिवलीमिषादेत्य त्वां सेवन्ते ॥ 43-44॥ हीसुं0 निरीक्ष्य लक्ष्मी निजभर्तुमातरं स्थितां सदाध्यास्य 'विकासि पङ्कजम् । इवानुकर्तुं रतिरात्मनापि तां यदी यनाभीनलिने निषेदुषी ॥ 45 ॥ (1) निजभर्तुः कामस्य जननी तस्य श्रीनन्दनत्वात् । (2) स्मेरकमलम् । (3) स्वेन । (4) श्रियम् । (5) नाथीनाभिकमले । "नाभीमथैष श्लथवाससा नुतिः" नैषधे (6) स्थिताः ॥ 45 ॥ हील0 निरी0 / रतिः कामपत्नी यन्नाभिकमले निषेदुषी स्थितवती । किंकृत्वा ? / निजभर्तुः कामस्य . जननीं विकसितपुष्पमाश्रित्य स्थितां दृष्ट्वा तां स्वेन सदृशीभवितुम् ॥ *45॥ हीसुं0 1अगण्यलावण्यतरङ्गचडिमानुषङ्गिशोचिःसुरसिन्धुसन्निधौ । निखेलितुं किं पुलिनं स्मराभ्रमूप्रियस्य यस्या जघनं विधिळधात् ॥ 46 ॥ (1) प्रमातुमशक्याया यद्वपुःसुभगतायाः कल्लोलानां लावण्यलहरीणां रमणीयतायाः सङ्गोऽस्त्यस्य तादृक्शोचिरेव गङ्गा तस्याः समीपे । (2) क्रीडितुम् । (3) जलोज्झितं तीरम् । (4) मदनरूपैरावणस्य ॥ 46 ॥ हील0 aga0 / यस्या जघनं धाता चक्रे । उत्प्रेक्ष्यते । अगण्यं यल्लावण्यं तस्य तरङ्गाणां चारुता यत्र ताद्दक् । शोचिरेव सुरनदी तस्याः पार्श्वे स्मर एवैरावणस्तस्य क्रीडितुं किं तटम् ॥ 46॥ हीसुं0 अजय्यवीर्यं 'मृडामन्यहेतिभिर्विजि त्वरीभिर्जगतोऽपि "जानता । स्मरेण धात्रा किमु कार्यते स्म यन्नितम्बचक्रं "युवयोगिधैर्यजित् ॥ 47 ॥ (1) जेतुमशक्यपराक्रमम् । (2) ईश्वरम् । (3) अपरप्रहरणैः । (4) जयनशीलाभिः । (5) अवधारयता । (6) निर्मापितम् । (7) तसगाश्च योगिनो वशीकृतात्मानश्च, अथ तरुणाः सन्तो योगिनस्तेषां धैर्यं ब्रह्मव्रतं जयति ध्वंसते इति न हि प्रायो वृद्धानां मदनाभिलाषः स्यात् ॥ 47 ॥ हील0 : ana0 / अन्यशस्त्रैर्जगज्जयनशीलैरपि । ईश्वरं अजेयपराक्रमं जानता स्मरेण विश्वसृष्टिकृता पार्श्वे यस्या नितम्बचक्रं कारितम् । यदि अन्यैर्जगज्जेतृभिर्न जातं तर्हि चक्रेणापि किं भावि । अतश्चक्रं युवयोगिधैर्यजित् ॥ 47 ॥ हीसुं0 'करीन्द्रहस्तात्कदलीप्रकाण्डतो निरस्य "कार्कश्यमसारतां पुनः । इमौ किमादाय परस्परोपमं यदूरुयुग्मं विधिना विनिर्ममे ॥ 48 ॥ (1) करिशुण्डादण्डात् । (2) रम्भास्तम्भाच्च । (3) अपाकृत्य । (4) कठिनताम् । (5) प्रकाण्डो मूलशाखानिर्गमनप्रदेशयोरन्तरालवर्ती विभागस्तत्रासारतां निर्बीजत्वम् । 1. विजृम्भि हीमु0 Page #61 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (6) अन्योन्यमेव साम्यं ययोः अन्यतदुपमेयपदार्थाभावात् ॥ 48 ॥ हील0 करी0 / भद्रगजशुण्डादण्डात्कार्कश्यं निराकृत्य । पुनः रम्भास्तम्बात् असारतामपास्य । पश्चाद्द्वौ गृहीत्वा यस्या ऊरुयुग्मं धात्रा निर्मितम् ॥ 48 ॥ 48 हीसुं0 यदूरुजङ्घायुगयोर्विवृत्स' तोष्प ( : प ) रस्पराद्वैत' तया विरोधिनोः । * द्विराजताया भयतस्तदन्तरानिवासिजानू किमल क्ष्यतां गतौ ॥ 49 ॥ (1) वर्द्धितुमी (मि)च्छतो: / ( 2 ) अन्योन्यासाधारणलक्ष्मीकत्वेन । ( 3 ) वैरभाजोः । (4) द्वयोराज्ञेओर्भावो द्विराजता । ( 5 ) ऊरुजङ्घायुगयोर्मध्ये निवसनशीलौ जानू । ( 6 ) अदृश्यताम् ॥ 49 ॥ होल0 यदूरु0 / अन्योन्यं विरुद्धभावधारिणोः । पुनर्वर्द्धितुमिच्छतो यस्या ऊरुजङ्घायुगयोयद्वैराज्यं तस्य भयतः । तयोर्जङ्घायुगयोर्मध्ये निवासिनौ जानू ऊरुपर्वणी किमदृश्यतां प्राप्तौ ॥ 49 ॥ हीसुं0 रतीशगेहेऽजनि यत्र जङ्घयोर्गृहाश्रयस्थूणिकयोरिव द्वयम् । यदीयगुल्फावपि गुप्ततां गतौ किमंहि शोचिः सलिले निमज्जनात् ॥ 50 ॥ (1) नाथीतनुरूपे मदनमन्दिरे । (2) भवनाधारस्तम्भयोः । (3) नाथीदेव्याश्चरणग्रन्थी । ( 4 ) पदकान्तिसलिले ॥ 50 ॥ हील0 रती0 ॥ यत्र देहे जङ्घयोर्द्वयमजनि । उत्प्रेक्ष्यते । कामसद्मनि गृहस्याश्रयो यस्मिन् तादृशस्तम्भयोर्द्वयमिव । पुनर्यस्या गुल्फौ अदृश्यतां गतौ । उत्प्रेक्ष्यते । अङ्घ्रयोः कान्तिरेव सलिलं, तस्मिन्निमज्जनादेव 11*4011 हीसुं0 'पदारविन्दोन्नतताभिरात्मनः पराजितैः कुञ्जरराजयानया । हील0 अगोपि mandAkSavilakSitAtmabhirva'ne वसद्भिः कम' ठैः किमाननम् ॥ 51 ॥ ( 1 ) क्रमकमलौन्नत्यैः । ( 2 ) गजेन्द्रगमनया । (3) गुप्तीकृतम् । ( 4 ) लज्जा । ( 5 ) वनं जलं का [ ? ] कान्तारश्च । ( 6 ) कच्छपैः ॥ 51 ॥ पदा0 / गजगमतया तया स्वस्य चरणकमलयोरुन्नतत्वेन जितैस्सद्भिः । ह्रिया विमनीभूतस्वरूपैष्पु(: पुनर्वने पानीय तिष्ठद्भिः । कच्छपैः मुखं गुप्तीकृतमिव ॥ *51॥ हीसुं0 यदीयपादौ सरलाङ्गुली द्युता करम्बितौ झांकृतिकारिनूपुरौ । श्रियानुयातः कमले ऽदलद्दले ऽमरन्दनिः स्यन्दिनदत्सितच्छदे ॥ 52 ॥ (1) कान्त्या । ( 2 ) मिश्रितौ । ( 3 ) रणज्झणितिशब्दं कुर्व (रु)त इत्येवं शीले नूपुरे ययोः । ( 4 ) सदृशीभवतः । (5) विकसन्ति दलानि ययोः । ( 6 ) मकरन्दरसो ऽस्त्यनयोस्तथा शब्दायमाना हंसा ययोः ॥ 52 ॥ 1. 0 द्वैतविरोधिताजुषो: हीमु0 / 2. गताविवाङ्घ्रिशो0 हीमु0 / 3. 0मठैरिवाननम् हीमु0 / Page #62 -------------------------------------------------------------------------- ________________ द्वितीय: सर्ग: हील. यदी0 / सरलाङ्गलीदीप्त्या व्याप्तौ । पुनर्जंकृतिकारिणी नूपुरे ययोस्तादृशौ । यस्याः पादौ कमलेऽनुकुरुतः सदृशौ भवतः । कमले किंभूते ? / दलद्दले दलन्ति विजृम्भमाणानि पत्राणि ययोः । पुनः किंभूते ? / मरन्दं नि:स्यन्दते-क्षरते इत्येवंशीले । नदन्तो वदन्तो हंसा ययोस्तौ । / 52 ॥ हीसुं0 'स्फुरत्प्रभातैलकरम्बितान्तरे ऽयदंहिपात्रेऽगुलिवृत्ति वर्ति ] वर्तिनः । नखाः प्रदीपा इव विस्फुरत्त्विषोऽपुषन्विभूषाम भिभूततामसाः ॥ 53 ॥ (1) दीप्यमानकान्तितैलभृतमध्ये । (2) नाथीचरणरूपशरावके । (3) अङ्गलय एव दशा स्तासु वर्त्तन्ते इत्येवंशीलाः । (4) भिन्नतमः समूहाः ॥ 53 ॥ हील0 कान्तिवितानमेव तैलं, तेन व्याप्तमन्तरं यस्य तादृशे चरणपात्रेऽङ्गलीदशा वर्तिनः नखाः प्रदीपा इव शोभां पुष्टामकार्षुः ॥ *53 / / हीसुं0 व्यलीलसत्पाटलिमा पदाम्बुजद्वयस्य यस्याः सरसीजचक्षुषः । "स्वमाईवेनाभिभवं 'विधित्सतः प्रवालपुजैरुप दीकृतः किमु ॥ 54 ॥ (1) शुशुभे । (2) रक्तत्वम् । (3) नाथीदेव्याः । (4) निजसुकुमालतया । (5) कर्तुमिच्छन्ति (मिच्छतः) / (6) पल्लवपटलैः । (7) ढौकितम् ॥ 54 ॥ हील0 व्यली0 / यस्याः कमललोचनायाश्चरणकमलद्वयस्य रक्तता विलसति स्म । किमुत्प्रेक्ष्यते । स्वमृदुतया पराभवं कुर्वत: चरणद्वयस्य किसलयौघैः पाटलिमा प्राभृतीकृतः ॥ 54 ॥ हीसुं0 असौ जयन्ती 'जलजं स्वपाणिना रदैश्च तारश्रियमात्मना "श्रियम् । मृगाङ्कमास्येन रुचाऽपि चम्पकं स्मरस्य "हेतिष्कि(:कि)मु विश्वजित्वरी ॥ 55 ॥ 4इति नाथी । (1) कमलम् । (2) करेण (3) दन्तैः । (4) तारकशोभाम् । (5) लक्ष्मीम् । (6) चन्द्रम् । (7) शस्त्रम् । (8) जगज्जैत्रम् ॥ 55 ॥ हील0 किमुत्प्रेक्ष्यते । असौ विश्वे जयनशीला स्मरस्य हेतिः शस्त्रम् । असौ किंकुर्वती ? / कमलं स्वकरेण जयन्ती । पुना रदैस्ताराणां निर्मलमौक्तिकानां शोभां, पुनर्लक्ष्मी स्वस्वरूपेण मुखेन चन्द्र कान्त्या चम्पकं जयन्ती । / *55 / / हीसुं0 अथो मिथ:1 प्रीति परीतदम्पती इमौ कलाकेलिविलासशीलिनौ । विलेसतुः केलि सरस्सरिद्वनीगिरीन्द्रभूमीषु रतिस्मराविव ॥ 56 ॥ (1) परस्परम् । (2) प्रेमकलितौ नाथीकुंराख्यौ । (3) कन्दर्पक्रीडाकारिणौ । (4) खेलत( : )स्म । (5) क्रीडातडाक-नदी-कानन-शैल-क्षितिषु ॥ 56 ॥ हील0 अथो0 / कलाकेलेः स्मरस्य विभ्रमं शीलतो भजन्त इत्येवंशीलौ । पुनः प्रमोदेन व्याप्तौ दम्पती 1. प्रभाप्रथातैल0 हीमु0 / 2. रमाम् हीमु0 / 3. च हीमु0| 4. इति नाथीसर्वाङ्गवर्णनम् हील0- / Page #63 -------------------------------------------------------------------------- ________________ 50 'श्री हीरसुन्दर' महाकाव्यम् स्त्रीभर्त्तारौ इमौ नाथीकूंरौ क्रीडार्थं ये सरांसि सरितो वन्यः वनानि पर्वताश्च तेषां भूमीषु स्थानकेषु विलेसतुर्विविधां क्रीडां केलतीकामाविव चक्रतुः ॥ 56 ॥ हीसुं0 'सकाकतुण्डइणमदद्रवाङ्कितोरसोः परिक्षालनतः कदापि तौ । सुतामिवार्कस्य विहार वाहिनीं 'विनिर्मिमाते ऽजलकेलिलालसौ ॥ 57 ॥ हील0 (1) कृष्णागुरुमिश्रितकस्तूरिकापङ्कवितिस [ व्याप्त ? ] वक्षसोः । (2) यमुनाम् । (3) क्रीडानदीम् । ( 4 ) चक्राते । (5) सलिलखेलनलोलुपौ ॥ 57 ॥ सका0 / कदापि कस्मिन्नपि समये सह कृष्णागुरुणा वर्त्तते । तादृशो यष्क (: क) स्तूरिकापङ्कस्तेन व्याप्तयोरुरसोर्धावनतः विलासनदीं यमुनोपमां कुर्वाते । "विहारस्तु जिनालये लीलायां भ्रमरे स्कन्धे" इत्यनेकार्थः ॥ 57 ॥ हीसुं0 'कुमुत्स्मिता षट्पदपङ्क्ति कुन्तला स्मितोत्पलाक्षी कजकुड्मलस्तनी । प्रियेव 'पाथ:प्लवने ऽसहंसका "तरङ्गहस्ता सरिदालिलिङ्ग तम् ' ॥ 58 ॥ (1) कुमुदेव तद्वद्वा हसितं यस्याः । ( 2 ) भृङ्गश्रेणिरेव तद्वच्च केशा यस्याः । (3) विकचत्कुवलयमेव तद्वद्वा नयने यस्याः । ( 4 ) कमलस्य कोशावेव तद्वच्च कुचौ यस्याः । (5) जलेकेलिसमये । ( 6 ) सह नूपुरेण मरालेन वा वर्त्तते या । स्वार्थे 'क' प्रत्ययः । ( 7 ) कोला एव तद्वद्वा करौ यस्याः । ( 8 ) कुंराख्यम् ॥ 58 ॥ हील0 कुमु0 / पाथः प्लवने जलकेलिसमये । नदीं प्रियेव तं आलिलिङ्ग । यथा पत्नी स्वभर्त्तारमाश्लिष्यति । किंभूता नदी प्रिया च ? / कुमुदेव तद्वद्वा स्मितं यस्याः । पुनर्भ्रमराणां पङ्क्तय एव तद्वद्वा कुन्तला यस्याः । स्मितकमलमेव तद्वदक्षिणी यस्याः । कमलमुकुलावेव तद्वत्स्तनौ यस्याः । सहंसकैर्मरालैर्नूपुराभ्यां च वर्त्तते सा । उभयतटस्थौ तरङ्गौ एव तद्वद्वा बाहू यस्याः ॥ 58 ॥ हीसुं0 vi'jRmbhijAmbUnadapadmaniSpatatparAgapiGgIkRtavArizAlini / समं करिण्या करिणेव पङ्कजाकरे ऽमुना क्रीडि कुरङ्गचक्षुषा ॥ 59 ॥ (1) स्मेरसुवर्णकमलनिर्गलद्रजः पीतीकृतसलिलशोभा भासिते । ( 2 ) सरसि । (3) क्रीडितम् । ( 4 ) नाथीदेव्या समम् ॥ 59 ॥ हील0 विकसितसुवर्णारविन्देभ्यो निष्पतत्परागपीतवारिणा शालिनि कमलाकरे । अनेन कुरङ्गाक्ष्या समं क्रीडितम् । यथा हस्तिन्या समं हस्तिना क्रीड्यते ॥ 59 ॥ हीसुं0 1स्मितारविन्दोदयदिन्दुविभ्रमादिवाम्बु' लीलासमये तयोर्मुखे । "विमुग्धसारङ्गचकोरशावका भजन्ति 'पौष्पामृतयोष्पि' ( : पि) पासया ॥ 60 ॥ ( 1 ) विकचत्कमलस्य तथा उदयच्चन्द्रस्य च भ्रान्त्याः । ( 2 ) जलक्रीडासमये । (3) 1. सहंसिका हीमु0 / 2. तरङ्गबाहुः हीमु0 / 3. मरन्दपीयूषपिपासयाभजन् हीमु0 / Page #64 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः 51 नाथीकुंराख्ययोः । (4) अज्ञभ्रमरचकोरबालौ (ला: ) / (5) मकरन्दपीयूषयोः । (6) पातुमिच्छया ॥ 60 ॥ हील0 स्मिता0 / जललीलासमये मकरन्दाणा (ना) ममृतानां च पातुमिच्छया । अचतुराः सारङ्गाणां भृङ्गाणां चकोराणां च । "सारङ्गा हरिणे शैले कुञ्जरे चातके खगे । शबले चिञ्चरीके चे" त्यनेकार्थः । पोतास्तयोर्मुखे प्रति सेवन्ते स्म । इवोत्प्रेक्ष्यते । विकसितं यत्कमलं उदयन् य इन्दुस्तयोर्भ्रमादिव ॥ *60 ॥ हीसुं0 'प्रफुल्लकङ्केल्लिरसालमल्लिकाकदम्बजम्बूनिकुरम्बचुम्बिते । `अलीव साकं सुदृशा स निष्कुटे कदापि रेमे "श्रितसूनशीलनः ॥ 61 ॥ (1) विनिद्राशोकः - सहकारो- विचकिलनामा पुष्पजातिविशेषः - नीप :- जम्बूः प्रसिद्धः श्यामफलः निकरकलिते । ( 2 ) भृङ्गः । ( 3 ) नाथीदेव्या । ( 4 ) गृहारामे । (5) आश्रितः पुष्पावचयो येन सः ॥ 61 ॥ हील0 प्रफु0 / प्रफुल्ला कुसुमिता ये किङ्केल्लयोऽशोकाः, सहकाराः, मल्लिका विचिकिला:, कदम्बाः, जम्ब्वः, श्यामफलास्तेषां वृन्देन चुम्बिते कलिते । एतादृशे निष्कुटे गृहारामे स्वस्त्रिया सह कस्मिन्नपि स रेमे क्रीडति स्म । यथाली भ्रमरः सीमारामे रमते । किंभूतः स अली च ? 1 श्रितं सूनानां कुसुमानां सेवनं येन सः ॥61॥ हीसुं0 रसालसालस्य' तले विलासिना 'प्रणीय वीणां क्वणनानुवादिनीम् । अगीयत 'श्रोत्रसुधारसोपमं क्वचिन्मृगाक्ष्या सह किंनरेन्द्रवत् ॥ 62 ॥ (1) आम्रतरोरधस्तात् । (2) कुंरामहेभ्येन । (3) कृत्वा । (4) स्वशब्दमनुगच्छतीत्येवंशीला, आत्मध्वनितुल्यां विधाय । (5) कर्णयोरमृतरसनिषेकतुल्यम् । (6) नाथीदेव्या सार्द्धम् ॥62 ॥ हील0 रसा0 / क्वणनं निजध्वनिमनुकरोतीत्येवंशीलां वीणां सज्जीकृत्य अमुना तया सममगीयत गीतम् ॥ 62 ॥ हीसुं0 कदापि मन्दार इव स्मितद्रुमे विलासदोलाम वलम्ब्य लीलया । न्यखेलि तेनोपवने ऽमृगीदृशा 'समं स्वदेव्या 'सदेव नन्दने ॥ 63 ॥ (1) मन्दारनाम्नि सुरतरौ । ( 2 ) क्रीडाप्रेङ्खोलनाम् । ( 3 ) आश्रित्य । ( 4 ) स्त्रिया । ( 5 ) सार्द्धम् । ( 6 ) देवेन । (7) मेरुवने स्वर्गवने वा ॥ 63 ॥ हील0 कदा0 / मन्दारः कल्पवृक्षस्तत्सदृशे स्मिततरौ लीलया विलासार्थं प्रेङ्खोलनमाश्रित्य तेन स्वस्त्रिया समं न्यखेलि । उपवने क्रीडितम् । यथा सदा देवेन स्वदेव्या समं दोलां बध्वा नन्दनवने क्रीड्यते ॥ 63 ॥ Page #65 -------------------------------------------------------------------------- ________________ 52 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 कदाचिदिभ्यः 'कलधौतभूधरे चिखेल सार्द्धं परमाणुमध्यया । "मृगाङ्कचूडामणिरद्विचक्रिण' स्तनूजयेवाऽद्भुतभूतिभासुरः ॥ 64 ॥ हील0 कदा0 / इभ्यः कलधौतं रूप्यं तस्य वा श्वेतत्वेन तत्तुल्ये गिरौ परमाणुवन्मध्यमुदरं यस्यास्तादृश्या तया समं चिखेल, खेलति स्म । यथा चन्द्रचूडः अद्रीशस्य पुत्र्या समं रूप्याचले खेलति । किंभूतः स इभ्यः ? / अद्भुतया भूत्या- सम्पदा भस्मना वा भासुरः ॥64 ॥ हील0 विनोदमेवं सृजतोरहर्निशं तयोः स्मराज्ञैकवशंवदात्मनोः । इति दम्पतीक्रीडा ॥ (1) क्रीडार्थं रजतशैले कैलाशे च । ( 2 ) रमते स्म । ( 3 ) परमाणुरिवोदरं यस्याः । कृशोदर्याः । " अध्यापयामः परमाणुमध्या" इति नैषधे । ( 4 ) ईश्वरः । " मृगाङ्कचूडामणिवर्जनाज्जित" मित्यपि नैषधे । (5) हिमाचलस्य पुत्र्या पार्वत्या । ( 6 ) आश्चर्यकारिणी भूतिः - लक्ष्मीर्भस्म च तया भासुरो दीप्यमानः ॥ 64 ॥ हील0 दिनानि दोगुन्दकदेवयोरिव प्रमोदभाजोरतिचक्रमुः क्रमात् ॥ 65 ॥ - विनो0 / अनिशं क्रीडां कुर्वतोष्पु (: पुनः स्मरस्य आज्ञाया वशंवद आत्मा ययोस्तादृशयोः स्वयोर्नाथीकुंराव्यवहारिणोर्दिनानि दोगुन्दकदेवयोः इव अतिचक्रमुरतिक्रामन्ति स्म । किंभूतयोः ? | प्रमोदभाजिनोः ॥ 65 ॥ हीसुं0 कदाचिदम्भोरुहिणीव निद्रया सुखं प्रसुप्ता प्रहरेऽन्तिमे निशः । "तदङ्गनाऽस्वप्नसरोऽवगाहिनं न्यभालयज्ज' म्भनिशुम्भकुम्भिनम् ॥ 65 ॥ ( 1 ) पद्मिनी । ( 2 ) शयाना । ( 3 ) रात्रेश्वरमे यामे । ( 4 ) कुंरासाहप्रिया नाथी । ( 5 ) स्वप्न एव सरोऽवगाहते आश्रयतीत्येवंशीलम् । ( 6 ) ऐरावणम् ॥ 65 ॥ कदा0 / कस्मिन्नपि समये सा पद्मिनी रात्रौ यथा स्वपिति तथा सुप्ता सती निशाचतुर्थे यामे तस्या नाथ्याः स्वप्न एव सरस्तमवगाहते इत्येवंशीलं जम्भस्य निशुम्भनं हिंसनं यस्मात्स इन्द्रस्तस्य हस्तिनं पश्यति स्म ॥ 66 ॥ हीसुं0 श्रियेव निर्जित्य समग्रदिग्गजान्धृतैर्जयाङ्गैश्चमरैर्विराजितम् । प्रभुं धराणामिव धात्वधित्यकां स्वमूर्ध्नि सिन्दूररुचिं च बिभ्रतम् ॥ 66 ॥ ( 1 ) जयसूचकैः । ( 2 ) हिमाचलम् । (3) गैरिकमयोर्ध्वभूमीम् । ( 4 ) कुम्भस्थले ॥ 66 ॥ हील0 श्रिये0 / चतुर्भिः काव्यैर्गजं निशिनष्टि । किंभूतं गजम् ? / शोभया सर्व दिग्गजान्विजित्य धृतैर्जयसूचकैः शोभितम् । पुनष्कि ( : किं ) कुर्वन्तम् ? / सिन्दूरकान्ति धारयन्तम् । यथा धराणां प्रभुर्हिमाद्रिगैरिकस्योद्धर्वभूमीं धत्ते ॥ 67 ॥ * एतदन्तर्गत: पाठो हीसुंप्रतौ नास्ति । Page #66 -------------------------------------------------------------------------- ________________ * द्वितीयः सर्गः हीसुं0 अखण्डचण्डेतरधाममण्डलान्तरालतो निर्गतम वर्त्मना । महीतले ऽस्त्यानतया कथञ्चनावतिष्ठमानं किमु वा सुधारसम् ॥ 67 ॥ (1) सम्पूर्णचन्द्रबिम्बमध्यात् । (2) लाञ्छनमार्गेण । (3) पिण्डत्वेन । (4) तिष्ठन्तम् ॥ 67 ॥ हील. अख0 / अखण्डो यस्तीक्ष्णेतरकिरणः शशी, तस्य बिम्बमध्याल्लाञ्छनमार्गेण निःसृतम् पुनर्निश्चलतया स्थिति कुर्वाणं अमृतद्रवं इव ॥ 68॥ हीसुं0 'सृजन्तमुच्चैः2 3स्वकरं मदोदयात्कुलादि सान्द्रप्रतिनादमेदुरैः । स्वजितैः "स्पद्धितया पयोमुचां चमूं "विगायन्तमिवातिकोपतः ॥ 68 ॥ (1) कुर्वन्तम् । ( 2 ) ऊर्ध्वम् । (3) निजशुण्डादण्डम् । ( 4 ) मन्दरप्रमुखशैलेषु निबिडप्रतिशब्देन पुष्टैः । (5) स्पर्द्धनशीलत्वेन । (6) घनानाम् अप्मतां "नवाम्बुदानीकमुहूर्तलाञ्छने" इति रघुवंशे । (7) निन्दन्तम् । (8) अधिकक्रोधेन ॥ 68 ॥ हील0 सृज0 / किं कुर्वन्तम् ? उच्चैः करं कुर्वन्तम् । पुनष्कि(: किं) कुर्वन्तम् ? / महत्पर्वतेषु प्रतिच्छन्देन पुष्टैर्गजितैर्मेघानां सेनामवगणयन्तम् ॥ 69 / / हीसं0 कतहलेनेव 'महीविहारिणं महीधरं कैरवबन्धुधारिणः । किमेतयोर्भाग्य नभोमणेरह:5 6शरद्विधोर्वा किमु "पिण्डितं महः ॥ 69 ॥ इति गजस्वप्न : ॥ 'पञ्चभिःकुलकम् ॥ (1) भूमण्डलचारिणम् । (2) पर्वतम् । ईश्वरस्य कैलाशमित्यर्थः । (3) नाथीकुंराख्ययोः । (4) पुण्यसूर्यस्य । (5) दिवसः । (6) शारदशशिनो वा । (7) पिण्डीभूतम् । (8) कान्तिनिकरः ॥ 69 ॥ हील0 कुतू0 / उत्प्रेक्ष्यते । चन्द्रधारिणः ईश्वरस्य कौतुकान्मह्यां चरन्तं कैलासमिव । किमथवा तयोर्भाग्यसूर्यस्य दिनम् । अथवा शरच्चन्द्रस्य पिण्डीभूतं तेज इव । / 70 / / हीसुं0 21अमोचि तं स्वप्नमवेक्ष्य संलये विलोचनाम्भोरुहमुद्रणानया । "पयोरुहिण्येव "पयोजबान्धवोदये शचीकान्तहरिन्महीधरे ॥ 70 ॥ (1) मुक्ता । (2) निद्रायाम् । (3) नयनकमलमीलनम् । ( 4 ) पद्मिन्या । (5) सूर्योद्गमे । (6) पूर्वाचले ॥ 70 ॥ हील0 व्यमो0 / अनया तं स्वप्नं दष्ट्वा, संलये निद्रायां, नयनकमलयोर्मुद्रणा निमीलनं, व्यमोचि मुक्ता । यथा इन्द्रहरितः पूर्वायाः, पर्वते उदयगिरौ सूर्योदयं विभाव्य पग्रिन्या नेत्रतुल्ययोः पयोजयोर्मुद्रणा मुकुलनं विमोच्यते ॥ *71 / / 1. आदितः पञ्चभिः0 हील0 / 2. व्यमोचि हीमु0 / Page #67 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 सुखं शयाना निशि निद्रयाऽङ्गना निभाल्य तं स्वप्नमवाप संमदम् । यथा परब्रह्म समीररुन्ध(रोध)नैर्निबद्ध dhI'rAsanayogimaNDalI // 71 // (1) सुखेन स्वपन्ती । (2) वीक्ष्य । (3) परमज्योतिः । (4) प्राणापानादिवायूनां वशीकरणैः । (5) रचितपद्मासना योगभाजां राजिः ॥ 71 ॥ हील0 सुखं सुप्ता सा स्त्री स्वप्नं दृष्ट्वा मुदमाप । यथान्तर्वायुनिरोधे परमात्मानं दृष्ट्वा पद्मासनस्थिता योगिनां श्रेणिष्प(: प)रमां मुदमाप्नोति ॥ *72 / / हीसुं0 गभीरिमाणं दधतः स पल्लवस्मितप्रसूनव्रजिराजितान्तरात् । स्वहंसतूलीशयनोदरादसौ क्षणादु दस्थात्करिणीव सैकतात् ॥ 72 ॥ (1) निम्नताम् । (2) प्रवालकलितविकचत्कुसुमनिकरशोभितमध्यात् । (3) आत्मनो हंसेनोपलक्षिता तूली प्रस्तरणोपकरणविशेषस्तत्संयुक्तं यत् । शयनीयं शय्या तस्य मध्यात् । (4) उत्थिता । (5) तटात् ॥ 72 ॥ हील0 गभी0 / गम्भीरात् । पुनः किसलयसहिता विकसिता ये पुष्पव्रजास्तै राजितं अन्तरं यस्य तादृशं यत्स्वकीयं हंसतूलीनाम्ना शयनम् । तन्मध्यात् नाथी तत्कालमुत्थिता । यथा हस्तिनी तटादुत्तिष्ठते ॥ 73 ॥ हीसुं0 'मरालबालेव विलासगामिनी क्षितौ 3क्षिपन्ती पदपद्मयामलम् । ततः समुद्दिश्य पतिं पतिव्रता "महेभ्यपत्नी पदवीं व्यभूषयत् ॥ 73 ॥ (1) हंसीव । (2) मन्थरगमनशीला । (3) स्थापयन्ती । (4) सती, पतिरेव व्रतं य्स्याः। का? तमेव त्रिधा कामयते नान्यं सा पतिव्रता । (5) नाथी । (6) मार्गम् । (7) शोभयति स्म ॥ 73 ॥ हील0 मरा0 / हंसीव लीलगतिः । पुनः पृथिव्यां चरणकमलयुगं स्थापयन्ती सती पति उद्दिश्य ततः शयनादुत्थितानन्तरं इभ्यपत्नी मार्गमलङ्कृतवती । / 74 / / हीसुं0 क्षणादथोवलयो+सी मणीविभूषणध्वंसितरोदसीतमाः । असौ पुरस्तात्प्रकटीबभूवुषी प्रियस्य मूर्तेव कुलाधिदेवता ॥ 74 ॥ (1) महीमण्डलोर्वसी । "विशति विशति वेदीमुर्वसी सेयमुफ्" इति नैषधे । (2) रत्नाभरणकिरणनिर्दलितभूमीनभोध्वान्ता । (3) कुलाधिष्ठात्री सुरी ॥ 74 ॥ हील0 क्षणा0 / भूवलयस्य उर्वसी नामाप्सरा तादृशी । पुनः रत्नभूषणैर्निलितं रोदस्योआवाभूम्योस्तमो यया तादृशी । सा प्रियस्याग्रे प्रकटिता । यथा मूतिमती कुलदेवी ॥75 / / / 1. 0पद्मा0 हीमु0 / Page #68 -------------------------------------------------------------------------- ________________ 55 द्वितीयः सर्गः हीसुं0 'तया क्रमादिभ्यविभावरीवरो विमुदणाऽगोचरतामवापितः । "वचोविलासैररुणांशुभिर्यथाऽर विन्दवन्दं "दिवसाननश्रिया ॥ 75 ॥ (1) नाथीदेव्या । (2) कुंराख्यः पतिः । (3) जागरितः । (4) सुकुमारवाणीभिः । (5) सूर्यकिरणैः । (6) कमलाकरः । (7) प्रभातलक्ष्म्या ॥ 75 ॥ हील. तया0 / तया स इभ्यचन्द्र : वनविभ्रमैः विमुद्रणाया जागरणस्य गोचरं गमितः । प्रबोधित इत्यर्थः । यथा प्रभातलक्ष्म्या सूर्यकिरणैः पद्मनिकरः प्रबोध्यते ॥ 76 / / हीसुं0 सुमध्वजोर्वीधरजैत्रशस्त्रया 'रहस्यवत्स्वप्न उदात्तनेत्रया । "विनिद्रतां लोचनयोर्वितन्वते पन्यवेदि तस्मै व्यवहारिभास्वते ॥ 76 ॥ (1) स्मरराजजयनशीलप्रहरणया । (2) गुप्तवृत्तिमिव । (3) विशालचक्षुषा । (4) प्रबुध्यमानाय । (5) कथितम् । (6) कुंरामहेभ्याय ॥ 76 ॥ हील0 सुम0 / कामभूपस्य जैत्रं यत्शस्त्रं तद्रूपया । पुनः स्फारनेत्रया । तस्य नेत्रयोनिद्राभावात्स्मेरतां कुर्व्ते। इभ्यसूर्याय रहस्यवन्निवेदितम् ॥ 77 ॥ हीसुं0 किमावयोरेष' फलं प्रदास्यति 'स्वपाणिसिक्तस्मयमानशाखिवत् । इदं निगद्य प्रमदाद्वसुन्धराप्सरा व्यरंसीद्वयवहारिवर्णिनी ॥ 77 ॥ (1) स्वप्नः । (2) निजहस्ताभ्यां जलसेकात् विकसत्तरुरिव । (3) कथयित्वा । (4) पृथिव्या अप्सरा इव । (5) कंराख्यमहेभ्यस्य प्रिया नाथी ॥ 77 ॥ हील0 किमा0 / एषः स्वप्न: आवयोः स्वकरसिक्तप्रफुल्लिततरुवतिक फलं दास्यति ? / इदं कथयित्वा उर्वसी सदृशा सा इभ्यस्त्री विरमति स्म ॥ 78 / / हीसु0 'तदाननेन्दोरमृतोम्मिमालिनो गिरं सुधाया भगिनीमिवोद्गताम् । "निपीय 'कर्णैः पुटकैरि वान्तरा स 'कूणिताक्षष्प (: प)रमां मुदं दधौ ॥ 78 ॥ (1) नाथीवदनचन्द्रात् । (2) सुधासमुद्रात् । "तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ" इति नैषधे । (3) प्रकटीभूताम् । (4) सादरं निशम्य । (5) श्रवणैः । (6) नितरां पीत्वा च पुटकैः । (7) अन्तरा मनोमध्ये । (8) किञ्चिनिमीलिते नयने येन । (9) वचनागोचरम् । (10) हर्षम् ॥ 78 ॥ . हील0 तदा0 / अमृतस्य उर्मिमाली समुद्रस्तादृशान्नाथीवदनचन्द्रादुद्गतां प्रकटीभूताममृतसदृशां वाचं पुटकसदृशैः ___ कर्णैः श्रुत्वा कूणि[ते] निमीलिते अक्षिणी येन स इभ्यः परमां मुदं धारयति स्म ॥ 79 / / हीसुं0 द्विजावलीचन्द्रिकयानुविद्धया स्मितश्रिया श्वेतितसृक्वदेशया । 3भुजान्तराभोगविलासिनीरिवो पचिन्वता 'चञ्चुरमौक्तिकावलीः ॥ 79 ॥ 1. 0णाया गमितः सगोचरम् हीमु0 / Page #69 -------------------------------------------------------------------------- ________________ 56 'श्री हीरसुन्दर' महाकाव्यम् निगद्यते स्म व्यवहारिणा क्षणं विमृश्य सा तेन "सुकेशमानिनी । 'रथाङ्गनाम्नेव 'रथाङ्गबान्धवोदये रथाङ्गी 'स्वसमीपमीयुषी ' ॥ 80 ॥ युग्मम् । ( 1 ) दन्तसन्ततिज्योत्सनया व्याप्तया । "दशनचन्द्रिकया व्यवभासित" मिति रघुवंशे । (2) धवलीकृताधरप्रान्तविभागया । ( 3 ) वक्षोविस्तारे विलसनशीला (4) वर्द्धयता । (5) प्रकृष्टहारान् ॥ 79 ॥ ( 1 )भाषिता ( 2 ) विचार्य । ( 3 ) नाथी । ( 4 ) कुंराख्येन । (5) सुकेशीं स्वां मन्यत ई सुकेशमानिनी " क्यङ्मानिनोश्चे" ति पुंवद्भावः । (6) चक्रवाकेण । (7) सूर्योद्रमे । (8) आगता ॥ 80 ॥ हील0 द्विजा0 / तेन व्यवहारिणा सा सुकेशीमानिनी निगद्यते स्म । भाषितेत्यर्थः । यथा भानोरुदये चक्रवाकेन समीपागता सती चक्रवाकी निवेद्यते । किं । तेन दन्तज्योत्स्नया व्याप्तया । पुनर्धवलीकृत औष्ठप्रान्तदेशो यया । तादृश्या ईषद्धसितलक्ष्म्या कृत्वा हृदयस्याभोगो विस्तारस्तत्र विलसन्तीत्येवंशीला । प्रधानमुक्तावलीहारानुपचिन्वता पुष्णता ॥ 80-81* / / हीसुं0 'अनेकपस्वप्ननिरीक्षणात्प्रिये सुतं तदन्वर्थमवाप्स्यसेऽचिरात् । 'महोदयं विन्दति मण्डली यथा 'समाधिभाजां 'परमात्मदर्शनात् ॥ 81 ॥ (1) गजस्वप्नावलोकनात् । (2) तस्यानेकपस्यान्वर्थोऽनेकान् पाति रक्षति इत्यनुगतार्थो यस्य । (3) स्तोककालेन । (4) मोक्षम् । (5) लभते । ( 6 ) योगिनाम् । ( 7 ) परमब्रह्मस्वरूपदर्शनात् । ध्यानावस्थायां परमज्योतिःस्वरूपावलोकनात्सिद्धि प्राप्नोति । योगिनो हि यदा ध्यानेन हृदि परमात्मानं पश्यन्ति तथा( दा ) ध्यानाद्विरमन्ति' इति श्रुतिः ॥ 81 ॥ हील0 ane0 / हे अम्भोजलोचने ! गजस्वप्नप्रदर्शनात्त्वया तस्यानेकपस्यान्वर्थो अनेकान्पाति रक्षति स्वामितया इत्यनुगतार्थो यस्य तादृशः पुत्रः लप्स्यते । यथा यतिसमया केवलज्ञानलाभान्मोक्षो लभ्यते ॥ * 82 / / हीसुं0 'जयन्तवज्जम्भ निशुम्भभामिनी पतिं चमूनामिव 'सर्वमङ्गला । शेव शौरे : 'सुमनश्शरासनं क्रमाच्च पुत्रं प्रविष्यसि प्रिये ॥ 82 ॥ ( 1 ) इन्द्रपुत्रः । ( 2 ) इन्द्राणी । ( 3 ) स्कन्दम् । (4) पार्वती । ( 5 ) लक्ष्मीः । ( 6 ) प्रद्युम्नम् । (7) जनयिष्यसि ॥ 82 ॥ हील0 जय0 / यथा शची जयन्तं सूते । पुनर्यथा पार्वती स्वामिकार्त्तिकं सूते । यथा लक्ष्मीः कामं प्रसूते । तथा त्वं सुतं प्रसविष्यसि ॥ 83 ॥ 1. सविधे समीयुषी हीमु0 / 2. 0णादवाप्स्यते तदन्वर्थसुतोऽचिरात्त्वया हीमु0 / 3. महोदयः केवललम्भतो मुनिसमज्ययेवाम्बुजमञ्जलोचने हीमु0 / Page #70 -------------------------------------------------------------------------- ________________ 57 द्वितीयः सर्गः हीसुं0 इति प्रणीय' श्रुतिगोचरं वचः प्रियस्य दधे ऽपुलकोद्गमस्तया । तडिद्वतामु र्व्वरयेव "जीवनं निपीय सस्याङ्करराजिराजिता ॥ 83 ॥ (1) कृत्वा श्रवणगतम्, श्रुत्वेत्यर्थः । (2) रोमाञ्चकञ्चकः । (3) मेघानाम् । (4) सर्वसस्यभुवा । (5) पानीयं (6) पीत्वा (7) धान्यप्ररोहश्रेणिशोभिता ॥ 83 ॥ हील0 iti0 / इति प्रियवचः श्रुत्वा तया रोमाञ्चाविर्भावो धृतः । यथा मेघानां पानीयं पीत्वा सर्वसस्या (यया) भुवा सस्याङ्कुरश्रेणिशोभनं ध्रियते ॥ 84 / / हीसु0 धवः सुधाधामसगोत्रवक्त्रयेत्यवादि बद्धाञ्जलिपाणिपद्मना( या)| वरे सुरेन्दोरिव कान्त तावके वचः प्रपञ्चेऽव्यभिचारितास्तु मे ॥ 84 ॥ (1) भर्ता । (2) चन्द्रोपममुखया । (3) रचितोऽञ्जलिर्येन तादृक्करकमलं यस्याः । (4) प्रकृष्टदेवस्य । (5) सत्यता ॥ 84 ॥ हील0 ध्व्ः0| चन्द्रसमवक्त्रया तया इति रीत्या धवः पतिर्भाषितः । इति किम् ? हे कान्त ! त्वदीये वचोविस्तारे मे सत्यतास्तु । यथा इन्द्रादिवरे सत्यता भवेत् । / *85 / / हीसु0 मिथ:1 प्रथाभिर्वचसां विचस्विनौ "कियच्चिरं तस्थतुरत्र 'दम्पती । वसन्तफुल्लत्सहकारकानने "पिकाविवोदी रितपञ्चमस्वनौ ॥ 85 ॥ (1) परस्परम् । (2) वचनविस्तारैः । (3) प्रगल्भवचनौ । ( 4 ) कियन्तं समयम् । (5) जायापती । (6) वसन्तसमयेन विकसन्माकन्दवने । (7) कोकिलौ । (8) प्रकटीकृतपञ्चमालापौ ॥ 85 ॥ हील0 मिथ:0 / अत्रेभ्यगृहे वाग्विस्तारैस्तौ दम्पती कियद्वेलां स्थितौ । इवोत्प्रेक्ष्यते । वसन्तेन फुल्लतां सहकाराणां वने प्रकटीकृतः पञ्चमरागस्य ध्वनिर्याभ्यां, तादशौ पिकौ । "पिकी च पिकश्च पिकौ' / तथा च सिद्धान्तकौमुद्याम्-पुमान् स्त्रिया तल्लक्षणश्चेदेव विशेषः । स्त्रिया सहोक्तौ पुमान् शिष्यते न स्त्री । स्त्रीपुंलक्षणश्चेदेव विशेषे । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ । तल्लक्षणः किम् ? कुक्कुटमयूर्यो ॥86 ॥ हीसुं0 मुदाथ नाथी शयनीयमन्दिरं क्रमेण' पौरन्दरसद्मसुन्दरम् । व्यभूषयत्कि पुरुषप्रभोरिवारविन्ददृङ्मन्दरकन्दरोदरम् ॥ 86 ॥ इति स्वप्न विचारः ॥ (1) भर्तुरनुज्ञानन्तरम् । (2) शय्यागृहम् । (3) वैजयन्तसदृशम् । (4) किंनरेन्द्रस्य कान्ता मेरुगुहामध्ये ॥ 86 ॥ हील0 मुदा0 / इन्द्रमन्दिरसुन्दरं शय्यागृहं नाथी अलङ्करोति स्म । यथा इन्द्रस्य स्त्री मेरुगुहामध्यमलङ्कुरुते ॥*87 ॥ 1. मेण सङ्क्रन्दनसद्म0 हीमु0 / 2. नविचारकथनम् हील0 / Page #71 -------------------------------------------------------------------------- ________________ 58 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 सुखं स्वकीये' शयने ऽनिषेदुषी मुदं महास्वप्नजुषं प्रपेदुषी । - इदं "कलाकेलिमरालमानसे व्यचिन्तयत्सा 'विदुषीव मानसे ॥ 87 ॥ (1) शय्यायाम् । (2) उपविष्टा । (3) प्राप्ता । (4) स्मर एव हंसस्तस्य क्रीडा) मानससरःसदृशं (5) विज्ञा । (6) चित्ते ॥ 87 ॥ हील0 सुखं स्वमन्दिरे स्थिता सती । पुनर्महास्वप्नोद्भवां मुदं प्रपन्ना सती सा काम एव हंसस्तस्य मानसनाम्नि सरसि चित्ते । इदं वक्ष्यमाणं चिन्तयति स्म ॥ *88॥ हीसुं0 'पुनः 'सृजन्त्यां मयि मुद्रणां दृशोष्प(: प)रैरप स्वप्नविजृम्भितैरसौ । निहन्यतां माऽऽसहजैरिव ग्रहैस्त्रिकोणकेन्द्रोपगतः "शुभग्रहः ॥ 88 ॥ (1) द्वितीयवारम् । (2) कुर्वन्त्याम् । (3) निद्राम् । (4) कुस्वप्नविलसितैः । (5) वैरिभिः । (6) नवपञ्चमं त्रिकोणं चतुरस्त्राणि तेषु प्राप्तः । (7) प्रशस्यग्रहः ॥ 88 ॥ हील0 पुनर्द्वितीयवारं दृशोनिद्रां कुर्वत्यां मयि असौ सुस्वप्नः कुस्वप्नविलसितैर्मा हन्यताम् । यथाऽसहजैः शत्रुभिर्ग्रहइभीममन्दादिभिस्त्रिकोणं नवपञ्चमं प्रथमचतुःसप्तमदशमाख्यानि केन्द्राणि तेषु भवनेषु गतः शुभग्रहो गुरुबुधादिर्यथा हन्यते निर्बलीक्रियते ॥ 89 / / हीसुं0 'इदं विमृश्येयमजूह वन्मुदा सखीरशेषा: "स्वकपारिपार्श्व( श्वि)काः । 'द्विरेफगुञ्जारवमझुवादिनी वसन्तलक्ष्मीष्पि(: पि)ककामिनीरिव ॥ 89 ॥ (1) पूर्वोक्तम् । (2) विचार्य । (3) आकारयामास । ( 4 ) निजसमीपवर्तिनीः । (5) भ्रमरगुञ्जितमिव मनोज्ञं वदतीत्येवंशीला । (6) कोकिलाः ॥ 89 ॥ हील0 इदं विमृश्य इयं निजसमीपवर्तिनी: सखीराकारयामास । यथा भ्रमरगुञ्जितेन मनोज्ञवादिनी वसन्तलक्ष्मी: कोकिला: आकारयति ॥ 90 ॥ हीसुं0 ततो ऽवयस्योऽन्तिक-मागता 'मधुव्रताङ्गनाश्चुत लतामिव स्मिताम् । बभाषिरे ऽकोकिलकामिनीगणक्वणाऽद्वयीवादनिनादयाऽनया ॥ 90 ॥ (1) सख्यः । ( 2 ) भुंगा ( भृङ्म्यः ) / (3) आम्रतरुम् । ( 4 ) कोकिलकामिनीनिकरस्य कलकूजितमिवाद्वयीवादः असाधारणता (तया) यस्मिंस्तादृग्ध्वनिर्यस्याः ॥ 10 ॥ हील0 ततो0 / यद्वद्भराङ्गना आम्रलतां आश्रयन्ते । तद्वत्समीपं आश्रिताः सख्यः अनया भाषिताः । किं भूतया अनया ? / कोकिलागणानां क्वणेन रावेण सहाद्वयीवादो एकीभावो यस्य तादृशो निनादो यस्यास्तादृश्या ॥ 91 ॥ हीसुं0 'चकोरिके चन्द्रकले लवङ्गिके मृणालिके 4पुष्पकले कुरङ्गिके । कुरङ्गनाभे सुरभे शशिप्रभे विनोदिके मोदिनि वन्दि सुन्दरि ॥ 91 ॥ 1. 0ये सदने हीमु0 / 2. 0वत्ततः सखी0 हीमु0 / 3. 0माश्रिता हीमु0 / 4. पुष्पलते हीमु0 / Page #72 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः 'तथा 'प्रथन्तां कथका यथा कथा ममाग्रत: 4श्रीजिनचक्रिसंकथाः । यथा 'शुभस्वप्नदृशा मया निशा पनीयते "पद्धतिवत्पथिस्पृशा ॥ 92 ॥ युग्मम् ॥ (1) एतानि सखीनामानि चम्पूकथायामेवंविधान्येव सखीनामानि दृश्यन्ते ॥ 11 ॥ (1) तेन प्रकारेण । (2) विस्तारयन्तु कथयन्त्वित्यर्थ : / (3) कथाकथयितार इव । (4) श्रीतीर्थकृच्चक्रवर्तिवार्ताः (5) प्रकृष्टस्वप्नावलोकिन्या । (6) पूर्णीक्रियते । (7) मार्ग इव । (8) पान्थेन ॥ 92 ॥ हील0 पूर्वकाव्ये सखीसम्बोधनान्येव सन्ति । तथा0 / हे सख्यः ! यूयं ममाग्रतः जिनानां चक्रिणां वार्तास्तथा प्रथन्तां विस्तारयन्तु यथा कथकाः कथयन्ति । यथा शुभं स्वप्नं पश्यतीत्येवंशीलया मया रात्रिरपनीयते । यथा पथिकेन पद्धतिवर्त्म अपनीयते ॥ 92-93 ॥ हीसुं0 'कथानुषङ्गेषु मिथस्सखीजनो दितेषु काचिद्वय सीदमा लपत् । परेषु गान्धर्व्वरसेषु पञ्चमप्रपञ्चि(ञ्च )गीतिं "विदुरेव गायनी ॥ 93 ॥ (1) कथाप्रस्तावेषु । (2) कथितेषु । (3) सखी । (4) उवाच । (5) गीतिरसेषु । (6) पञ्चमरागालापविस्तारम् । (7) चतुरा । (8) गानकारिका ॥ 13 ॥ हील0 ka0 / कथाप्रसङ्गेषु सखीकथितेषु काचित्सखी इदं कथयति स्म । यथान्येषु गान्धर्वरसेषु सत्सु काचित्पण्डितगायनी पञ्चमगीति विस्तारयति ॥ 94 ॥ हीसुं0 'पुराभवन्नाभिमहीहिमातेस्तनूभवः श्रीवृषभध्वजो जिनः । इवात्मभू राजसभावभासितः ससर्ज यो ऽविष्टपसृष्टिमात्मना ॥ 94 ॥ (1) युगस्यादौ । (2) नाभिर्नामराजा । (3) पुत्रः (4) ऋषभजिनः । (5) विधाता । (6) राजसभा या राजन्यव्रजेनावभासित: वेधाः तु राजसभावेन राजगुणस्वभावेन शोभितः । (7) चकार । (8) लोकनिर्माणम् । (9) स्वेन ॥ 14 ॥ हील0 पुरा0 / हे स्वामिनि] ! पुरा-पूर्वं नाभिभूचन्द्रस्य सुतः श्रीऋषभदेवः अभवत् । यः स्वयंभूरिव जगत्सृष्टिं चकार । किंभूतो यः आत्मभूश्च ? / राज्ञां सभासु अवभासितः । अथवा रजोगुणस्वभावेन भासितः ॥ 15 ॥ हीसुं0 अमुष्य 'नाभेयजिनावनीनभोमणेरजायन्त शतं तनूभवा: / पवेरिवास्त्रा: पक्रतवः zatakratorivaccha"dAnIva पुनः "पयोरुहः ॥ 15 ॥ (1) ऋषभराजस्य । "मध्यंदिनाद(व)थ(धि)विधेर्वसुधाविवस्वाश(n)" इति नैषधे । (2) पुत्राः । (3) वज्रस्य । (4) कोणाः । (5) यज्ञाः । (6) इन्द्रस्य । (7) पत्राणि । (8) कमलस्य ॥ 15 ॥ 1. रुहाः हीमु0 / Page #73 -------------------------------------------------------------------------- ________________ 60 'श्री हीरसुन्दर' महाकाव्यम् हील0 amu0 / एतस्य ऋषभदेवजिनसूर्यस्य शतं पुत्रा जाताः । वज्रस्य कोटयः, इन्द्रस्य यज्ञाः प्रतिमा वा । यथा कमलस्य पत्राणि शतमेवाभूवन् तथा ॥ 96 ॥ हीसुं0 'जिनावनीन्दोष्किल (: किल) धर्म्मकर्म्मणोर्व्यवस्थयास्मादुद र भावि भूतले । * रथाङ्गपाथोरुहयोर्मु 'दोदि' तारविन्दिनीवल्लभमण्डलादिव ॥ 96 ॥ (1) ऋषभदेवात् । ( 2 ) धर्मव्यवस्था कर्मव्यवस्था । ( 3 ) प्रकटीभूता । 94 ) चक्रवाककमलयोः । (5) हर्षेण । ( 6 ) उदयं प्राप्तात् सूर्यबिम्बात् ॥ 96 ॥ हील0 जिना0 / अस्माज्जिनाद्धर्मकर्मरीत्या प्रकटितम् । यथोदितसूर्यमण्डलात् चक्रवाककमलयोर्मुदा हर्षेणोद्भूयते ॥97॥ हीसु0 बभूव 'नाभेयविभुः स 'आदिमः क्षितौ समग्रावनिभामिनीभुजाम् । 'पुलोमजाप्राणपतेर्म' तङ्गजो महामृगाणामिव दानशालिनाम् ॥ 97 ॥ (1) ऋषभजिनः । (2) प्रथमः । (3) समग्रभूपानाम् । "वसुमतीयुवतीभुजङ्ग" इति काव्यकल्पलतायाम् । ( 4 ) इन्द्रस्य । ( 5 ) ऐरावणः । ( 6 ) परगजानां मध्ये मदवारिशोभितानाम्, दानेन च ॥ 97 ॥ हील0 बभू0 / क्षितौ समग्रराज्ञां मध्ये आद्यः ऋषभनाथः अभूत् । यथा मदवारिधारिणां गजानां मध्ये शचीपतेरिन्द्रस्य गजः ऐरावणो भवति ॥ 98 ॥ हीसुं0 'पयोधिपुत्रीतनयावनीपतेरिवानुबिम्बेषु महीविहारिषु । 4शताङ्गजातेषु तदा दिमप्रभोर्बभूव मुख्यो भरताभिधो ऽग्रजः ॥ 98 ॥ ( 1 ) स्मरराजस्य । ( 2 ) प्रतिमूर्त्तिषु । 93 ) भूमण्डलविवरणशीलेषु । ( 4 ) शतसङ्ख्याङ्गजेषु, पुत्रेषु । (5) ऋषभदेवस्य । ( 6 ) प्रथमः श्रेष्ठच ॥ 98 ॥ हील0 पयो0 / लक्ष्मीसुतप्रतिबिम्बेषु मह्यां विहरन्तीत्येवंशीलेषु ऋ षभदेवपुत्रेषु भरतः आद्योऽभूत् ॥ * 99 / / हीसुं0 'यदीययात्रासु चमूसमुत्थितैर्दिवस्पृथिव्योः प्रविसारिपांशुभिः । "अहस्त्रियामीयति 'पद्मिनीपतिः पतङ्गति ध्वान्तति तत्प्रभाभरः ॥ 99 ॥ ( 1 ) भरतसम्बन्धिदिग्विजयप्रयाणेषु । (2) कटकचलनादुद्भूतैः । (3) आकाशभुवोः । ( 4 ) विस्तरणशीलधूलीभिः । (5) दिवसः । ( 6 ) रात्रिरिवाचरति । ( 7 ) सूर्यः । ( 8 ) खद्योत इवाचरति । ( 9 ) अन्धकार इवाचरति । (10) सूर्यकान्तिव्रजः ॥ 99 ॥ हील. यदी0 / यस्य भरतस्य दिग्विजयप्रयाणेषु सेनोद्भूतैष्पु (: पुनराकाशभुवोर्विषये विस्तरणशीलै - रेणुभिरहो त्रिवदाचरति सूर्यः खद्योतवज्जातः पुनः सूर्यकान्तिततिस्तम इवाचरति ॥ 100 ॥ 1. धोऽङ्गजः हीमु0 / Page #74 -------------------------------------------------------------------------- ________________ F1 द्वितीयः सर्गः हीसुं0 हरेर्महिष्यां' हरिति प्रयातवान्य आदितः सादितगोत्रशात्रवः । पति: सुराणामिव दानवारियुग्गजेन्द्रसिन्धूद्भववाजिराजितः ॥ 100 ॥ (1) पूर्वदिशि । "निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरि" दिति नैषधे । (2) प्रथमतः । (3) हता वंशा येषां तादृशा वैरिणो यस्य । (4) इन्द्र: / (5) मदजलकलितकरिराजसिन्धु देशोत्पन्नहयश्रेणिशोभितः । देवव्रज्रयुतैरावणसमुद्रोत्पन्नोच्चैःश्रवोराजितः इन्द्रपक्षे ॥ 107 / / हील0 हरे0 / यः प्रथमत इन्द्रपत्न्यां दिशि प्राच्यां गतः । यथा सुराणां पतिः प्राच्यां याति । किंभूतो यः शक्रश्च ? | उच्छेदिता गोत्रसहिता गोत्राः पर्वता एव वा शात्रवा येन सः । पुनः किंभूतो यः शक्रश्च ? / दानवारिभिर्मदजलैर्युञ्जन्ति योगं प्राप्नुवन्ति । तादृशा गजेन्द्राः । सिन्धुदेशोद्भवा वाजिनस्तै राजितः । पक्षे-दानवानां दैत्यानामरिभिर्देवैर्युनक्तीति । देवयुक्त इत्यर्थः । तथा ऐरावणः सिन्धूद्भवः समुद्रोत्पन्नः उच्चैःश्रवा अश्वस्तेन शोभितः ॥ 101 / / हीसुं0 स 'सार्वभौमो 2ध्वजदण्डशेखरीकृतस्फुरत्काञ्चनकुम्भकान्तिभिः । मतङ्गजैरञ्जनशैलमांसलैः क्षितौ 'तनोतीव सविधुदम्बुदम् ॥ 101 ॥ (1) भरतचक्रवर्ती । (2) पताकादण्डेषु उत्तंसा विहिता ये दीप्यमानकनककलशास्तद्रुचिभिः । (3) गजैः । (4) कज्जलगिरिवन्मांसलैः पुष्टैरुन्नतैश्च । (5) करोतीव । (6) तडित्कलितमेघम् ॥ 101 ॥ हील0 स चक्री ध्वजानां दण्डेषु उपरिस्थितानां, पुनः स्फुरतां दीप्यमानानां कनककुम्भानां कान्तिर्येषु, तादृशैः । पुनरञ्जनाचलवत्पुष्टैर्गजैः पृथिव्यां विद्युत्सहितं मेघं करोतीव । / 102 / / हीसुं0 दशामवास्यन्ति यदन्तिमामिमेऽस्मदाश्रया लक्षमिता: 'kSa'mAkSitaH । विवर्णतेतीव दिगङ्गनागणैर्मुखे निषेवेऽस्य चमूरजोभरैः ॥ 102 ॥ (1) अवस्थाम् । (2) यस्मात्कारणात् चरमां मरणलक्षणामित्यर्थः । (3) वयमेवाश्रय आवासस्थानं येषाम् । (4) राजानः । (5) विच्छायता । (6) भेजे । (7) चतुरङ्गदलचलनोद्भूतधूलीभिः ॥ 102 ॥ हील0 दशा0 / वयमेवाश्रयो येषां तादृशाः, पुनर्लक्षबद्धाः क्षितिपाः । अन्तिमां दशां मरणावस्थां लप्स्यन्ते । इतीव कारणाद्दिग्रामाभिः सेनारेणुभिः कृत्वा मुखे विवर्णता विच्छायता निषेवे धृता ॥ 103॥ हीसुं0 'चमूध्वनिः 'प्राग्गिरिकन्दरोदरे प्रियोपगूढं सुखसुप्तर्किन्न( न )रान् । "इदंयशो गापयितुं 'गुहागतप्रतिस्वनै र्जाग[ र]यन्निवोद्गतः ॥ 103 ॥ (1) कटककोलाहलशब्दः । (2) उदयाचलगुहामध्ये । (3) प्रियां किंन( न )रीमुपगूह्यालिङ्गय सुखेन सुप्तान् किंपुरुषान् । (4) भरतकीर्तिः । (5) कन्दरोदरप्रसरत्प्रतिशब्दैः । (6) विनिद्रीकुर्वन् । (7) प्रकटीबभूव ॥ 103 ॥ 1. क्षितिक्षितः हीमु0| Page #75 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हील0 चमूध्वनिरुद्गतः प्रकटितः । उत्प्रेक्ष्यते । उदयाद्रिगुहामध्ये प्रियामुपगुह्यालिङ्गय आलिङ्ग्य सुखेन सुप्तान्किनरान् प्रति इदंयश:-अस्य यशः गापयितुं गह्वरप्राप्तगज्जितैः उत्थापयन्निव ॥ 104 ॥ हीसुं0 प्रगल्भफालैर्गगने नखैष्पुर : पु )नर्महीतलस्योत्खननैहयव्रजः । जयं सृज स्वर्बलिवेश्मनोईयोरथेति संज्ञापयतीव यं पतिम् ॥ 104 ॥ (1) उच्चैः सत्पतनैरुललनैः । (2) हे सार्वभौम ! त्वया भूः साधिता, अथ स्वर्लोकपातालयो विजयं कुरु । (3) इति संज्ञां कुर्वन्ती( ती )व ॥ 104 ॥ हील0 प्रग0 / गगने उच्छलनैः पुनर्नखैः कृत्वा भूमिक्षोदनैरश्वौघः निजपति इति ज्ञापयतीव । इति किम् ? / हे चक्रिन् ! त्वं स्वर्गपातालयोर्जयं सृज । / *105 / / हीसुं0 'पयोधिरोधःस्थलरोधिभिर्विभोर सजि गर्जाञ्जनबन्धुसिन्धुरैः । "चराचरे वर्षित-मुन्मुखैरितः किमम्बुदैरम्बुजिघृक्षयागतैः ॥ 105 ॥ (1) समुद्रोपकण्ठस्थलरुन्धनशीलैः । (2) कृता । (3) कज्जलाचलतुल्यैर्वपुषा श्यामत्वेन च । (4) जगति । (5) उत्सुकैः । (6) जलग्रहणेच्छया ॥ 105 ॥ हील0 पयोधेस्तटस्थलं वेलागमनभूस्तद्रुन्धन्ति इत्येवंशीलैः । अञ्जनाचलसहोदरैर्गजैर्गर्जा गर्जितमसर्जि निष्पादिता । उत्प्रेक्ष्यते । सर्वजगति वर्षितुं उत्कण्ठितैरितः समुद्रादम्बुग्रहणेच्छया आगतैर्मेधैः किम् ? / / *106 ॥ हीसुं0 इवेक्षु डिम्भान्क्षि तिरक्षिणो महौजसा "समुत्खाय पुनः प्ररोपयन् । स "पूर्वपाथोनिधिसैकतक्षितिं क्षिते विवोढा व्रजति स्म "सस्मयः ॥ 106 ॥ (1) बालेशून् । (2) राज्ञः । (3) उत्कटप्रतापेन । (4) राज्याद् भ्रंशयित्वा । (5) पूर्वसागरस्य जलोज्झिततारभूमीम् । (6) भरतचक्री । (7) गतः । (8) सगर्व : / "पलालजालैः पिहितेक्षुडिम्भ" इति नैषधे ॥ 106 ॥ हील0 स भूपः पूर्व समुद्रतटे व्रजति स्म । किं कुर्वन् ? / महाप्रतापेन क्षितिपान् राज्याद् भ्रंशयित्वा पुनर्राज्ये स्थापयन् । यथा कृषिक: इक्षुडिम्भानुप्तस्थानादुत्खायान्यत्र रोपयति ॥ 107 ॥ . हीसुं0 अजिह्मता सुमनृपैर्बिले "बिलेशयैरिवैतद्वसुधाधवे' दधे । . विनम्रता च ध्रियते स्म वेतसइ श्ये "स्रवन्त्या इव भूरि वैतसैः ॥ 107 ॥ (1) सरलता । (2) सुह्मनामदेशस्तन्नायकैः । (3) भुजगनिवसनस्थाने । (4) सप्पैः । (5) भरतचक्रिणि । (6) नामद्रुमैः । (7) प्रवाहे । (8) नद्याः । (9) वेतस्वद्देशभूपैः ॥ 107 ॥ हील0 aji0 / एतस्मिन्नृपे सुह्मदेशनृपैः अकुटिलता दधे-धृता । यथा भुजङ्गैबिले सरलत्वं ध्रियते । पुनर्भूरिभिर्वैतसदेशीयनृपैर्विशेषेण नम्रता ध्रियते स्म । यथा नद्याः रये प्रवाहे वेतसवृक्षैर्नम्रता ध्रियते, 1. 0यति स्वयं पतिम् हीमु0 / 2. मुत्सुकैरितः हीमु0 / Page #76 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः तद्वत् ॥ 108 ॥ हीसुं0 अवापितो गोचरतां स मागधैरिव स्तवस्य प्रमदेन 'मागधैः । सृजद्भिरिन्द्रो ''दिगणैः 'कलिं गजैरिवोपलै "रुद्धनतः कलिङ्गजैः ॥ 108 ॥ (1) बन्दिभिरिव स्तुतः । (2) मगधदेशनृपैः । (3) कुर्वद्भिः । (4) शक्रः । (5) गिरिगणैः । (6) सङ्ग्रामम् । (7) प्रस्तरैः । (8) पूर्वं रुद्धः पश्चान्नतः । (9) कलिङ्गदेशभूपैः ॥ 108 ॥ हील0 स भरतचक्री बन्दीजनैरिव मगधदेशोद्भवै पैः स्तुतेविषयतां प्रापितः । पुनः गजैः कलिं सृजद्भिः, कलिङ्गदेशनृपैः पूर्वं रुद्धः पश्चान्नतः । यथोपलैः कलि कुर्वद्भिः पर्वतैः रुद्धः नतश्च ॥ 109 ॥ हीसुं0 नि( दि)शां चतुर्णामयमर्णवावधीनिति प्रदेशान् 2ध्वजिनीभिरानशे3 / विभासिताभि: स्मितसिन्धुरश्रिया यथा भ्रिकाभिः प्रसरत्पयोधरः ॥ 109 ॥ (1) समुद्रपर्यन्तान् । (2) सेनाभिः । (3) व्याप्नोति स्म । (4) धवलगजैः ऐरावणेन वा शोभिताभिः । ऐरावणो हस्तिमल्लः श्वेतगजोऽभ्रमुप्रियः । "प्रावृषेण्यं पयोवाहं विद्युदैरावतावि ve"ti रघुवंशे । (5) वईलैः । (6) विस्तरन्मेघः ॥ 109 ॥ हील0 चतु0 / शुभ्रगजशोभया शोभिताभिः सेनाभिश्चतुर्दिगवयवान्व्याप्नोती(ति) स्म । यथा विस्तृतो मेघो वर्द्दलैर्दिगवयवान्व्याप्नोति । / *110 / / हीसं0 अथैष वेलातटतः समं bhaTaiya'gvIvRtannIra धिनेमिनायकः । 'गभीररावैरु दरं भरन्भुवो रयः पयोधेरिव यादसां भरैः ॥ 110 ॥ (1) पूर्वसमुद्रजलवेलातीरात् । (2) सैनिकैः सार्द्धम् । (3) निवर्त्तते स्म । पश्चाद्ववले । (4) भरतचक्री । (5) सेनागम्भीरशब्दैः । (6) पृथिव्या मध्यम् । (7) पूरयन् । शब्दाद्वैतमयां भुवं कुर्वन् । (8) पयःप्रवाहः । (9) जलजन्तुनिकरैः ॥ 110 ॥ हील0 अथेत्यनन्तरं गम्भीरस्वरैः पृथ्व्या मध्यं भरन् । पृथ्वीनाथो भटैः समं समुद्रतटान्निवर्त्तते स्म । यथा गजितैः पृथ्वी पूरयन् जलधिप्रवाहो मत्स्यौघैः समं तटे आगत्य पश्चानिवर्त्तते । एतावता सेना समुद्र इव जात:(ता) ॥111॥ हीसुं0 स चक्रिणां 'भारतभूमिभामिनीविशेषकानां( NAM) वृषभाङ्गजोऽग्रणी: / 4तदीयवतेव जिनाऽवनीभुजामभूत्सुर श्रेणिनिषेवितक्रमः ॥ 111 ॥ (1) भरतभूमिलक्ष्मीनां तिलकानां द्वादशचक्रिणाम् । (2) भरतः । (3) मुख्यः । (4) भरततातो युगादिदेवः । (5) सामान्यकेवलिनां चतुर्विंशतितीर्थकृतां वा । (6) अमरनिकरपरिचरितचरणः ॥ 11 ॥ 1. चतुर्दिशामप्ययमर्ण0 हीमु0 / Page #77 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हील. स ca0 / भरतभूमितिलकायमानानां चक्रिणां मध्ये आद्यो भरतचक्रयभूत् । यथा भरतपिता ऋषभनाथः जिनराज्ञां मध्ये आद्यः अभूत् ॥ 112 ॥ हीसुं0 य आदिमोद्धारकरो जिनालयं व्यधापयन्मूर्द्धनि सिद्धभूभृतः । समग्रतीर्थेष्वपि 'सार्वभौमता ममुष्य वक्तुं किमु हेमशेखरम् ॥ 112 / / (1) प्रथमोद्धारविधाता । (2) अत एवं शत्रुञ्जयशिखरे ऋषभप्रासादम् । (3) कारयति स्म । (4) चक्रवर्तिताम् । (5) शत्रुञ्जयस्य । (6) सुवर्णोत्तंसम् ॥ 112 ॥ हील0 य A0 / यो भरतः श्रीशत्रुञ्जयपर्वते जिनगृहं निर्मापयति स्म । उत्प्रेक्ष्यते । एतस्य तीर्थेषु चक्रवर्तित्वं वक्तुं हेमशिखाम् ॥ 113 ॥ / हीसुं0 मृगाक्षि ! सो pArakaku'lapAkayora मूल्यमाणिक्यविनीलरत्नयोः । 3स्वतातमूर्तीर्भ( भ)रतेन कारिते दृशाविवैते भरतावनीश्रियः ॥ 113 / / (1) सोपारकनाम पत्तनं कुल्लपाकनाम नगरं, तयोः । (2) महर्घ्यपद्मरागमरकतरत्नयोः । (3) ऋषभदेवप्रतिमे । (4) भरतक्षेत्रलक्ष्या नयने इव ॥ 113 ॥ हील. हे मृगाक्षि ! भरतेन अमूल्येन रक्तरत्नेन नीलरत्ने[न] च स्वतातस्य ऋषभदेवस्य मूर्ती कारिते। तेऽद्यापि शत्रुञ्जयतलहट्टिकायां सोपारकं नाम पत्तनं, पुनः कुल्यपाकं नाम नगरं, तयोः पुरयोर्विषये विद्येते इत्याध्याहारः । उत्प्रेक्ष्यते । भा(भ)रतक्षेत्रक्षोणिलक्ष्म्या एतेऽप्रतिमे दृशौ नेत्रे इव ॥ 114॥ हीसुं0 तथा 'चतुर्विंशतितीर्थकृद्गृहं धराधवोऽष्टा पदभूधमुर्द्धनि । 22व्यधापय शाश्वतजैनवेश्मवत्तदद्य' यावर्द्धव[व]द्वितिष्ठते ॥ 114 ॥ (1) तुल्यनासाग्रचतुर्विंशतिजिनप्रतिमं सिंहनिषद्यानामप्रासादम् । (2) अष्टापदोपरि । (3) कारयति स्म । (4) शाश्वतचैत्यतुल्यम् । (5) अधुनापि । (6) ध्रुवतारक इव यस्तिष्ठति ॥ 115 ॥ हील0 तथा0 / तथा, पुनः स भरतभूपतिः कैलाशशैलशिखरे तुल्यनासाग्रस्वस्ववर्णप्रमाणपद्मासना द्यङ्कितप्रतिमालङ्कृतसिंहनिषद्या नाम जिनसद्म कारितवान् । अन्यत्सुखोनेयम् ॥ 115॥ हीसुं0 परान्पर:1 कोटिजिनालयानयं हिरण्यमाणिक्यमयानचीकरत् । जिनेन्द्रमूर्तीरपि कोटिशस्तरीरिवाङ्गिनां संसृतिसिन्धुपातिनाम् ॥ 115 / / (1) कोटिशः प्रासादान् । (2) स्वर्णरत्नमयान् । (3) दण्डा इव । ( 4 )संसारसमुद्रे पतनशीलानाम् ॥ 115 ॥ हील0 परा0 / अयं भरतचक्री कोटिमितान् जिनालयान्कारयामास । पुनः कोटिमिताः प्रतिमाः कारयति स्म । उत्प्रेक्ष्यते । संसारसमुद्रपतनशीलानां मनुजानां नाव इव ॥ 116 / / 1. 0कल्य0 हीमु0 / 2. व्यधापयत्शाश्वतसार्ववेश्मवत तच्चैत्यमद्य धववद्यथास्थितम् होल0 / 3. 0श्वतसार्ववे0 हीमु0 / Page #78 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः हीसुं0 नृपोऽयमाद्योऽजनि सङ्घनायकः कृशाङ्गि ! शत्रुञ्जयरूप्यशैलयोः । क्षमाभृतां भोगभृतां च योऽग्रणीरभूत्पुनः kuNDalinAmi'vAdhibhUH // 116 // (1) सङ्घपतिः (2) शत्रुञ्जयाष्टापदयोः । (3) पृथ्वीधराणाम् । (4) भोगं सर्पशरीरं राज्यादिसुखं च तद्भाजाम् । (5) शेषनागः ॥ 116 ॥ हील0 नृपो0 / अयं भरतः शत्रुञ्जयाष्टापदयोः सङ्घपतिष्पु(: पु)न: पृथ्वीपतीनां भोगिनां मध्ये मुख्योऽभूत् । यथा क्षमाभृतां गिरीणां भोगः सर्पकायस्तद्धृतां सर्पाणां मध्ये शेषः मुख्यो भवति ॥ 117 / / हीसु0 असौ प्रकामप्रमदं ददानया 'प्रसूतया 3ध्यान्सुधाप्योधिना। शिवश्रिया अग्रजयेव केवलश्रिया श्रितो "दर्पणिकानिकेतने ॥ 117 ॥ (1) अतिशयहर्ष सिद्धि प्रकर्षेण मदनस्य प्रमोदम् । (2) जनितया । (3) ध्यानरूपक्षीरसागरेण । (4) वृद्धभगिन्या । (5) आदर्शगृहे । "यन्मतौ विमलदर्पणिकाया' मिति नैषधे ॥ 117 ॥ हील0 असौ0 / ध्यानमेव क्षीराधिस्तज्जातया । पुनः प्रकाममत्यर्थम्, अथवा प्रकृष्टकामस्य स्वसुतस्य प्रमोदं ददानया केवललक्ष्म्या यः आदर्शिकाभुवने वृत्तः । उत्प्रेक्ष्यते । मोक्षलक्ष्म्या ज्येष्ठभगिन्येव प्रथमोत्पन्नत्वेन केवलज्ञानानन्तरं मोक्षप्राप्तेः ॥ 118 ॥ हीसुं0 दिगन्तवासं किम पास्य kAzyapI'vihArazIlaiH ककुभां "पुरन्दरैः । 'तदष्टपट्टक्षितिपैरवाप्यता मुनेव सीमन्तिनि केवलेन्दिरा ॥ 118 ॥ (1) दिशां प्रान्ते वसतिम् । (2) त्यक्त्वा । (3) भूमीविवरणस्वभावैः । (4) दिगीशैः । "आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिग्महेन्द्र" रिति नैषधे । (5) भरतादारभ्याष्टपट्टधरैः राजभिः । (6) अवापे । (7) आदर्शगृहे । (8) केवलश्रीः ॥ 118 ॥ हील. दिग0 / हे सीमन्तिनि ! तस्य भरतस्य अष्टपट्टक्षितिपैः भरतेनेव केवललक्ष्मीः प्राप्ता । उत्प्रेक्ष्यते । दिशां प्रान्ते वासं त्यक्त्वा पृथ्व्यां विलासिभिः अष्टदिक्पालैः ॥ 119 ॥ हीसुं0 ततोऽस्य 'सङ्ख्यातिगपट्टपङ्क्तिभिः प्रपद्य शत्रुञ्जयमूर्द्धिन केवलम् । 'महोदयश्री: समसेवि भास्करैरिवोदयं "द्यौरुदयावनीधरम् ॥ 119 ॥ (1) भरतपट्टधरैरसङ्ख्यश्रेणिभिर्भूपैः । (2) शत्रुञ्जये । (3) केवलज्ञानम् । (4) अधिगम्य । (5) मोक्षलक्ष्मीः । (6) भेजे । (7) यथा सूर्यैः । (8) उदयाचले उदयं प्राप्य गगनं सेव्यते ॥ 119 ॥ हील0 ततोऽष्टमपट्टधरदण्डवीर्यराजानन्तरं सङ्ख्यामतिगच्छन्त्यतिक्रामन्ति । तादृशाः पट्टपङ्क्तयस्ताभिः __सिद्धाचलशिखरे केवलज्ञानमासाद्य मुक्तिलक्ष्मी: संसेविता । यथा सूर्येरुदयाचले उदयं प्राप्य द्यौराकाशं 1. विलास0 हीमु0 / 2. रे हीमु0 / Page #79 -------------------------------------------------------------------------- ________________ 66 'श्री हीरसुन्दर' महाकाव्यम् सेव्यते ॥ 120 ॥ हीसुं0 बभूवुरिक्ष्वाकुकुले सहस्रशः 'सहस्त्रशोचिः सदृशा महौजसा । ततः क्षितीन्द्रा 'जगदीहितावहा " महेन्द्रशैले "सुरभूरुहा इव ॥ 120 ॥ (1) सूर्यतुल्याः । (2) स्फुरत्प्रतापैः । (3) विश्ववाञ्छितविधायिन: / ( 4 ) मेरौ । ( 5 ) कल्पतरवः ॥ 120 ॥ 'इति भरतदिग्विजयादिः । हील 0 ततोऽनन्तरं प्रतापेन सूर्यसदृशाः धरेन्द्रा अभूवन् । यथा जगत्कामितदाः कल्पवृक्षा भवन्ति ॥ 121 ॥ हीसुं0 'इदं vadantyAma'vindacakSuSaSpu ( : पु) रोऽथ तस्यामपरा 4 निपस्तनी । गिराननं^ योजयति स्म कौतुकान्मरा' लिकायामिव कीरकामिनी ॥ 121 ॥ ( 1 ) पूर्वोक्तं भरतदिग्विजय - चैत्यनिर्मापणादि । ( 2 ) नाथीदेव्याः । ( 3 ) अन्या । ( 4 ) घटस्तनी । (5) जगाद । (6) हंस्याम् ॥ 121 ॥ हील0 इदं0 / कमलाक्ष्याः पुरः इदं वदन्त्यां तस्यां सत्यामन्या घटस्तनी वदति स्म । यथा हंस्यां वदन्त्यां सत्यां की वक्ति ॥ 122 ॥ हीसुं0 मृगाक्षि ! पश्यामर सिन्धुसारणी त्वमभ्रवीर्थी सुमनोवनीमिव । मयूखलेखामकरन्दितारकामणीचका मे चकिमालिमण्डलाम् ॥ 122 ॥ (1) स्वर्गङ्गैव कुल्या यस्याम् । ( 2 ) पुष्पवाटिकाम् । (3) किरण श्रेणिरेव मकरन्दो विश्व(द्य ) ते येषु तादृशास्तारका एव कुसुमानि यस्याम् । (4) गगनस्य श्यामलत्वमेव भृङ्गमाला यस्याम् ॥ 122 ॥ हील0 हे मृगाक्षि ! स्वर्नदीसारणी यस्यां तादृशी पुष्पवाटिकामिवाभ्रपद्धतिं पश्य । किंभूताम् ? / किरण श्रेणिरेव मरन्दो यस्यां ताराः पुष्पानि (णि) यस्यां मेचकिमा गगनश्यामत्वमलिमण्डलं यस्यां ताम् ॥ 123 ॥ हीसुं0 'मृगेन्द्रमध्ये ! मृगयस्व तारकान् श्रमोदबिन्दुस्तबकानिवाङ्गके । 3 "विभावरीकैरवचक्षुषोऽमुना 'निखेलयन्त्या 'दयितामृतांशुना ॥ 123 ॥ ( 1 ) पञ्चाननोदरि ! / ( 2 ) पश्य । ( 3 ) परिक्लमजलकणनिकरान् । ( 4 ) शरीरे । ( 5 ) रात्रिस्त्रियाः । ( 6 ) क्रीडयन्त्या । ( 7 ) भर्त्रा चन्द्रेण ॥ 123 ॥ हील हे सिंहोदरि ! ताराकान्पश्य । उत्प्रेक्ष्यते । अमुना दृश्यमानेन दयितेन चन्द्रेण सह क्रीडन्त्याः रात्रिरामायाः श्रमजलबिन्दून्शरीरे पश्य ॥ 124 ॥ 1. इति ऋषभदेव - भरतदिग्विजयादिः हील0 / Page #80 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः हीसुं0 'कुशेशयामोदिनि ! वीक्ष्यतामसौ शनैश्शनैष्प ( : प ) ङ्कजकाननानिलः । त्वदाननाम्भोजजनुःप्रभञ्जनैर्जित' ष्कि ( : कि) म 'भ्यर्णमुपैति सेवितुम् ॥ 124 ॥ ( 1 ) कमलपरिमले ! / ( 2 ) कमलवनवायुः । ( 3 ) भवन्मुखपद्मजन्मानिलैः । (4) पार्श्वम् ॥ 124 ॥ हील. हे कमलामोदिनी (नि) ! / पद्मिनीत्यर्थः । विलोक्यतां असौ स्पर्शानुमेयः नलिनवनवातः शनैः शनैः श्रीमत्याः अन्तिके आगच्छति । उत्प्रेक्ष्यते । तव वदनारविन्दाज्जनुरुत्पत्तिर्येषां तादृशैर्वातैर्जितः सन्सेवितुम् ॥ *125 ॥ हीसुं0 'करेणुकुम्भस्तनि ! पश्य दीप्यतेऽन्तिके रमणीकुट्टिमबिम्बतारकैः । त्वदाननस्वामिसितांशुसेवनाकृते नभस्तः किमुपागतैरिह ॥ 125 ॥ ( 1 ) कुम्भिकुम्भपीनपयोधरे ! / ( 2 ) मणीनिबद्धप्राङ्गणप्रतिबिम्बितज्योतिर्गणैः । ( 3 ) तव वदनमेव स्वस्वामिनो निजनायकस्य विधोः पर्युपासनाकृते । ( 4 ) गगनात् । (5) समागतैः । (6) त्वद्गृहाङ्गणे ॥ 125 ॥ हील. हे करेणुकुम्भकुचे ! यच्छ्रीमत्समीपे रत्ननिबद्धप्राङ्गणे बिम्बानि येषां तादृशैस्तारकैर्दीप्यते । तत्त्वं पश्य । उत्प्रेक्ष्यते । तव मुखमेव स्वामी चन्द्रस्तस्य सेवां कर्तुं गगनादिह त्वद्गृहाङ्गणे समेतैरिव ॥ 126 ॥ हीसुं0 'त्वदीयवापीतपनास्तमुद्रिताम्बुजन्मकोशव्यसनानुपातिनः । रक्षपाक्षयायौं कृतिमन्त्रवर्णकानिव द्विरेफा "गणयन्ति गुञ्जितैः ॥ 126 ॥ 67 (1) तव क्रीडादीर्घिकायां सूर्यास्तमनेन निमीलितकमलमुकुले यद्व्यसनमापत् कोशान्तर्दुःखस्थितिविपत्तिस्तामनुलक्ष्यीकृत्य ज्ञात्वैव पद्ममुद्रणायां रात्रौ कोशान्तर्दुःखेन स्थातव्यमेवेति विचार्यैव पतन्तीत्येवंशीलाः । ( 2 ) रात्रिविरामाय । (3) ओंकृतिरूपाणि मन्त्राक्षराणि । (4) भृङ्गाः । ( 5 ) गणयन्ति ॥ 126 ॥ हील 0 त्वदी0 / हे स्वामिनि ! तव वाप्यां सूर्यास्तेन निमीलितकमलकोशेषु व्यसनमनुलक्षीकृत्य पतनशीलाः । पतित्वा स्थिता इत्यर्थः । भ्रमरा गुञ्जितैः कृत्वा रात्रिक्षयाय U~kAramantravarNAngaNayanti - जपन्ति इव । OMkAramantrAdiH सुखं दत्ते इति ॥ 127 ॥ हीसुं0 'नभःश्रियास्ता रकमौक्तिकस्रजष्किर (: कि) मेणनाभीशितिमाङ्कनायकम् । दृशा 'विनिर्दिश्य निशीथिनीपतिं परा ददे कापि गिरं मृगेक्षणा ॥ / 127 / / ( 1 ) गगनलक्ष्म्याः । (2) तारका एव मौक्तिकमाला - तस्याः । ( 3 ) कस्तूरिकायाः श्यामत्वेनाङ्कितमध्यमणिः । ( 4 ) दर्शयित्वा । (5) चन्द्रम् ॥ 127 ॥ 1. तोऽन्तिकैः किं समुपैति0 हीमु0 / 2. शशाङ्कमादरात्0 हीमु0 / Page #81 -------------------------------------------------------------------------- ________________ 68 'श्री हीरसुन्दर' महाकाव्यम् हील0 नभः । अन्या गिरमाददे । वदति स्मेत्यर्थः । किंकृत्वा ? / नेत्रेण चन्द्रं दर्शयित्वा । उत्प्रेक्ष्यते । गगनलक्ष्म्या निर्मलमुक्ताहारस्य कस्तूरिकायाः शितिमा श्यामत्वमङ्के क्रोडे यस्य तादृशो नायको मध्यमणिरिव । / *128 ॥ हीसुं0 'निजाक्षिलक्ष्मीहसिताब्जखञ्जने!'धरीकृत: सुभ्र! तवास्यविभ्रमैः । "विवर्णताश्लेषिमुख स्त्रपाभरादिवास्ततां याति 'तमस्विनीपतिः ॥ 128 ॥ (1) निजनयनशोभया भत्सितकमलखञ्जरीटे ! / (2) हीनीकृतः । (3) वदनशोभाभिः । (4) विच्छायताया आश्लेषो यत्र तादृक् मुखं यस्य । (5) लज्जातिशयात् । (6) चन्द्रः ॥ 128 ॥ हील0 हे निजचक्षुःशोभाहसिताब्जखञ्जने ! हे सुभ्र ! त्वन्मुखविभ्रमैईनीकृतश्चन्द्रः लज्जया विच्छायताया आश्लेषो यत्र, तादृग्मुखं यस्य तादृशः सन्नस्ततां याति । .129 / / हीसुं0 'निजास्यदासीकृतशारदोदयत्सितयुते! 2भृङ्गिततारतारके । 3विनिद्रतां वीक्ष्य तवेक्षणाम्बुजे पहियेव निद्राति "कुमुद्वनं वने ॥ 129 ॥ (1) स्ववदनकिङ्करीकृतशारदीनोद्गच्छच्चन्द्रे ! / (2) भृङ्गाविवाचरिते । प्रधानकनीनिके यस्याः । (3) विकाशताम् । (4) नयनकमले । (5) लज्जयेव । (6) सङ्कचति । (7) कैरवकाननम् ॥ 129 ॥ हील. हे निजास्यदासीकृतचन्द्रबिम्बे ! भृङ्गविवाचरिते तारे निर्मले तारिके कनीनिके यत्र तादृशे तव लोचनकमले विकस्वरत्वं दृष्ट्वा वने कैरववनं निद्राति-सङ्कचितम् । यदा कमलं विकसति तदा कुमुदं सङ्कचति, इति स्थितिः ॥ 130 ॥ हीसुं0 कृशाङ्गि ! 'राजन्यपयातवैभवेऽपराश्रये शोच्यदशावशंवदे । शनैः शनैस्तारगणा इवानुगा विभावयाऽभ्रे ऽविरलीभवन्त्यमी ॥ 130 ॥ (1) चन्द्रे गतलक्ष्मीके सति । (2) अन्या स्त्री आश्रयो यस्य, पश्चिमायां च गते । (3) शोचयितुं योग्यामवस्थां प्राप्ते । (4) सेवका इव । (5) स्तोका भवन्ति ॥ 130 ॥ हील0 हे कृशाङ्गि ! राजनि चन्द्रे गतश्रीके । पुनरपरेषां सश्रीकाणां अपरस्यां पश्चिमायामाश्रयो यस्य तस्मिन् । पुनः शोच्यावस्थां प्राप्ते सेवका इव ताराः स्तोका जातास्तत्त्वं विभावय-पश्य ॥ 131 / / हीमुं0 1'तनूभवत्तारकतारभूषणा 'प्रपूर्णपाथोरुहबन्धुगर्भिणी । हरेहरित्पाण्डुरिमान( ण )मानने बिभर्ति "मत्तेभगतेव सुस्मिते ॥ 131 ॥ (1) स्तोकीभवन्ति तारका एव तारभूषणानि मौक्तिकाभरणानि यस्याः । (2) प्रपूर्ण उदयसमयोन्मुखः सूर्य एव गर्भोऽस्त्यस्याः । (3) पूर्वा दिग् । (4) पाण्डुरताम् । (5) युवतीव । (6) शोभनहसिते ॥ 131 ॥ 1. प्रपूर्णपाधोरुहबन्धुर्भिणी तनूभवत्तारकतारभूषणा हीमु0 / Page #82 -------------------------------------------------------------------------- ________________ 69 द्वितीयः सर्गः हील0 सूर्यगभिणी । पुनः स्तोकनक्षत्राभरणा पूर्वा दिग् वशेव पाण्डुरतां धत्ते ॥ * 132 / / हीसुं0 'तमस्विनीशेऽस्तमिते प्रकाशतां विलोकयास्ये दधतेऽखिला दिशः । कलङ्किदोषाकररुद्रसङ्गिनां वहन्ति केन व्यसनोदये मुदम् ॥ 132 ॥ (2) चन्द्रे । (2) प्रकटताम् । (3) कलङ्कवतां अपवादभाजां, निर्गुणानां, रौद्रं चण्डं श्रितानां, पाप्मवतीपतीनाम् । (4) आपद आविर्भावे ॥ 132 ॥ हील0 चन्द्रेऽस्तमितेऽखिला दिशः प्रकाशं बिभ्रति, तत्त्वं पश्य । अपवादिनामपगुणवतां चन्द्र सङ्गिनामापत्प्रकटी[ भावे] के मोदं न वहन्ति ॥ 133 ॥ हीसुं0 'इतः श्रिया' निजितविश्वयौवते ! समुज्जिहान: "सविता "निपीयताम् । किमु स्फुरद्भाग्यभरो विभावरीवियुज्यमानद्विजसन्ततेरसौ ॥ 133 ॥ (1) अस्मिन्पार्श्वे । (2) वपुर्लक्ष्म्या पराजितजगद्युवतीजनव्रजे ! / (3) उदयन् । (4) सूर्यः । (5) सादरमवलोक्यताम् । (6) रात्रौ वियोगं प्राप्नुवन्त्याः द्विजानां-पक्षिणां श्रेण्याः चक्रवाकपङ्क्तेः ॥ 133 ॥ हील0 इतः0 / हे प्रियानिर्जितविश्वयुवतीसमूहे ! / इतः अस्मिन्पार्श्वे प्राच्यां दिशि अभ्युदयन् सूर्यस्त्वया सादरमवलोक्यताम् । किमुत्प्रेक्ष्यते । विभावर्यां वियुज्यमानानां वियोगं प्राप्नुवतां द्विजानां-पक्षिणां अर्थाच्चक्रवाकानां सन्ततेः श्रेण्या असौ सर्यरूपः स्फरन्प्रकटीभवन्भाग्यभर इव ॥ 134 ॥ निरी(रि)त्वरीभिर्मधु पीभिरु लसत्सरोजकोशात्सखि ! मञ्जु गुञ्ज्यते । किं गायनीभिर्धवलस्य वासर" श्रियाब्जबन्धो: "करपीडनोत्सवे ॥ 134 ॥ (1) निर्गमनशीलाभिः । (2) भ्रमरीभिः । (3) विकसत्कमलमुकुलात् । ( 4) श्रवणसुखकद्यथा स्यात्तथा गायनकर्तीभिर्गान्धवीं[ भिर्वा । (5) धवलमङ्गलस्य गानकर्त्य : / (6) दिनलक्ष्म्या । (7) सूर्यस्य । (8) पाणिग्रहणमहोत्सवे ॥ 134 ॥ हील. निरि0 / हे सखि ! विकसत्कमलमुकुलान्निर्गमनशीलाभिर्धमरीभिर्गुज्यते । किमुत्प्रेक्ष्यते । सूर्यस्य दिनलक्ष्म्या सह पाणिग्रहोत्सवे धवलमङ्गलगायनीभिः ॥ 135 / / हीसु0 'हले ! हिमाम्भष्प(: प)तितं विहङ्गमव्याहारलीलायितवल्लिपल्लवे । "गायन्मृगाक्षीदशनच्छदे "द्विजज्योत्सनास्मितश्रीरिव लक्ष्यते क्षणम् ॥ 135 ॥ (1) सखि ! / (2) हिमजलम् । (3) पक्षिणां कूजितानां गिरां लीलया आचरितं यत्र तादृग्लतायाः किसलये । (4) गानं कुर्वत्या युवत्या अधरे । (5) दन्तचन्द्रिकाकलित हसितलक्ष्मीः । (6) दृश्यते ॥ 135 ॥ हील0 हे हले ! पक्षिणां भाषितवचनानां लीलयाचरितं यत्र । तादृशे वल्लिपल्लवे पतितं हिमाम्भः दृश्यते । यथा रामाधरे दन्तकान्तिकलितस्मितशोभा दृश्यते ॥ 136 ॥ हीसुं0 'हैमाब्जनिर्यासपिशङ्गितैः सितच्छदैवतंसैरिव भान्ति "पल्वलाः । क्रौञ्चैरपि क्रेङ्क्रियते ऽकजाश्रये श्रिया: "प्रवेशे किमु "तूर्यनिस्वनैः ॥ 136 ॥ हीसं0 निरी Page #83 -------------------------------------------------------------------------- ________________ 70 'श्री हीरसुन्दर' महाकाव्यम् (1) कनककमलपरागपिङ्गीभूतैः । (2) हंसैः । (3) शेखरैरिव । (4) सरांसि । (5) पद्माकरे पद्मसद्मनि वा|(6)ल्क्स्स्म्याः । (7) प्रवेशोत्सवे । (8) तूर्यशब्दैः, वादित्र-निर्घोषैः ॥ 136 ॥ हील0 है । कनकाम्बुजरसेन pItaiha~saiH सरांसि भान्ति । क्रौञ्चैरपि केङ्कारवो विधीयते । उत्प्रेक्ष्यते । पद्मगृहे लक्ष्मीप्रवेशे वादित्रनिर्घोषैः । / 136 / / हीसुं0 वाता वान्ति 'स्मितकजसरिद्वारि कल्लोलयन्तो मन्दं मन्दं स्खलितगतय: "स्त्रैणवक्षोजशैलैः । जातिस्नेहात्कि मिह मिलितुं "कम्पितैराननानाऽमाजानेया अपि 2 हरिहयानाह्वयन्ते विभाते ॥ 137 ॥ (1) विकसितानि कमलानि यस्यां तादृग्नद्या जलम् । (2) तरङ्गयुक्तं कुर्वन्तः । (3) शनैः शनैः । (4) भग्नं गमनं येषाम् । (5) युवतीव्रजविककितकुचाचलैः । (6) अश्वानां ज्ञातेः प्रेम्णः । (7) भुवि । (8) वक्त्रवेल्लनैः । (9) कुलीनाश्वाः । (10) इन्द्रस्य रवेर्वा तुरगान् । (11) आकारयन्ति ॥ 137 ॥ हील0 वाता0 / विकस्वरकमलसहितनदी[जलं] कल्लोलयन्तः । एतेन शीतसुरभित्वम् । पुनः स्त्रीसमूहकुचाचलैर्मन्दा गतिर्येषां, तादृशा । एतेन मन्दत्वम् । वाताः प्रभाते वान्ति |पुन्: आजानेयाः कुलीनाश्वाः इह पृथिव्यां मिलितुं मुखकम्पनेन सूर्याश्वानाकारयन्तीव ॥ 138 / / हीसुं0 'चन्द्रानने!'ऽमन्दमरन्दबाष्पा कुमुद्वती "मुद्रितनेत्रपत्रा । "विधोवियोगादिव 'कोशमध्यावरुद्धगुञ्जन्मधुपै विरौति ॥ 138 ॥ (1) शशिमुखि ! / (2) बहुलमकरन्दमेव रोदनजलं यस्याः । (3) कैरविणी (4) निमीलितलोचनसदृक्पर्णा । (5) शशिविरहतः चन्द्रास्तमनात् । (6) मुकुलमध्ये बद्धैर्मध्य एव स्थितैः शब्दायमानैः भृङ्गैः । (7) रोदिति ॥ 138 ॥ हील0 हे चन्द्रानने ! बहुलमकरन्द एव नेत्राम्बु यस्याः । पुननिमीलिते नेत्रे इव पत्रे यस्यास्तादृशी कैरविणी गुञ्जभ्रमरैश्चन्द्रवियोगाच्छब्दायते ॥ 139 / / हीसुं0 1 उपगतमिहान्यस्माद्द्वीपात्प्रगेऽधिपतिं त्विषा "मनुरतिपरीरम्भारम्भप्रसारिकरं पुरः । 'विकचवदना "राजीविन्यः "स्फुटोद्गतकण्टका 2"नलिननयनैरा लोकन्ते वशा इव 11वल्लभम् ॥ 139 ॥ इति सखीकथितरात्रिविरामविभातदिनकरोदयः ॥ (1) आगतम् । (2) द्वीपान्तरात् । (3) प्रभाते । (4) भास्करम् । (5) अनुरागेणालिङ्गन प्रारम्भाय प्रसारिताः हस्ताः किरणाश्च येन । (6) हसितमुखाः । (7) पद्मिन्यः । (8) प्रकटं 1. आगमने गमनार्थाः समभ्युपाभ्यः पराः कथिताः । इति हीलप्रति पार्श्वे Ti0 / 2. नयनकमलै0 हीम0 / 3. इति विभातदिनकरोदय वर्णनम हील0 / Page #84 -------------------------------------------------------------------------- ________________ द्वितीयः सर्गः 71 प्रकटीभूतकण्टका रोमाञ्चस्य यस्याः । (9) कमललोचनैः । (10) पश्यन्ति । (11) भर्तारम् ॥ 139 ॥ हील0 up0| प्रगे-प्रातरन्यद्वीपादागतं पुर:-अग्रे अनुरागेणालिङ्गनार्थं प्रसारिणः किरणाः हस्ताश्च यस्य । तं सूर्यं विकसितमुखाः उद्गतरोमहर्षाः पद्मिन्यः नेत्रतुल्यैविलोकन्ते । / *140 ॥ हीसुं0 आनन्दाद्वयवादमेदुरमना मध्ये सखीनामिति 'प्रारब्धाभिनवोक्तियुक्तिरचनावाग्देवताश्रीजुषाम् । देवीनां जयवाहिनीव सुमनोवल्लीव वा वीरुधां ताराणां विधुमण्डलीव महिला कामप्यवाप "श्रियम् ॥ 140 ॥ इति पण्डितदेवविमलगणि विरचिते हीरसुन्दरनाम्नि महाकाव्ये कुंरा-नाथीगजस्वप्न-स्वप्नजागरिकासखीगोष्ठ्यादिवर्णनो नाम द्वितीयस्सर्गः । / / (1) प्रह्लादस्याद्वैततया पुष्टमानसी । (2) प्रक्रान्तनवीनवार्तायुक्तिसन्दब्भैः शारदाशोभाभाजाम् । (3) इन्द्राणी । (4) कल्पलता वल्लीनाम् । (5) चन्द्रबिम्बम् । (6) नाथी । (7) अनिर्वचनीयाम् । (8) लक्ष्मीम् ॥ 140 ॥ ॥ इति द्वितीयः सर्गः ॥ हील0 आनन्दाधिक्येन पुष्टचेताः सा सरस्वतीशोभाभाजां सखीनां मध्ये स्थिता सती अनिर्दिष्टवचनीयां शोभां प्राप । यथा देवीनां मध्ये इन्द्राणी, वल्लीनां मध्ये कल्पवल्ली, ताराणां मध्ये चन्द्रमण्डलीव । तारा पुंस्त्रीलिङ्गे । मण्डलशब्दस्त्रिलिङ्गे ॥ 141 / / हील0 -यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसी(सिं )हविमलान्तेवासिनामग्रिमम् । तद्ब्राह्मी क्रमसेविदेवदिमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते सर्गो द्वितीयोऽभवत् ॥ 142 ॥ इति पं.श्री सीहविमलगणिशिष्य पं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये कुंरा-नाथीगजस्वप्न-तज्जागरिका-सखीकथित-भरतदिग्विजयादि-रात्रिविराम-दिनकरोदयवर्णनो नाम द्वितीयः सर्गः ॥ इति पं. देवविमलगणिव्यावर्णिते हीरसौभाग्याभिधे महाकाव्ये हीरविजयसूरिचरिते द्वितीयः सर्गः अभवत्-जातः ॥ 142 / / ॥ इति द्वितीयः सर्गः ॥ Page #85 -------------------------------------------------------------------------- ________________ ऐं नमः ॥ अथः तृतीयः सर्गः ॥ हीसुं0 'कल्पद्रुमाङ्कमिवाम रशैलभूमी रत्नं विदूरधरणीव 'घनस्वनोत्थम् । 6अन्तर्मदोदयमिवे भकपोलपाली नाथी ततोऽवहत 'दोहदलक्षणं सा ॥ 1 ॥ (1) कल्पतरुप्ररोहम् । (2) मेरुमही । (3) वैडूर्यरत्नम् । ( 4 ) विदूरशैलावनिः । (5) मेघगर्जाश्रवणोद्भूतम् । 'प्रावृट्काले जल[द गर्जितश्रवणात् विदूरशैलभूमी वैडूर्यरत्नशिलाका उद्भवतीति श्रुतिः' / (6) मध्ये दानवारिण उद्भवम् । (7) गजेन्द्रगण्डस्थलम् । (8) गर्भम ॥ 1 ॥ हील0 कल्प0 / ततः स्वप्नदर्शनानन्तरं नाथी दोहदलक्षणं गर्भ धत्ते स्म । यथा मेरुमही सुरतरुप्ररोहं vhte। पुनर्यथा विदूरपर्वतपृथ्वी मेघगर्जारवश्रवणसमुद्भूतं वैडूर्यं नाम रत्नं बिभत्ति । यथेभगल्लस्थलीमध्ये मदानां दानं जलानामुदयं प्रादुर्भावं धत्ते ॥ 1 ॥ हीसुं0 1श्रीमन्महेभ्यपुरुहूतपयोरुहाक्षी नीराज्यमानवदना शरदिन्दुलक्ष्या । 4आसेदुषी पशशिमुखी सुषमां दधाना गर्ने "पलालपिहितेक्षुशिशुं क्षमेव ॥ 2 ॥ 'शुक्तीरसोद्भवमिवाम्बु घनावलीव माणिक्य पङ्क्तिमिव 'शैवलिनीशवेला । विद्याविशेषमिव "विज्ञ ततिजिनेन्द्र-बिम्बं व्रजं जिननिकेतनम्रालिकेव ॥ 3 ॥ रक्ताङ्कपक्तिरिव कृष्णलताप्ररोह-मात्रेय दृष्टिरिव वल्लभमौष धीनाम् । "धात्री निधानमिव नन्दन मेदिनी च मन्दारभूमिरुहमाद्रिगुहेव सिंहम् ॥ 8 ॥ __इति गर्भाधानम् । त्रिभिर्विशेषकम् । (1) लक्ष्मीकलितव्यवहारिशक्रकमलाक्षी नाथी नामा । (2) आरात्रिक क्रियमाणवक्त्रया । (3) शरत्कालसम्बन्धिविधुश्रिया । (4) प्राप्तवती । (5) नाथी । (6) सातिशायिनी शोभाम् । (7) काण्डरहिततृणैराच्छादितः बालेक्षुः इक्षुप्ररोहः । "पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुडिम्भं' इति नैषधे ॥ 2 ॥ (1) मौक्तिकम् । (2) जलम् । (3) मेघमाला । (4) रत्नमालाम् । (5) समुद्रवेला । (6) चेतश्चमत्कारकारिणी विद्याम् । (7) पण्डितराजी । (8) प्रासादश्रेणी ॥ 3 ॥ (1) वव( विद्रुममालिका । (2) कृष्णवल्लीप्ररोहम् । (3) अत्रिनाम्नो मुनेर्नयनम् । (4) शशिनम् । "अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः" / (5) भूमी । (6) नन्दनवनावनिः । (7) मन्दारनामानं कल्पद्रुमम् । (8) गिरिकन्दरा ॥ 8 ॥ 1. बिम्बैः हीमु0 / 2. 0राशि0 हीमु0 / 3. सभाप्तबिम्बं प्रासादभूमिरिव वायुसखं शमीव0 हीमु0 / 4. शैलगहेव सिंह कंसारिनाभिकजकोशकुटीव शंभुम् हीमु0 / Page #86 -------------------------------------------------------------------------- ________________ 73 तृतीयः सर्गः ॥ हील0 श्रीम0 / श्रीमन्तो ये महेभ्यास्तेषु इन्द्रस्य कमलनयना नाथी पत्नी सुषमां सातिशायिनी शोभामासेदुषी प्राप्तवती । लेभे इत्यर्थः । किंभूता? चन्द्रानना । किं क्रियमाणा ? / शरत्कालीनचन्द्रमण्डलैरारात्रिकं क्रियमाणं वदनं यस्याः । पुनः किं कुर्वाणा ? / गर्भं दधाना । यथा धान्यत्वग्भिराच्छादितं इक्षुप्ररोहं धरा धत्ते । यथा शुक्तिका मुक्ताफलम् । यथा मेघमाला जलम् । नदीपतेर्वेला रत्नमण्डलीमिव । पण्डितसभा विद्याविशेषं रहस्यमुपनिषदं वां । यथा जैनविहारभूमी आप्तस्याहतो बिम्बं प्रतिमाम् । यथा शमी 'खेजडी' तरुर्वायुसखमग्निम् |य्था विद्रुममालिका कृष्णलतायाः 'कालीवेलि' नाम्न्याः अङ्करम् । अत्रिऋषिसम्बन्धिनी दृक् । औषधीपतिम् । धात्री निधानम् । शैलगुहा सिंहम् । यथा कंसारेः कृष्णस्य नाभिस्तत्रोद्भूतं यत्कमलं तस्य कोश एव कुटी पर्णाच्छादितगृहं ब्रह्माणं धत्ते । तद्वत् । / *2-3-4 ॥ हीसुं0 'एकातपत्रमिह यत्तनुजो विधाता साम्राज्यमिन्दु विशदं जिनशासनस्य । शीतांशुमण्डलमितीव "सितातपत्त्री-कर्तुं स्वमूर्धनि तया 'स्पृहयांबभूवे ॥ 5 ॥ (1) एकछत्रम् । (2) यस्याः पुत्रः (3) करिष्यति । ( 4 ) सम्यग्राज्यम् । (5) चन्द्र इव निर्मलम् (6) चन्द्रबिम्बमेव । (7) श्वेतच्छत्रं कर्तुम् । (8) काङ्क्षितम् ॥ 5 ॥ हील0 एका0| यस्याः सुतः । इह जगति जिनशासनराज्यं एकछत्रं विधास्यति । इति कारणादेव तया चन्द्रमण्डलं छत्रीकर्तुं वाञ्छितम् ॥ 5 ॥ हीसुं0 प्रेम्णा गुणाननुगुणीकृतवेणुवीणा 'एणीदृशः सुमनसाम दसीयसूनोः । गास्यन्ति ताभिरिति कीव ( किन्नु ? )तया विधातुं "सौहार्दमम्बुजदृशा हृदि काम्यते स्म ॥ 6 ॥ (1) स्वध्वनिसदृशीकृतवंशवीणाः । (2) स्त्रियः । (3) देवानाम् । (4) नाथीपुत्रस्य । (5) मैत्र्यम् ॥ 6 ॥ हील0 प्रेम्णा0 / अस्याः सुतस्य गुणान् आत्मस्वरसदृशीकृतवंशवीणाः देवाङ्गना गास्यन्ति । इति कारणादेव ताभिर्देवीभिः सह सख्यं कर्तुं तया वाञ्छ्यते स्म ॥ 6 ॥ हीसुं0 शौण्डीर्यचक्रमणवारिमदानलीला-श्रीभिर्यतो मम सुतस्त मधो विधाता । 4आरोढुमन्तरिति 'जम्भनिशुम्भकुम्भि-कुम्भस्थले किमनया हदि काऽझ्यते स्म ॥ 7 ॥ (1) शूरत्वगतिमञ्जिमदानं मदो विश्राणनं च तस्य लीलाग्राभिः । (2) ऐरावणम् । (3) अधो विधाता अधो नीचैः करिष्यति । (4) अध्यासितुम् । (5) ऐरावणकुम्भस्थलोपरि ॥ 7 ॥ होल0 शौण्डी0 / यतः यस्मात्कारणान्मे पुत्रः पराक्रमगतिचारुतामदशोभाभिस्तमैरावणमधः करिष्यति । इति कारणादिन्द्रहस्तिकुम्भस्थले चटितुं अनया अन्त:करणे काम्यते स्म । / *7 ॥ 1. काम्यते हीमु0 / Page #87 -------------------------------------------------------------------------- ________________ 74 'श्री हीरसुन्दर' महाकाव्यम् हीसु0 'यत्तत्सुतो ऽमधुरिवाव निजव्रजानां कर्ता "यश:सुरभिदिग्वलयः "प्रबोधम् । प्रीतिं प्रणेतुमृतुना किमिति "स्मितास्या "ग्रीष्माग्रजेन सह 'कामयते स्म चित्त (त्ते) ॥ 8 ॥ (1) यस्याः पुत्रः । (2) वसन्त इव । (3) अवनिजा नरा द्रुमाश्च । "भुविदिविजमहिय" मितिवत् ( 4) कीर्त्या सुगन्धीकृतदिग्विभागः । (5) प्रतिबोधं विकाशं च । (6) कर्तुम् । (7) उष्णकालात्प्रथमवृत्तेन ऋतुना वसन्तेनेत्यर्थः । (8) हसितवदना नाथी (9) वाञ्छति स्म ॥ 8 ॥ हील0 ytt0| यशोभिः सुगन्धं दिग्वलयं यस्मात्तादृशस्तस्याः सुतः अवनौ जाता जना द्रुमाश्च तेषां व्रजानां प्रतिबोधं विकाशं वा करिष्यति । इति कारणादेव सा वसन्तेन सह प्रीति कर्तुं ईहते स्म ॥ 8 ॥ हीसुं0 तस्याः सुतो रविरि वाम्बुजपाणिविश्व-चक्षुः 'प्रबोधकरकृत्ततमा महस्वी । भावी यतः किमिति पद्मदृशा च काक्षे तन्मण्डलं "स्वसदनेऽनिशमुज्जिहानम् ॥ 9 ॥ (1) कमलमाकृत्या हस्ते यस्य । लोकस्य धर्मप्रकाशकत्वेन चक्षुरिव चक्षुः । (2) प्रतिबोधविधाता ध्वस्तपापः । (3) प्रतापवान् । रविस्तु पद्महस्तः जगच्चक्षुः प्रकाशकरः दलितान्धकार: कान्तिमान् । (4) रविबिम्बम् । (5) स्वगृहे । (6) निरन्तरम् । (7) उदयन्तम् ॥ 9 ॥ हील0 तस्या0 / यस्याः सुतः सूर्यवत् अम्बुजे इव पाणी वा आकृत्या कमलं पाणौ यस्य । तथा जगच्चक्षुस्तथा प्रतिबोधकरः । दलिताज्ञानान्धकारः । प्रतापवानुत्सववान् भविष्यति । किं इतीव तया सूर्यबिम्बं स्वगृहे उदयमानं वाञ्छितम् ॥ 9 / / हीसुं0 स्व: सानुमन्तमधिरोढुमथात्मदर्शी-कर्तुं विधुं पुनरपांपति मुत्तरीतुम् । "सिद्धालयेष्वपि सभाजयितुं जिनान्सा गर्भानुभावत इयेष "यथार्हदम्ना ॥ 10 ॥ इति दोहदाः । (1) मेरुम् । (2) दर्पणं विधातुम् । (3) समुद्रम् । (4) तरीतुम् । (5) शाश्वतचैत्येषु । (6) पूजयितुम् । (7) गर्भप्रभावात् । (8) जिनजननीव ॥ 10 ॥ sva0 / मेरुमारोढुम् चन्द्रं दर्पणं कर्तुम् । समुद्र तरीतुम् । पुनः शाश्वतार्हत्प्रसादेषु जिनान्पूजयितुं गर्भानुभावात्सा काङ्क्षति स्म । यथा जिनजननी शुभदोहदं ईहते । / 10 / / हीसुं0 तद्दोहदप्रकरपूर्तिविधौ 'सुपर्ब-वल्ल्या विधेरिह "तथा "स्पृहया व्यलासि । "श्रेयोवतामिव ततिष्प ( : प)रिपूर्णकामा जज्ञे यथा नतिचिरादियमाय ताक्षी ॥ 11 ॥ हील0 Page #88 -------------------------------------------------------------------------- ________________ / तृतीयः सर्गः ॥ 75 (1) तस्या दोहदनिवहानां पूर्णीकरणप्रकारे । (2) कल्पवल्लीतुल्यया । (3) विधातुः । (4) तेन प्रकारेण । (5) वाञ्छया । (6) विलसितम् । प्रवृत्तम् । (7) पुण्यवताम् । (8) सम्पूर्णीभूताभिलाषा: / (9) स्तोककालेन । (10) प्रसृतिप्रमाणे अक्षिणी यस्याः ॥ 11 ॥ हील0 त्द्दो0| इह जगति तस्या दोहदपूर्णीकरणे कल्पलतातुल्यया विधातृवाञ्छया तथा विलसितं यथेयं त्वरितं पूर्णाभिलाषा जाता । यथा पुण्यवतां श्रेणी पूर्णाभिलाषा भवति ॥ 11 / / हीसुं0 सा दोहदोदयकृशीकृततत्प्रपूर्ति-संप्रापितोपचयसञ्चरचारिमश्रीः । भाति स्म' फाल्गुनविपत्रितचैत्रसान्द्री-bhUtAvanIruha'vatI विपिनस्थलीव ॥ 12 ॥ (1) सा नाथी पूर्वं दोहदानामाविर्भावेन दुर्बलीकृता पश्चात् तेषां पूर्त्या पूर्णीभवनत्वेन संप्रापिता पुष्टिर्यस्मिंस्तादृशस्य देहस्य चारुत्वस्य श्रीर्यस्याः । (2) फाल्गुनमासेन पत्ररहिताः । कृताष्प( : प )श्चाच्चैत्रमासेन पत्र-पुष्प-पल्लवैर्निवडा जाता ये द्रुमास्ते विद्यन्ते यस्यां सा ॥ 12 ॥ हील0 सा do0| दोहदेन दुर्बलीकृता पश्चात्तत्पूरणेन प्राप्तोपचयस्य देहस्य मनोहरतायाः श्रीर्यस्यां तादृशी सा भाति स्म । यथा फाल्गुनेन विगतानि पत्राणि येभ्यस्ते विपत्त्रीः । विपत्त्रान्करोतीति विपत्त्रयति । विपत्त्यन्ते स्मेति विपत्त्रिताः कृताः चैत्रेण पल्लविता वृक्षाणां ततिर्यस्यां तादृशी वनी भाति । / 12 / / हीसुं0 'निस्तीर्य दोहदभवातिमथैणचक्षु-र्मेद स्वितामवयवेषु बभौ वहन्ती । "फुल्लद्दलैरुपचिता नवशारदीन-नालीकिनीवदति वाहितवारिवाहा ॥ 13 ॥ (1) तीर्ला । (2) दोहदोत्पन्नव्यथाम् । (3) नाथी । ( 4 ) पुष्टिम् । (5) स्मैरत्पर्णैः पुष्टा जाता सद्यस्का । (6) शरदिभवा कमलिनीव । (7) अतिक्रान्तमेघा ॥ 13 ॥ हील0 दोहदोद्भवां पीडां निरस्य पुष्टा सा भाति स्म । यथातिक्रान्तमेघसमया पत्रैः पूर्णा कमलिनी शोभते ॥ 13॥ हीसुं0 शुद्धां क्रियां विदधताम धिभूर्यदेष भावीरितः किमिति भागवतैः प्रतापैः । 6आनन्दपूर्वविमलव्रतिवासवस्तां प्राग्जन्मनः समय एव "समुद्दधार ॥ 14 ॥ (1) निर्दोषाम् । (2) अनुष्ठानम् । (3) कुर्वताम् । (4) यतीनां स्वामी । (5) भगवत्सम्बन्धिभिर्महिमभिः । (6) आणंदविमलसूरिः । (7) हीरकुमारजन्मनः पूर्वमेव । (8) क्रियोद्धारं कृतवान् ॥ 1 ॥ हील0 शुद्धक्रियाकारिणां पतिर्भावी इति भगवत्प्रतापैः प्रेरितः श्रीआनन्दविमलसूरिः हीरविजयसूरेः प्राक् तां क्रियामुद्धृतवान् । / 14 / / 1. हीमु0 हीलप्रतौ चात्र भूतावनीरुहतति0 पाठो दृश्यते । तत्र भूतावनीरुहवती पाठो योग्यः प्रतिभाति । / 2. स्मेरद्दलै0 हीमु0| Page #89 -------------------------------------------------------------------------- ________________ 76 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'कालागुरुद्वकरम्बितगन्धधूली-पत्त्रावलीकलितपाण्डुरगण्डभाजा । छायाधर: शरदपास्त पयोदरोधोऽवश्याय दीधितिरह स्यत तन्मुखेन ॥ 15 ॥ (1) कृष्णागुरुद्रवेणमिश्रीकृतकस्तूरीपत्रलताङ्कितपाण्डुरकपोलं भजन्त्या । (2) लाञ्छनयुतः । (3) घनरुन्धनं यस्य । (4) चन्द्रः । (5) हसितम् । (6) नाथीवदनेन ॥ 15 ॥ हील0 कृष्णागुरुपङ्केन व्याप्ता कस्तूरी, तस्याः पत्रलतासहितौ धवलौ गल्लौ भजति, तादृङ्मुखेन श्यामताधरः अभ्रमुक्तस्तुहिनकान्तिर्हसितः ॥ 15 ॥ हीसुं0 लीलाचलद्दलगणा 'विगलन्मरन्द-लुभ्यन्निलीनमधुपा सितपद्मपङ्क्तिः । प्रस्यन्दमाननयनेन रेसविभ्रमभू-भाजा यदीयवदनेन विडम्ब्यते स्म ॥ 16 ॥ (1) लीलया नातिशयेन मन्दमरुत्प्रेरणया चपलीभवन्तष्प( : पर्णनिवहा यस्याम् । तथा मकरन्दार्थं लोलुपीभवतामत एव निलीनानां कोशान्तर्लयं प्राप्तानां भ्रमराणामासितमवस्थितिर्यस्यां तादृशी कमलमाला । (2) स्वभावचपले लोचने यस्मिन् । (3) विलासकलितभुवं भजतीति । (4) नाथीमुखेन । (5) अनुक्रियते स्म ॥ 16 ॥ हील0 चलन्नेत्रेण विलसद्धूसहितेन यद्वदनेन नातिशयेन चलन् दलानां गणो यत्र । पुनर्भमराञ्चिता धवलकमलश्रेणिरनुक्रियते स्म ॥ 16 ॥ हीसु0 'नीलारविन्दनयना कलमावदाता बन्धूकदन्तवसना सितकान्ति वक्त्रा । "कासस्मिता कुमुदिनी सुरभिर्मराल-लीलागति: 'शरदिवाजनि सा 'तदानीम् ॥ 17 ॥ (1) नीलोत्पलः । (2) कलमशालिवदुज्ज्वला । (3) बन्धुजीवाधरा । (4) च्न्द्र्मुखी। (5) कासवद्विशदहसितं यस्याः (6) कुमुद्वत्सुगन्धा । (7) मरालो हंसस्तद्वन्मन्थरा गतिर्यस्याः (8) शरदर्थे । (9) सर्वं तदेव गर्भाधानसमये ॥ 17 ॥ हील0 तदानीं गर्भाधानसमये सा शरत् जातेव । किंभूता सा शरच्च ? / नीले पङ्कजे तद्वत्ते एव वा नेत्रे यस्याः । कलमाः शालयस्तद्वत्तैश्च गौरी । तथा बन्धूकानि सुमानि तद्वत्तान्येवाधरो यस्याः । सिता कान्तिर्यस्य तादृग् मुखं यस्याः । पक्षे चन्द्र एव मुखं यस्याः कासास्तद्वत्ते एव स्मितं यस्याः । कुमुदिन्यः कैरविण्यस्तद्वत्ताभिर्वा सुगन्धिः । मराला राजहंसास्तद्वत्तेषां च मन्थरतया गतिर्यस्या यस्यां वा ॥ 17॥ हीसु0 'माणिक्यभूषणगणैर्न तदा कदाचि-त्खेदोदयाद्वपुरभूष्यत चन्द्रमुख्या । क्रीडागतामरकरावचिताम्बुजातां जानेऽनुयातुमनसा सरितं सुराणाम् ॥ 18 ॥ (1) माणिक्यानामुपलक्षणान्मणी अलङ्कारनिकरैः । (2) गर्भधरणनिर्वेदात् । (3) जलक्रीडार्थ 1. सरसि हीमु0 / Page #90 -------------------------------------------------------------------------- ________________ 77 तृतीयः सर्गः ॥ समेत सुरैः स्वकरैर्गृहीतपद्माम् । (4) स्वर्गङ्गाम् ॥ 18 ॥ हील0 तया भूषणैर्वपुर्न भूषितम् । कस्मात् । खेदस्याविर्भावात् । तच्चाह - अहं एवं जाने क्रीडयागता ये देवास्तेषां करैश्चण्टिताम्बुजां देवनदी अनुकर्तुम् ॥ 18 ॥ हीसु0 रेजे ऽस्तनान[ न विनीलिममञ्जुलेन यस्याः समुज्ज्वलपयोधरयामलेन । केलीकृते मरकताङ्कितसानुनेव रौप्येन(ण) शैलयुगलेन मनोभवस्य ॥ 19 ॥ (1) चूचुककृष्णता चारुणा । (2) पाण्डुरस्तनद्वन्द्वेन । (3) क्रीडार्थम् । (4) नीलरत्नशिखरेण । (5) रजतपर्वतद्वन्द्वेन ॥ 19 ॥ हील0 रेजे0 / चूचुकश्यामत्वेभ मनोज्ञेन यस्याः स्तनद्वयेन रेजे । उत्प्रेक्ष्यते । कामस्य मरकतशिखरेण रजतशैलेनेव ॥ 19 ॥ हीसुं0 'यस्याः समेचकिमच्चू( चू)चुकिचञ्चु रेण व्यभ्राजि शुभ्रिमभृता स्तनयोर्द्वयेन । श्यन्मानसाश्रयनिवासिरतीशरत्यो-विद्मो विनोदमधुपाङ्ककुमुद्युगेन ॥ 20 ॥ 'प्रेम्णा 'प्रणेतमजरामरातां "प्रसद्य 'विश्राणितेन विधिना kusu'mAyudhasya / "रौप्येन(ण) नीलदृशदां दधता पिधानं पीयूषपूर्णकलशीयुगलेन किं वा ॥ 21 ॥ युग्मम् ॥ (1) कृष्णत्वकलितचूचुकचारुणा । (2) पाण्डुरताधारिणा । (3) नाथीहृदयमेव गृहं तत्र निवसनशीलयोः स्मरतद्भार्ययोः । (4) विनोदार्थं भृङ्गसङ्गिकैरवद्वयेन ॥ 20 ॥ (1) पितामहत्वेन प्रीत्या । (2) कर्तुम् (3) जरामरणराहित्यम् । (4) प्रसन्नीभूय । (5) दत्तेन । (6) स्मरस्य । (7) रजतसम्बन्धिना । (8) नीलमणीनाम् । (9) सुधापरिपूरितकुम्भीद्वयम् । "अवलम्बितकर्णशष्कुलीकलशी ka"miti नैषधे ॥ 21 ॥ हील. यस्याः सह मेचकिम्ना श्यामत्वेन वर्त्तते, तादृशाभ्यां चूचुकाभ्यां सुन्दरेण । पुनरुज्ज्वलेन स्तनद्वयेन शोभितम् । उत्प्रेक्ष्यते । नाथीचित्तमेव गृहं तत्र निवासिनो रतीशरत्योः विनोदार्थं भ्रमरयुक्तकैरवद्वयेनेत्येवं वयं विद्मः ॥ 20 ॥ प्रेम्णा आगतेन । पुनः प्रसन्नीभूय धात्रा दत्तेन । पुनः पलेवापाषाणढंकनकयुक्तेनामृतपूर्णकलशद्वयेनेव स्तनद्वयेन रेजे । उत्प्रेक्ष्यते । अजरामरत्वं निष्पादयितुं प्रेम्णा दत्तेनेव । / 21 / / हीसु0 पीनस्तनद्वयम मेचकितं पयोभि-स्तस्याः क्षणं क्षणमपूर्यत गर्भवत्याः । सान्दै रसैरिव 3विकाशिकुशेशयिन्याः कोशद्विकं विशदमश्रिय मादधानम् ॥ 2 ॥ (1) पाण्डुरितम् । ( 2 ) स्निग्धैर्मकरन्दैः । (3) विक्च्क्म्लिन्याः|(4) श्वैत्यलक्ष्मीम् ॥ 22 ॥ हील0 पीन0 / तस्या गर्भवत्या अमेचकितं पाण्डुरीभूतं कुचद्वन्द्वं क्षणं क्षणं स्तन्यैः पूर्णं जायते स्म । यथा 1. 0मायुधेन हीमु0 2. विकस्वरकैरविण्याः हीमु0 / 3. 0यमद्वहन्त्याः हीमु0 / Page #91 -------------------------------------------------------------------------- ________________ 78 'श्री हीरसुन्दर' महाकाव्यम् विकसनशीलायाः कुमुदिन्याः मुकुलयुगलं क्षणं क्षणं बहलैर्मकरन्दै सम्पूर्यते । किंकुर्वत्यास्तस्याः कैरविण्याश्च ? / विशदिम्नः सतीत्वेन निर्मलताया श्वेततायाश्च शोभां लक्ष्मी वा धरन्त्याः । / 22 / / हीसु0 'दम्भोलिभूषणभरोद्भवदंशुचाप- चक्राङ्कितेन पयसा परिपूरितेन । आदीयते किमु समुन्नमता चकोर-चक्षुः पयोधरयुगेन पयोधरश्रीः ॥ 23 ॥ इति कपोलस्तनादिपाण्डिमा । / (1) वज्ररत्नाभरणनिकरोद्भूतं किरणैः । प्रारब्धधनुर्मण्डलकलितेन । "उल्लसन्मयुखतें (म )ञ्जरीरचितेन्द्रचापचक्राण्याभरणानि" इति चम्पूकथायाम् "वृता विभूषामणिरश्मि kArmakai"riti नैषधे । (2) गहीता । (3) स्तनद्येन । (4) मेघलक्ष्मीः ॥ 23 ॥ हील0 दम्भो0 / चकोरलोचनायाः स्तनद्वयेन । किमुत्प्रेक्ष्यते । मेघश्रीगुह्यत इव । किंभूतेन पयोधरयुगेन ? / वज्ररत्नघटिताभरणौघात्प्रकटीभवन्तः अंशवस्तेषां यद्धनुर्मण्डलं तेनाङ्कितेन । पुनीरेण दुग्धेन च पूरितेन । पुनरुन्नतेन ॥ 23 ॥ हीसु0 'सा पूर्णचन्द्रवदना 'प्रसवोन्मुखत्वं पूर्णेऽथ गर्भसमये बिभरांबभूव । वर्षाभिमुख्यमुपकण्ठवितिष्ठमान-ज्येष्ठोन्मुखीकृतजनाम्बुदमण्डलीव ॥ 24 ॥ (1) गर्भजनने सन्मुखत्वम् । (2) वर्षणं वर्षा तस्या आभिमुख्यं सन्मुखताम् । (3) समीपे स्थिता वृद्धा स्त्री ज्येष्ठमासश्च यस्या उत्कण्ठां नीताः स्वजनादिविश्वलोकाश्च यया कादम्बिनी ॥ 24 ॥ हील0 सम्पूर्णचन्द्रवक्त्रा प्रसवस्य सम्मुखतां धारयामास । यथा मेघमाला वर्षणं वर्षः वृष्टिस्तस्य सम्मुखतां धत्ते । किंभूता सा कादम्बिनी च ? / उपकण्ठे समीपे वितिष्ठमानाः स्थितिं कुर्वाणा: ज्येष्ठाः कुलवृद्धस्त्रियो ज्येष्ठमासश्च यस्याः । पुनरुन्मुखीकृताः सन्तानावलोकनार्थ-मुत्कण्ठीकृता उच्चमुखाश्च कृतास्तादृशा जना स्वजना विश्वलोकाश्च यया ॥ 28 ॥ * हीसु0 'वंश्यैः सुधाशनचिकित्सकयोरिवार्भ-भृत्याविनिम्मितिविशारदतां दधानः । 4अध्यूषिरेऽखिल भिषग्वृषभैर्महेभ्य-जम्भद्विषद्भवनगर्भभुवः प्रदेशाः ॥ 25 ॥ (1) देववैद्ययोर्दश्रयोर्वशे गोत्र उत्पन्नैरिव । (2) बालकानां चिकित्साकरणे पाण्डित्यम् । (3) दधद्भिः । (4) अध्यूषिरे आश्रिताः । (5) प्रधानवैद्यैः । (6) कुंराव्यवहारीन्द्र गृहमध्यभूभागाः ॥ 25 ॥ हील. वंश्यै0 / बालकस्य भृत्यायाः करणे पाण्डित्यवद्भिद्यैस्तस्य कुंरागृहस्य मध्यभूमेः प्रदेशा आश्रिताः । उत्प्रेक्ष्यते । देववैद्ययोर्वंश्यैः ॥ 25 ॥ 1. सम्पूर्णचन्द्र0 हीमु0 / 2. भूत्या0 हीमु0 / 3. इति प्रसवसमय: हील0 / / Page #92 -------------------------------------------------------------------------- ________________ 79 तृतीयः सर्गः ॥ हीसुं0 'लग्नं गुरौ शिखिनि "शीलति युग्मगेही भूमीभवे भजति खिड्ग इवाथ कन्याम् । याते तुलां सितमरीचिसुते सिते च "सूरेऽपि सारस इवालिविलासशीले ॥ 26 ॥ राही 'पुनः सुकृतिनीव धनं प्रपन्ने पाथोनिधाविव "विधौ 'मकराश्रयेव । "मीनं शनौ मदनवन्मदयत्यदीन मित्थं 'ग्रहेषु तदयाभ्युदयावहेषु ॥ 27 ॥ 'विश्वावनीधर 8शिलीमुख 5 पूष 1583 संख्ये संवत्सरेऽध्वनिपुरन्दरविक्रमार्कात् । मास: सहस्य विशदश्रियमाश्रयन्त्यां "जन्मानुभावत इवास्य तिथौ नवम्याम् ॥ 28 ॥ लग्नोदयेऽस्य 'शुभशंसिनि सार्वभौम-जन्मोचितेऽहनि 5 "स्साधिम्धिस्स्न्न्य्योगे। कूलङ्कषा' मखभुजामिव केकियान-माखण्डलामृतमयूखमुखी जयं वा ॥ 29 ॥ आमोद मम्बुरुहिणीव विजृम्भमाणा पञ्चार्चिषं "शुचिमरीचिचकोरचक्षुः । "सौदामनीवलय मम्बुदमालिकेव पृथ्वीव तीर्थमनघं 'कृषिमुर्धरेव ॥ 30 ॥ 'पीयूषकान्तिमिव दुग्धपयोधिवेला सिंहं महामृगरिपोरिव वा महेला । "विश्वावबोधमिव 'वासरवक्त्रलक्ष्मी: श्रीखण्डसालमिव वा मलयाचलोवी ॥ 31 ॥ श्रृङ्गारयोनिमिव नीरजनाभपत्नी राज्ञः प्रतापमिव वा जगतीजयश्रीः । / 4आचार्यमध्वरभुजामिव फाल्गुनी सा नाथी क्रमेण तनयं जनयां बभूव ॥ 32 ॥ [सप्तभिः कुलकम् ] (1) मिथुनलग्ने तनुभवनम् । (2) बृहस्पतौ । (3) केतौ च । (4) सेवमाने । (5) विट इव मङ्गले कन्याराशिं कुमारी च भुञ्जाने । (6) तुलाराशिम् । (7) चन्द्रसुते । बुधे शुक्रे च गते सति । (8) सूर्येऽपि । (9) पुनः सारसपक्षीव अलौ वृश्चिकनामराशौ श्रेण्या च कृत्वा यो विलासस्थितिर्गमनं तत्र शीलं स्वभावो यस्य ॥ 26 ॥ (1) कृतसुकृते पुंसीव राहौ । (2) धनं राशि द्रव्यं च । (3) प्राप्ते । (4) समुद्र इव । (5) चन्द्रे । (6) मकराणां मत्स्यविशेषाणामाश्रयः । मकरराशेराश्रयो यस्य । (7) कन्दर्प इव शनैश्चरे मीनं मत्स्यं मीनराशिं च मदयति सति । (8) इत्थममुना प्रकारेण । (9) जन्मसमयग्रहेषु । (10) तस्य हीरकुमारस्य शुभकर्मणः पुण्यस्य अभ्युदयस्य करेषु( कारकेषु) सत्सु । इति जन्मकुण्डलिका ॥ 27 ॥ 1. नाम होमु0 / 2. सलिल0 हीमु0 / 3. इति जन्मकुण्डलिकाग्रहाः हीलः । 4. येऽथ हीमु0 / 5. 0ससाधिमधिष्ण्ययोगे । विक्रमात्संवत् 1583 वर्षे मार्गशीर्षसितनवम्यां सोमवासरे पूर्वभद्रपदनक्षत्रे हर्षणनामयोगे घटी 12 उपरांत वज्रयोगे मिथुनलग्ने तद्दिने प्रह्लादनपुरवास्तव्य-ओकेशवंश्य सा कुंरापत्नी नाथी सुतमजीजनत् हील0 / 6. चकार हीमु0 Page #93 -------------------------------------------------------------------------- ________________ 80 'श्री हीरसुन्दर' महाकाव्यम् (1) त्रीणि जगन्ति 3 (गो)त्रशैला: सप्त( अष्टौ ) कुलाचला 7(8) बाणाः पञ्च 5 सूर्यः मितिसंवत्सरे । (2) मार्गशीर्षस्य । (3) श्वेतलक्ष्मीम् । (4) हीरकुमारस्य जन्मनः प्र्भावादिव्। विक्रमावनिशक्रवर्षात् संवत् 1583 वर्षे मार्गशीर्षसितनवम्यां तिथौ सोमवासरे पूर्वभाद्रपदनक्षत्रे हर्षणघटी 12 उपरान्तवज्रयोगे तद्दिने प्रह्लादनपुरवास्तव्य औकशवंश्य साहकुंरापत्नी नाथी सुतरत्नमजीजनत् ॥ 28 ॥ (1) हीरकुमारभाग्याभ्युदयस्य कल्याणस्य वा कथयितरि । (2) चक्रवर्तिजन्मयोग्ये । (3) दिने । (4) साधि[ म्ना] श्रीरम्यत्वेन सहिते नक्षत्रयोगे । "त्वयादृतः किन्नरसाधिमभ्रमः" इति नैषधे । (5) गङ्गा । (6) कार्तिकेयम् । (7) शची ॥ 29 ॥ (1) परिमलम् । (2) पद्मिनी । (3) बुधम् । (4) रोहिणी (5) विद्युद्वलयम् । (6) मेघमाला । (7) "पृथ्वीव पुण्यतीर्थ' मिति चम्पूकथायाम् । (8) सर्वसस्या भूः ॥ 30 ॥ (1) चन्द्रम् । (2) क्षीरसागरवेला । (3) सिंही गजारिस्त्री । (4) जगज्जागरणम् । (5) प्रभातश्री: / (6) चन्दनतरुम् । (7) मलयाद्रिभूः ॥ 31 ॥ (1) स्मरम् । (2) लक्ष्मीः । (3) विश्वविजयश्रीः । (4) सुरसूरिहस्पतिं नक्षत्रम् ॥ 32 ॥ हील. लग्नं0 / आरभ्य सप्तभिः कुलकम् । गुरौ कैतौ च मिथुनलग्नं शीलति सति तथा मङ्गले कन्यां भजति सति । यथा विट: कुमारिकां भजते । पुनर्बुधे शुक्रे च तुलां प्राप्ते । पुनः सूर्ये अलौ विलासिनी । यथा सारसः आल्या श्रेण्या कृत्वा यो विलासो गमनमासनं च तत्र स्वभावो यस्य तादृशो भवति । पुना राहौ पुण्यवानिव धनं प्रपन्ने । पुनश्चन्द्रे मकराश्रिते सति । यथा मकरध्वजो मकराश्रितो भवति । पुनः शनैश्चरे अदीनं मीनं मदयति सति । यथा पानीयं मत्स्यं समदं कुरुते । इत्थममुना प्रकारेण तस्या यस्याभ्युदयं वहति । तादृशेषु ग्रहेषु सत्सु विक्रमादित्यात् 1583 संवत्सरे सहस्य मार्गशीर्षस्य जन्मप्रभावादिव उज्ज्वलायां नवम्यां तिथौ सत्यां शुभकथके मिथुनलग्नोदये सति । पुनश्चक्रवर्तिनो जन्मनोऽवतारस्योचिते योग्ये अहनि वासरे सति । पुनः कस्मिन्सति ? / सह साधिम्ना प्रधानत्वेन वर्तते तादृशे धिष्ण्यस्य नक्षत्रस्य योगे सति नाथी नन्दनं प्रासूत इति सम्बन्धः । अथोपमानोन्येवाह-केव ? / कूलङ्कषेव । यथा मखभुजां देवानां कूलङ्कषा नदी गङ्गा केकिमानं स्वामिकार्तिकं जनयतीति सर्वत्र योज्यम् ॥ 1 ॥ पुनः केव ? / आखण्डलामृतमयूखमुखीव । यथा आखण्डलस्य शक्रस्य शक्रस्यामृतमयूखमुखी पीयूषकान्तिवक्त्रा चन्द्ररवदना इन्द्राणी जयन्तनामानमङ्गजं सूते ॥ 2 ॥ विकस्वरा कमलिनी परिमलं यथा सूते ॥ 3 ॥ यथा शीतकान्तेश्चन्द्रस्य पत्नी पञ्चाचिषं बुधं सूते ॥ 4॥ पुनर्मेघमाला विद्युन्मण्डलमिव ॥ 5 ॥ पृथ्वी श्लाघनीयं तीर्थं शत्रुञ्जयादि सुते ॥ 6॥ सर्वसस्या पृथ्वी कर्षणमिव । / 7 ॥ क्षीराब्धिश्चन्द्रमिव । / 8 / / गजानां रिपोः केसरिणः स्त्री सिंहम् ॥ 9 / / दिनाननस्य प्रभातस्य श्रीर्जगतो जागरणं सूते ॥ 10 ॥ पुनर्मलयाचलधरा चन्दनद्रुमं सूते ॥ 11 ॥ नीरजं ब्रह्मोत्पत्तिकमलं नाभौ यस्य कृष्णस्य स्त्री लक्ष्मी: कामं सूते । / 12 / / यथा जगत्या भूमेर्जयलक्ष्मी राज्ञः प्रतापं सूते । यथा पूर्वाफाल्गुनीनक्षत्रं यज्ञांशभोजिनां देवानां गुरुं बृहस्पति सूते ॥ 14 / / तद्वन्नाथी क्रमेण सूतमजीजनत् । / 26* -32 ॥ Page #94 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 81 हीसुं0 'श्यामीकृतानि 'कुदृशामपकीर्तिपकै-रस्मन्मुखानि विशदानि "विधास्यते यत् । एष "स्वकीर्तिविलसत्रिदशस्त्रवन्ती-विस्फूतिभिष्कि(: कि)मिति 'दिक्प्रमदाः प्रसेदुः ॥ 33 ॥ (1) मलिनीकृतानि । (2) पाखण्डिकुकीर्तिकर्दमैः । (3) निर्मलानि । (4) करिष्यति । (5) निजयशःप्रसरगङ्गाप्रवाहैः । (6) दिगङ्गनाः । (7) प्रसन्नीबभूवुः ॥ 33 ॥ हील0 zyA0 / दुर्वादिनां अपयशोभिरेव कर्दमैरस्माकं दिशां मुखानि श्यामीकृतानि स्वकीतिरेव विलसद्गङ्गाया विलासैरुज्ज्वलानि । एषः विधास्यते । किमिति कारणादेव दिगङ्गनास्तज्जन्मसमये प्रसन्नीबभूवुर्निर्मला जाताः ॥ 33 ॥ हीसुं0 भावी यदेष पृथुकः सुमनोनिषेव्य-स्तरष्टियो दिव इतीव गृहे निपेतुः । . हन्ता यतः स 'तमसां 'तमसामिवारि: प्रागेव तैष्कि(: कि)[ मि ]ति भी[ ति ] वशात्प्रणेशे ॥ 34 ॥ (1) भविष्यति । (2) सुमनोभिर्देवैः पर्युपासनीयः । (3) तेषां सुमनसां पुष्याणां वृष्टयो वर्षणानि । (4) पापानामन्धकारणां च । (5) रविरिव तद्वपुप्रभाभिरेव । (6) तैर्ध्वान्तः । (7) प्रणष्टम् ॥ 34 ॥ हील0 भावी0 / यद्यस्मात्कारणात् एष बालकः सुमनोभिर्देवैरुपास्यो भविष्यति । किमितीव गृहे तेषां सुमनसां पुष्पानां(NAM) वृष्टयः पतिताः । यतः स पृथुक: तमसां अरि: सूर्य इव तमसामज्ञानानां पापनां हन्ता भावीति इव तदृहे वपुर्भाभिः पूर्वमेव भयात्तमोभिः पलायितम् ॥ 34 ॥ हीसुं0 'labdhi'zriyA नुसरता वसुभूतिपुत्रं सारुप्यमाक लयता च युगप्रधानैः । जज्ञेऽचिराद्यदमुना विभुना ममान्तः-प्रीत्येत्यनृत्यदिव शांभवशासनश्रीः ॥ 35 ॥ (1) क्षीराश्रवादिलब्धीनां लक्ष्या । (2) अनुकुर्वता । (3) गौतमम् । ( 4 ) सादृश्यम् । (5) बिभ्रता । (6) वज्रस्वाम्यादिभिः । (7) जिनशासनश्रीः ॥ 35 ॥ . हील0 लब्धि0 / लब्ध्या गौतमं अनुकुर्वता । पुनर्वज्रस्वाम्यादिभिः सादृश्यं बिभ्रतामुना मम शासनश्रिया स्वामिना जातम् । इतीव तीर्थकृच्छासनश्रीरनृत्यत् । / 35 / / हीसुं0 विश्वत्रयीश्रुतिपुटैकवतंसिकाना-मस्माकमेष समजायत वासवेश्म । गाम्भीर्यधीरिममुखाभिरधः कृतेन्दु-श्रीभिश्च वल्गितमितीव गुणावलीभिः ॥ 36 ॥ (1) त्रैलोक्यलोककर्णाद्वैतोत्तंसानाम् । (2) वासार्थसदनम् । ( 3 ) तिरस्कृत्शशाङ्कलक्ष्मीभिः । "विदर्भपुत्रीश्रवणावतंसिका" इति नैषधे ॥ 36 ॥ 1. लब्ध0 हीमु0 / 2. गम्भीर0 हीमु0 / Page #95 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् vi0 / निर्मलत्वेनाधः कृतचन्द्रश्रीभिर्गाम्भीर्यादिगुणश्रेणीभिरितीव वल्गितं उल्लसितम् । इतीति किम् ? | यत्त्रिजगज्जनकर्णकर्णाभरणानामस्माकं हीरकुमारः वासगृहं जातः ॥ 36॥ हीसुं0 ' आजन्म यद्विधुरिवैष उदेति कीर्त्ति - ज्योत्स्नाः कि रन्कुवलयैकविकाशकारी । अस्मादृशैषिक ( : कि) मयशोऽञ्जन मादधानैः किञ्चित्प्रकाशितनिशान्तदशान्तदीप्रइ : ॥ 37 ॥ 'भास्वन्मयूखविजिगि( गी ) षुयदङ्गजात - नैसरिंगकाङ्गभवभास्वदभीशु( षु )जालैः । 'tatkAlama'lpatamatailadazairivopa-दीपैरितीव समजायत 'दीप्तिदुस्थैः ॥ 38 ॥ युग्मम् ॥ (1) जन्म मर्यादीकृत्य । ( 2 ) यद्यस्मात्कारणात् । ( 3 ) विस्तारयन्भूमण्डलस्य कैरवस्य च विकाशं प्रतिबोधं विकचतां च करोतीत्येवंशीलः । ( 4 ) अपकीर्त्तिः तुल्यश्यामत्वात् कज्जलम् । (5) बिभ्रद्भिः, उद्भिरद्भिः । ( 6 ) स्तोकमिवोद्योतितो निशायाः प्रान्तो यैस्तथा दशाऽवस्था वर्त्तिश्च तस्यान्ते दीपनशीलैः ॥37॥ 82 हील0 हील0 (1) सूर्यकिरणान्जेतुमिच्छुभिः नाथीसुतस्य स्वाभाविककायोद्भूतदीप्यमानकिरणनिकरैः । (2) तस्मिन्समये । ( 3 ) स्तोकीभूततैलवर्त्तिभिः । (4) विच्छायैः ॥38। - A0 bhA0 / तस्मिन्नेव समये अल्पतैलवर्त्तिभिरिव सूर्यकिरणजित्वरा यस्याः पुत्रस्य सहजं शरीरादुत्पन्ना दीप्यमाना येऽभीषवस्तेषां जालैः कृत्वा समीपदीपैः कान्तिदरिद्रैर्जातम् । यतो जन्मसमयादारभ्य कीर्त्तिचन्द्रिकाः किरन्पुनः कुवलये पृथ्वीमण्डले कमलानां चाद्वैतं विकाशकृच्चन्द्र इव एषः प्रादुर्भवति । अतः अपयशतुल्याञ्जनवद्भिः । पुनष्कि (: कि) ञ्चित्प्रकाशितगृहान्तैः अवस्थाया वर्त्तेश्च प्रान्ते दीप्रैरस्मादृशैष्कि (: कि) m ॥37-38 / / हीसुं0 'स्वःकूलिनीजलविलोचनकॢप्तकेलिः 'पाटच्चरो विकचवारिजसौरभाणाम् । 4उत्फुल्लवल्लिनवनाटकसूत्रधार स्तं प्रेक्षितुं किमु ववौ पवनोऽनुकूलः ॥ 39 ॥ (1) गगनगङ्गासलिलोत्तरङ्गीकरणे कलितो विलासो येनेति शीतलः । ( 2 ) तस्करः । (3) स्मितपद्मपरिमलानाम् । एतेन सुरभिः । (4) विकसितलतानां नवीननृत्यस्य ताण्डवप्रारम्भकर्ता । एतेन मन्दत्वम् ॥ 39 ॥ हील0 स्वः । सुखस्पर्शः पवनो वाति स्म । किंभूतः पवनः ? / गङ्गाजलविलोलने रचितक्रीडाविलासः । पुनः स्मेराम्भोरुहपरिमलानां तस्करः । पुनर्विकसितलतानां नाटके सूचकस्ताण्डवकारकः ॥39॥ हीसुं0 आसीदसौ कलियुगे युगबाहुरस्मिन्नर्हन्निवातिशयितातिशयाश्रितत्वात् । एतस्य जन्मनि जिनाधिपतेरिवान्तः- प्रीतेरितीव दिवि दुन्दुभयः प्रणेदुः ॥40॥ ( 1 ) युगवद्युगन्धरवद्बाहू यस्य । ( 2 ) स्फूर्त्ति प्राप्तैर्महिमविशेषैराश्रितत्वेन । ( 3 ) हीरकुमारस्य । (4) मदनभेर्यः । ( 5 ) दन्ध्वनन्ति स्म ॥ 40 ॥ Page #96 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 83 A0 / एतज्जन्मनि गगने मदनभेर्यः वाद्यन्ति । उत्प्रेक्ष्यते । इति अन्तः स्वस्वान्ते प्रीतितः । इतीति किम् ? | धूसरप्रमाणभुजः असौ पञ्चमारकेऽर्हन्निव अतिशयं प्राप्तैरतिशयैराश्रितो भविष्यति किमितीव ॥ 40 ॥ हीसुं0 'एकांशवानपि कलौ शिशुनामुनाह- 'मङ्गैश्चतुर्भिरुदयीह पुरा भवामि । धर्मेण पल्लवितमन्तरितीव जाते विश्वासुमत्प्रमददायितदङ्गजाते ॥ 41 ॥ इति तज्जन्ममाहात्म्यम् ॥ (1) चतुर्थांशस्य चतुर्थांशो विद्यते यस्य । (2) कलियुगे । ( 3 ) कुमारेण । ( 4 ) सम्पूर्णावयवैः । (5) स्फूर्त्तिमान् । (6) भविष्यामि । " यावत्पुरानिपातयोर्योगे भविष्यति काले वर्त्तमानाः " / "पूरेदमूर्ध्वं भवतीति वेधसा " इति नैषधे दृष्टम् ॥ 41 ॥ हील0 एकां0 / विश्वस्यासुमतां प्राणिनां हर्षदायिनि तस्याः अङ्गजे जाते सति । इतीव कारणाद्धर्मेण अन्तश्चित्ते पल्लवितम् । इतीति किम् ? | यतोऽहं कलौ एकांशमात्रोऽपि अमुना शिशुना कृत्वा चतुरवयवैरुदयी पुरा भवामि । भविष्यामीत्यर्थः । " यावत्पुरा योगे वर्त्तमानाया भविष्यदर्थः ॥ 41 ॥ हील0 एतद्गुणाभिनवगानविधानपूर्व-प्रारब्धताण्डवतरङ्गिरसाङ्गरङ्गः । प्रारप्स्यते विबुधराजसमाजरङ्गेऽस्माभिर्मुदेति दिवि किं ननृतेऽप्सरोभिः ॥ 42 ॥ इति जन्ममाहात्म्यम् ॥ eta0 / दिवि स्वर्गे अप्सरोभिः । किम् ? / इति कारणादेव नर्तितम् । इति इति किम् ? अस्माभिर्देवाङ्गनाभिः । देवेन्द्रसमाज एव रङ्गो नाट्यस्थानं तत्र एतदुणानामभिनवगानस्य विधानं पूर्वं यस्मिन्तादृशं प्रारब्धं यत्ताण्डवं तस्य तत्र वा तरङ्गिणो ये शृङ्गारादिरसास्त एव अङ्गं शरीरं यस्य तादृशो रङ्गः प्रारप्स्यते उपक्रम्यते ॥ 42 ॥ हीसुं0 प्रह्लादनाह्वनगरं 'पुनरप्यमुष्य मूर्त्या पवित्रयितुमन्तरिवहमानः । 8 4 श्रीसोमसुन्दरयतिक्षितिशीतकान्ति र्जन्मापरं स्वयमसौ ग्रहयांबभूव ॥ 42 ॥ "" ( 1 ) द्वितीयवारम् । (2) हीरकुमारकायेन । ( 3 ) चित्ते काङ्क्षन्निव । ( 4 ) सोमसुन्दरसूरीन्द्रः । (5) साक्षादेव । ( 6 ) जग्राह ॥ 42 ॥ हील0 प्रह्ला0 / श्रीसोमसुन्दरनामा यतीनां मध्ये क्षितेश्चन्द्रः राजा । उत्प्रेक्ष्यते । अपरं जन्माददे । उत्प्रेक्ष्यते । प्रह्लादननगरं पुनरपि अमुष्य कुमारस्य शरीरेण पवित्रीकर्तुं अन्तश्चिते वाञ्छन्निव ॥43॥ हीसुं0 चक्रस्य चत्रिवदुदी(दि) त्वरदीप्रदीप्ति - र्दण्डौघचण्डिमविखण्डितचण्डभासः । 'इभ्यः स्वभृत्यजनराजिभिरु 'त्सुकाभिः 'संवर्ध्यते स्म 'जननेन 'तनूभवस्य ॥ 43 ॥ (1) उदयनशीला दीप्यमाना कान्तय एव सरलतया निर्गमनाद्दण्डा इव दण्डास्तेषां निकरस्तस्य 1. ओयीव हीमु0 / एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #97 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् चण्डता तया विशेषेण परिभूतः सूर्यो येन । चक्रवर्त्यायुधविशेषस्य । (2) कुंराख्यः । (3) तदीयसेवकलोकपङ्क्तिभिः । (4) उत्कण्ठिताभिः । (5) वद्धितः । (6) जन्मना । (7) पुत्रस्य ॥ 43 ॥ हील0 चक्र0 / उत्सुकाभिः स्वसेवकश्रेणिभिः कुंराव्यवहारी पुत्रजन्मना वर्धाप्यते स्म । यथा चक्रस्योत्पत्या चक्री वर्धाप्यते । किंभूतस्य सूनोश्चक्रस्य च ? / उदयनशीला दीपनशीला या दीप्तयस्तासां यः प्रसरसमूहस्तस्य चण्डिमभिरुग्रताभिर्विखण्डितश्चण्डभाः सूर्यो येन तस्य ॥ 44 ॥ हीसुं0 सूनो rjanerupa'nateriva सेवधीना- मुद्गत्वरा स्वजनवक्त्रसुधाकरेभ्यः । वर्णान्स्व कर्णपुटकेन "सुधायमाना-न्पीत्वा तदा प्रमुमुदे हृदये महेभ्यः ॥ 44 ॥ (1) पुत्रजन्मनः । (2) आगमनमिव । (3) निधीनाम् । (4) प्रकटनशीलान् । (5) बन्धुजनवदनचन्द्रेभ्यः । (6) श्रवणपर्णेन । (7) अमृतमिवाचरतः । (8) सादरं श्रुत्वा । ॥ 44 ॥ हील0 सूनो0 / स्वजनाननचन्द्रेभ्यः निसृतान् सुधासमानान् पुत्रजन्मनः वर्णान्, कर्ण एव पुटक:-पत्रभाजनं, तेन सादरं श्रुत्वा तस्मिन्समये महेभ्यः जहर्ष । कस्या इव ? / उपनतेरिव । यथा सेवधीनां नवनिधानानां स्वर्णरत्नमाणिक्यानामुपनतेरानमनस्य वर्णान् श्रुत्वा कश्चित्पुमान्मोदते ॥ 45 / / हीसु0- सूनोर्जनिं 'निगदतामनुगव्रजाना-मासीददेयमिह तस्य 'किरीटमेव । 5भूभर्तृभावककुदं विशदातपत्रं धात्रीपतेरिव मुदं दधतो "हृदन्तः ॥ 45 ॥ (1) कथयताम् । (2) सेवकनिकराणाम् । (3) दातुमयोग्यम् । (4) मुकुट एव । (5) राजत्व चिह्नम् । " नृपतिककुदं दत्वा यूने सितातपवारणम्" इति रघुवंशे । (6) श्वेतच्छत्रम् । (7) हृदयमध्ये ॥ 45 ॥ हील0 सूनो0 / पुत्रजन्म कथयतां सेवकगणानां अदेयं तस्य कुंरेभ्यस्य मुकुटं आसीत् । यथा पृथ्वीपते राजचिह्न छत्रं दातुमनह~ स्यात् । / 46 / / हीसुं0 'लक्ष्मीवतामधिपतेरनुजीविवृन्दैः "पुत्रप्रसूतिममितं "मधु निर्दिशद्भिः । पाणि: "प्रदेशनविधौ ददृशेऽस्य "पञ्चशाखोऽपि लेख शिखरीव सहस्रशाख: ॥ 46 ॥ (1) श्रीमताम् । (2) व्यवहारिणां मध्ये अधिपतिरिवाधिपतिर्मुख्य इत्यर्थः । (3) अनुचरनिकरैः । (4) नन्दनजन्म । (5) प्रमाणरहितं मधु माध्वीकम् । "अमितं मधु तत्कथा ममे'' ति नैषधे । (6) कथयद्भिः । (7) दानप्रकारे । (8) पञ्चमिता: शिखा अङ्गलयश्च । (9) कल्पतरुः । (10) सहस्त्रसङ्ख्या शाखा यत्र ॥ 46 ॥ 1. इति पत्रवर्धापनि[का]-दानादि हील0 / Page #98 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 85 हील0 ल्क्स्स्मी0| धनिनां नायकस्य अस्य कुंराख्यस्य पञ्चैव शाखा अङ्गलयो यस्य तादृशो हस्तः । पुत्रप्रसवलक्षणं प्रचुरं मधु कथयद्भिः सेवकसमूहैर्दानसमये देवतरुरिव सहस्रं शाखा यस्य तादृशो ददृशे-दृष्टः ॥ 47॥ हीसुं0 1आसाद्य तत्प्रसववेश्म समं सगोत्रैः सूनो रतृप्ति स "पिबन्वदनारविन्दम् । 6अद्वैतसम्मदपरम्परया लिलिङ्गे "लक्ष्म्या पुमानिव पचेलिमपुण्यशाली ॥ 47 ॥ (1) प्राप्य । (2) तस्या नाथीदेव्याः सूतिकागृहम् । (3) स्वजनैः । (4) न विद्यते तृप्तिः सौहित्यमत्यादरतया यत्र । (5) सादरं पश्यन् । (6) असाधारणप्रमोदपरम्परया । (7) आश्लिष्टः । (8) परिपाकं प्राप्तेन सुकृतेन शोभमानः पुमान् यथा श्रिया आश्रीयते ॥ 47 ॥ हील0 AsA0 / तस्य पुत्रस्य प्रसववेश्म सस्वजनैः सह प्राप्य । स अतृप्ति यथा स्यात्तथा सूनोः पुत्रस्य मुखकमलं सादरमवलोकयन् । न विद्यते द्वैतं-युगलं येषां तादृशानां असाधारणानां प्रमोदानां परम्परया आलिङ्गितः । यथा परिपाकप्राप्तेन उदयावलिकायामागतेन पुण्येन शालते, तादृशः पुरुषः लक्ष्म्या आश्रीयते ॥ 48 ॥ हीसुं0 'तस्याङ्गजास्यशशिदर्शनोऽम्बुराशे-रामिवोल्लसदमन्दमुदामियत्ताम् । रहृत्सद्मसूत्रितजगत्त्रयविस्तरापि "विज्ञावली प्रभुरभून्न तदा प्रमातुम् ॥ 48 ॥ (1) स्वसुतवदनचन्द्रावलोकनात् । (2) समुद्रस्य जलानामिव प्रकटीभवन्तीनाममेयानां मुदां प्रमदानां इयत्परिमाणत्वं एतावन्मात्रताम् । (3) मनोमन्दिरे गोचरीकृतस्त्रैलोक्यप्रपञ्चो यया त्रिभुवनस्वरूपवेदनविदुरापि । (4) निपुणश्रेणिः ॥ 48 ॥ हील0 त्स्या0| पुत्रस्य आस्यमेव चन्द्रस्तदर्शनतस्तस्य कुंरेभ्यस्य उल्लसन्तीनां प्रचुराणां मुदां हर्षाणां __ इयत्तां प्रमातुं हृदेव सद्मनि गृहे सूत्रितः विज्ञातः जगत्त्रयस्य विस्तरो यया तादृशी पण्डितश्रेणी प्रभुः समर्था नाभूत् । यथा चन्द्रदर्शनतः समुद्रस्य वारां इयत्ता न कोऽपि वक्ति ॥ 49 / / हीसुं0 AsvAdayanla'vaNimAmRtametadAsyA-वश्यायभासि वसतिं 'गवि चानुतिष्ठन् । पश्यन्सुतं द्युसदिवाजनि निर्निमेष-नेत्रारविन्दयुगलः स महेभ्यकुम्भी ॥ 49 ॥ (1) पिबन् । (2) लावण्यसुधारसम् । (3) नन्दनवदनचन्द्रे । (4) स्थितिम् । (5) भुवि दिवि च । (6) देवः । (7) मेषोन्मेषरहितनयनकमलः ॥ 49 ॥ हील0 आस्वा0| स इभ्यहस्ती सुतं पश्यन् सन् स्वर्वासीव मेषोन्मेषरहितनयनकमलयुगलो जातः । किं कुर्वन् ? / एतस्यास्यमेवावश्यायस्य तुहिनस्य भाः कान्तिर्यस्य तस्मिश्चन्द्रे लावण्यसुधां पिबन् । पुनर्गवि भूमौ स्वर्गे वा वासं कुर्वन् । इदं देवलक्षणम् ॥ 50 ॥ हीसुं0 पूर्वाद्रिपाटलशिलावलये शशीव लीलामराल इव कोकनदच्छदे वा । *पारीन्द्रपोत इव 'गैरिकशृङ्गिशृङ्गे तत्पाणिपल्लवतले विललास बालः ॥ 50 ॥ Page #99 -------------------------------------------------------------------------- ________________ 86 'श्री हीरसुन्दर' महाकाव्यम् (1) उदयाचलरक्तोपलतले । (2) क्रीडाहंसः । (3) रक्तोत्पले । (4) सिंहशिशुः । (5) गैरिकपर्वतशिखरे । (6) कुंराहस्तमध्ये । (7) शुशुभे ॥ 50 ॥ हील0 पूर्वा0| तस्य कुंरेभ्यस्य पाणिपल्लवतले स बाल: विलसति स्म । क इव ? / उदा(दया)चललोहितोपले चन्द्र इव । रक्तोत्पलपर्णे क्रीडाहंस इव । धातुमये शृङ्गे सिंहबाल इव ॥ 51 ॥ हीसुं0 जन्मोत्सवं विदधता तनयस्य तेन 'कामाधिकं प्रदिशता थिजनेऽपर्थजातम् । श्रीदस्त दाव गणनां 'गमितो निकेतं 1 कैलाशमूर्णि विदधे किमपत्रपिष्णुः ॥ 51 ॥ (1) कुर्वता । (2) अभिलषितादपि अतिशयिताभ्यधिकम् । (3) ददता । (4) याचकलोकम् । (5) धननिवहम् । (6) धनदः । (7) तस्मिन् पुत्रजननमहसमये । (8) अवहेलनाम् । (9) प्रापितः । (10) स्थितिम् । (11) कैलाशशिखरे । (12) लज्जाशील: ॥ 51 ॥ हील0 जन्मो0 / तदा तस्मिन्समये सुतजन्मोत्सवं कुर्वता पुनरथिनामभिलि(ल)षिताधिकं द्रव्यसमूहं ददता तेनेभ्येनावहेलितः धनदः लज्जाशीलः सन् कैलाशशिखरे गृहं कृतवान् । / 52 / / हीसुं0 सूनो र्जनेर्महमसौ रविभवानुरूपं श्रीमन्महेभ्यमघवा gha'TayAMbabhUva / सञ्जातजातविधिरप्य दसीयसूनु-निद्भुतदर्पण इव 'स्फुरयांबभूव ॥ 52 ॥ (1) पुत्रस्य जन्मनः । (2) उत्सवम् । (3) स्वद्रव्यसदृशम् । (4) व्यवहारिशक्रः (5) चकार । (6) सम्पन्नजन्मसंस्कारादिविधिः । (7) कुंराकुमारः । (8) शाणोत्तेजितात्मदर्श इव । (9) दीप्यते स्म ॥ 52 ॥ हील0 सूनो0| असौ इभ्येन्द्रः स्वद्रव्यानुसारेण पुत्रजन्मोत्सवं रचयामास । जातजन्मसंस्कारोऽस्य सुतोऽपि शाणोत्तेजितात्मदर्श इव चकासामास ॥ 53 ॥ अर्थिव्रजेन' मिलितुं 'स्वककामुकेन 'सङ्केतसौधमिव 'वारिधिनन्दनायाः । 'गीतिप्रतिध्वनितनर्तितकेलिकेकि षष्ठीदिने रजनिजागरणं प्रणीय ॥ 53 ॥ 'पातालभूतलसुरालयलोककोटी-कोटीरहीर इव बालक एष भावी । उन्नीय नीतिकृतिनान्तरितीव पित्रा सत्रा 'स्वगोत्रिभिरकारि स हीरनामा ॥ 54 ॥ युग्म्म्॥ इति जन्म ॥ (1) याचकलोकेन, साकं सङ्गं कर्तुम् । (2) निजाभिलाषुकेन । (3) सङ्केतगृहम् । (4) लक्ष्म्याः । (5) गानप्रतिशब्देन नृत्यकलिता जाता क्रीडामयूरा यत्र । (6) षष्ठीरात्रिजागरणम् ॥ 53 ॥ 1. इति जन्मोत्सव-नामदानादि हील0 / हीसुं0 Page #100 -------------------------------------------------------------------------- ________________ 87 तृतीयः सर्गः ॥ (1) त्रिभुवनजनकोटिमुकुटे हीरक इवैष भविष्यति । (2) विचार्य । (3) न्याये चतुरेण । (4) स्वस्वजनैः समम् ॥ 54 ॥ हील0 पातालपृथ्वीस्वर्गवासिकोटीनां मुकुटेषु नगीनो इव एव बालो भावी इति अन्तश्चिते विचार्य स्वस्वजनैः सत्रा-समं पित्रा स बालः हीरनामा कृतः । किंकृत्वा ? / पद्यां गीतानां प्रतिशब्दैनर्तिताः क्रीडार्थं मयूरा यत्र तादृशं रात्रिजागरणं निष्पाद्य । उत्प्रेक्ष्यते । लक्ष्मीकामयिता याचकचक्रेण समं अब्धिपुत्र्याः मिलितुं सङ्केतः । अमुकस्मिन् त्वया समेतव्यं मयापि तत्र समागंस्यते इति यूनो युवत्याश्च सङ्केतस्तस्य गृहम् ॥ 54-55 / / हीसुं0 'पूर्वापराम्बुनिधि बन्धुरमेखलाया भूमेः सभञ्जुरु चितैः समभूषि 'चिद्वैः । 'दानानुकम्पनसभाजननीरसिक्त-प्राचीनपुण्यविटपिप्रसवैरिवैतैः ॥ 55 ॥ (1) प्राची-प्रती[ ची ]सागर एव सुन्दरा काञ्ची यस्याः । (2) योग्यैः । (3) अल्न्ग्कृत्ः। (4) सामुद्रिकलक्षणैः । (5) दान-दया-पूजारूपैर्जलैरभिषिक्तस्य प्राक्तनजन्मप्रणीत पुण्यद्रुमस्य पुष्पैः ॥ 55 ॥ हील0 पूर्वा-प्राची अपरा-प्रतीची सृष्टिभ्रमणेन पूर्वस्या दक्षिणां गमनाद्दक्षिणा गृहीता पश्चिमाया उत्तरस्यां इति उत्तरा गृहीता । तासां जलधय एव रम्या मेखला यस्यास्तादृश्या भूमेर्भर्तुश्चक्रिणः योग्यैश्चितैरलङ्कृतः । उत्प्रेक्ष्यते । दान दया पूजारूपैर्नी रैः सिक्तः प्राक्तनपुण्यवृक्षस्तस्य पुष्पैः । "प्रसवश्च मणीचक" मिति हैम्याम् । / 56 / / हीसुं0 सज्ञाति लोचनचकोरनिपीयमानै र्लाऽवण्यचञ्चदमृतैरुपचीयमानैः । ___ वृद्धिं दधार पृथुको'"प्रतिमैः प्रतीकै-'द्वैतीयकेन्दुरिव सान्द्रकलाकलापैः ॥ 56 ॥ (1) स्वजननयनचकोरकैरास्वाद्यमानैः । (2) लावण्यपुण्यसुधारसैः । (3) पुष्टिं प्राप्नुव्द्भिः। (4) बालः । (5) असाधारणैः । (6) अवयवैः । (7) श्वेतपक्षद्वितीयासम्बन्धिचन्द्र इव ॥ 56 ॥ हील0 स्ज्ञ्या0| स्वजनानां नेत्राण्येव चकोरास्तैरतृप्तमालोक्यमानैः । पुनर्लावण्यान्येव चञ्चन्ति अमृतानि तैः पुष्टिं नीयमानैरनुपमावयवैः पुष्टिं धत्ते स्म । यथा द्वितीयेन्दुः कलाभिरेधते ॥ 57 / / हीसुं0 'पित्रोर्मनोरथगणान्कुटजावनीजा-2न्प्रावृट्पयोद इव "पल्लवयन्कुमारः । उत्सङ्गयोरुदलसत्कलयन्विलासं "फुल्ललता विटपयोरिव के लिकीरः ॥ 57 ॥ आनन्दमेदुरितमानसपद्मचक्षु-रङ्कान्तरं परिचरन्स' महेभ्यसूनुः । 3अभ्राभ्रिकान्तरमिवा भकभानुमाली कस्तूरिकामृगशिशु विपिनान्तरं वा ॥58॥युग्म्म्॥ 1. धिमञ्जल हीमु0 / 2. 0फलदयोरिव हीमु0 / 3. हीसुप्रतो 57-58 इति श्लोकद्वयं युग्मतया निदिष्टम् । हीलप्रतौ तु 58-59 इति श्लोकद्वयं युग्मतयोल्लिखितम् । तत्र च तथैव च लघुटीकापि 58-59 पद्ययोः सहैव दृश्यते । अथ 59तमं पद्यं हीम0 नास्ति। किन्तु, बृहट्टीकायां (हीमु0) 59तमपद्यस्य टीका विद्यते, इति ज्ञेयम् । / Page #101 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) मातृतातयोः । (2) नीपतरून् । (3) वर्षाकालसम्बन्धी मेघ इव । (4) क्रीडां कुर्वन् । (5) विकचवल्लीद्रुमयोः । (6) क्रीडाशुकः ॥ 57 ॥ (1) हर्षेण पुष्टीभूतमनसां कान्तानामुत्सङ्गान्तरम् । (2) सेवमानो हीरकुमारः । (3) मेघवार्दलिकामध्यम् । (4) बालसूर्यः । (5) वनान्तरम् ॥ 58 ॥ हील0 यथा नीपाः मेघः पल्लवयति तथा मनोरथ-पल्लवयन्बाल: मातृपित्रोः क्रोडयोः क्रीडां कुर्वन् उल्लसति स्म । यथा फुल्लतोर्वल्लीव तयोरुत्सङ्गे क्रीडार्थं शुकः उल्लसति । / *58 / / हीसु0 विन्ध्योपलान्तरमिव 'द्विरदेन्द्रबालश्चुतद्रुमान्तरमिवार्भककाकपुष्टः । "स्मेराम्बुजान्तरमिव भ्रमर स्तरङ्गोत्सङ्गान्तरं च 'कलहंस इवाबभासे ॥ 59 ॥ (1) विन्ध्याचलशिलान्तरम् । (2) करिकलभः । (3) सहकारवृक्षान्तरम् । (4) कोकिलबालः । (5) विकचकमलान्तरम् । (6) भृङ्गः । (7) मानससरसः परसरसो वा कल्लोलान्तरम् । (8) हंसशिशुः ॥ 59 ॥ हील0 आनन्देन पुष्टं मानसं यासां तादृशामम्बुजाक्षीणां क्रोडान्तरं भजन् स बालो भाति स्म । यथा डिम्भद्युमणिर्मेघस्य वईलिकान्तरं भजन शोभते । कस्तूरीहरिणो वनान्तरमिव । गजशिशुजलबालकशिलान्तरमिव । बालकोकिलो माकन्दान्तरमिव । भ्रमरः विकसित्कमलान्तरमिव । हंसः तरङ्गाना(NA)मुत्सङ्गान्तरं भजन्भाति । / 59-60 ॥ हीसुं0 'sva'rNAdizRGga इव चन्द्रिकयाऽनुविद्धः कायः शिशोर्विक चगन्धफली विलासी। "सञ्चारिचन्द्रमलयद्रुमसान्द्रपङ्केलिप्तः कयाचन चकोरदृशा चकासे ॥ 60 ॥ (1) मेरुशिखरमिव । (2) चन्द्रज्योत्स्नया । (3) व्याप्तः । (4) विकसितचम्पककलितः । "कृतां विधोर्गन्धफलीबलिश्रिय'' मिति नैषधे । (5) सञ्चरणशीलं मध्ये मिश्रीभूतं कर्पूर यत्र एवंविधचन्दनतरोः स्निग्धद्रवैः ॥ 60 ॥ हील0 sv0| विकसिता या गन्धफलं(ली) चम्पकपादपस्तद्वद्विलसतीत्येवंशीलो, गौराङ्ग इत्यर्थः । शिशुकाः कयाचित्स्त्रिया प्रसरणशीलो यत्र तादृशैः चन्दनद्रवैर्लिप्तः रेजे । यता चन्द्रज्योत्स्नया व्याप्तो मेरुशृङ्गः शोभते । 'zRGga'zabdaH पुत्रपुंसके ॥ 61 ॥ हीसुं0 'नीलांशुकाकलितबालककामपाल-मूर्तेरिवोपमितिमानयितुं कुमारे । काचित्कदाचन 'कुरङ्गमदाङ्गरागं कौतुहले न ] "कुरुविन्ददती 'ततान ॥ 61 ॥ (1) विनीलवसनसंयुतकुमारावस्थालङ्कृतबलभद्रस्य कायस्य उपमानं स्वाभाविकसुवर्णगौरे कुमारे । (2) कस्तुरिकाया विलेपनम् । (3) कुतुकात् । (4) पद्मरागमणयस्तद्वद्दन्ता य्स्याः। "को दर्शयेत्स्वां कुरु विन्दमालाम्", "चित्ते कुरुष्व कुरुविन्दसकान्तदन्ति" "अग्रान्तशुद्धशुभ्रवृषभवराहेभ्यश्चे" ति दन्तस्य दद्वा इति नैषधीयं पदद्वयं चकार । 1. स्वर्णेऽद्रि0 हीमु0 / Page #102 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ (5) कृतवती ॥ 61 ॥ हील0 नीलां0| काचित् कुरुविन्दाः पद्मरागमणयस्तद्वद्दन्ता यस्याः सा कुरुविन्ददती कस्तूरीविलेपनं चक्रे । उत्प्रेक्ष्यते । नीलवस्त्रावृतस्य शिशुबलभद्रस्य शरीरस्योपमानं कुमारे आनयितुमिव ॥ 62 ॥ हीसुं0 काचिच्च' कोरनयना व्यवहारिसूनो -र्वक्त्राम्बुजं विकचनेत्रपुटैर्निपीय । 'cetasta'mIdayitanirmmalitAtmadarza-स्मेराब्जदर्शनविधौ " शिथिलीचकार ॥ 62 ॥ 89 ( 1 ) चकोराक्षी । ( 2 ) हीरकुमारस्य ( 3 ) मनः । ( 4 ) चन्द्रस्य, शाणोत्तेजितदर्पणस्य, विकचकमलस्य विलोकनप्रकारे । (5) मन्दीचकार ॥ 62 ॥ हील0 काचिच्चकोरनेत्रा स्त्री इभ्यपुत्रस्याननाब्जं विकस्वरनेत्रपत्रपुटैर्दृष्ट्वा स्वकीयं चित्तं चन्द्रस्यात्मदर्शस्य विकसितजलजस्य दर्शनकरणे मन्दीकरोति स्म ॥ 63 ॥ हीसुं0 एनं हिरण्यमणिभूषणभूषिताङ्ग-मिभ्याङ्गजं नयनयोरतिथिं प्रणीय । सोऽयं स्मरो ऽहरहुताशहतोऽवतीर्ण एतन्मिषेण 'समशायिकदाचिदेवम् ॥ 63 ॥ (1) स्वर्णरत्नालङ्कारैरलङ्कृतकायम् । (2) लोचनयो: प्राघुणं कृत्वा दृष्ट्वेत्यर्थः (3) प्राक्श्रुतः । ( 4 ) कामः । (5) त्रिलोचनभाललोचनानलज्वालितः अत एवावतीर्णः । (6) हीरकुमाररूपेण । ( 7 ) संशयः कृतः ॥ 63 ॥ हील0 एनं0 / सुवर्णरत्नाभरणशोभिताङ्गं एनं सुतं नेत्रगोचरं कृत्वा कयाचित् एवं समशायि - संशयश्चक्रे । एवमिति किम् ? / हराग्निज्वालितः । पुनरेतद्व्याजादवतीर्णोऽयं स्मरः ॥ 64 ॥ हीसुं0 काचिद्वशा 'विकचचम्पकसूनशालि-मालां विलम्बितवती शिशुकण्ठपीठे । तस्मिश्चिकीर्षुरिव "कौतुकिनाकिमुक्त-प्रालम्बिकाङ्किनवकल्पतरूपमानम् ॥ 64 ॥ (1) स्मितचम्पकपुष्पाकलितहारम् । ( 2 ) स्थापितवती । ( 3 ) हीरकुमारकण्ठे । ( 4 ) कुमारैः कर्त्तुमिच्छवि । (5) कुतूहलाकलितदेवेन स्थापितकनकझुम्बनकेन संयुतकल्पवृक्षस्योपमानम् ॥ 64 ॥ हील0 काचित्स्त्री विकचचम्पकपुष्पैः शालते । तादृशीं मालां शिशुकण्ठे स्थापयति स्म । उत्प्रेक्ष्यते । कौतुकिना नाकिना मुक्ता प्रालम्बिका झुम्बनकं अङ्के अस्यास्ति तादृशस्य नूतनकल्पतरोरूपमानं तस्मिन् बाले कर्त्तुमिच्छुरिव ॥ 65 ॥ हीसुं0 चूडामणि' स्त्रिभुवनस्य यदेष भावी चूडामणिं किमिति कापि दधार मूर्ध्नि । सूरिश्रिया स्तिलकवद्भविता कुमारो भालेऽपरास्य किमतस्तिलकं चकार ॥ 65 ॥ ( 1 ) त्रैलोक्यशिखारत्नम् । (2) धृतवती । (3) आचार्यलक्ष्म्यास्तिलकम् ॥ 65 ॥ हील0 चूडा0 / काचिद्धात्री मूर्ध्नि किरीटं धृतवती अन्यास्य ललाटे तिलकम् । किम् ? / अतः कारणादेव रचयामास यतोऽसौ शिशुः सूरिलक्ष्म्यास्तिलकवद्भविष्यति इतीव ॥ * 66 ॥ 1. तिलकं किमतश्चकार हीमु0 / Page #103 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्टर' महाकाव्यम् हीसुं0 तत्कर्णयोर्मणिविनिम्मितकर्णपूर-द्वन्द्वं कयाचिदवलम्बितमुद्दिदीपे । नित्योदयः कथमभूस्त्वमिदं मुखेन्दं प्रष्टुं किमि त्युपगतं शशिसूर्ययुग्मम् ॥ 66 ॥ (1) अर्थात्वेत-पीतरत्नघटितकुण्डलयुगलम् । (2) कर्णयोर्दत्तम् । (3) नक्तंदिनमस्तरहितः । (4) कुमारवदनचन्द्रम् । (5) आगतम् ॥ 66 ॥ हील0 तत्क0 / रत्नघटितकुण्डलयुगलं कयाचित्तस्याः(स्य) कर्णयो विषये विलम्बितं स्थापितं शुशुभे । उत्प्रेक्ष्यते । अस्य मुखचन्द्रं इति प्रष्टुं उपगतं समेतं शशिसूर्ययोर्युग्मम् । इतीति किण्म्?| हे मुखेन्दो ! नित्यमुदयो यस्य तादृशः केन प्रकारेण सञ्जातस्तत्कारणमावयोर्वद । यथा आवामपि नित्योदयौ भवामः(व:) ॥ *67 ॥ हीसुं0 ने त्रामृताञ्जनमसौ जगतां यदस्या-नञ्जाक्षिणी किमिति काचन कज्जलेन । सर्वाङसूत्रमिह धास्यति येन तस्योरसूत्रिकां किमिति काचि दुरस्यधत्त ॥ 67 ॥ (1) नेत्राणाममृतस्याञ्जनमिव । (2) समग्राणि आचाराङ्गादिलक्षणाङ्गानि तदेव सूत्रं सिद्धान्त मसौ हृदये धारयिष्यति । (3) मौक्तिककृतहारम् । (4) वक्षसि ॥ 67 ॥ हील0 नेत्रा0 / काचन स्त्री अस्य नेत्रे आनञ्ज । किमितीव इति किम् ? / यदसौ जगन्नेत्राणाममृताञ्जनं भावी। पुनरिह हृदये आचाराङ्गादिभिरुपलक्षितं सूत्रं धारयिष्यति । किम् ? / इति कारणादेव तस्योरसि मुक्तालतां क्षिपति स्म ॥ 68 ॥ हीसुं0 पादारविन्दयुगलोपरिलम्बिनीनां क्वाणइ रणज्झणितराजतकिङ्किणीनाम् । श्वीकाविशेषललितेन 'मरालबाल-स्तम्बेरमाविव 'विगायति यः कुमारः ॥ 68 ॥ इति धात्रीभिष्प( : प)रिपालनशृङ्गारकरणादि । (1) चरणकमलयुगलोपरिबद्धानाम् । (2) रणज्झणितशब्दं कुर्वदूप्यघुघुरिकाणाम् । (3) गमनातिशयविलासेन । (4) बालशब्दो लालाघण्टान्यायेन उभयत्र सम्बध्यते । ततो बालहंसं बालगजं वा । (5) अवगणयति जयतीति यावत् ॥ 68 ॥ हील0 पादारविन्दोपरिस्थानां रणज्झणितानां रूप्यकिङ्किणीनां शब्देन पुनर्गते विशेषलावण्येन हंसबालं बालगजं च । बालशब्दो घण्टालालान्यायेनोभयत्र सम्बध्यते । यः शिशुनिन्दतीव ॥ 67 ॥ हीसुं0 'कुंराह्वयस्य हरति स्म मनो मनोज्ञं तन्मुन्मुनालपनमिभ्यगभस्तिभर्तुः । 'किञ्चिद्विजृम्भियुवभावनवोढबाला-नातिप्रगल्भकिलकिञ्चितवत्प्रियस्य ॥ 69 ॥ (1) तत्पितुः । (2) मनोहरम् । (3) यत्तस्यमुन्मुनालपनम् । (4) व्यवहारिषु मध्ये तत्पुत्रप्रतापेन भारकर इव भास्करस्य । (5) किमपि प्रकटीभवत्तारुण्यं यस्यास्तादृश्या नवपरिणीतकान्ताया नाधिकचातुर्यान्वितं किलकिञ्चितं विलासविशेषः ॥ 69 ॥ 1. कयाचन विलम्बि0 हीमु0 2. इति धात्रीपरिपालन-शृङ्गारकरणम् हील. Page #104 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 91 हील0 कुण्रा0| चेतोहरं तस्यास्पष्टभाषणं व्यवहारिषु भास्करस्य मनो हृतम् । यथा किञ्चित्प्रकटीभवन् युवभावो यस्यास्तादृशी नवोढा बाला तस्या नातिचातुर्यं किलकिञ्चितं विभ्रमविशेषः प्रियस्य मनो हरति ॥ 70 ॥ हीसुं0 इक्ष्वाकुवंश इव 'नाभिमहीमघोना विश्वप्रशस्यवृषभाङ्कतनूभवेन । 1ओकेश इत्युदयवांस्तनयेन तेन मेने महेभ्यवृषभेन नि जान्ववायः ॥ 70 ॥ (1) नाभिराजेन । (2) त्रिभुवनश्लाघास्पदादिदेवनन्दनेन । (3) अभ्युदययुक्तः । (4) स्ववंशः ॥ 70 ॥ हील0 इक्स्स्वा0| तेन सुतेन कृत्वा इभ्यपुङ्गवेन स्ववंश उदयवान् मेने । यथा विश्वे श्लाधनीयेन ऋषभदेवेन कृत्वा नाभीपृथ्वीन्द्रेण इक्ष्वाकुवंशः अभ्युदययुक्तोऽमानि ॥ 71 / / / हीसुं0 धात्र्योऽदितां प्रथमत: 'पृथुकप्रकाण्डः कीरस्य शाव इव चारुमुवाच 'वाचम् । 'तस्याः पुनः समवलम्ब्य 'कराङ्गुलीः स लीलायितं वितनुते स्म गतौ 1देग्स्विकायाम् ॥ 71 ॥ (1) उपमात्रा कथितम् । (2) कुमारमुख्यः । (3) शुकबालकाः । (4) मनोज्ञां (5) वाणीम् । (6) धात्र्याः । (7) आश्रित्य । (8) हस्ताङ्गलीः । (9) आत्मीयगमने लीलया आचरितं चकार । लीलागतिमदर्शयत् । (10) "हंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायामिति नैषधे ॥ 71 ॥ हील0 धात्र्यो0| सोऽर्भक उपमात्रा प्रथममुच्चरितां वाणी उवाच । यथा शुकशावक: प्रथमकथितां चार्वी वाचं वदति । पुनः स कुमारस्तस्या धात्र्याः हस्तस्य तर्जन्यादिकाः अङ्गलीगृहीत्वा आत्मीयायां गतौ गमने लीलयाचरितं चारुचङ्क्रमणविलासं तनुते स्म । लीलागमनमदर्शयत् इत्यर्थः ॥ 72 ॥ हीसुं0 'चूलाक्रियामहमथा भवस्य तस्य सन्तन्वता पुलककोरकितने तेन । 4श्रीदायितं "प्रदिशता मणिहेमजात-माढ्यायितं समुदयेन च मार्गणानाम् ॥ 72 ॥ (1) शिखाकरणाद्याचारम् । (2) पुत्रस्य । (3) रोमाञ्चकञ्चकितेन दानविद्यौ व्य्व्हारिन्ना। (4) धनदवदाचरितम् । (5) ददता । (6) रत्न-स्वर्णसमूहम् । (7) महेभ्यवदाचरितम् । (8) याचकनिकरेण ॥ 72 ॥ हील0 चूला0 / रोमाञ्चकञ्चकितेन चूलाक्रियोत्सवं कुर्वता । पुना रत्नादि ददता धनद इवाचरितम् । उत याचकव्यूहेन ईश्वरीभूतम् ॥ 73 ॥ हीसुं0 शावः शुभैरवयवैस्स वितुः प्रयत्ना-द्वद्धि दधावनुदिनं स्वजनैरुपास्यः । भूमीभृतो बहलनिर्झरतस्त रङ्गैः सिन्धुप्रवाह इव पत्त्ररथा भिरामः ॥ 73 ॥ 1. उत्केश हीमु0 / 2. रथैर्निषेव्यः हीमु0 / Page #105 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) हीरकुमारः । (2) श्लाघनीयैः । (3) अङ्गै : / (4) पितुः । (5) प्रतिदिवसम् । (6) पर्वतस्य । (7) जलपरिपूरितनिर्झरणतः । (8) कल्लोलैः । (9) नदीप्रवाह इव । (10) पक्षिगणैर्मनोज्ञः ॥ 73 ॥ हील0 shaa0| पितुआलनात् बालः पुष्टिमाप । यथाद्रेः प्रचुरनिर्झरप्रवेशात्तरङ्गैर्नदी वर्धते ॥ *74॥ हीसुं0 'वाचस्पते दिवि विधाय सुरान्विग्नेयाऽन् जाने नरानपि विधातुमुपेयुष: माम् । विप्ना व्यमोचि "पठितुं सविधे द्विजस्य कस्यापि श्वाङ्मयविदः स महं कुमार: ॥ 74 ॥ (1) बृहस्पतेः । (2) स्वर्गे । (3) शिष्यान् । (4) अहं ग्रन्थकृद्विचारयामि । (5) मनुष्यानपि शिष्यान्कर्तुं भूमीमागतवतः । (6) पित्रा । (7) मुक्तः । (8) पठनाय । (9) ब्राह्मणस्य पार्श्वे । (10) नाम्ना अनिर्दिष्टस्य । (11) शास्त्रज्ञस्य । (12) समहोत्सवम् ॥ 74 ॥ हील. वाच्0| पित्रा स हीर: शास्त्रज्ञस्य ब्राह्मणस्य समीपे सोत्सवं यथा स्यात्तथा मुक्तः । उत्प्रेक्ष्यते । स्वर्गे देवान् शिष्यान् कृत्वा पृथ्व्यां नरानपि शिष्यीकर्तुमागतस्य बृहस्पतेनिकटे मुक्त इव ॥ *75 / / हीसु0 तस्यार्भशक्र इव चित्रशिखण्डिसूनो-रेलब्ध्वोप कण्ठम शठस्स पठन्नकुण्ठम् । "पोत: "श्रुतिं स विधिवल्लिपिसङ्ग्रहेण प्रेम्णा विवेश नगरीमिव 10गोपुरेण ॥ 75 ॥ (1) बालेन्द्रस्य । "शैशवावधिगुरुर्गुरुरस्ये" ति नैषधे । (2) बृहस्पतेः । "विचित्रवाक्चित्रशिखण्डि नन्दन" इति नैषधे । (3) प्राप्य । (4) समीपम् । (5) सरलः । (6) सोत्साहम् । (7) हीरकुमारः । (8) शास्त्रम् । (9) यथोक्तप्रकारेण वर्णवाचनलिखनादि प्रकारेण । (10) प्रतोल्या ॥ 75 ॥ हील0 तस्य द्विजस्य समीपं लब्ध्वा स कुमारः अशठ: सरलाशयः सन् अकुण्ठं तीक्ष्णं पठन् अक्षरशिक्षणेन शास्त्रं प्रविष्टः । यथा प्रतोल्या कश्चित्पुरी विशति । यथा बालेन्द्रः बृहस्पतेरुपकण्ठं लब्ध्वा विज्ञः स्यात् । इन्द्रस्य बालत्वमध्ययनत्वं च नैषधे उक्तम् । यथा "zaizavAvadhigururgururasye"ti // 76 / / हीसुं0 'छायां तनोरिव न लङ्घयतापि वाचं 'प्रासादि तेन विश्नयाव[ न तेन सूरिः । सर्वैरभावि 'च गुरोः सफलैः प्रयत्नैस्तस्मिन्न नूषरभुवीव कृषीवलस्य ॥ 76 ॥ (1) गुरोर्वाचं छायामिव नोल्लङ्घयता । (2) प्रसन्नीकृतः । (3) विनयनमेण । (4) कलाचार्यः । (5) गुरोः समस्तैः प्रयत्नैः हीरकुमारे सफलीबभूवे । (6) सुक्षेत्रक्षितौ । (7) कार्युकस्य कृषिकारिणः ॥ 76 ॥ हील0 यथा कोऽपि छायां न लङ्घयति । तद्वद्गुरोर्वाचं न लङ्घयता तेन पुत्रेण विद्वान् प्रसन्नीकृतः । गुरोरप्युद्यमैः सफलैर्भूतम् । यथा कर्षणकारिणः प्रयासैः सर्वसस्यायां भूमौ सफलैर्भूयते ॥ 77 / / 1. 0यानुवा' नरा0 हीमु0 / 2. किम् हीमु0 / 3. सूनोः हीमु0 / Page #106 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ हीसुं0 तं साक्षिणं 'प्रणयवान्स्वगुरुं प्रणीय स्वल्पैर्दिनैः स 'वहनैरिव धीविशेषैः । संप्राप पारम खिलागमसागरस्य साधुः समाधिभिरिवानुपमैर्भवस्य ॥ 77 ॥ (1) स्नेहवान् । (2) कृत्वा । (3) यानपात्रैरिव । (4) बुद्धिविशिष्टगुणैः । (5) समस्तशास्त्रसमुद्रस्य । (6) असाधारणैर्ध्यानैः । (7) संसारस्य ॥ 77 ॥ हील0 तं स्वकीयं गुरुं साक्षिमात्रं कृत्वा स्नेहवान् स स्वप्रज्ञोत्कर्षैः समग्रशास्त्रस्य पारं प्राप । यथा प्रवहणैः समुद्रपारम् । पुनः साधुः योगैर्भवसमुद्रपारं प्राप्नोति तद्वत् ॥ 78 ॥ हीसुं0 अध्याप्य तेन विधिवत्सकलाः स विद्या: प्रत्यर्प्यते स्म गुरुणा 'जनकस्य तस्य । श्रीमान्मुरारिरिव तेन 'हिरण्यरत्न-कोटीवितीर्य 1देग्सुतसूरिरपि 19व्यधायि ॥ 78 ॥ (1) पाठयित्वा । (2) यथोक्तप्रकारेण । (3) पश्चादर्पितः । (4) कलाचार्येण । (5) तातस्य । (6) लक्ष्मीवान् (7) कृष्ण इव । (8) स्वर्णमणीनां कोटी: / (9) दत्वा । (10) कलाचार्योऽपि । (11) कृतः ॥ 78 ॥ हील0 अध्या0| तेन गुरुणा विद्याः पाठयित्वा तस्य पितुः स सुतः पश्चादर्पितः । अपि पुनस्तेन पित्रा दीनारकोटाकोटीदत्वा कविरपि कृष्ण इव लक्ष्मीपतिरकारि ॥ 79 / / हीसुं0 चित्रामिवेन्दुरनवद्यतमां स विद्यां लब्ध्वा श्रिया तदवधि व्यरुचत्कुमारः । आसीदसीममहिमाप्यनयाऽर्भकस्य प्रोल्लेखितस्य निकषेन(ण) मणे स्त्विषेव ॥ 79 ॥ (1) चित्रानक्षत्रम् । (2) चन्द्रः । (3) प्रशस्याम् । (4) तद्दिनमारभ्य । (5) shushubhe| " सहस्रधात्मा व्यरुचद्विभक्त" इति रघुवंशे । (6) अद्वैतमाहत्म्यविद्यया । (7) उत्तेजितस्य । (8) शाणेन । (9) कान्त्या ॥ 69 ॥ हील0 चित्रा0| स निरवद्यां विद्यां प्राप्य व्यरुचत् । यथा चित्रां प्राप्य चन्द्रः शारदीनकौमुदीलक्ष्म्या रोच्ते। अनया विद्यया सुतस्य अद्वैतमाहात्म्यजनि । यथा शाणोत्तेजितस्य रत्नस्य कान्त्यानन्यमहत्वं महर्च्यता स्यात् ॥ 8 ॥ हीसुं0. अथ गुणलक्षणानि : 'नाभीभवेन तदुदाहरणैः कृतैष्किआ : किं) 'सामुद्रशास्त्रगदितैर्नर लक्षणौघैः । 'नालम्भि तत्र कुमरे ऽव्यभिचारिभावः प्रामाणिकैस्सदुपमानविधाविवेह ॥ 8 ॥ (1) विधिना । (2) स एव हीरकुमार एव उदाहरणं दृष्टान्तस्तत्कृतैः । (3) समुद्रे तत्कृतं सामुद्रम् । तदेव शास्त्रं तत्र कथितैः (4) पुरुषलक्षणगणैः । (5) न प्राप्तः । (6) परस्परविरोधिता । (7) तार्किकैः । (8) सद्विद्यमाने उपमानविधौ ॥ 80 ॥ 1. इति बालक्रीडा-पठनादि हील0 / 2. रणीकृ0 हीमु0 / Page #107 -------------------------------------------------------------------------- ________________ 94 'श्री हीरसुन्दर' महाकाव्यम् हील0 nA0 उत्प्रेक्ष्यते । धात्रा स एव हीरकुमार उदाहरणं दृष्टान्तो येषां तादृशैः कृतैः । पुनः समुद्रेण कविनोक्तं शास्त्रं तत्रोक्तैर्नरलक्षणैस्तत्र कुमरे । "कुमारः कुमरोऽपि चेति" शब्दप्रभेदे । व्यभिचारो नाप्तः । यथेह जगति सति योग्ये विद्यमाने उपमानविधौ अन्यपदार्थसादृश्यीकरणप्रकारे ताकिकै र्व्यभिचारित्वं न लभ्यते । / 81 / / हीसुं0 तस्याभवल्लवणिमातिशयः स कोऽपि प्रोत्तारयन् यदुपरि स्थविर: 'शिवाय । मुक्ताः क्षिपत्यनुदिनं 'पवमानमार्गे ऽता एव तत्र किमु तारगणा भवन्ति ॥ 81 ॥ (1) लावण्याधिक्यम् । (2) प्रोत्तारयन् न्युञ्छनानि कुर्वन् । (3) yllaavnnyaatishysyopri| (4) स्थविर:-पितामहो विधाता । (5) कल्याणाय । (6) मुक्ताफलानि (7) प्रतिदिनमुक्ताः क्षिपति त्यजति । (8) गगने । (9) ता मुक्ता एव । (10) ताराः ॥ 81 ॥ हील0 तस्य लावण्यातिशयोऽद्वैतोऽभूत् । यस्योपरि प्रतिदिनं पितामहः कल्याणकारणाय मुक्ताः गगनमार्गे क्षिपति । ता एव तत्राम्बरे किमु ज्योतिर्मण्डलानि भवन्ति । / 82 ॥ हीसुं0 स्पोदयादिव मिथः प्रवयं 'सृजद्भि-रङ्गैः स चङिमवपुर्विभवेन तेन । ईष्यां 'तमीप्रिय तमः प्रणयन्विजित्य लक्ष्मच्छलेन "मुमुचे किमु लाञ्छयित्वा ॥ 82 ॥ (1) स्पर्द्धाया उदयात् । (2) पुष्टिं कुर्वद्भिः । (3) अवयवैः । (4) चङ्गिम्ना चारुत्वेन युतकायशोभया । (5) विधुः । (6) कुर्वन् । (7) लाञ्छनकपटेन । (8) लाञ्छनं मष्या अभिज्ञानमास्ये कृत्वा मुक्तः ॥ 82 ॥ हील. स्प्र्दो0| तेन कुमरेण ईष्यां कुर्वन् चन्द्रः मुखे मष्या अभिज्ञानं कृत्वा मुक्तः । किंभूतेन ? तेन सह चङ्गिम्ना वर्तते तादृशो वपुर्विभवो यस्य । कैरङ्गैः स्पर्धायाः उत्पादात्पुष्टिं कुर्वद्भिः ॥ 83॥ हीसुं0 केशोच्चयः स्फुरति तस्य स नीलकण्ठ-पृष्ठे प्रविष्ट इव येन जितः 3कलापः । आबाल्यतः कुटिलता "मनसोऽपनीता यं भेजुषी पुनरुपेत्य कचच्छटासु ॥ 83 ॥ (1) केशपाशः । (2) केकी शम्भुश्च । (3) मयूरपिच्छम् (4) बालत्वं मर्यादीकृत्वा । (5) चित्तात् । (6) बहिः कृता । (7) केशनिकरेषु "तटान्तविश्रान्ततुरङ्गमच्छटा" इति नैषधे छटा शब्दः समुदयेऽस्तीति ॥ 83 ॥ हील0 केशो0 / अस्य स केशपाशो भाति । येन केशपाशेन जितः कलापः । ईशस्य मयूरस्य पृष्ठभागे प्रविष्टः । पुनर्येन कुमारेण शैशवं मर्यादीकृत्य मनसः कुटिलता निष्कासिता सती । यं कुमरं केशेषु समेत्य बभाज ॥ 84॥ हीसुं0 'स्वध्यानलोपभवकोपपिनाकिजाग्र-दातङ्कशङ्कितमनःसुमनःशरस्य । त्यागं तनोविदधतः कृतवान्विधाता छत्रेण यस्य किमु मौलिम वाङ्मुखेन ॥ 84 ॥ Page #108 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 95 ( 1 ) निजध्यानस्य विघ्नविधानादुत्पन्नः क्रोधो यस्य तादृशात् शम्भोः प्रकटीभवता भयेन हननलक्षणां शङ्कां प्राप्तं हृदयं यस्य तथाविधस्मरस्य । (2) शरीरमुज्झतः । (3) स्मरछत्रेण । ( 4 ) न्यङ्मुखेन ॥ 84 ॥ हील0 स्वस्य ध्यानलोपोद्भूतकोपस्येशस्य भयभीतस्य, अत एव तनोस्त्यागं कुर्वतः कामस्य अधोमुखेन छत्रेण यस्य मस्तकं कृतम् ॥ 85 ॥ हीसुं0 उत्तुङ्गभावमथ' वर्त्तुलतां दधान-मुष्णीषमस्य सुषमां स्म बिभत्ति मौलौ । यस्मिन्स' माजिगमिषोस्तरु णत्वलक्ष्म्या 'माङ्गल्यकुम्भ इव के शरु हाश्रिताङ्कः ॥ 85 ॥ ( 1 ) उन्नतत्वं वृत्तत्वं च । ( 2 ) सातिशायिनीं शोभाम् । ( 3 ) समागन्तुमिच्छो: / ( 4 ) तारुण्यश्रियः । ( 5 ) कल्याणकारिकलश इव । ( 6 ) केशा एव दुर्वास्ताभिराश्रित उत्सङ्गो यस्य ॥ 85 ॥ हील0 उत्तु0 / अस्य मौलौ वर्तुलं उष्णीषं सातिशायिशोभां दधार । उत्प्रेक्ष्यते । यस्मिन्हीरकुमरे आगन्तुकामा यौवनश्रियः । केशा एव रुहा दूर्वा तया श्रितः अङ्को यस्य तादृशः कल्याणकारी कुम्भः ॥86॥ हीसुं0 यश्चन्द्रिकाङ्कितचतुर्द्विजराजराज - द्भालार्द्धशीतमहसो वहते स्म शश्वत् । शुद्धाशयोऽमृतरसायितवाग्विलासो द्वासप्ततिः कलयतात्सकलाः कथं न ॥ 86 ॥ (1) ज्योत्स्नाभिः संयुतैश्चतुः सङ्ख्याकैर्द्विजराजै राजदन्तै राजन्शोभमानः ललाट एवार्थः शशी तान् सार्द्धचतुश्चन्द्रान् । ( 2 ) निर्मलहृदयः । ( 3 ) सुधारस इवाचरिता वच्[ न ]वैचित्री यस्य ॥ 86 / हील0 यश्च0 / यो हीरकुमरः ज्योत्स्नासहितान् चतुः सङ्ख्याकान् राजदन्तान् चन्द्राश्च । तथा राजत् दीप्यमानं यद्भालमेवार्द्धशीतमहास्तान्सार्द्धचतुश्चन्द्रान्धत्ते । स कुमारो द्वासप्ततिकलाः कथं न धत्ताम् । शेषं सुगमम् ॥87॥ हीसुं0 'भालस्थलप्रसृमरांशुपयः प्रवाहो-पान्तप्ररूढलतिकेव विभाति यद्भूः । 'शङ्खोऽप्यभूद्वदनवारिजपार्थिवस्य चन्द्रादिवैरिविजये किमु " वादनार्हः ॥ 87 ॥ हील0 ( 1 ) ललाटरूपं यत्स्थलं प्रदेशविशेषस्तत्र प्रसरणशीला अंशव एव पानीयानां समीपसमुद्गतफलिनी वल्ली च । (2) ललाटश्रवणयोर्मध्ये प्रदेशविशेषः शङ्खः । ( 3 ) मुखराजस्य । ( 4 ) विधुप्रमुखद्विषत्परिभवसमये । ( 5 ) स्वविजयसूचनाय वादयितुं योग्यः ॥ 87 ॥ भाल0 / यद्भूर्भाति स्म । उत्प्रेक्ष्यते । भालस्थलस्य विस्तरणशीला ये किरणास्त एव नीरप्रवाहस्तत्रोद्भूता लता । शङ्खोऽपि मुखराज्ञः चन्द्रदर्पणजये किमु वादनयोग्यः ॥ 88 ॥ Page #109 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 लावण्यनीरनयनाब्जयदीयवक्त्र-कासारपालिरिव कर्ण युगं 'विरेजे । . द्विपेषु सूचयति किं स्वमितेषु भावि-रेश्लोकं शिशो: "श्रवणयोश्च न्व्द्व्यान्ग्क्ः॥88॥ (1) लवणिमैव जलं तथा नयने एव कमले यत्र तादृशहीरकुमारवदनतडाकस्य सेतुः पालिः -सरसो जलस्य रुन्धनस्थानम् । (2) अष्टादशद्वीपेषु । "अष्टादशद्वीपनिखात यूष" इति रघुवंशे । (3) यशः । (4) कर्णयोः आकृतिरुपो नवकाङ्को दृश्यते । यथा -"कर्णान्तरुत्कीर्ण गभीरलेखः किं तस्य सख्यैव नवा नवाङ्कः" इति नैषधे ॥ 88 ॥ हील0 कर्णयुगं विभाति । उत्प्रेक्ष्यते । लावण्यमेव नीरं यस्य, नयने एव अब्जे यस्य, तादृशस्य यद्वक्त्रतटाकस्य पालिः । च पुनः कर्णयोर्न वेति सङ्ख्याकानां द्वयस्याङ्कः आकृतिरूप: अष्टादशवाची अष्टादशप्रमाणेषु द्वीपेषु भावियशः कथयतीव ॥ 89 / / * हीसुं0 विद्वेषिभावमपहाय परस्परेण स्वर्भाणुशुभ्रकिरणाम्बुजबन्धवोऽमी । केशच्छटारजतकाञ्चनकुण्डलाङ्गा यस्मिन्विधातुमिव साप्तपदीनमीयुः ॥ 89 ॥ (1) वैरभावं त्यक्त्वा । (2) राहु-चन्द्र-सूर्याः । (3) केशपाशरूप्यस्वर्णकर्णपूरकायाः । (4) सख्यम् । (5) आगताः ॥ 89 ॥ हील0 विद्वे0 / द्वेषरहिताः पुनः केशपाशः स्फटिकहेमयोः कुण्डले तद्रूपा राहुचन्द्रार्काः यस्मिन् कुमाररूपसम्यक्स्थाने मैत्री कर्तुमागताः ॥ 90 ॥ * हीसुं0 'सक्तः श्रुतौ शिशुशशी यदसावितीव तच्चक्षुषी 3श्रुतियुगं "परिषस्वजाते । 'नीलोत्पले उदय:( यतः) कुमदोस्तदा(द)क्ष्णो-र्लक्ष्मी *च ते तरलतारकयोः श्रयेते ॥ 10 ॥ (1) आसक्तः । (2) स रङ्गशास्त्रे ? / (3) श्रवणयुगलम् । (4) आलिङ्गतः । (5) यदि स्मेरकुमुदयोर्नीलकमले प्रादुर्भवतस्तदा विलस्त्कनीनिकयोः कुमारलोचनयोः श्रियं श्रयतः ॥ 90 ॥ हील0 skt0| असौ शास्त्रे सक्तः इति कारणात्तस्य नेत्रे कर्णद्वन्द्वं आलिङ्गतः स्म । यदि नीलोत्पले कैरवयोर्मध्ये उदयतस्तदा चलकनीनिकयोर्नेत्रयोर्लक्ष्मी भजेते ॥ 91 / / * हीसुं0 'दृग्दोषखण्डनकृते 2भ्रमरं तदीये चिह्न मिषेरिव मुखे कृतवान्विर ञ्चिः । 'विश्वप्रदीपसदृशो यदसौ तदीया नासापि तद्भजति दीपशिखोपमानम् ॥ 11 ॥ (1) दृष्टिदोषनिवारणाय । (2) कुरलो भ्रमरालकम् । (3) कज्जललाञ्छनम् । 1. विभाति हीमु0 / 2. विद्वेषिभावमपहाय परस्परेण keshcchttaasphttikhaattkkunnddlaangg|| स्वर्भाणशभ्रकिरणाम्बुजबन्धवोऽमी यस्मिन्विधातमिव साप्तमदीनमीयः ॥ हीमु0 / 3. यंदा0 हीमु0 तत्र बृहट्टीकायां तु 'तदक्ष्णोः' इत्येव पाठो व्याख्यात्ः। 4. तदा तरल. हीमु0 14. तारिकयोः हीमु0 / Page #110 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 97 (4) ब्र्ह्मा। (5) जगति प्रदीपस्य तुस्य । (6) कज्जलध्वजकलिकासाम्यम् ॥ 11 ॥ हील0 मषेलाञ्छनमिव शाकिन्यादिभयवारणार्थं ब्रह्मा कुरलं चकार । अग्रे सुगमम् ॥ 92 / / / हीसुं0 चापल्यकेलिकलिते 2असिताशये य-नेत्रे मिथः सदृशवैभवभाजिनी तत् । मा "दुह्यतां 'कजभुवेति तदन्तराले नासानिभेन विदधे किमु सीमदण्डः ॥ 92 ॥ (1) चञ्चलतायाः क्रीडायां चटुलतया क्रीडने वा ललिते । श्रृङ्गारवती तत्र रसिके इत्य्र्थ्ः। (2) श्यामहृदये । (3) तुल्यलक्ष्मीधारिणी । (4) परस्परं द्रोहं मा कुरुताम् । (5) विधात्रा । (6) चक्षुषोर्मध्ये । (7) विभागदण्डः ॥ 12 ॥ हील0 चपले पुनः श्याममध्ये पुनः सदृशे अस्य नेत्रे वर्तेते । तस्मान्मा द्रोहं कुर्वाताम् इति कारणादेव ब्रह्मणा तयोर्मध्ये नासिका । उत्प्रेक्ष्यते । विभागयष्टिः कृत इव ॥ 93 / / हीसुं0 स्थाणो: शिरोनिवसनानशनाम्बुपानं 'संतप्य दुस्तपतपो मणिदर्पणेन । प्रापे परं "janurivedama"gaNyapuNya-सम्प्रापणीयम दसीयकपोलरूपम् ॥ 13 ॥ (1) स्थाणुरीश्वरः कीलकश्च तन्मूर्धनि वसनं तथा न विद्यते आहारजलपाने यत्र । (2) सम्यक् त्रिधा तप्त्वा । (3) लब्धम् । (4) अन्य जन्म । (5) प्रमातुमशक्येन सुकृतेन प्राप्तुं योग्यम् । (6) कुमारकपोलस्य रूपं यस्य ॥ 13 ॥ हील0 स्थाणो0 / कीलकाग्रे वसनं, पुनरशनपानरहितं तपस्तप्त्वा रत्नादर्शेन अस्य कपोलरूपं प्रत्यक्षलक्ष्यं असङ्ख्यपुण्येन लब्धं, द्वितीयं जन्म प्राप्तमिव ॥ 94 / / हीसुं0 यस्य 'प्रशस्ययशसः श्रुतिपाशमध्य-निष्पातिनक्रशुकचञ्चपुटात्कथञ्चित् । बिम्बीफलं विगलितं स्खलितं च वक्त्र-पद्मोदरे किमु परदच्छदनीबभूव ॥ 94 ॥ (1) श्लाघनीयकीर्तिः । (2) कर्णावेव पाशौ तयोर्मध्ये निपतनशीलस्य नासिकारूपकीरस्य वक्त्रपुटात् । (3) केनापि प्रकारेण । (4)वक्त्रोदरे स्थितम् । (5) अधरो जातः ॥ 14 ॥ हील0 यस्य0 / बिम्बीफलं गोलकं यस्य कुमारस्य रदनछ(च्छ)दनीबभूव । उत्प्रेक्ष्यते । प्रशस्तकीर्तेर्यत्कुमारस्य कर्णावेव पाशौ बन्धनग्रन्थी तयोर्मध्ये निष्पातिनो निष्पतनशीलस्य नक्रशुकस्य नासिकारूपकीरस्य चञ्चुपुटात् शृपाटिकासम्पुटतः कथञ्चित्केनापि प्रकारेण स्वबन्धनभयाकुलितत्वेन विगलितं निष्पतितं सन्स्खलितं सन्मुखकमलमध्येऽधरो बभूव ॥ 15 ॥ हीसु0 'रक्ताङ्करक्तमणिपल्लवपाटलश्री-पाटच्चरो यदधरः श्रियमश्नुते स्म । आस्थानवेदिरिव 'वाङ्मयदेवताया आवासवेश्मनि कुमारमुखारविन्दे ॥ 15 ॥ (1) विद्रुमपद्मरागरत्नकिसलयवद्रक्ता शोभा, तस्याः तस्करः । (2) धत्ते स्मेत्यर्थः । Page #111 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (3) सभायामुपविशनवेदिकेव । (4) सरस्वतीदेव्याः । (5) हीरकुमारवदनकमलरूपे वसनार्थं गृहे ॥ 15 ॥ हील. रक्ता0 / विद्रुमपद्मरागमणयः किशलयास्तेषां रक्तत्वतस्करः ओष्ठः शोभा व्याप्नोति । उत्प्रेक्ष्यते । सरस्वत्या मुखगृहे वेदिकेव ॥ 96 / / हीसुं0 अभ्युद्गतैर्मुखखनेरिव 'वज्ररत्नै-दन्तैरदीप्यत कुमारपुरन्दरस्य । वक्त्राब्जधाम्न इव वा श्रुतदेवतायाः "सेवासुखानुभवनागतगौरपत्रैः ॥ 16 ॥ (1) प्रकटितैः । (2) वदनरूपवज्राकरात् । (3) हीरकनाममणिभिः । (4) वदनकमलमेव गृहं यस्याः (5) सेवया कृत्वा सुखं प्राप्तुं समेतैः हंसैः ॥ 16 ॥ हील0 दन्तैर्दीप्यते स्म । उत्प्रेक्ष्यते । वदनाकरादुद्गतैहीरकैरिव । वाथवा वक्त्रगृहे स्थितायाः सरस्वत्याः सेवायाः अनुभवार्थं Agataiha~saiH ॥ 97 / / हीसुं0 बिम्बाधरे निपतिताभिरभासि यस्य निर्दूत मौक्तिकशुचिद्विजचन्द्रिकाभिः । ___ कॢप्तेन्दुदर्पणपयोजजये कृताभि- भी भुवेव सुम वृष्टिभिरेत दास्ये ॥ 17 ॥ (1) बिम्बस्य गोह्नकस्य तुल्ये अधरे । (2) उत्तेजितमुक्ताफलवद्विशदाभिर्दशनकान्तिभिः । (3) कुमारवक्त्रेण यः कृतश्चन्द्रादर्शकमलानां विजयस्तत्र । तस्मिन् (स)मये इत्यर्थः । (4) धात्रा । (5) पुष्पवृष्टिभिः । (6) कुमारमुखोपरि ॥ 17 ॥ हील0 बिम्बा0 / रक्तोष्ठे पतिताभिर्मुक्तावदुज्ज्वलाभिर्दन्तज्योत्स्नाभिर्व्याप्तम् । उत्प्रेक्ष्यते । दर्पणादीनां जये कृते सति धात्रैतन्मुखे पुष्पवृष्टिः कृता । / 98 ॥ हीसुं0 पूर्णामृतैररुणरत्नमनोज्ञमध्या ptiibhvdvijviraajisveshdeshaa| यस्याननान्तरनिकेतनवाक्त्रिदश्या वापीव खेलनकृते रसना बभासे ॥ 98 ॥ (1) भृता पद्मरागै रचितत्वान्मनोहरमन्तरालं यस्याः । (2) श्रेण्या जायमानैर्द्विजैर्दशनैः विहङ्गैरर्थान्मरालैः शोभितः समीपभागो य्स्याः|(3) वदनमध्ये गृहं यस्यास्तादृश्या: सरस्वत्याः ॥ 98 ॥ हील. पूर्णाः । यज्जी(ज्जि)ह्वा रेजे । उत्प्रेक्ष्यते । मुखमध्ये निवासिन्यास्सरस्वत्या जलकेलिकृते अमृतैर्जलैर्वा पूर्णा रक्तरत्नघटितमध्या पुनः श्रेणीभवद्भिर्दन्तैः पक्षिभिर्वा शोभितः समीपदेशो यस्यास्तादृशी वापी ॥ 38 ॥ हीसुं0 पूज्येषु रञ्जि-तमना यदसौ कुमार-स्तस्य स्म रज्यत इतीव रसज्ञयापि । "शुद्धाशयस्य दशनैरपि धार्यते स्म श्रीमत्कुमारवृषभस्य 'विशुद्धिमत्ता ॥ 99 ॥ (1) गुर्वादिषु । (2) रागयुक्तचित्तः । (3) जिह्वया । (4) निर्मलहृदयस्य । (5) 1. निर्धात0 / हीमु0 / 2. रङ्गित0 हीमु0 / Page #112 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ निर्मलवत्ता ॥ 99 ॥ हील0 pU0 / यदयं गुर्वादिषु सरागो भावीतिकारणात्तज्जी(ज्जि)ह्वया रक्तीभूतं पुनर्निर्मलचित्तत्त्वा देतद्दन्तैर्निर्मलीभूतम् । / *100 ॥ हीसुं0 'रक्ताङ्कपल्लवमुखान्द्विषतो जिगीषु-र्धत्तेऽसिकं "किमधरः स विधेऽदसीय:6 / भावी शिशु वि यदेष सुवृत्तशाली भेजे तदस्य "चिबुकोऽपि सुवृत्त्भाव्म्॥100॥ (1) विद्रुमकिसलयप्रमुखान् । (2) रिपून् । (3) जेतुमिच्छुः । (4) अपराधःप्रदेशोऽसिकः । पक्षे असिस्तरवारिरेवासिकः 'स्वार्थे कः', तम् । (5) पार्वे । (6) कुमारसम्बन्धी ओष्ठः । (7) शोभनाचारेण शालते राजते इत्येवंशीलः । (8) वदनाधः कश्चित्प्रदेशविशेषः यत्र निम्नभागो भवेत् ॥ 10 ॥ हील0 रक्ताङ्कान् प्रवालादीन् जेतुकोऽधरः । असिरेवासिकस्तं खड्गं धत्ते । अन्योऽपि रिपून्विजेतुं करवालं कलयति । पुनरसौ शोभनाचारवान् भावीतीवास्यासिकाधः प्रदेशोऽपि शोभनाशयं सदाचरतां वास्तवार्थे तु शोभनवर्तुलतां भेजे ॥ 101 ॥ हीसु0 द्वात्रिंशताजनि रदैरपि लक्षणानि' द्वात्रिंशदाऽकलयतः शिशुवासवस्य । 'पीयूषवर्षिसितरोचिरसूययान्त-र्वाग्भिः सुधामिव 'ववर्षमुखं तदीयम् ॥ 101 ॥ (1) करचरणयोश्छत्रचामरादीनि द्वात्रिंशन्मितानि लक्षणानि । (2) बिभ्रतः । (3) कुमारस्य । (4) दन्तैरपि द्वात्रिंशता जातम् । (5) अमृतवर्षणशीलस्य चन्द्रस्येज्या । (6) वाणी द्वारा । (7) अमृतम् । (8) वर्षति स्म ॥ 101 ॥ हील0 द्वात्रिंशल्लक्षणवतस्तस्य द्वात्रिंशद्दन्तैर्जातम् । पुनस्तन्मुखं वाणीभिरमृतं वर्षति स्म । उत्प्रेक्ष्यते । अन्तश्चित्तेऽमृतवर्षिणः सितरोचिषश्चन्द्रस्य ईर्ष्णया इव सुधामवर्षत् । / 102 / / हीसुं0 उद्धृत्यकण्टकगणान्किमु 'वारिजन्म किं वात्मदर्शमपहृत्य विचेतनत्वम् । "संतक्ष्य लक्ष्मशितिमानमुतामृतांशुं "राजीवभूरकृत हीरकुमारवक्त्रम् ॥ 102 ॥ (1) कर्षयित्वा (2) कमलम् । (3) दर्पणम् । (4) निश्थे त ]नतां हत्वा । (5) तनूकृत्य । (6) लाञ्छनकृष्णताम् । (7) चन्द्रम् । (8) विधाता ॥ 102 ॥ हील0 उद्धृत्य0 / कण्टकानिष्कास्य कजं गृहीत्वा वा दर्पणं सचेतनं गृहीत्वा च निरङ्कमृगाङ्कमादाय ब्रह्मा हीरकुमारवक्त्रं रचयामास । / 103 / / हीसु0 निःशेषभूवलयकुण्डलिवेश्मनाकि-लोकत्रिके प्रसमरैर्यशसां विलासैः । रेखा भविष्यति महत्सु यदस्य कण्ठे रेखात्रिकं किमिति निर्मितवान्विधाता ॥ 103 ॥ (1) समग्रभूमण्डल-पाताल-स्वर्गाणां त्रये एतस्मात्पर: कोप्येतादृग्गुणकलितस्त्रिभुवने नास्तीति 1. इति मुखम् हील0 / Page #113 -------------------------------------------------------------------------- ________________ 100 'श्री हीरसुन्दर' महाकाव्यम् प्रसिद्धिः । रेखा(?) / (2) चक्रे ॥ 103 ॥ हील0 निःशेष0 / समग्रपृथ्वीपातलस्वर्गाणां त्रयेऽपि विस्तरणशीलैर्यशोभिर्महत्सु रेखा भाविनी । इति कारणादस्य कण्ठे रेखात्रयं विधिः कृतवान् ॥ 104 / / हीसं0 भावी यदेष 'वषवज्जिनधर्मधुर्यः स्कन्धोऽप्यभूत्किमिति तत्ककुदोपमेयः । अर्भ: "पुरा भवति येन "युगप्रधानो जज्ञेऽस्य बाहुरपि तेन युगप्रधानः ॥ 104 ॥ (1) वृषभ इव । (2) अर्हत्प्रणीतधर्मे धुरन्धरः । (3) तस्य वृषभस्य ककुदेन स्कन्धेन उपमातुं योग्यः । नैचिकं शिरो वा तत्तुल्यः (?) (4) पुरा भवत्यग्रे भविष्यति । "पुरा योगे भविष्यदर्थे व्र्त्माना"| (5) युगे कलिकाले विशिष्टातिशयैः प्रधानो मुख्यः । (6) आजानुबाहुत्वात् । (7) युगवद्धूसर इव प्रधानः ॥ 104 ॥ हील0 भावी0| वृषभ इव धर्मधुर्यत्वादस्य स्कन्धः वृषस्यस(स्यांस)कूटेनोपमातुं योग्योऽभूत् । पुनरर्भः युगे कलिकाले प्रधानः पुरा भवति भविष्यति । "यावत्पुरानिपातयोर्योगे लङ्' आभ्यां योगे भविष्यकाले वर्तमाना स्यादिति सिद्धान्तकौमुद्याम् । इत्यस्य बाहुबूंसरोपमेयो जातः । / 105॥ हीसुं0 उद्दामदुर्गतिपुरे ऽग्नलतांगमी य-रत्तद्दोरितीव लभतेऽर्गलयोपमानम् । यस्ये भशङ्खमकरान्कलयन्प्रवाल-शाली पुनः "श्रियमसूत शयः "समुद्रः ॥ 105 ॥ (1) बहुजनभीतिकरत्वात् उत्कटमुच्छृङ्खलं यत्कुगतिपुरं तत्र परिघभावमयं गमिष्यति । ये जना अमुं सेविष्यन्ते तान् दुर्गतिं गन्तुं न दास्यति । ततः इदं विशेषणम् । (2) कुमारभुजः (3) अर्गलासदृशो बभूव । (4) गज-कम्बु-मकरान् दधत् विद्रुमैः पल्लववच्च शालते इत्येवंशीलः । (5) शोभां कमलां च । (6) जनयति स्म । (7) शयः पाणि: / (8) सहमुद्रया साक्षराङ्गुलीयकेन वर्त्तते यः । पक्षे सागरः ॥ 105 ॥ हील0 उद्दा0 / पूर्वार्द्ध सुगमम् । पुना रेखाकारीभूतान् गजशङ्खमकरान् दधन् । अत एव समुद्रः सहोर्मिकया वर्त्तते । तादृशः पाणिः शोभां लक्ष्मी अजीजनत् । / 106 / / हीसुं0 तस्य 'स्फुरद्युतिपयष्य(: प)रिपूर्णबाहु-मूलालवालविलसद्भुजगण्डिभाजः । रेजुः शयावनिरुहोऽङ्गुलयोऽनुशाखाष्का(: का)माङ्कुशैष्कि (: किसलयैरिव शालमानाः ॥ 106 ॥ (1) विस्तरत्कान्तय एव जलानि तैष्य(:प)रिपूरितं बाहोर्भुजस्य मूलं कोटर: स एव स्थानकं तत्र विलसन्प्रकटीभवन्बाहुरेव गण्डिर्मूलात् शाखावधिप्रदेशस्तं भजतीति । (2) हस्तदुमस्य (3) नखैः । (4) पल्लवैः ॥ 106 ॥ हील0 तस्य0 / तदङ्गलयो रेजुः । उत्प्रेक्ष्यते । कान्तिजलपूर्णं यद्वाहुमूलं तदेवालवालं तत्र विलसन्यो Page #114 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 101 बाहुरेव मूलाच्छाखावधिप्रदेशस्तद्भाजिनः । करवृक्षस्य किशलयै रम्याः शाखाः ॥ 107॥ हीसुं0 'जानुस्पृशौ शिशुभुजौ 'विनियन्त्रणाय पाशाविवाब्धिदुहितुस्त रलाशयायाः । हस्तौ "समस्तकजराजतयाप्यमुष्य धात्राऽक्षतैरिव यवैः सम पूजिषाताम् ॥ 107 / / (1) जानुप्रलम्बौ । (2) बन्धनाय । (3) लक्ष्म्याः । (4) चपलस्वभावायाः । (5) सर्वेषां पद्मानां राजत्वेन तत्सेव्यत्वादाकृत्या । (6) अर्चितौ ॥ 107 ॥ हील0 जानु0 / उरुपर्वयावत्प्रलम्बौ भूजावभूताम् । उत्प्रेक्ष्यते । चञ्चलाया लक्ष्म्या बन्धनाया पाशौ । पुनर्धात्रा हस्तौ सकलकमलराजत्वेनाखण्डैर्यवैर्चिताविव ॥ 108 / / हीसुं0 'वक्षःशिलाकलितमञ्जुलजातरूपो ऽनक्षत्रभूषिततनुश्च नभोगयुक्तः । "स्वःशाखिरुङ्महिमधीरिमराजमानः शावस्सुपर्वशिखरीव पुपोष भूषाम् ॥ 108 ॥ (1) हृदयरूपशिलया युतस्तथा रम्यं स्वर्णं उत्पन्नं रूपं यस्य । (2) न निषेधे, क्षत्रत्वेन राजन्यत्वेन शोभितांडाः । वणिग्जातित्वात् नक्षत्रइओतिभिः शोभितवपुः । (3) न नैव भोगेन वैषयिकसुखेन युतो बालत्वात्, विद्याधरैर्देवैर्वा युक्तः । (4) कल्पद्रुवत् तेषां च कान्तिर्यत्र माहात्म्येन धैर्येन(ण) शोभमानः । (5) मेरुरिव ॥ 108 ॥ हील0 वक्ष0 / हृदयमेव शिला तया युतस्तथोत्पन्नं रूपं यत्र स पुनर्नो क्षत्रत्वेन वणिग्जातित्वात् क्षत्रैर्वालङ्कृतकायः पुनर्न भोगैविषयैविद्याधरैर्वा चेष्टितः । कल्पवृक्षानां (NAM)तद्वद्वा रुक् यस्य । पुनर्महिम्नाऽग्रे भविष्यता भाविनि भूतोपचारात् धैर्यण च शोभितो बालो मेरुरिवाभां बिभर्ति स्म ॥ 109 ॥ हीसुं0 'प्रामाण्यमस्य वहतो महतां सदस्य-प्रामाण्यमाश्रयदुरस्तदिहास्ति चित्रम् । श्रीवत्स उल्लसति तस्य पुनः स 'वक्षः-स्थायी गभीरिम विभाव्न्कौतुकीव्॥109॥ (1) यथार्थवादितां मुख्यतां च । (2) सभायाम् । (3) अप्रमाणतां विशालताम् । (4) कुमारस्य । (5) हृदये वसति । (6) गाम्भीर्यस्य वीक्षणे कुतुकवानिव ॥ 109 ॥ हील0 अस्य हृदयं प्रमाणातीतमित्यर्थः । / * 110॥ हीसुं0 'सान्द्रीभवत्तनुविभाभरनिर्झरिण्यां सावर्त्तशोण इव नाभिरमुष्य रेजे । वक्षःस्थलेन 'विपुलेन "सहाभ्यसूया-माबिभ्रतीव क्त्तिर्प्य्[bh]vdvishaalaa॥110|| (1) निबिडां जायमानः शरीरप्रभासमूह एव नदी, तस्याम् । (2) जलावर्त्तयुक्तहूद इव । (3) हृदयेन । (4) विशालेन । (5) ईर्ष्याम् ॥ 110 ॥ हील0 सान्द्री0 / अस्य नाभिः शुशुभे । उत्प्रेक्ष्यते । बहुलो यः कायकान्तिभरः स एव नदी तस्य सावर्तो 1. विलोकन0 हीमु0 / 2. रिण्याः हीमु0| Page #115 -------------------------------------------------------------------------- ________________ 102 'श्री हीरसुन्दर' महाकाव्यम् हृदः पुनर्वक्षःस्थलेनेर्ष्यया कटिर्विशाला भूत् ॥ *111 ॥ हीसुं0 'कार्कश्यसंहृतिलघूकृतहस्तिहस्ता- वूरू कृताविव शिशोर्न लिनासनेन । स्तम्भोपमो जनमतावसथे स भावी स्तम्भोपमां किमिति तस्य बिभर्ति जङ्गा ॥ 111 ॥ (1) कठिनतायाः संहरणेन कृत्वा अल्पौ ह्रस्वौ कृतौ करिकरौ । ( 2 ) विधात्रा । (3) जिनशासनरूपसद्मनि तद्भारधारणे स्तम्भतुल्यो भावी । "वज्रस्तम्भाविवैते ' ' इति जिनशतके ( 4 ) स्तम्भसादृश्यं जङ्घायाः ॥ 111 ॥ हील0 कार्कश्यापनयनेन ह्रस्वौ कृतौ हस्तिहस्तौ । उत्प्रेक्ष्यते । धात्रा शिशोः सक्थिनी कृतौ पुनरर्हच्छासनसद्मनि स्थम्भतुल्यत्वादस्य जङ्घा स्थम्भसादृश्यं दधौ ॥ * 112 ॥ हीसुं0 'स्पर्द्धादयान्निजविवृद्धिकृतौ यदूरू जङ्घे पुनः सरसिजन्मभुवा विभाव्य । तद्युग्मविग्रहनिषेधविधिप्रभुष्णु-सीमाकरं विरचितं किमु जानुयुग्मम् ॥ 112 ॥ ( 1 ) परस्परं स्पर्द्धायाः प्रादुर्भावादात्मनो विवृद्धि कुर्वत इति । ( 2 ) धात्रा । ( 3 ) दृष्ट्वा । ( 4 ) तस्य कुमारस्य उरुजङ्घायुगलयोः क्लेशनिवारणप्रकारे समर्थमत एव विभागविधायकम् । (5) कृतम् । 112 ॥ हील. स्पर्द्धा 0 / संहर्षादन्योन्यं वृद्धि कृतौ यस्य उरू पुनर्ज दृष्ट्वा ब्रह्मणा तयोर्द्वन्द्वयोर्विग्रहनिषेधकं सीमाकरम् । उत्प्रेक्ष्यते । जानुयुग्मं निष्पादितम् ॥ 113* ॥ हीसुं0 'शुश्रूषया सनतयानिशमा प्रसादा-ल्लब्ध्वा प्रसन्नमनसो वरमात्मयोनेः । "विश्वाङ्ककारविजयप्रभविष्णुलक्ष्मि स्मेराम्बुजन्म किमु ' यत्पदताम' वाप ॥ 113 ॥ (1) सेवकतया । ( 2 ) पद्मस्यासनत्वेन । ( 3 ) प्रसादं मर्यादीकृत्य । ( 4 ) विधातुः । ( 5 ) जगति ये स्वविभवप्रतिमल्लास्तेषां विजये समर्थशोभाभृत् । ( 6 ) पद्मम् । (7) यस्य चरणकमलभावम् । (8) लेभे ॥ 113 ॥ हील0 शुश्रू0 / निरन्तरं विष्टरभावेन प्रसादसमयं यावत्सेवया प्रसन्नात् आत्मयोनेः सकाशात् वरं प्राप्य । किमुत्प्रेक्ष्यते । विकचकजं कुमारस्य चरणत्वं पादावतारं लभते स्म । किंभूतं स्मेराम्बुजन्म ? 1 जगत्सु येऽङ्ककाराः प्रतिमल्लास्तेषां विजये प्रभविष्णुं समर्था लक्ष्मीर्यस्य तत्तादृशम् । "शुश्रूषाराधनोपास्तिर्वरिवस्यापरिष्टयः" इति हैम्यामित्यवबोद्ध्यम् ॥ 114 ॥ हीसुं0 यत्पादपङ्कजयुगाङ्गुलिभिः स्वकीय-लक्ष्म्या पराभवपदं गमिताः प्र्वालाः। दुःखादिव 'दुमशिखाशिखरान्तरेषु ti`tyakSavastanulatAM निज मुद्बबन्धुः ॥ 114 ॥ 1. स्थम्भो0 हीमु0 / 2. स्थम्भो0 हीमु0 / 3. तद्द्वन्द्व0 हीमु0 / Page #116 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 103 (1) वृक्षशाखानां शिखराण्यग्राणि तेषां मध्येषु । ( 2 ) त्यक्तुमिच्छ्वः । (3) ऊर्ध्वं बध्नन्ति स्म । स्वं पाशयन्ति स्म ॥ 114 ॥ 0 यत्पाद0 / कुमारचरणाङ्गुलिभिः स्वशोभया पराभवस्थानं प्रापिताः प्रवाला द्रुमशिखराग्रान्तरेषु आत्मानामूर्ध्वं बबन्धुः । उत्प्रेक्ष्यते । कायं त (त्य)क्तुमिच्छवः ॥ 115 ॥ हीसुं0 'कामद्विपेङ्कुश इवोद्भवितायमेत' - त्का' माङ्कुशैषिक ( : कि) मिति सूचयति स्म वेधाः । रत्नं यदेष भुवि सूरिभरेषु भावी रत्नश्रियं किमु पुन र्निदधे स तेषु ॥ 115 ॥ हील0 ( 1 ) मदनमत्तगजे । ( 2 ) प्रकटीभविष्यति । ( 3 ) नखैः । ( 4 ) सूरीन्द्रश्रेणीषु मणिरिव भावी । (5) स्थापयामास । ( 6 ) नखेषु ॥ 115 ॥ काम्। स्मरे सृणिवत्प्रादुर्भविष्यति । इत्येव नखैर्वेधाः सूचयति स्म । पुनर्न्यक्षसूरिषु नगीनो भावी, इत्येव स वेधाः नखेषु रत्नश्रियं दधौ ॥ * 116 ॥ हीसुं0 'यन्मूर्त्तिदीधितिझरेषु किमु प्ररोहा रोमाणि कामपि रमां कलयांबभूवुः । दृग्विधा वयमिहैव न 'चाऽपरत्र वक्तुं गुणैष्कि ( : कि) मिति यत्र कृताः स्वरेखाः ॥ 116 ॥ ( 1 ) कुमारकायकान्तिनिर्झरेषु । (2) अङ्कुरा इव । ( 3 ) अद्वैतमाहात्म्य: / ( 4 ) कुमारे (5) अपरस्मिन्स्थाने न स्मः ॥ 116 ॥ हील0 यन्मू0 / यस्य शरीरस्य कान्तिनिज्झरिषु अङ्करा इव लोमाणि (नि) अपूर्वशोभां धारयन्ति स्म । उत्प्रेक्ष्यते । औदार्यादिगुणैः स्वा: स्वा: सरूपाणामेकशेषे स्वाः सूक्ष्मा रेखाः कृताः । यदि (दी) - दृग्विधा वयमिहैव स्मः वर्तामहे । अपरस्मिन्स्थाने सर्वथापि न स्मः वक्तुम् ॥117॥ हीसुं0 स्कन्धोपधेः 'ककुदढौकनकं विधाय यस्मात्शिशोर्गतिरशिक्षि ककुद्मतेव । अभ्यस्यते गतिरिवास्य गतानुकार - कामेन विन्ध्यविपिनेष्वपि 'हास्तिकेन ॥ 117 ॥ (1) ककुदं नैचिकं शिरस्तस्योपदाम् । ( 2 ) वृषभेण । ( 3 ) अभ्यासः क्रियते । ( 4 ) गमनस्य सादृश्याभिलाषेण । (5) विन्ध्याचलगह्वरेषु । ( 6 ) हस्तिनां समूहेन ॥ 117 ॥ हील0 स्कन्धो0 / अंसमिषात् ककुदप्राभृतं कृत्वा वृषभेन (ण) हीरकुमाराद्गति: शिक्षिता । पुनर्हस्तिसमूहेन अस्य गमनस्य सदृशीभवनं तत्राभिलाषुकेन (ण) विन्ध्यगिरिगह्वरेषु गमनं शिक्ष्यते वा ॥ 118 ॥ हीसुं0 1लिप्ता द्रवैरिव विलीनहिरण्यराशेः सङ्कल्पितेव 'नवगन्ध फलीदलैर्वा । किं 'रोचनाभीरथवा रचिता 'स्मिताब्ज- गब्र्भैरिवाथ घटिता 'स्य तनुश्च' कासे ॥ 118 ॥ 1. व कामा0 हीमु0 / 2. यन्त्र हीमु0 / स पाठोऽशुद्धः प्रतिभाति ॥ 3. 0धकली0 हीमु0 / स चाशुद्धः पाठः 4. 0काशे हीमु0 / 5. इति हीरकुमारसर्वाङ्गवर्णनम् हील0 / Page #117 -------------------------------------------------------------------------- ________________ 104 'श्री हीरसुन्दर' महाकाव्यम् (1) लिप्यते स्मेति लिप्ता, दिग्धा । (2) वह्निना गालितकनकनिकरस्य । (3) रचितेव । (4) चम्पकपत्रैः । "न षट्पदो gandhaphalImajighradi''ti सूक्ते । (5) गोरोचनैः । (6) विकचकमलगब्भैः । (7) कुमारस्य ॥ 118 ॥ हील0 लिप्ता0| अस्य तनुर्दिदीपे । उत्प्रेक्ष्यते । गालितसुवर्णसमूहरसैदिग्धेव वाऽथवा गन्धकलीदलैश्चम्पक कलिकापत्रैर्विरचिता वा गोपितविशेषद्रव्यै रचिता वा विकचकमलसारैर्घटिता ॥ 119 ॥ हीसं0 तस्मिन्पदं प्रविदधे ऽगुणधोरणीभिः सर्वाभिरर्णव इवार्णववर्णिनीभिः । 4आलोक्यते स्म च कदाचन नैष दोषै->SA तनैरिव 'तमोभिर भीश्रुमाली ॥ 119 ॥ (1) हीर्कुमारे। (2) औदार्य-धैर्य-गाम्भीर्यादिगुणानां मण्डलीभिः । (3) समुद्रे नदीभिः । (4) दृष्टः । (5) कुमारः । (6) विरुद्धगुणैः । (7) रात्रिजातैः । (8) अन्धकारैः । (9) सूर्यः ॥ 119 ॥ हील0 त्स्मि0| तस्मिन्शिशौ गुणश्रेणिभिः स्थानं कृतम् । यथार्णवपत्नीभिर्नदीभिः समुद्रे स्थानं प्रविधीयते । पुनरेषः शिशुरपगुणैः कस्मिन्नपि समये न दृष्टः । यथा भास्वान् रात्रिजातैरन्धकारैष्क(: क)दापि नालोक्यते-न प्रेक्ष्यते ॥ 120 ॥ हीसुं0 'स्वस्पद्धिनः रेशरभवप्रमुखानशेषा-3न्कान्त्या विजित्य विजयीव "निजप्रतीपान् । सव्यानशे "विसृमरैः स्वयशोभिराशा-देशान्मिल त्परिमलैरिव पुष्प कालः ॥ 120 ॥ (1) आत्मना स्पर्द्धनशीलान् । (2) स्वामिकार्तिकाद्यान् । (3) शोभया । (4) जिष्णुः । (5) आत्मनः शत्रून् । (6) व्याप्नोति स्म । (7) प्रसरणशीलैः । (8) विस्तरद्गन्धैः । (9) वसन्तः ॥ 120 ॥ हील0 स्व्रूप्0| यथा विजयी राजा प्रतीपान् जयति तद्वत् स्मरप्रमुखान् स्वशत्रून् जित्वा आशादेशान्व्याप्नोति स्म । यथा वसन्तर्तुः परिमलैर्दिशो व्यश्नुते ॥ 121 ॥ हीसुं0 भूषाशनिस्फुरितशक्रधनु:समुद्य-द्धाराङ्कितश्च जलमुक्ति जैनपादः । युक्तं यदा स "सघनः कमलोदयेन चित्रं तदेव सुदिनेन यदत्र जज्ञे ॥ 121 ॥ (1) भूषाणामाभरणानां अशनिभ्यो वज्ररत्नेभ्यः प्रकटीभूतमिन्द्रचापं यत्र । "वृता विभूषा मणिरश्मिकार्मुकै' रिति नैषधे । भूषा आभरणानि दीप्यमानमुक्तालताकलितः । (2) डलयोरेक्यात् जडसङ्गरहितः । (3) सेवितः अर्हत्सम्बन्धीचरणो येन । (4) स कुमारः । (5) निबिडः । (6) निर्भरलक्ष्या उदयेनाविर्भावेन मेघोऽपि भूषाकारिणी विद्युत्तथा शक्रचापश्च यत्र प्रकटीभवज्जलधारायुतः सलिलं मुञ्चतीति । सेवितः गगनः जिनोऽर्हन् बुद्धः कृष्णश्च । परस्मिन् एतदाश्चर्यं यतः शोभनेन दिवसेन जाते मेघे तु दुर्दिनं, कुमारस्य सदा मुदिता एव ॥ 12 ॥ 1. इति कुमारगणलक्षणभूषणादिवर्णनम् हील0 / 2. रत्न0 हीमु0॥ Page #118 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 0 भूषा0 / स यत् लक्ष्म्या अभ्युद्गमेन घनो दृढ आस - बभूव । अथ च कमलानां पानीयानामुदयेन मेघो भवति । किंभूतः स मेघश्च ? | भूषाणां भूषणानामशनिभ्यो वज्ररत्नेभ्यः प्रकटितानि इन्द्रचापचक्राणि यत्र । तथा दीप्यमानेन हारेण कलितः । भूषाकारिणी अशनिर्यत्र । पुनः प्रादुर्भूतेन्द्रधनुः । पुनर्जलवृष्टिसहितः । अथवा जडानज्ञानमुञ्चन् श्रित आर्हतः विष्णोश्च क्रमो येन स युक्तम् । परमेतच्चित्रं यदत्र सुदिनेन जाते मेघे तु दुर्दिनेन जायते ॥ 122 ॥ हीसुं0 क्रीडन् 'जयन्त इव यज्ञभुजां कुमारैष्पौ ( : पौ ) राङ्गजैस्सह 'वयोविभवानुरूपैः । कालक्रमेण 'परिवर्त्तमसौ दिनानां श्रीमत्कुमारमघवा गमयांबभूव ॥ 122 ॥ 105 ( 1 ) इन्द्रपुत्रः । (2) देवकुमारैः । (3) नागरिकबालकैः । (4) तस्य यादृक् वयो बाल्यरूपं विभवो द्रव्यं तत्तुल्यैः । ( 5 ) क्षयम् । (6) गमयति स्म ॥ 112 ॥ हील0 क्रीड0 / देवकुमारैः क्रीडन् जयन्त इव स दिनानां क्षयमतिवाहयति स्म ॥ 123 ॥ हीसुं0 तस्यानुजो गजगतेः शतकोटिपाणेः श्रीपाल इत्यजनि विष्णुरिवा' द्विदस्योः । द्वे अग्रजे स्म भवतपु ( : पु) नरस्य जामी राणी परा च विमला 'कमलानुरूपे ॥ 123 ॥ ( 1 ) शतसङ्ख्याकाः द्रव्यकोटयो हस्ते यस्य । वज्रकरस्य । ( 2 ) कृष्णः । ( 3 ) शक्रस्य । ( 4 ) वृद्धभगिन्यौ । ( 5 ) लक्ष्म्याः सदृशे ॥ 123 ॥ हील0 तस्या0 / गजस्तेन तद्वद् गमनस्य शतशो द्रव्यकोटयः करे प्राप्या यस्य वा वज्रपाणेस्तस्य लघुभ्राता श्रीपालो जातः । भगिनी राणी अन्या विमला एवं द्वे लक्ष्मीसदृशे भवतः स्म ॥ 124 ॥ हीसुं0 कृत्वा 'विलासमवनीवलये यथेच्छं सोत्कण्ठयोर्विलसितुं सुरसद्मनीव । "पित्रोरथ त्रिदशपद्मदृशां क्रमेण दृग्गोचरं गतवतोर्भजतो: 'समाधिम् ॥ 124 ॥ कृत्वोर्ध्वदेहिकमसौ विधिना विधिज्ञो वंश्यै निजैः सह चिरस्य 'निरस्य शोकम् । उक्तः कदापि मिलितुं विमलां 'स्वजामिं जज्ञे महेभ्यकलभो "जयवज्जयन्तीम् ॥ 125 ॥ युग्मम् ॥ (1) भोगादिक्रीडाम् । ( 2 ) स्वतन्त्रम् । ( 3 ) क्रीडितुम् । (4) देवलोके (5) जननीजनकयोः । ( 6 ) देवाङ्गनानाम् । (7) समाधिमरणेन ॥ 124 ॥ (1) पित्रोर्मरणदिवसे दानादि । (2) यथोक्तप्रकारेण । ( 3 ) निजगोत्रिभिः । ( 4 ) समम् । (5) चिरकालेन । (6) मुक्त्वा । (7) उत्कण्ठितः । ( 8 ) निजभगिनीविमलाम् । ( 9 ) हीरकुमारः । (10) इन्द्रपुत्रः । ( 11 ) इन्द्रपुत्रीम् ॥ 125 ॥ Page #119 -------------------------------------------------------------------------- ________________ 106 'श्री हीरसुन्दर' महाकाव्यम्' हील0 कृत्वा0 / कृत्वो0 / पृथ्वीमण्डले विलासं कृत्वा स्वर्लोके गन्तुं सोत्कण्ठयोः । पुनः समाधि भजतोः स्वर्वधूनां दृष्टिपातं गतयोष्पि(: पि)त्रोः दानजलाञ्जलिं दत्वा । पुनर्वंशोद्भूतनरैः । साकं चिरकालेन शोकं त्यक्त्वा कस्मिन्नपि समयेऽसौ कुमारो विमलां स्वभगिनी मिलितुमुत्कण्ठितो जज्ञे । यथा इन्द्रपुत्रः जयन्ती मिलितुमुत्को भवति । / 125 -126 / / हीसुं0 गन्तुं ततः स्पृहयता प्रति पत्तनं स्व-भृत्येन तेन सतुरङ्गयुगः शताङ्गः । 5आनाप्यते स्म नमुचेर्दमनेव( न) जम्बू-द्वीपविमानमिव पालकनिजरेण ॥ 126 ॥ (1) वाञ्छता । (2) निजसेवकेन । (3) अश्वयुगलयुतः । (4) रथः । (5) आनायितः । (6) इन्द्रेण । (7) पालकनामदेवेन ॥ 126 ॥ हील0 ग्न्तुण्0| ततो जामिमिलनोत्कण्ठानन्तरं पत्तनं यातुकेन तेन स्वभृत्येन तुरङ्गयुग्मसहितः शताङ्ग आनाय्यते स्म । यथा जम्बूद्वीपे गन्तुकेनेन्द्रेण पालकसुरेण तन्नाम्ना विमानमानाय्यते ॥ 127 ॥ हीसुं0 तं पारियानिकमसावधिरुह्य भूमी-मार्गे ऽनभस्वदतिपातिरयाश्ववाह्यम् । हैमं शताङ्गामिव सारथिना सनाथं "पाथोज-बन्धुर मराध्वनि सम्प्रतस्थे ॥ 127 ॥ (1) अध्वरथः पारियानिकः । (2) पवनमतिक्रामतीत्येवं शीलो नभस्वदतिपाती वातादप्यधिको वेगो ययोस्तादृशाभ्यामश्वाभ्यां वहनयोग्यम् । (3) सुवर्णरथम् । (4) संयुतम् । (5) सूर्यः । (6) गगनमार्गे । (7) प्रचलति ॥ 127 ॥ हील. तं पारि0 / असौ अध्वरथं वायुवेगाश्ववाह्यमारुह्य प्रतस्थे । यथा सौवर्णरथं सारथियुक्तं आश्रित्य सूर्यः गगने प्रतिष्ठते ॥ 128 ॥ हीसुं0 कालं कियन्तमु दयान्तरितं तपस्या-साम्राज्यसङ्ग्रहविधौ प्रविलम्बमानः । सम्प्राप्य पत्तनमसौ मुदितः स्वजामे-5श्चौलुक्यवद् भवनभूमिमलञ्चकार ॥ 128 ॥ (1)कियत्प्रमाणमस्येति । (2) सूरिपदलक्षणमहोदयो व्यवधानं प्राप्तो यत्र । (3) दीक्षा एव साम्राज्यस्य उपादानप्रकारे । (4) विलम्बं कालक्षेपं कुर्वन् । (5) कुमारपाल इव । (6) भगिनीगृहभुवं भूषयति स्म ॥ 128 ॥ . हील0 कालं0 / दीक्षाग्रहणे कियन्तं कालं सूरिपदान्तरितं विलम्बमानः । स पत्तनं प्राप्य मुदितः सन् भग(गि)नीगृहभुवमलङ्करुते स्म । यथा कुमारपाल: राज्यग्रहणे विलम्बमानः स्वजामेहे स्थितः ॥ 129 ॥ हीसुं0 तं 'जङ्गमं 'त्रिदशसालमिव स्वपुण्य-प्राग्भारम GginamivAgata'mAtmadhAmni / 'दृष्टया निवातसरसीजसगर्भया स्वं बन्धुं निपीय विमला मुमुदे हृदन्तः । 129 ॥ 1. मथ हीमु0 / 2. जपाणिरिव नाकिपथे प्रतस्थे हीमु0 / 3. मृतागत0 हीमु0 / Page #120 -------------------------------------------------------------------------- ________________ तृतीयः सर्गः ॥ 107 (1) चलन्तम् । (2) कल्पतरुम् । (3) निजपुण्यातिशयम् । (4) मूर्तिमन्तम् । (5) निजगृहे । (6) भाग्येन । (7) वातरहितस्य स्थिरस्य कमलस्य तुल्यया । (8) सादरमवलोक्य ॥ 129 ॥ हील0 तं जङ्गमं0 / चलन्तं कल्पवृक्षमिव । उतात्मगृहे आगतं मूर्तिमन्तं पुण्यौघमिव तं बन्धुं निर्वातनि:कम्पकजसदृशया दृष्ट्या दृष्ट्वा विमला हृदयमध्ये जहर्ष ॥ 130 / / हीसुं0 'कादम्बिनीव सलिलैः 'सुरशैलशृङ्गं हर्षाश्रुभिः स्वसहजं स्न पन्त्यमन्दम् । पसंबिभ्रतं कनककेतककान्तकायं तं "स्वागतादि भगिनी परिपृच्छति स्म ॥ 130 ॥ (1) मेघमाला ( 2 ) मेरुशिखरम् । (3) निजबान्धवम् । (4) बहु । (5) धारयन्तम् । (6) स्वर्णकेतकवन्मनोज्ञाङ्गम् । (7) सुखेनागतं कुशलप्रश्नमस्तीत्यादिप्रश्नम् ॥ 130 ॥ हील0 काद0 / यथा मेघमाला जलैर्मेरुशृङ्ग क्षालयति तद्वधर्षाश्रुभिः स्नपयन्ती भगिनी सुवर्णसदृशकायं बिभ्रतं तं स्वभ्रातरं कुशलादि पृच्छति स्म ॥ 131 ॥ हीसं0 विज्ञातपूर्वजननीजनकप्रवृत्तेः प्रेम्णा 'निगद्य कुशलादिकमात्मजामेः । विद्याभृतां 'कुमरवत्कलधौतकान्तं वैताढ्यशृङ्गमयमासनम ध्युवास्॥131॥ (1) पूर्वं कुमारागमनात् प्राक्ज्ञाताऽवबुद्धा पित्रोर्वार्ता यया । (2) कथयित्वा । (3) निजभगिन्याः (4) विद्याधरकुमार इव । (5) कलधौतं-स्वर्णरुप्ययोः, तेन मनोहरम् । (6) हीरकुमारः । (7) आश्रयति स्म ॥ 131 ॥ हील0 विज्ञ्या0| ज्ञातजननीजनकप्रवृत्तेः स्वजामेः कुशलादिकं निगद्य स रजतेन हेमेन वा घटितं विष्टरमधिवसति स्म । यथा विद्याधरकुमारः रजतमयं वैताढ्यशृङ्गमधिवसति ॥ 132 ॥ हीसुं0 अनेन 'गोष्ठीमनुतिष्ठतात्मजामेर्मनोव्या हतिवैदुषीभिः । __5अनन्यवृत्ति क्रियते स्म विज्ञै परसातिरेकै रसिकस्य यद्वत् ॥ 132 ॥ (1) हीरकुमारेण । (2) वार्ताम् । (3) कुर्वता । (4) वचनवैचित्रीभिः । (5) न विद्यते अन्यत्रापरस्मिन्स्थाने वर्त्तनं यत्र तदेकतानम् । (6) शृङ्गारादिरसानामतिशयैः । (7) र्स्व्त्ः। (8) यथा ॥ 132 ॥ हील0 ane0| गोष्ठी कुर्वतानेन व्याहारो-भाषितवचनं तस्य चातुरीभिः आत्मभगिन्याः मनो नास्ति अन्यस्मिन्वृत्तिर्यस्य तदेकतानं क्रियते स्म । यथा विज्ञै रसइ रसिकमनोऽनन्यव्यापारं क्रियते ॥ 133 ॥ हीसुं0 पदे पदे यत्पुर कौतुकानि निरीक्षमाणः क्षणदाकरास्यः । व्यधत्त वासं हृदये ऽमनस्विनां निजैर्गुणैर्हार इवैष हीरः ॥ 133 ॥ 1. 0पयत्य0 हीमु0 / 2. निजैर्गुणैर्हार इवैष हीरो व्यधत्त वासं हृदये मनस्विनाम् हीमु0 / Page #121 -------------------------------------------------------------------------- ________________ 108 'श्री हीरसुन्दर' महाकाव्यम् . (1) स्थाने स्थाने । (2) पत्तनकुतूहलानि । (3) पश्यन् । (4) चन्द्रवदनः । (5) पण्डितानाम् । (6) गुणा औदार्यादयः तन्तवश्च । (7) हीरकुमारः ॥ 133 ॥ हील0 पदे0 / पदे पदे वीप्सायां द्वित्वम् । अणहिल्लपत्तनकौतूहलानि प्रेक्ष्यमाणः एष हीरकुमार: निजैर्गुणैर्मनस्विनां हृदये वक्षसि हार इव वासं व्यधत्त । यथा हार: हृदये, तन्तुभिस्सूत्रप्रोतत्वेन हृदये तिष्ठति । "हृदयं मनो vakSazce"tyenekArthaH / किंभूतः सः ? / क्षणदाकरश्चन्द्रस्तद्वदाननं यस्य सः ॥ 134 ॥ हीसुं0 हरिरिव गिरिकुञ्जे मानसे मानसौकाइव करकमलेवा श्रीपतेष्पा(: पा)-6न्य्च्ज्ञ्य्ः। "मुररिपुरिव वार्डों स "स्वसुर्धाम्नि तिष्ठन्कमपि कलयति स्म श्रीभरं 'शावसिंहः ॥ 134 ॥ इति पण्डितदेवविमलगणि विरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये गर्भधारणदोहदोत्पादकथन-गर्भसमय-लक्षणाविर्भावन-जन्म-तन्महोत्सव-बालक्रीडा-पठन-सर्वाङ्गलक्षणरू पवर्णनो नाम तृतीयः सर्गः ॥ (1) केसरीव । (2) पर्वतवने । (3) हंसः । (4) पाणिपद्ये । (5) कृष्णस्य । (6) कृष्णवादनशङ्खः (7) कृष्णः । (8) भगिन्या गृहे । (9) हीरकुमारः ॥ 134 ॥ इति तृतीर्यसर्गावचूर्णिः ॥ हील0 hri0| [यथा] सिंह: गिरिगह्वरे तिष्ठति । यथा मानससरसि हंसस्तिष्ठति । यथा लक्ष्मीपतेः कृष्णस्य पाणिपने देवतादत्तः हरिणैववादनयोग्यः पाञ्चजन्यनामा शङ्क: स्थितिं विधत्ते । पुनर्यथा कृष्णो वाडौं अर्थात्क्षीरसमुद्रे वसतिं विधत्ते । तद्वत्स्वभगिन्याः सदने तिष्ठन् कमप्यद्वैतं श्रीभरं शोभातिशयं दधार ॥ 135 ॥ हील0 -यं प्रासूतशिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसीहा सिंह)विमलान्ते वासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक् सौभाग्याभिधहीरसूरिचरिते सर्गस्तृतीयोऽभवत् ॥ 136 ॥ इति पं. देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये श्रीहीरविजयसूरिगर्भाधानैत्यादिपत्तनगमो नाम तृतीयः सर्गः ॥ -यं.प्रा.0 ॥ 136 ॥ * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #122 -------------------------------------------------------------------------- ________________ e~ नमः ॥ अथ चतुर्थः सर्गः ॥ हीसुं0 अथो पुरासन् भरते वृषाङ्कमुखाश्चतुर्विंशतितीर्थनाथाः । बाह्यान्यबाह्यानि 'तमांसि हन्तुं कृतद्विरूपा इव भानुमन्तः ॥ 1 ॥ (1) अथेति चतुर्थसर्गप्रारम्भः । (2) पूर्वं तृतीयचतुर्थारकयोः । (3) भरतक्षेत्रे । (4) ऋषभप्रमुखाः (5) अज्ञानानि पापानि वा । (6) निर्मितचतुर्विंशतिरूपा द्वादशसूर्या इव । द्वादशानां द्वित्वभावेन चतुर्विंशतिः स्यात् ॥ 1 ॥ हील0 अथौ0| अथेति चतुर्थसर्गप्रारम्भे । पुरा पूर्वं तृतीयारकपर्यन्तचतुर्थारकमध्ये भरतनाम्नि क्षेत्रे ऋषभनाथप्रमुखाश्चतुर्विंशतिस्तीर्थकृतः आसन्नभूवन् । उत्प्रेक्ष्यते । बाह्यानि दृश्यमानान्यबाह्यानि जीवानामन्तरङ्गवर्तीनि तमांसि अन्धकाराणि पापानि वा व्यापादयितुं कृते द्वे रूपे यैस्तादृशा अंशुमन्तः ॥ 1 ॥ हीसुं0 'इक्ष्वाकुवंशाम्बुधिशीतभासां द्वाविंशतिस्तीर्थकृतां बभूव । यया 'तमष्प(: प)ङ्कम पास्य पन्थाः "प्राकाशि सिद्धेः शरदेव विश्वे ॥ 2 ॥ (1) ऋषभदेवस्य बाल्ये शक्रप्राभृतानीतेक्षुयष्टेरास्वादनाशयेन शक्रप्रतिष्ठापितेक्ष्वाकुवंश: स एव समुद्रस्तत्र चन्द्राणाम् । (2) जिनद्वाविंशत्या । (3) पापकर्दमः अज्ञानकर्दमम् । (4) निराकृत्य । (5) प्रकटीकृतः । (6) मोक्षस्य ॥ 2 ॥ हील0 इक्ष्वा0 / द्वाविंशतिजिनेन्द्रा इक्ष्वाकुकुले जाता इत्यर्थः । यया द्वाविंशत्या तमः-पङ्कं निराकृत्य जगति मोक्षमार्गः प्रकाशितः । यथा शरत्कालेन पकं विशोष्य पन्थाः प्रकटः क्रियते ॥ 2 ॥ हीसुं0 बभूवतुर्ती भुवनप्रदीपौ 'जिनौ यदूनां punara'nvaye च । रथे 2धूरीणाविव पुष्पदन्ता विवाभ्रमार्गे च भुजा विवाङ्गे ॥ 3 ॥ (1) मुनिसुव्रत-नेमिनाथौ । (2) यादवकुले । (3) धुरन्धरौ वृषभौ । (4) नभसि सूर्याचन्द्रमसौ । (5) शरीरे बाहू ॥ 3 ॥ हील0 बभू0 / एक: नेमिरन्यो मुनिसुव्रतश्च, द्वौ जिनौ यदुवंशे जातौ । यथा इन्द्रियायतने शरीरे उर्जस्वलौ दोर्दण्डौ ॥ 3 ॥ हीसुं0 'सिद्धार्थभूकान्तसुतो जिनानाम पश्चिमोऽजायत पश्चिमोऽपि । शशी 4बभौ पङ्किलपङ्कजास्यकादम्बवद्यस्य "यश:सुधाब्धौ ॥ 4 ॥ (1) सिद्धार्थराजाङ्गजः । (2) आद्यः । "अपश्चिमो विपश्चिता'"मिति चम्पूकथायाम् । (3) 1. पवाये हीमु0 / 2. अरिष्टनेमिर्मुनिसुव्रतश्च स्फूर्ज जाविन्द्रियवेश्मनीव हीमु0 / 3. इति जिनाः हील0 / 4. व्यभात्पङ्कि0 हीमु0 / Page #123 -------------------------------------------------------------------------- ________________ 110 'श्री हीरसुन्दर' महाकाव्यम् चरमोऽपि । (4) कर्दमाकलितकमलवदनः । हंस इव । (5) कीर्तिक्षीरसमुद्रे ॥ 4 ॥ हील0 सिद्धा0 सिद्धार्थराजसुतः । श्रीमहावीरश्चरमोऽपि सामान्यकेवलिनां मध्ये आद्योऽभूत् । यत्कीर्तिक्षीराब्धौ चन्द्रः । पङ्किलं कमलमास्ये यस्य तादृशो हंसस्तद्वद्भाति स्म ॥ *4॥ हीसुं0 'बाल्येऽपि 'हेमादिरकम्पि येन प्रभञ्जनेनेव 'निकेतकेतुः । श्रीद्वादशाङ्गी च यतः प्रवृत्ता गुरो गिरीणामिव 'जह्वकन्या ॥ 5 ॥ (1) जन्ममहोत्सवसमये जातमात्रेऽपि । (2) मेरुः । (3) चालितः । (4) वायुनेव । (5) गृहोपरिध्वजः । (6) महावीरात् । (7) प्रादुर्भूता । (8) हिमाचलात् । (9) गङ्गा ॥ 5 ॥ हील. बाल्येः । यथा वायुना गृहोपरिध्वजः कम्प्यते तद्वद्येन भगवता बाल्येऽपि मेरुः कम्पितः । यतः भगवतः सकाशात् गणिपिटकं प्रवृत्तम् । यथा हिमाद्रेर्गङ्गा प्रवृत्ता ॥ 5 ॥ हीसुं0 एकादशासन्ग णधारिधुर्याः 2श्रीइन्द्रभूतिप्रमुखा अमुष्य । 4आर्योपयामे "पुनराप्तमूर्ति रुदाः स्मरं हन्तुमिवेहमानाः ॥ 6 ॥ (1) गणधरवृषभाः । (2) गौतमाद्याः । (3) महावीरस्य । (4) पार्वतीविवाहे । (5) द्वितीयवारम् । (6) पूर्वशरीरापेक्षया लब्धशरीरम् । (7) एकादशापि रुद्रा इव । रुद्रा एकादशैवोच्यन्ते ॥ 6 ॥ हील0 ekA0 / श्रीवीरस्य एकादशगणधरा बभूवुः । उत्प्रेक्ष्यते । पार्वतीपाणिग्रहे लब्धकायं स्मरं हन्तुं काङ्क्षन्तः रुद्राः ॥ 6 ॥ हीसुं0 बभूव मुख्यो ऽवसुभूतिसूनुस्तेषां गणीनामिह गौतमाह्वः । यो ऽवक्रभावं न बभार पृथ्वी-सुतोऽपि नो "विष्णुपदावलम्बी ॥ 7 ॥ (1) प्रकृष्ट आदिमो वा । (2) गौतमः । (3) एकादशगणधराणाम् । (4) गौतमनामा । (5) कुटिलतां वक्रो मङ्गलश्च । तत्र त्वम् । (6) पृथ्व्या ब्राह्मण्या भूमेश्च । (7) नारायणचरणं गगनं वावलम्बते इत्येवंशीलः ॥ 7 ॥ हील0 बभूव । तेषामाद्यो गौतमोऽभूत् । यः पृथ्व्याः ब्राह्मण्या क्षितेश्च सुतोऽपि वक्रतां न धत्ते स्म । "आरो वक्र लोहिताङ्गो मङ्गलोऽङ्गारकष्कु(: कु)ज "इति हैम्याम् । विष्णुपदमाकाशावलम्बी अपि न विष्णुभक्तः ॥ 7 ॥ हीसुं0 यत्पाणिपद्मः स पुनर्भवोऽपि 'दत्ते नितानाम पुनर्भवं यत् । शिष्यीकृता येन 5भवं विहाय शिवं श्रयन्ते च तदत्र चित्रम् ॥ 8 ॥ (1) गौतमकरकमलम् । (2) नखयुक्तः । (3) प्रणतजनानाम् । (4) मोक्षम् । (5) संसारं ईश्वरं च । (6) मोक्षं शम्भुं च । (7) आश्चर्यम् ॥ 8 ॥ हील0 यत्पा0 / सह पुनर्भवैर्नखैर्वर्त्तते । तादृशः करो जनानां मोक्षं दत्ते । पुनर्येन शिष्यीकृता जना भवं -ईशं त्यक्त्वा शिवं-शम्भुं श्रयन्ते तच्चित्रम् । तत्त्वतस्तु संसारं मुक्त्वा मोक्षमाश्रयन्ते ॥ 8 ॥ 1. इति वीरजिनः हील । 2. ते जनानाम0 हीमु0 / Page #124 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ हीसुं0 लूतास्यतन्तूनवलम्ब्य वज्रावलम्बरश्मीनिव यः शयाभ्याम् । नन्तुं जिनाऽनार्षभिकॢप्तमूर्तीग्नष्टापदोर्वीधरमारोह ॥ 9 ॥ (1) कर्णनाभः कोलिकस्तद्वदनाद्विनिर्गतजालतन्तवः रज्जवस्तान् कराभ्यामाश्रित्य वज्ररज्जव इव हस्ताभ्याम् । (2) भरतचक्रिनिर्मितप्रतिमान् । (3) अष्टापदपर्वतम् । (4) चटितः ॥ 9 ॥ हील0 [सूर्य0 / र]ज्जूरिव सूर्यकिरणान् कराभ्यामवलम्ब्य भरतचक्रिकारितजिनबिम्बानि नन्तुं यो गौतमोऽष्टापदपर्वतमधिरूढवान् ॥ 9 ॥ हीसुं0 'कथं लभेतास्य 'तुलां सुरदुर्यद्यस्य नामापि पिपर्ति कामान् । 'तपस्विनोऽप्याभ्यवहारयन्यो द्विधा मृतास्वादजुषः पुपोष ॥ 10 ॥ (1) केन प्रकारेण । (2) साम्यम् । (3) पूरयति । (4) अभिलाषान् । (5) तापसान् । (6) भोजयन् । (7) सुधा मोक्षश्च, तस्यास्वादो-भोगस्तं सेवन्ते इति ॥ 10 ॥ हील0 [कथं la0] सुद्रुः साम्यं कथं प्राप्नुयात्, यदि अस्य नाम समीहितानि पूरयति । परं कल्पवृक्षनाम्ना कोऽप्यर्थो न सरीसति । पुनर्यस्तपस्वि[नो भोजयंश्च] द्विधा सुधाया मोक्षस्य च स्वादधारिणः कृताः ॥ 10 ॥ हीसुं0 आसीत्सुधर्मा गणभृत्सु तेषु श्रीवर्धमानप्रभुपट्टधुर्यः । विहाय विश्वे "सुरभीतनु(नू )जं कः स्तात्परोप धुर्यपदावलम्बी ॥ 11 ॥ (1) सुधर्मस्वामी । (2) गणधरेषु । (3) महावीरपट्टधुरन्धरः । (4) वृषभम् । सुरभीशब्दः दीर्घ ईकारान्तोऽपि दृश्यते । यथा कल्पकिरणावल्यां स्वप्नाध्याये - "स्वप्ने mAnavamRgapatituraGgamAtaGgavRSabhasurabhIbhi"riti / (5) त्यक्त्वा । (6) अन्यः । (7) धुरीणस्थानकाश्रयः ॥ 11 ॥ हील0 तेषु सुधर्मास्वामी पट्टधारी अभूत् । जगति वृषभं त्यक्त्वा धुरन्धरः कः [स्तात् ॥ 11 ॥ ] हीसुं0 यः पञ्चमोऽभूगणपुङ्गवानां कि 'पञ्चमी 2स्वेन गति "यियासुः । / 'यत्रोक्तिभिस्तीर्थकृतां दिदीपे शुक्तिव्रजे वारिमुचामिवाद्भिः ॥ 12 ॥ (1) गणधरेन्द्राणाम् । (2) मोक्षलक्षणाम् । (3) आत्मना । (4) गन्तुमिच्छुः । (5) सुधर्मस्वामिनि । (6) महावीरवचनैः । (7) मेघपानीयैः ॥ 12 ॥ हील0 यः p0| यः सुधर्मा गणधारिणां मध्ये पञ्चमोऽभूत् । किम् ? / उत्प्रेक्ष्यते । आत्मना मुक्तिं गन्तुक इव यत्रागमैर्दीप्यते । यथा मेघजलैः शुक्तिषु मौक्तिकीभूय दीप्यते ॥ 12 ॥ हीसुं0 'सरस्वतीशालिलसज्जिनश्रीरंगाधमध्यो रसभासमानः । सिद्धान्त आस्ते यदुपज्ञमुद्या (द्य)दभङ्गभङ्गः "सरितामिवेशः ॥ 13 ॥ (1) सरस्वत्या श्रुतदेवतया सर: प्रसरणं मुखेऽस्त्यस्यास्तत्रत्वेन शोभते इत्येवंशीलः । पक्षे -नदीभिः दीप्यमाना तीर्थकृतां चतुस्त्रिंशदतिशयादिलक्ष्मीर्यत्र । पक्षे-स्फुरन्त्यौ कृष्णलक्ष्म्यौ 1. सूर्यस्य रश्मीनवलम्ब्य हीमु0 / 2. इति श्री गौतमस्वामी हील0 / 3. इति सुधर्मस्वामी[1] हील0 / Page #125 -------------------------------------------------------------------------- ________________ 112 'श्री हीरसुन्दर' महाकाव्यम् यत्र । (2) महार्थतया अथाप्तपारः अतलस्पृक्, मध्यश्च । (3) शान्तरसादिभिः पानीयैश्च शोभमानः । (4) यः सुधास्वाम्येवाद्यं ज्ञानं यत्र । सुधर्मस्वामिकृत इत्यर्थः । (5) प्रकटीभवन्तः । (6) सम्पूर्णा रचनास्तरङ्गाश्च यत्र । (7) समुद्रः ॥ 13 ॥ हील0 स्र्स्व्0| यः सुधर्मास्वामी उपज्ञा आद्यज्ञानं यत्र तत्कर्तृकत्वात् सिद्धान्तः समुद्र इवास्ते । किंभूतः सिद्धान्तः समुद्रश्च ? / श्रुतदेव्या नद्या च शाली दीप्यन्ती (दीप्यमाना) जिनानां श्रीयंत्र । पक्षे क्रीडत्कृष्ण लक्ष्मीवान् । पुना रसइ रसेन जलेन च शोभितः । पुनः प्रकटीभवन्तोऽभङ्गा भङ्गास्तरङ्गाश्च यत्र ॥ 13 ॥ हीसुं0 'गणीन्दुना पट्टरमा गणीन्दुः "पट्टश्रिया च 'व्यतिभासते स्म । निशा निशेशेन निशा "निशेश इवापि "शंभोष्प (:प)रिचारिचेताः ॥ 14 ॥ (1) सुधर्मस्वामिना । (2) पट्टश्रीः । (3) सुधर्मस्वामी । (4) पट्टश्रिया । (5) परस्परं शोभते स्म । (6) रात्रिश्चन्द्रेणेव । (7) रात्र्याचन्द्र इव । (8) तीर्थकृत् ईश्वरश्च, तस्य । (9) सेवासक्तमानसः ॥ 14 ॥ हील. गणी0 / सुधर्मस्वामिना पट्टश्रीः, पट्टश्रिया स शोभते स्म । यथा चन्द्रेण निशा, निशा कृत्वा चन्द्रः शुशुभे । सोऽपीशसेवकः, अयमपि श्रीवीरसेवकः ॥ 14 ॥ हीसुं0 यश:श्रिया धःकृतकुन्दकम्बुर्जम्बूकुमारोऽजनि तस्य पट्टे । 'लघोरपि स्वस्य यतोऽभिभूतिं पश्यन्हिया दृश्य इव स्मरोऽभूत् ॥ 15 ॥ (1) तिरस्कृतमुचकुन्दशङ्खः । (2) बालादपि । (3) आत्मनः । (4) पराभवम् । (5) अनङ्गः ॥ 15 ॥ हील. ysh:0| तत्पट्टे श्रीजम्बूकुमारोऽजनि । शिशोरपि यतः कुमारात् स्वपराभवं पश्यन् स्मरः । उत्प्रेक्ष्यते । लज्जयेवादृग्गोचरः अभूत् ॥ 15 ॥ हीसुं0 'उज्झांचकारैष महेभ्यकन्या 'मदेन्दिरामूतिमतीरिवाष्टौ । नवाधिकां यो नवतिं "हिरण्य कोटीश्च चेटीरिव "दोषराजा( ज्ञा)m । 16 ॥ (1) त्यजति स्म । (2) मदलक्ष्मी । (3) नवनवतिम् । (4) स्वर्णकोटिम् । (5) अष्टादशदोषभूपानां दासीरिव ॥ 16 ॥ हील0 उज्झा0 / अष्ट पदानिवैष अष्टौ कन्यास्त्यजति स्म । पुनर्यो नवनवति सुवर्णकोटीस्त्यजति स्म । उत्प्रेक्ष्यते । अष्टादशदोषभूपचेटीस्त्यजति स्म ॥ 16 ॥ हीसुं0 'वशंवदीभूतजगत्त्रयस्य न 'पुस्फुरेऽस्मिन्कमनस्य शक्त्या । "हविर्भुजो 5भस्मितकाननस्य visphUya'te किं महसाबुराशौ ॥ 17 ॥ (1) वश्यं जातं त्रिभवुनं यस्य । (2) न स्फुरितम् । (3) मदनसामर्थ्येन । (4) अग्नेः । (5) ज्वालितवनस्य । (6) प्रतापेन । (7) समुद्रे ॥ 17 ॥ हील0 वशं0 / अस्मिन् कामशक्त्या न स्फुरितम् । यथा वह्नहिसां प्रतापेन । किमिति प्रश्नेऽब्धौ स्फूर्च्य्ते। अपि पुनः ॥ 17 ॥ 1. 0कोटीन हीमु0| Page #126 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ हीसुं0 पश्यन्तु 'वैदुष्यममुष्य जम्बूप्रभोर्व पुर्भत्सितमत्स्यकेतोः । विश्वं वृषस्यन्त्यपि 'पांशुलेव वशीकृता येन शिवस्मिताक्षी ॥ 18 ॥ 2 (1) चातुर्यम् । (2) शरीरसौन्दर्यनिर्जितमदनस्य । (3) भुवनमप्यभिलषन्ती । ( 4 ) व्यभिचारिणीव । (5) निजवशे कृता । त्वया सङ्कं विधाय नान्यं भारतमानुषमथाभिलषामीत्यर्थः । (6) सिद्विश्रीः ॥18॥ हील0 पश्यन्तु चातुर्यमस्य यत्पांशुलेव विश्वं कामुकी अपि मुक्तिर्येन स्वायत्ता कृता ॥ * 18 ॥ हीसुं0 अलंचकार प्रभवप्रभुस्तत्पट्टश्रियं पुण्ड्र इवेन्दुवक्त्राम् । 'स्तेनोऽपि सार्थेश इवाङ्गिनो यः श्रेयः श्रियं प्रापयदत्र चित्रम् ॥ 19 ॥ (1) तिलक इव । (2) कान्ताम् । ( 3 ) चौरोऽपि । ( 4 ) सार्थनाथ इव । (5) प्राणिनः । (6) मुक्तिलक्ष्मीम् ॥ 19 ॥ 113 हील0 जम्बूस्वामिपट्टं प्रभवस्वामी भूषयति स्म । यथा चन्द्रमुखीं तिलक [ मलंकुरुते । ] यश्चौरान्सन् सार्थपतिरिव जनान् कुशलेन लक्ष्मीं- मोक्षलक्ष्मीं च लम्भयति स्मेति चित्रम् ॥19॥ हीसुं0 किं वर्ण्यते वर्ण्यगुणस्य चौर्यचातुर्यमस्य प्रभवस्य भर्तुः । 'अहार्यमप्येष मनोनिधान-mapAharadya'tridivendirAyAH // 20 // (1) प्रशस्यते । (2) लोकोत्तरगुणस्य । ( 3 ) तस्करतायाः निपुणताम् । ( 4 ) हर्त्तुमशक्यमपि । (5) स्वर्गलोकलक्ष्याः ॥ 20 ॥ हील0 किं वर्ण्य0 / अस्य ] चौर्यचातुर्यं किं वर्ण्यते । यत् स्वर्वधूनां अहार्यमपि देवाश्रयत्वान्मनोनिधानं अयं जहार । मुक्तिगमनाभावात् स्वर्लोक [मेवालंकृतवा ] नित्यर्थः ॥ 20 ॥ हीसुं0 शय्यंभवोऽभूषयदस्य पट्टं सिंहासनं त्र्यमिवावनीन्द्रः । 'कलिन्दिका 'मौक्तिकमालिकेव यत्कण्ठपीठे ऽविलुठत्यकुण्ठा ॥ 21 ॥ (1) प्रभवप्रभोः । (2) पितृसम्बन्धि । ( 3 ) सर्वविद्या । ( 4 ) हारयष्टिरिव । (5) स्फुरन्ती ॥ 21 ॥ हील0 शय्यं0 / शय्यंभवः अस्य पट्टं अभूषयत् । यथा राजा पितुः सिंहेनोपलक्षितमासनं भूषयति । [ मुख एव] कलिन्दिका सर्वविद्या मुक्ताहारलतेव दीप्यमाना विलुठति ॥ *21 ॥ हीसुं0 'यूपादधस्तः प्रतिमां 2 जिनेन्दोर्वाचा स वाचंयमपुङ्गवस्य । 'दृक्संज्ञयेव स्वगुरोष्कि (: कि) रीटी नाराचगङ्गां 'प्रकटीचकार ॥ 22 ॥ (1) यज्ञस्तम्भादधोविभागात् । ( 2 ) शान्तिनाथबिम्बम् । ( 3 ) शय्यंभवगुरुवचनात् । (4) दृष्टेश्चेष्टया-भ्रूभङ्गविकारेण (5) द्रोणाचार्यस्य ( 6 ) अर्जुनः । ( 7 ) बाणगङ्गाम् । ( 8 ) प्रकटीकृतवान् ॥ 22 ॥ हील0 यूपा0 / यः प्रभवप्रभोर्वाचा यूपात् अधस्तात् शय्यंभवभट्टः श्रीशान्तिनाथप्रतिमां कर्षति स्म । 1. 0तास्या हीमु0 / 2. इति जम्बूस्वामी [2] हील0 / 3. त्रिदिवानायाः हील0 / 4. इति प्रभवस्वामी [3] हील0 / 5. पित्र्यओ हीमु0 / Page #127 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् यथा किरीटी गुरुगाङ्गेयदृष्ट्या बाणगङ्गां प्रकटीकरोति स्म ॥ 22 ॥ हीसुं0 वगाह्य' शास्त्रं मनकाह्वसूनोः कृतेऽकृत श्री दशकालिकं यः । हरिः सुधामुद्धृतवान्सु पर्ववर्गस्य निर्मथ्य यथाम्बुनाथम् ॥23॥ 114 (1) चतुर्दशपूर्वान् निर्मथ्य । (2) मनकनामनन्दनकृते । (3) दशवैकालिकं कृतवान् । ( 4 ) कृष्टवान् । ( 5 ) देवगणस्य । (6) विलोड्य । (7) समुद्रम् ॥ 23 ॥ हील0 वगा0 / यः समयमवगाह्य मनककृते दशवैकालिकं सूत्रं चक्रे । यथा कृष्णः समुद्रं विलोड्य देववृन्दकृते सुधामुद्धृतवान् ॥ *23 ॥ हीसुं0 सम्पूरयन्कीर्ति नभोनदीभिर्दिशो यशोभद्गणाधिराजः । व्यभूषयत्पट्टममुष्य भूभृदधित्यकां दस्युरिवद्विपानाम् ॥ 24 ॥ ( 1 ) गङ्गाप्रवाहैः । (2) शैलोपरिभूमीम् । ( 3 ) केसरीव ॥ 24 ॥ हील0 यशोभद्रसूरिरस्यं पट्टं विभूषयति स्म । यथा केसरी शैलोर्ध्वभूमीं भूषयति ॥ 24 ॥ हीसुं 0 'एतद्यशः क्षीरधिनीरपूरैः सम्पूरितायां परितस्त्रिलोक्याम् । अबुध्यमानोऽम्बुनिधिं स्वशय्यां पद्मशयोऽभूदिव 'पद्मनाभः ॥ 25 ॥ ( 1 ) यशोभद्रसूरिकीर्ति क्षीरसमुद्रप्रवाहैः । (2) धवलीकृतायाम् । (3) अजानन् । ( 4 ) समुद्रम् । (5) निजशयनयोग्यम् । ( 6 ) पद्मे शेते इति व्युत्पत्त्या पद्मेशयः । ( 7 ) कृष्णः ॥ 25 ॥ हील0 eta0 / श्रीयशोभद्रयशोभिर्धवलितायां भुवि स्वशय्यां अजानन् कृष्णः पद्मशायी जातः ॥25॥ हीसुं0 'संभूतिपूर्वो विजयो गुरुस्तत्पट्टं श्रिया पल्लवयांचकार । कदम्बजम्बूकुटजावनीजकु नभोम्भोद इवाम्बुवृष्ट्या ॥ 26 ॥ (1) संभूतिविजयगुरुः । ( 2 ) नीप : 'कुडौ' इति प्रसिद्धः । त्रयोऽपि दुमाः प्रावृषि पुष्यन्ति । (3) श्रावणजलधरः ॥ 26 ॥ हील0 सम्भूतिविजयोऽस्य पट्टमभूषयत् । यथा श्रावणमेघः कदम्ब - जम्बू- कुटजान् वृक्षान् पल्लवयति ॥ 26 ॥ हीसुं0 ' संहर्षरोषात्स्व' जिघांसुमेतत्प्र तापमार्त्तण्डमवेक्ष्य साक्षात् । 'युयुत्सया हैहयवत्सहस्त्रं सहस्त्रभासेव करायन्ते ॥ 27 ॥ 3 ( 1 ) स्पर्धात् क्रोधात् । ( 2 ) निजं हन्तुमिच्छन्तम् । ( 3 ) सूर्यम् । ( 4 ) सङ्ग्रामं कर्त्तुमिच्छया । (5) कार्त्तवीर्य इव "ङ्ग्रामनिर्विष्टसहस्रबाहु" रिति रघुवंशे तथा - " बाहुसहस्त्रार्जुनः पिशुन" इति सूक्ते । ( 6 ) भानुनेव । (7) किरणा हस्ताश्च ॥ 27 ॥ हील. संहर्ष0 / स्पर्द्धया क्रोधात् स्वं हन्तुमिच्छ्रं अस्य प्रतापसूर्यं दृष्ट्वा सूर्येण सहस्रं किरणा थ्रियन्ते । यथा योद्धुमिच्छया अर्जुनः सहस्रपाणीन् धत्ते ॥27॥ 1. इति शय्यंभवगणधर : [4] हील0 / 2. इति यशोभद्रसूरिः 5 हील0 / 3. इति सम्भूतिविजयसूरिः 6. हील । Page #128 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ हीसुं0 स तत्सं तीर्थोऽजनि भर बाहुसूरिः समग्रागमपारदृश्वा । दशाश्रुतस्कन्धत उद्दधार 'वज्राकरा' ज्रमिवात्र 'कल्पम् ॥ 28 ॥ (1) सतीर्थ्यास्त्वेकगुरवः । ( 2 ) समस्तसिद्धान्तपारगामी । ( 3 ) नवमपूर्वे दशाश्रुतस्कन्धाध्ययनात् ( 4 ) उद्धृतवान् । ( 5 ) हीरकखने: / ( 6 ) हीरकमणि । ( 7 ) कल्पसूत्रम् ॥ 28 ॥ हील0 स ta0 / स भद्रबाहुः स्वामी सम्भूतिविजयस्य गुरुभ्राताऽभूत् । यः प्रत्याख्यानाभिधे नवमपूर्वे दशाश्रुतस्कन्धाध्ययनतः कल्पं उद्धृतवान् । यथा कश्चिद्भाग्यवान् हीरकाणामाकराद्रत्नमुख्यमुद्धरति । / * 28 / / हीसुं0 'उपप्लवो ऽमन्त्रमयोपसर्गहरस्तवेनावधि येन सङ्घात् । " जनुष्मतो "जाङ्गुलिकेन 'जाग्रद्गरस्य 'वेगष्कि (: कि) ल 'जाङ्गुलीभिः ॥ 29 ॥ (1) वराहमिहिरव्यन्तरविनिर्मितसङ्घजनोपद्रवम् । ( 2 ) विषधरस्फुलिङ्गनाममन्त्रसङ्कलितोपसर्गहरस्तवनेन कृत्वा । ( 3 ) निवारितः । ( 4 ) जनस्य । (5) विषभिषजा । (6) प्रसरद्भुजङ्गमविषस्य । (7) विस्तारः ( 8 ) भुजगविषापहारिणीविद्याभिः ॥ 29 ॥ हील0 येनोपसर्गहरस्तवेन सङ्घात् उपद्रवो हतः । यथा जाङ्गुलिकेन स्वविद्याभिर्जनात् प्रसरद्विषवेगो हन्यते ॥ 29 ॥ हील0 यत्कीर्त्तिगङ्गां प्रसृतां त्रिलोक्यामालोक्य किं षण्मुखतां दधानः । जयद्भ्रमीभिर्जननीं दिदृक्षुर्गङ्गासुतोऽध्यास्त मयूरषृष्ठम् ॥ 30 ॥ इति भद्रबाहुस्वामी, द्वयोरेकपट्टधरत्वम् । यत्कीर्त्तिगङ्गां व्याप्तां दृष्ट्वा मुखषट्केन स्वमातरं द्रष्टुं कुमारो मयूरमारुरोह ॥30॥ हीसुं0 श्रीस्थूलभद्रेण ni'jAnvavAyastrotasvinInAyakakaustubhena / विश्वत्रयी तद्यशसेव शोभामलम्भि तत्पट्टपयोधिपुत्री ॥ 30 ॥ 115 (1) स्वकीयो यो नागरनामब्राह्मणवंशः स एव सागरस्तत्र कौस्तुभरत्नसदृशः । नारायणभुजस्थास्तु: कौस्तुभो मणिः । (2) स्थूलभद्रस्य कीर्त्येव । ( 3 ) संभूतिविजयप्रभुपट्टश्रीः ॥ 30 ॥ हील0 यथा स्थूलभद्रकीत्र्त्या जगच्छोभायितं तथा कौस्तुभतुल्येन स्थूलभद्रेणपट्टलक्ष्मीः शोभां प्रापिता ॥31॥ हीसुं0 'प्रवालमुक्तामणिमञ्जिमश्रीचित्राप्सरः स्वर्द्विरदाश्वदृश्यम् । कोशागृहं प्रावृषि यो' निषेवे हरिर्घन र च्छायमिवाम्बुराशिम् ॥ 31 ॥ 1. भद्रबाहुः sU0 हीमु0 / 2. यः सिषेवे हिमु0 / Page #129 -------------------------------------------------------------------------- ________________ 116 'श्री हीरसुन्दर' महाकाव्यम् (1) विद्रुममौक्तिकरत्नानां चारुतायाः शोभा यस्मिन्, तथा आलेख्यीकृतैरप्सरोभिरैरावणैरुच्चैःश्रवोभिश्च द्रष्टुं योग्यम् । समुद्रे तु चित्रमाश्चर्यकारि अप्सर ऐरावणोच्चैःश्रवो दर्शनार्हम् । सर्वेषां समुद्रोत्पन्नत्वात् । (2) वर्षाकाले । (3) निबिडा मनोज्ञा मेघानां च शोभा प्रतिच्छायिका च यत्र ॥ 31 ॥ हील. यः कोशागृहे प्रथमं चतुर्मासकं कृतवान् । यथा कृष्णः समुद्रं यातः । किंभूतं कोशागृहं समुद्र च ? / प्रवालादियुतं श्रीयुतं चित्रितदेवी-एरावणोचैःश्रवैः प्रेक्ष्यम् । घना सान्द्रा वा मेघस्य छाया यत्र ॥ 32 ॥ हीसुं0 'पण्याङ्गनायाष्कि ( : कि)लकिञ्चितानि न लेभिरे यस्य हदि प्रवेशम् । 3धनुर्भूतः सानुमतः शिलायां "पृषत्कपङ्क्तेः प्रहतानि श्यद्वत् ॥ 32 ॥ (1) कोशावेश्यायाः । (2) विलासविशेषः (3) धनुर्धरस्य । (4) गिरेः । (5) शरराज्याः । (6) प्रहाराः । (7) यथा ॥ 32 ॥ हील. प्न्न्या0| वेश्यायाः विलसितानि यच्चेतसि न प्रविष्टानि । यथा धनुर्धरस्य बाणश्रेणिप्रहाराः शैलशिलायां न लगन्ति ॥ 33 ॥ हीसुं0 'प्राग्निज्जित श्रीरथनेमिमुख्यवीरावलीनामिव वैरशद्धेः । 3विधित्सया ध्यास्य 'तदाश्रयं यो ध्यानाऽसिनाऽनङ्गनृपं जघान ॥ 33 ॥ (1) पूर्वकाले पराजितनेमिनाथलघुसहोदररथनेमिप्रमुखसुभटश्रेण्याः । (2) वैर्प्र्तिक्रियायाः। (3) कर्तुं काङ्क्षया । (4) आश्रित्य-प्रविश्य । (5) कोशारूपं मदनमन्दिरम् । (6) प्रणिधानखड्गेन । (7) स्मरराजम् ॥ 33 ॥ हील0 prA0 / स्मरजितानां रथनेमिप्रमुखाणां वीराणां वैरशोधनस्य कर्तुमिच्छया यः कोशागृहाश्रितं कामं जघान ॥ 34 ॥ हीसुं0 'चक्रीव रत्नानि चतुर्दशापि पूर्वाणि धत्ते स्म "पतिर्यतीनाम् । यश्च क्वचिद्देवकुले 1स्वजामीश्चि त्रीयितुं तथ्य "इवास सिंहः ॥ 34 ॥ (1) चक्रवर्तीव । (2) चतुर्दशरत्नानीव चतुर्दशपूर्वाणि । (3) चारयति स्म । (4) स्थूलभद्रः । (5) कुत्रचिद्यक्षाद्यायतने । (6) निजभगिनीर्यक्षा-यक्षदिन्नाप्रमुखाः । (7) आश्चर्यमुत्पादयितुम् । (8) सत्य इव ॥ 34 ॥ हील. यः चक्रीव चर्तुदश पूर्वाणि क्वचित्सूत्रतः क्वचित्सूत्रार्थतः धत्ते स्म । पुनर्यः क्वचिद्देवगृहे स्वजामीश्चित्रयुक्ताः कर्तुं सिंहरूपधारको बभूव । यथा सत्यः पञ्चाननो भवति । / *35 ॥ 1. स्वजामी: स्वजामि वा इति हीलप्रतौ पाठः । 2. सत्य हीमु0| Page #130 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ हीसुं0 'धर्मोपदेशच्छलतः स्वपाणिसंज्ञाज्ञया स्तम्भतलाददर्शि । निधिः स्वनिक्षिप्त इव 'प्रवासिसुहृद्गृहिण्या 'गृहमेत्य येन ॥ 35 ॥ (1) धर्मदेशनाव्याजात् । (2) निजहस्तदर्शनरूपादेशेन । ( 3 ) स्तम्भाधः प्रदेशात् । (4) आत्मना भूमौ स्थापित इव । ( 5 ) परदेशगतनिजमित्रप्रियायाः । ( 6 ) मित्रमन्दिरम् । (7) आगत्य ॥ 35 ॥ हील0 येनो0 | परदेशगतस्य मित्रस्य पत्न्या गृहे आगत्य येन उपदेशमिषात् स्वकरसंज्ञादेशेन स्थम्भतलानिधिरदर्शि । यथा स्वनिक्षिप्तो दर्श्यते ॥ * 36॥ हीसुं0 पट्टेऽथ तस्यार्यमहागिरिश्चापरः क्रमादार्यसुहस्तिसूरिः । बभूवतुर्धर्म्मधुरं दधानौ रथे यथा सारथिकस्य ॥ 36 ॥ ( 1 ) स्थूलभद्रस्य । (2) आर्यमहागिरि - आर्यसुहस्तिनामानौ । ( 3 ) रथस्य वोढारौ वृषभौ ॥ 36 ॥ हील 0 तत्पट्टे द्वौ पट्टधरो बभूवतुर्यथा नियन्तुः रथे द्वौ वृषभौ भवतः ॥37॥ हीसुं मरुद्गृहा' दार्यसुहस्तिमूत्तिर्मरुदुमः क्षोणिमिवोत्ततार । "कृपार्णवेन 'दमकोऽपि येन त्रिखण्डभूमीप्रभुता मलम्भि ॥ 37 ॥ 117 ( 1 ) स्वर्गलोकात् । (2) आर्यसुहस्तिसूरिशरीरः । ( 3 ) कल्पवृक्षः । (8) दयासमुद्रेण (5) भिक्षुकोऽपि । (6) षोडशसहस्रदेशाधिपत्यम् । ( 7 ) प्रापितः ॥37॥ हील0 मरु0 / स्वर्गात् आर्यसुहस्तिमिषात्सुरतरुरवातरत् । यत्प्रसादाद् द्रमकोऽपि त्रिखण्डभूमी जात: 11*3411 हीसुं0 'भूसुभ्रुवो भर्तृतया प्रगल्भभूषाविशेषानिव शातकौम्भान् । सपादलक्षानिह संप्रतिर्यो निर्मापयामास महाविहारान् ॥ 38 ॥ (1) भूमीस्त्रियाः । ( 2 ) मनोज्ञाभरणविशेषान् । (3) सुवर्णसम्बन्धिनः । ( 4 ) -उत्तुङ्गशृङ्गप्रासादान् ॥ 38 ॥ हील0 य: इह जगति सपादलक्षान्महाविहारान् शिल्पिभिः कारयामास । उत्प्रेक्ष्यते । पृथ्व्याः पतित्वेन कारितान्प्रगल्भान्मनोज्ञान्भूषार्थं तिलकानिव ॥ 39 ॥ हीसुं0 यः संप्रतिक्षोणिपतिः सपादकोटीर्नु पेटीः स्वयशोनिधीनाम् 'स्याद्वादिनां `सद्मसु 'शिल्पिसङ्घै' रचीकर' त्पारगतीयमूर्त्तिः (र्त्तीः) ॥ 39 ॥ 1. येनोपदे0 हीमु0 / 2. 0ण्याः सदने समेत्य हीमु0| 3. इति स्थूलभद्रस्वामी 7 हील्0| 4. भूमौ मरुद्वक्ष इवोत्त0 / हीमु0 / Page #131 -------------------------------------------------------------------------- ________________ 118 'श्री हीरसुन्दर' महाकाव्यम् (1) जिनानाम् । (2) गृहेषु प्रासादेषु । (3) सूत्रधारनिकरैः । "सङ्घसार्थौ तु देहिनां 'समूहे" / (4) कारयति स्म । (5) तीर्थकृतां प्रतिमाः ॥ 39 ॥ हील0 यः सम्प्रतिराजा स्वकारितप्रासादेषु सूत्रधाराणां समूहै: कृत्वा सपादकोटीजिनानां प्रतिमा अचीकरन्निर्मापयामासिवान् । नु इति वितर्के । आत्मनो यशांस्येव निधयो-निधानानि तेषां मञ्जूषा इव ॥ 40 ॥ हीसुं0 'नक्तं नलिन्यादिमगुल्मनामविमानमार्गः प्रभुणा च येन । ___स्नेहप्रियेणेव mahebhyasUnoradaya'vantIsukumAlanAmnaH // 40 // (1) रात्रौ । (2) नलिनीगुल्मविमानमार्गः तपस्याग्रहणपूर्वश्मशानकायोत्सर्गपरीषहसहनलक्षणः । (3) प्रदीपेन ॥ 40 ॥ हील0 नक्तं0 / येनावंतीसुकुमालस्य: नलिनीगुल्मविमानमार्गः दर्शितः । यथा प्रदीपेन मार्गः दर्श्यते ॥ 41 ॥ हीसुं0 'स्थाने गतस्य त्रिदिवं स्ववप्तुळधादरेवन्तीसुकुमालसूनुः । नाम्ना महाकाल इतीह पुण्यपानीयशालामिव सार्वशालाम् ॥ 41 ॥ (1) देवलोकगमनभूमौ । (2) निजतातस्य । (3) अवन्तीसुकुमालस्य नन्दनः । (4) सुकृतप्रपाप्रसादम् ॥ 41 ॥ हील0 स्थाने। अवन्तीसुकमालपुत्रः उज्जयिन्याष्प(: प)रिसरवर्तिकन्थेरिकावनश्मशाने अवन्तीपार्श्वनाथ प्रासादं चकार । यथा प्रपा कार्यते । / *42 ॥ हीसुं0 श्रीमत्सुहस्तिव्रतिवासवस्य श्रीसुस्थितः सुप्रतिबद्धसूरिः । पदं विनेयौ नयतः स्म लक्ष्मी क्रमं 'मुरारेरिव "पुष्पदन्तौ ॥ 42 ॥ (1) सुहस्तिसूरीन्द्रस्य । (2) शिष्यौ । (3) गगनम् । (4) सूर्यचन्द्रौ ॥ 42 ॥ हील0 श्रीसुहस्तिसूरिपट्टे द्वौ विनेयौ भवतः स्म । यथा मुरारिचरणे आकाशे पुष्पदन्तौ सूर्याचन्द्रमसौ । पुष्पदन्तौ "पुष्पदन्तावेकोक्त्या शशिभास्करौ" शुशुभाते ॥ 43 ॥ हीसुं0 प्रीति सृजन्ती पुरुषोत्तमानां 'दुग्धाम्बुराशेरिव पद्मवासा । "हृदा 'जिनं बिभ्रत आविरासीत्तत्सूरियुग्मादिह "कौटिकाख्या ॥ 43 ॥ (1) पुरुषश्रेष्ठानां विष्णूनां च । (2) क्षीरसमुद्रात् । (3) लक्ष्मीः । ( 4 ) मनसा मध्येन च । (5) अर्हन् विष्णुश्च । (6) सुस्थित-सुप्रतिबद्धसूरिद्वन्द्वात् । (7) कौटिकशाखा ॥ 43 ॥ हील0 प्रीति0| यथा कृष्णस्य प्रीतिकारिणी लक्ष्मी: समुद्रादुत्पन्ना तथा तस्मात्सूरियुग्मात् कोटिकगण इति 1. वन्दे हीमु0| 2. स्ववप्तस्त्रिदिवं गतस्य vya0 हीमुः। 3. इति सुस्थित-सुप्रतिबद्धसूरी, एकपट्टधरौ 9 हील्0| Page #132 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 119 नाम बभूव । किंभूतात् तत्सूरियुग्मात् दुग्धाम्बुराशेश्च ? / हृदयेन मध्येन च तीर्थङ्करं कृष्णं च धारयतः ॥ 44 ॥ हीसुं0 1श्रीइन्द्रदिन्नव्रति सार्वभौमस्त त्पट्टलक्ष्मीतिलकं बभूव । ___ निशुम्भ्यते "दाम्भिकता स्म येन पकलिन्दकन्येव पहलायुधेन ॥ 44 ॥ (1) चक्रवर्ती । (2) सुस्थित-सुप्रतिबद्धसूरिपट्टश्रियास्तिलकम् । (3) हन्यते स्म । (4) कापट्यम् । (5) यमुनेव । (6) बलभद्रेण ॥ 44 ॥ हील0 तत्पट्टे श्रीइन्द्रदिन्नसूरिर्जातः । येन कापट्यं निर्दलितम् । यथा बलभद्रेण यमुना पराभूता । "रुक्मिप्रलम्बयमुनाभिदनन्तभाल'' इति हैम्याम् ॥ 45 / / हीसुं0 पक्षद्वयं भिन्नतमोभरेण पित्रोष्य( : प)वित्रीक्रियते स्म येन । "कुबेरदिग्दक्षिणयोष्प ( : प)दव्योर्द्वन्द्वं प्रियेणेव "पयोजिनीनाम ॥ 45 ॥ 2 (1) जननीजनकसम्बन्धिकुलद्वन्द्वम् । ( 2 ) निहताज्ञानान्धकारनिकरण । (3) जननीजनकयोः । (4) उत्तरादक्षिणयोः । (5) मार्गयोः । (6) युगलम् । (7) भानुनेव ॥ 45 ॥ हील0 pkss0| yena मातृपित्रोर्वंशद्वन्द्वं पावनीचक्रे । यथा सूर्येणोत्तरायाम्योर्मार्गयोर्द्वन्द्वं पवित्र्यते । येन भानुना च किंभूतेन ? / भिन्नः पाप्मनां वा ध्वान्तानां भरः समूहो येन स, तेन ॥ 46 / / हीसुं0 श्रीदिन्नसूरिर्गुण भूरिर स्मात्सप्तर्षिभूरङ्गिरसाद्यथासीत् । येनानुरागोऽवधि कालनेमिः "कल्लोलिनीवल्लभशायिनेव ॥ 46 ॥ (1) प्रभूतगुणः । (2) इन्द्रदिन्नसूरेः । (3) बृहस्पतिः । ( 4 ) अङ्गिरा नाम तापसविशेषः । (5) हतः । (6) दैत्यविशेषः । (7) कृष्णेन ॥ 46 ॥ हील0 shriidi0| अस्माद्गुणबहुल: श्रीदिन्नसूरिर्जातः । यथाङ्गिरसस्तापसाबृहस्पतिर्जातः । येनानुरागो htH। यथा नारायणेन कालनेमिर्हन्यते स्म ॥ *47॥ हीसुं0 'पञ्चाशुगान्यः समितीविधाय बभञ्ज 'पञ्चाशुगपञ्चबाणीम् । शरेण केनापि न चेत्कदाचित्कस्मान्न तं स प्रभवेद्धनुष्मान् ॥ 47 ॥ (1) पञ्चसङ्ख्याकान् बाणान् । (2) स्मरपञ्चशरान् । (3) समर्थीभवेत् । (4) धनुर्धरः ॥ 47 ॥ हील0 प्न्य्चा0| पञ्चसमितिरूपैः पञ्चबाणैः कामस्य पञ्चानां बाणानां समाहारं चिच्छेद । एवं चेन्न तहि स स्मरधनुर्द्धरः केनापि शरेण कस्मिन्नपि प्रस्तावे कस्मात्तं दिन्नसूरि न प्रहरेत् ॥ 48 / / 1. अत्र गणस्य द्वितीयनामाजनि हील्0| 2. इति श्रीइन्द्रदिन्नसूरि:10 हील्0| 3. 0रसो यथा0 हीमु0| 4. 0द्वपुष्मान् इति हीमु0 दृश्यते । स चाशुद्ध: / 5. इति श्रीदिन्नसूरि:11 हील्0| Page #133 -------------------------------------------------------------------------- ________________ 120 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 सूरीश्वरस्सी( सिं )हगिरिः क्रमेण 'व्यभासयत्तत्प्रभुपट्टलक्ष्मीम् । जिनस्य पादं शिरसा स्पृशन्तीं 'निकाय्यराजीमिव 'केतुवारः ॥ 48 ॥ (1) भूषयति स्म । (2) दिनसूरिपट्टश्रियम् । (3) विष्णुपदं गगनम् । (4) गृहश्रेणीम् । (5) ध्वजव्रजः ॥ 48 ॥ हील0 सूरी0| सी(सिं )हगिरिः तत्पट्टलक्ष्मी भूषयति स्म । यथा ध्वजौघः सौधधोरणी भासयति । पट्टलक्ष्मी निकाय्यराजी च किंभूताम् ? / मस्तकेनार्हत्पादं आकाशं वा शृङ्गेण स्पृशन्तीम् ॥ 49 ॥ हीसुं0 'विन्ध्यं निपीताब्धिरिव व्रतीन्द्रो य एधमानं "निषिषेध कोपम् । "यद्वाक्तरङ्गैश्च 'जिताभ्रसिन्धुस्त्र पातिरेकादिव 'निम्नगासीत् ॥ 49 ॥ (1) विन्ध्याचलम् । (2) अगस्तिमुनिरिव । (3) वर्द्धमानम् । (4) निवारयति स्म । (5) यस्य वचनविलासैः । (6) गगनगङ्गा । (7) लज्जातिशयात् । (8) निम्नं नीचैर्गच्छतीति अधोमुखा ॥ हील0 vindhyN0| यः कोपं निषेधयामास । यथागस्तिविन्ध्यं निषेधते स्म । यद्वाग्विलासैर्जिता स्वर्गङ्गा नीचैर्गतिर्जाता ॥ 50 ॥ हीसुं0 'तमोभरोर्वीधरभेदवज्रिव्रजोऽथ वज्रप्रभुरेतदीयम् । पढें परां प्रापयति स्म भूषां 'माणिक्यकोटीर इवोत्तमाङ्गम् ॥ 50 ॥ (1) अज्ञाननिकरपर्वतभेदने शक्रकुलिशः । (2) रत्नमुकुट इव । (3) मस्तकम् ॥ 50 ॥ हील0 t0| अज्ञानच्छेदने वज्रतुल्यः वज्रस्वामी पढें भूषयति स्म । यथा मणिमुकुट: शीर्षं श्रियं नयति ॥ 51 ॥ हीसुं0 यः शैशवादेव जहौ निजाम्बां वेलामिव क्षीरनिधिः(धेः )सुधांशुः । अध्यैष्ट यष्या(: पा)लनके शयानोऽप्येकादशाङ्गी "स्मृतपूर्वजन्मा ॥ 51 ॥ (1) बाल्यात् । (2) मुक्तवान् । (3) रोदनकपटेन स्वजननीम् । (4) क्षीरसमुद्रवेलाम् । (5) चन्द्रः । (6) पठति स्म । (7) जातिस्मरणेन ज्ञातप्राचीनभवः ॥ 51 ॥ हील. आबाल्यादेव यो निजजननी तत्याज । यथा चन्द्रो मथ्यमानक्षीरनीराकरस्य वेलां जहाति स्म । यः पालने स्वपन्नपि एकादशाङ्गानां समाहारं अधीतवान् ॥ 52 / / हीसुं0 'यष्प(: पुष्पदष्प (: प)लवलीलयेव वैराग्यलक्ष्म्यालमकारि बाल्ये । "प्राग्जन्ममित्रत्रिदशान्न भोगविद्यां पुनर्वैकिलब्धि मापत् ॥ 52 ॥ (1) वृक्षः । (2) किसलयश्रिया । (3) बाल्यावस्थायाम् । (4) पूर्वसुरभवसम्बन्धिमित्र1. इति सी(सिं)हगिरिः12 हील्0| 2. आशैश. हीमु0 / Page #134 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 121 सुरात् तिर्यग्जृम्भकात् । (5) आकाशगामिनी विद्याम् । (6) वैक्रियलब्धि च । (7) प्राप्तवान् ॥ 52 ॥ हील0 यः pu0| यथा वृक्षः पल्लवलीलावान्स्यात्तथा वैराग्यवान्स जातः । यः पूर्वजन्ममित्राद्देवादाकाशगामिनी विद्यां वैक्रियलब्धि च लेभे ॥ 53 ॥ हीसुं0 'दुर्भिक्षवर्षेषु 'सुभिक्षभूमी सङ्ख 'कृपानीरनिधे निनीषोः । वज्रप्रभोर्यस्य "पटष्य (: प)टीयान् विमानव व्योमनि दीप्यते स्म ॥ 53 ॥ (1) दुःकालवर्षेषु । (2) सुकालशालिमण्डलम् । (3) दयासमुद्रस्य । (4) प्राप्यितुकाम्स्य्। (5) कल्पो-वपुराच्छादनवसनम् । (6) अतिशयवृद्धि प्राप्तः । (7) सुरविमान इव । (8) गगने ॥ 53 ॥ हील0 दुर्भिक्षवर्षेषु सत्सु सुभिक्षभूमिं सङ्घ नेतुमिच्छोर्वज्रस्वामिन: पटो विमानवदृष्टः ॥ 54 ॥ हीसुं0 सहैव देहेन समग्रसंङ्ख नयत्यसौ सिद्धिपुरीमिवैनम् । / जनैरिति व्योमनि तळमाणः पट: "प्रभोबौद्धपुरीमवाप ॥ 54 ॥ (1) वर्तमानेनैवोदारिकशरीरेण । (2) मोक्षनगरीम् । (3) आकाशे । ( 4 ) विचार्यमाणः । (5) वज्रस्वामिनः ॥ 54 ॥ हील0 shai॥ असौ औदारिककायेनैव सङ्घ सिद्धिपुरीं प्रापयति इति जनैर्गगने taya'mANaH पटः कल्पः __बौद्धपुरीं गतः ॥ 55 ॥ हीसुं0 1ध्यातुर्वरं श्रीः श्रुतदेवतेव यस्यादरात्पद्ममदत्त 'पद्मा । वनापितुर्मित्रहुताशनस्याग्रहीच्च यो विंशतिलक्षपुष्पान् ॥ 55 ॥ (1) ध्यानकर्तुः । (2) इष्टसिद्धिम् । (3) सरस्वतीव । (4) सहस्रपत्रम् । (5) लक्ष्मीः । "पद्महूदे गतस्य वज्रस्वामिनः श्रीः सहस्रदलकमलं दत्तवतीति श्रुतिः" / (6) धनगिरि मित्रहुताशननाम देवाद्विंशति लक्षकुसुमानि गृहीतवान् ॥ 55 ॥ हील0 ध्या0| यस्यादेशात् श्रीः सहस्रदलकमलं दत्तवती । यथा सरस्वती ध्यातुर्वरं दत्ते । यष्पि(: पि) तु[मित्रस्य] वनाविंशतिलक्षसुमानि अग्रहीत् ॥ 56 ॥ हीसुं0 'मूतैरिव स्वस्य गुणैः प्रफुल्लत्पुष्पोत्करैष्य(: पर्युषणाक्षणेषु । "समुन्नतिं 'शांभवशासनस्य तस्यां सुनन्दातनयस्ततान ॥ 56 ॥ (1) अङ्गयुतैः । (2) विकचत्कुसुमसमूहैः । (3) पर्युषणादिनानामुत्सवेषु । (4) प्रभावनाम् । (5) जिनशासनस्य । (6) सुनन्दानाम्नी वज्रस्वामिजननी, तस्यास्तनयः पुत्रः ॥ 56 ॥ हील0 मूर्ते। धनगिरिपत्नीसुतो वज्रस्वामी पुष्पोत्करैः बौद्धनगर्यां जिनशासनप्रभावनां चकार । उत्प्रक्ष्यते । स्वैर्गुणैः ॥ 57 ॥ | Page #135 -------------------------------------------------------------------------- ________________ 122 __'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'प्राबोधयत्बौद्धपुरीप्रभुं यः सार्द्ध समग्रैरपि पौरलोकैः । साकं शकुन्तैरिव "पङ्कजानां कुचं "समुद्यद्गगनाध्वनीनः ॥ 57 ॥ (1) प्रतिबोधयति स्म । श्रावकश्चक्रे । (2) बौद्धनगरस्वामिनम् । (3) नगरजनैः सार्द्धम् । (4) पक्षिभिः । (5) कमलानाम् । (6) वनम् । (7) उदयमानभानुः ॥ 57 ॥ हील0 प्राबो0| यः सुगतनगरीस्वामिनं जैनं चकार । यथोदितो रविः कुजं विकाशयति । / *58 ॥ हीसुं0 'अपास्यति 'स्माढयसुतां सरागां सुवर्णकोटी: सह रुक्मिणीर्यः । "क्रीडन्मृगेन्द्रां स्मित सल्लकीभिनि कुञ्जराजीमिव "कुञ्जरेन्द्रः ॥ 58 ॥ (1) त्यजति स्म । (2) व्यवहारिपुत्रीम् । (3) सस्नेहाम् । (4) कनककोट्या समम् । (5) रममाणसिंहाम् । (6) विकसितगजप्रियतरुयुक्ताम् । "सल्लकी तु गजप्रिया" / (7) वनमालाम् । (8) गजेन्द्रः ॥ 58 ॥ हील0 अपा0| यः रुक्मिणी कन्यां सरागामपि तत्याज । यथा गजेन्द्रः मृगेन्द्रसहितां वनराजी त्यजति ॥ 59 ॥ हीसुं0 श्रीवज्रसेनोऽथ 'तदीयपढें 'व्यभासयत्प्रीणितजन्तुजातः । "स्फुरन्मदोद्भेद इव 'द्विपेन्द्रकपोलमा नन्दितचञ्चरीकः ॥ 59 ॥ (1) वज्रस्वामिसम्बन्धिपदम् । (2) शोभयति स्म । (3) प्रतिबोधप्रदानेन तृप्तियुक्ताः कृता जन्तूनां-प्राणिनां समूहा येन । (4) प्रकटीभवन्मदवारिण उदयः । (5) क्रिक्पोल्स्थ्ल्म्। (6) प्रमोदितमधुकरः ॥ 59 ॥ हील0 श्री वज्रसेनः तदीयपढें व्यभासयत् । यथा माद्यभ्रमरो मदोद्भावः गजकपोलं विभासयति ॥ 60 ॥ हीसुं0 'दुर्भिक्षके ऽपायसमेक्ष्य "लक्षपक्वं महेभ्यस्य गृहे प्रभर्यः । दिने द्वितीये "कुलदेवतेव न्यवेदयद्भाविसुभिक्षमस्य ॥ 60 ॥ (1) दुष्कालवर्षेषु । (2) परमान्नम् । (3) दृष्ट्वा । (4) लक्षसुवर्णैः शालि-दुग्ध-घृतखंडादि मेलयित्वा राद्धम् । (5) कस्यचिद्व्यवहारिणो मन्दिरे । (6) आगामिदिवसे । (7) इष्टगोत्रसुर इव । (8) कथयति स्म । (9) भविष्यन्तं सुभिक्षं सुकालम् । (10) व्यवहारिणः ॥ 60 ॥ हील0 यः भाविनं सुकालं कथयति स्म ॥ *61 ॥ हीसुं0 'चत्वार एतत्तनुजा विनेयाः शाखाभृतस्तस्य विभोर्बभूवुः । इवा मरद्वेष्टि षि)चमूजयश्रीजुषः सुरेन्द्रद्विरदस्य "दन्ताः ॥ 61 ॥ 1. समं हीमु0| 2. यो रुक्मिणी काञ्चनकोटिभिश्च हीमु0| 3. इति वज्रस्वामी 13 हील्0| 4. सुकाल0 हीमु0 / 5. नया vi0 हीमु0 / 6. इति वज्रसेनः 4 हील0 / Page #136 -------------------------------------------------------------------------- ________________ 123 चतुर्थः सर्गः ॥ (1) तस्य महेभ्यस्य चतुःसङ्ख्याका नन्दनास्तस्य वज्रसेनस्य गुरोविनेया भूत्वा नागेन्द्र-चन्द्रनिर्वृत्ति-विद्याधराख्याशाखाधरा आसन् । (2) दैत्यसेनाविजयलक्ष्मीधारिणः । (3) ऐरावणस्य । (4) दन्तकोशाः ॥ 61 ॥ हील0 च्त्वा0| तस्य चत्वारः नागेन्द्र-चन्द्र-निर्वृत्ति-विद्याधरेति शाखाधराः शिष्या अभवन् । उत्प्रेक्स्स्य्ते। दैत्यसेनाभंजकाः ऐरावणस्य दन्ताश्चत्वारः सन्ति ॥ *62 ॥ हीसुं0 भर्ता 'सुराणामिव लोकपालेष्वेतेषु सौदर्ययतीश्वरेषु । श्रीचन्द्रनाम्ना मुनिपुङ्गवेषु( न ) तत्पट्टपूर्वा प्रमदेन भेजे ॥ 62 ॥ (1) इन्द्रः । (2) भ्रातृसूरिषु । (3) वज्रसेनसूरिपट्टप्राचीदिग् ॥ 62 ॥ हील0 भ्र्ताः। एतेषु चतुर्षु भ्रातृसूरिषु मध्ये श्रीचन्द्रनाम्ना सूरिणा वज्रसेनपट्टप्राची हर्षेण सिषेवे । यथा लोकपालेषु चतुर्पु मध्ये इन्द्रेण प्राची दिग् सेव्यते ॥ 63 ॥ * हीसं0 राजा 'स्वयं राजनतं सदोषो निर्दोषमङ्गोपगतो ऽनिरङ्कम् । सास्तो निरस्तं च निजाधिकं चं समीक्ष्य चिक्षाय "शशी 'किमा ॥ 63 ॥ (1) आत्मना । (2) भूपैः प्रणतः । (3) दोषा रात्रयः अपगुणाश्च । (4) समग्रगुणः । (5) कलङ्करहितः (6) सदोदयः (7) क्षयति स्म । (8) चन्द्रः । (9) चिन्तया ॥ 63 ॥ हील. राजा0 / शशी किं अर्त्या क्षीणो जातः । किंकृत्वा? / यं दृष्ट्वा । किंभूतं यम् ? किंभूतम् ? शशी-राजा तं राजनतम् । पुनः किंभूतम् ? सदोषस्तं निर्दोषम् । स्वयं कलङ्की तं निष्कलङ्क, स्वयं अस्तवान् तं सदोदयं, अतोऽतिः ॥ 64 ॥ हीसुं0 श्रीचन्द्रसूरेरथ चन्द्रगच्छ इति प्रथा 'प्रादुरभूद्गणस्य । 3भागीरथीनाम भगीरथाख्यमहीमहेन्द्रादिव 'देवनद्याः ॥ 64 / (1) ख्यातिः । (2) गच्छस्य । (3) गङ्गा । (4) सगरचक्रिसूनुजनुनन्दनो भगीरथनामा भूमीपुरन्दरः । (5) गङ्गायाः ॥ 64 ॥ हील0 श्रीचन्द्रसूरेश्चन्द्रगच्छनाम जातम् । यथा भगीरथाद् भागीरथी उत्पन्ना ॥ 65 ॥ हीसुं0 'कल्लोलिकारुण्यरसान्वितस्य सामन्तभद्रप्रभुरस्य पट्टम् । व्यराजयद्वारिरुहाकरस्य मध्यं यथोन्मुंद्रितपुण्डरीकम् ॥ 65 ॥ (1) अतिशयप्रवर्द्धमानस्तरङ्गितः कल्लोलितः स वासौ कृपारससमस्तेन कलितः । (2) भूषयति स्म । (3) सरसः । (4) विचालम् । (5) विकसितं सिताम्भोजम् ॥ 65 ॥ 1. सौदर्य0 हीमु0 / स चाशुद्ध: प्रतिभाति । 2. इति चन्द्रसरिः[15] / चन्द्रगच्छ ततीयं नाम गणस्य 3 हीला 3. 0थोन्निदि0 हीमु0 / Page #137 -------------------------------------------------------------------------- ________________ 124 'श्री हीरसुन्दर' महाकाव्यम् हील0 क्ल्लो0| बहुलकरुणारसान्वितस्यास्य पढें सामन्तभद्रसूरि भूषयति स्म । यथा तराकमध्यं विकसितं श्वेतकमलं विराजयति ॥ *66 ॥ हीसुं0 'वैमुख्यभाग् यो विषयात्कुरङ्गद्वेषीव जज्ञे ऽविपिने ऽनिवासी । तस्मान्मुनीन्दोर्वनवासिसंज्ञा परा पुनः प्रादुरभून्मुनीनाम् ॥ 66 ॥ (1) पराङ्मुखता सेवमानः । मनोमात्रमप्यकुर्वाणः । (2) शब्दादिकात् गोचराद्देशाच्च । (3) केसरीव । (4) वने । (5) निवसनशीलः । (6) सामन्तभद्रप्रभोः । (7) वनवासीति नाम ॥ 66 ॥ हील0 वैमु0| यथा देशाद्विमुखः सिंह: वनवासी भवेत्, तथा यः पञ्चकामात्पराङ्मुखः वनवासी जातः । पुनस्ततः वनवासी नाम जातम् ॥ 67॥ हीसुं0 'कोरण्टके ऽवीरजिनेन्द्रमूर्ति दृक्पांथवृतिं कृतपुण्यपाकाम् । यः "प्रत्यतिष्ठत्किमु सत्रशालां स वृद्धदेवोऽजनि तस्य पट्टे ॥ 6 ॥ (1) कोरण्टकनामनगरे । (2) महावीरप्रतिमाम् (3) नेत्रपथिकानां वर्त्तनं यत्र । दृन्तुल्या भ्रमणशीलत्वात्पथिकास्तेषां वृत्तिराजीवो यस्याम् । ( 4 ) निर्मितः सुकृतस्य पाकः फलप्रदानाभिमुखता यया पक्षे रचितः पवित्रः पाकोऽन्नादिसंस्कारो यस्याम् । (5) प्रतिष्ठितवान् । (6) दानशालाम् ॥ 67 ॥ हील0 kor0| दृश एव पान्थास्तेषां वृत्तिर्यत्र, ताम् । पुनः कृतः पुण्यस्य पाकः फलाभिमुखता यया । तादृशीं वीरजिनप्रतिमां यः प्रतिष्ठितवान् । उत्प्रेक्ष्यते । सत्रसा(शा)लां निर्मितवान् । स वृद्धदेवसूरिस्तत्पट्टे अभवत् ॥ 68 ॥ हीसुं0 pradyotanAhvaprabhuNApya'muSya पट्टष्य(: पोरं वैभवमाबभार । ___ त्रैलोक्यलक्ष्मीतिलकायितेन पितुः स्वपुत्रेण यथा न्ववायः ॥ 18 ॥ (1) प्रद्योतननामसूरिणा । (2) वृद्धदेवसूरिशक्रस्य । (3) भुवनत्रयश्रियस्तिलकवदाचरितेन । (4) स्वस्य पितुरेव नन्दनेन । (5) वंशः ॥ 68 ॥ हील0 प्रद्योतनसूरिस्तत्पट्टे जातः । यथा राज्ञोऽन्वये उत्तमः पुत्रो भवति ॥ 69 / / हीसुं0 'prabodhayanbha'vyasarojarAjI: संशोषयन्दुण( न )यकर्दमांश्च । 'दोषोदयं निर्दलयन्महस्वी "प्रद्योतनोऽन्यः किमभूद्भुवोऽयम् ॥ 69 ॥ (1) प्रतिबोधयुक्तान्कुर्वन् विकाशयंश्च । (2) भविककमलमालाः । (3) नाशयन् विरलीकुर्वन्वा । (4) मिथ्यादृग्जम्बालान् । (5) अपगुणानां-रात्रीणां चाविर्भावम् । (6) 1. इति सामन्तभद्रसूरि:[16] / वनवासीति गच्छस्य चतुर्थं नाम । हील0 / 2. इति वृद्धदेवसूरिः 17 हील0 / 3. पढें हीमु0| 4. इति प्रद्योतनसूरिः 18 हील0 / Page #138 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 125 विध्वंसयन् । (7) तेजस्वी । "पडिरूवो तेयस्सी" त्युपदेशमालावचनम् । असाधारण एव । (8) सूर्यः । (9) पृथिव्याः ॥ 69 ॥ हील0 प्र्बो0| भव्यसरोजं प्रबोधयन्, पुनर्मिथ्यादृश एव पङ्कास्तान् शोषयन्, पुना रात्रीणामुदयं निर्दलयन् प्रतापवान् एतादृशोऽन्यः किं पृथिव्याः अयं सूर्यः ॥ 70 / / हीसुं0 'धिया 'जयंश्चित्र शिखण्डिसूनुं "गङ्गातरङ्गायितवाग्विलासः । श्रीमानदेवष्प( : प)दमेतदीयं 'सभ्यः सभास्थानमिवा ध्युवास ॥ 70 ॥ (1) बुद्ध्या । (2) पराभवन् । (3) बृहस्पतिम् । "विचित्रवाञ्चित्रशिखण्डिनन्दन" इति नैषधे । (4) सुरसरितः कल्लोला इवाचरितां वाचां वैचित्र्यो यस्य । (5) सभायां साधुः । (6) आश्रितवान् ॥ 70 ॥ हील0 धिया0| बुद्ध्या बृहस्पतिसदृशः श्रीमानदेवसूरिरेतत्पढें आश्रितवान् ॥ 71 ॥ हीसुं0 'पदप्रदानावसरे समीक्ष्य साक्षात्तदंसोपरि वाणिपद्मे । / राज्यादिव पक्षोणिपुरंदरस्य भ्रंशोऽस्य प्रभावी नियमस्थितेरे ॥ 71 ॥ "इत्थं 'गुरुं स्वं विमनायमानमालोक्य लोकेश्वरगीतकीर्तिः । तत्याज यः षड्रेविकृतीव्रतीन्द्रः षडन्तरारीनिव 'जेतुकामः ॥ 72 ॥ युग्मम् ॥ (1) सूरिपदस्य दानावसरे । (2) प्रत्यक्षलक्ष्ये । (3) मानदेवसूरिस्कन्धोपरि । (4) सरस्वती-लक्ष्यौ । (5) राज्यादिव राज्ञः (6) चारित्रादस्य पतनम् । (7) भविष्यति ॥ 71 ॥ (1) अनेन प्रकारेण । (2) विरुद्धमनसं गुरुं दृष्ट्वा । "चिराय तस्थे विमनायमानयेऽऽति नैषधे । (3) घृतादिकाः । (4) षट्सङ्ख्याकानान्तरान् शत्रून् । काम 1 क्रोध 2 मद 3 मत्सर 4 मायापलोभादरव्यान् (5) पराभवितुमिच्छन् ॥ 72 ॥ हील0 pd0| पदप्रदानसमये तत्स्कन्धयोरुपरि सरस्वतीलक्ष्म्यौ दृष्ट्वा अस्य चारित्राद्भशो भविष्यति इति विमनायमानं गुरुं दृष्ट्वा यः षट्विकृतीस्तत्याज । उत्प्रेक्ष्यते । कामक्रोधमदमत्सरमायालोभादीन् प्रतीपान्जेतुम् ॥ 72-73 / / हीसुं0 'चमूभिरुर्वीन्द्र इवामरीभिरु पास्यमानं यमवेक्ष्य कश्चित् । किं स्त्रीयुतोऽसाविति संशयानो नड्डूलके' शिक्ष्यत 'ताभिरेव ॥ 73 ॥ (1) सेनाभिः । (2) नृपः । (3) जया-विजया-अपराजिता-पद्माख्याभिर्देवीभिः । (4) सेव्यमानम् । (5) मरकबाहुल्यात्सङ्घकृतकायोत्सर्गप्रभावागतशासनदेवीकथितमानदेवसूरिप्रभावोत्सुकीभूततक्षशिलानगरीसङ्ग्रेन स्वमरकशमनाय प्रेषितः कोऽपि श्राद्धः । (6) संशयं कुर्वन् । (7) कुट्टितः । (8) गुरुवचसैव मुक्तः । (9) दवीभिः ॥ 73 ॥ 1. इति श्रीमाननदेवसूरिः 19 हीला Page #139 -------------------------------------------------------------------------- ________________ 126 'श्री हीरसुन्दर' महाकाव्यम् हील0 चमू । यथा सेनाभिः पतिः सेव्यते तथा देवीभिः सेव्यमानं यं दृष्ट्वा ? किं स्त्रीयुक्तोऽसौ, इति संशयं कुर्वाणः श्राद्धः ताभिरेव शिक्षितः ॥ 74 ॥ हीसुं0 'तदीयपट्टाम्बरभानुमाली श्रीमानतुङ्गः श्रमणेन्दुरासीत् । य 3औजिढत्साधुजना निजाज्ञां 'नाथान्पृथिव्या इव सार्वभौमः ॥ 74 ॥ (1) मानदेवसूरिपट्टाकाशभास्करः । (2) मानतुङ्गसूरिः । (3) वाहयति स्म । (4) स्वस्याज्ञाम् । (5) नृपान् । (6) चक्रवर्ती ॥ 74 ॥ हील. त्दी0| तत्पट्टे श्रीमानतुङ्गसूरिर्जातः । यः साधून्निजाज्ञां वाहयामास । यथा चक्रवर्ती नृपतीन् निजाज्ञां ग्राहयति ॥ 5 ॥ हीसुं0 'भक्तामराह्वस्तवनेन सूरिर्बभञ्ज योऽङ्गान्निगडान्नशेषान् । "प्रवर्त्तितामन्दमदोदयेन गम्भीरवेदीव "मरहीमघोनः ॥ 75 ॥ (1) भक्तामरनामस्तोत्रेण कृत्वा । (2) निजशरीरादष्टचत्वारिंशत्शृङ्खलाः । (3) भनक्ति स्म । (4) प्रवाहमानातिशायिमदवारिप्रादुर्भावेन । (5) राज्ञः । (6) करी । "त्वग्भेदाद्रुधिर श्रावादामांसव्यथनादपि । संज्ञां न लभते यस्तमाहुर्गम्भीरवेदिनम्" ॥ हील0 भ्क्ता0| यो भक्तामरस्तोत्रेण निजाङ्गलग्नानष्टचत्वारिंशत् शृङ्खलान् भनक्ति स्म । यथावमताङ्कुशः राज्ञष्क(: क)री मदाविर्भावात् श्रृङ्खलान् त्रोटयति । "त्वग्भेदाद्रुधिरश्रावादामांसव्यथनादपि । संज्ञां न लभते यस्तमाहुर्गम्भीरवेदिनम्" ॥ 76॥* हीसुं0 श्रीमानतुङ्गष्क(: क)रणेन भक्तामरस्तुतेस्तं 'क्षितिशीति( त )कान्तिम् । चकार 'ननं फलपुष्पपत्रभारेण यद्वत्फलदं वसन्तः ॥ 76 ॥ (1) राजानम् । (2) नमनशीलम् । (3) वृक्षम् ॥ 76 ॥ हील0 श्रीमानतुङसूरिः राजानं ननं चकार । यद्वद्वसन्तर्तुः फलभारेण वृक्षं नम्र निर्माति ॥ 77 ॥ हीसुं0 भयादिमेनाथ 'हरस्तवेन यो ऽदुष्टदेवादिकृतोपसर्गान् । श्रीभद्रबाहुः स्वकृतोपसर्गहरस्तवेनेव 'जहार "सङ्घात् ॥ 77 / / (1) नमिऊणनाम्ना भयहरस्तोत्रेण । (2) दुष्टसुरनिर्मितोपसर्गम् । (3) श्रीभद्रबाहुस्वामीव निजरचितोपसर्गहरस्तवनेनेव (4) निवारयति स्म । (5) संघमध्यात् ॥ 77 ॥ हील0 भ्यादि0| यथोपसर्गहरस्तोत्रेण भद्रबाहुस्वामी सङ्घादुपसर्गान् जहार तद्वदयमपि "नमिऊण पणय." इत्यादि स्तोत्रेण हरति स्म ॥ 78 / / 1. 0तनश्रम0 हीमु0| 2. करी धरेन्दोः हीमु0| 3. इति श्रीमानतुङ्गसरिः 20. हील्0| Page #140 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 127 हीसुं0 'सद्ध्याननागेश्वररश्मिसाम्यमन्थाद्रिणा लोड्य मदाम्बुराशिम् । तत्पट्टलक्ष्मीरथ वीरनाम्नाचार्येण "ववे ऽवनमालिनेव ॥ 78 ॥ (1) ध्यानरूपशेषनागरश्मिकृष्टसमतापरिणामरूपमन्दरगिरिणा । (2) निर्मथ्य । (3) वीराचार्येण । (4) वृता । (5) श्रीकृष्णेन ॥ 78 ॥ हील0 स्द्ध्या0| सद्ध्यानमेव शेष एव रस्मि(श्मि)र्मथनरज्जुस्तद्युक्तो यः समतामन्दरस्तेन मदार्णवं निर्मथ्य तत्पट्टश्रीर्वीराचार्येण वृता । यथा कृष्णेन वृता ॥ 79 / / हीसुं0 ततोऽजनि श्रीजयदेवसूरिर्दूरीकृता शेषकुवादिवृन्दः । यद्वाग्विलासैरवहेलितेव सुधा किमु क्षीरनिधौ ममज्ज ॥ 79 ॥ (1) निर्गशित निखि[ल]दुर्वादिवृन्दः । (2) विजिता । (3) समुद्रे । (4) निमग्ना ॥ 79 ॥ हील0 ततः श्रीजयदेवसूरिरभवत् । यद्वाक्चातुर्यैरवहेलिता माधुर्यश्रीर्यस्यास्तादृशी सुधा क्षीरार्णवे ब्रूडितेव । / *80 ॥ हीसुं0 'स्वष्का( :का)मिनीकीर्तितकीर्तिदेवानन्दश्चिदानन्दमना मुनीन्द्रः । तारुण्यमेणा मुखीमिवैतत्पट्टश्रियं 'वैभवमा निनाय ॥ 8 ॥ (1) देवाङ्गनागीतकीर्तिः । ( 2 ) मुक्तौ मनो यस्य । (3) यौवनावस्था । (4) वनितामिव । (5) श्रियम् । (6) प्रापयति स्म ॥ 8 ॥ हील0 स्व:kA0 / मोक्षकामो देवानन्दमुनिस्तत्पढें शोभा नयति स्म । यथा यौवनं एणाङ्कमुखीं श्रियं लम्भयति ॥ 8 ॥ हीसुं0 श्रीविक्रमः sUripuraMdaro'bhUtta'tpaTTadagdhAbdhisudhAmarIciH / / 'तमश्चमूं हन्तुमनाः समग्रां किं विक्रमोऽङ्गीकृतकाययष्टिः ॥ 81 ॥ (1) देवानन्दसूरिपट्टक्षीरसमुद्रे चन्द्रतुल्यः वृद्धिकारित्वात् । (2) अज्ञानसेनाम् । (3) पराक्रमः (4) स्वीकृतशरीरः ॥ 81 ॥ हील0 श्रीविक्रमसूरिस्तत्पट्टे जातः । उत्प्रेक्ष्यते । अज्ञानसेनां हन्तुं किं मूर्तिमा पराक्रमः ॥ 82 ॥ हीसुं0 आसीत्ततः श्रीनरसिंहसूरिः स 'वाङ्मयाम्भोनिधिपारदृश्वा । / अत्याजि यक्षः किल येन मांसं "स्वापं 'जगद्वारिजबन्धुनेव ॥ 82 ॥ (1) शास्त्रसमुद्रपारगामी । (2) त्याजितः । (3) कश्चिद्यक्षः । अनिर्दिष्टनाम किल इति श्रूयते shaastroktyaa। (4) निद्राम् । (5) भुवनम् । (6) सूर्येण ॥ 82 ॥ हील0 आसी0| ततः श्रीनरसिंहसूरिर्जातः । येन सूरिणा यक्षः मांसं अत्याजि-त्याजितः । यथा सूर्येण विश्वं स्वापं निद्रवस्थां त्याज्यते ॥ 83 / / 1. इति वीराचार्यः 21. हील्0| 2. 0लितश्री: हीमु0 / 3. इति श्रीजयदेवसूरिः 22. हील0 / 4. इति श्री देवानन्दसूरि 23. हील0 / 5. इति श्रीविक्रमसरिः 24.हील0 / 6. इति श्रीमान [नर]सिंहसरिः 25. हील0 / Page #141 -------------------------------------------------------------------------- ________________ 128 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'महर्घ्यमाणिक्यमिवाङ्गलीयं रेखोमाणभूपालकुलप्रदीपः । पट्टश्रियं श्रीनरसिंहसूरेरलङ्करोति स्म समुद्रसूरिः ॥ 83 ॥ (1) महामूल्यरत्नम् । (2) मुद्रिकाम् । (3) खोमाणनामानो नृपास्तेषां वंशे प्रदीपः ॥ 83 ॥ हील0 मह0 / नरसिंहसूरेः पढें खोमाणज्ञातीयः समुद्रसूरिरलङ्कुरुते स्म । यथा बहुमूल्यं रत्नं मुद्रिकामलङ्करते ॥84॥ हीसुं0 'दिग्वाससो ऽयेन विजित्य वादे नागदे नागनमस्यतीर्थम् । "स्ववश्यमानीयत भूमिभा "दुर्गः "प्रतीपानिव 'सम्पराये ॥ 84 ॥ (1) दिगम्बरान् । (2) समुद्रसूरिणा । (3) नागदनगरे । (4) श्रीपार्श्वनाथं धरणेन्द्रनमस्करणीयं सप्रभावम् । (5) आत्मायत्तं स्वकीयम् । (6) राज्ञा । (7) कोटः । (8) शत्रून् । (9) युद्धे ॥ 84 ॥ हील0 दिग्वा0 / आशाम्बरान् विजित्य नागहूदे नागनमस्करणीयं पार्श्वबिम्बं श्वेताम्बरसङ्घायत्तं आनीय्त्। ___ यथा रणे रिपून् जित्वा नृपेन(ण) दुर्गः कोट्टः स्ववश्यः क्रियते । / इति श्रीसमुद्रसूरिः समभवत् 26 ॥ 85 ॥ हीसुं0 स मानदेवोऽजनि तस्य पट्टे ऽवाग्देवता यन्मुखपद्मसद्मा । तृप्तामृ तैश्चारुवचोविलासच्छलादिवोद्गारमिवातनोति ॥ 85 ॥ (1) सरस्वती । (2) श्रीमानदेवसूरिमुखमन्दिरा । (3) तृप्ति प्राप्ता सती । (4) पीयूषैः । (5) प्रभुवचनवैचित्र्यव्याजात् । (6) अमृतोद्गारम् ॥ 85 ॥ हील. समा0 / तत्पट्टे श्रीमानदेवसूरिर्जातः । यन्मुखे स्थिता सरस्वती अमृतोद्गारं कुरुते ॥ 86 ॥ हीसुं0 पदे तदीये विबुधप्रभेण स्म भूयते सूरिपुरंदरेण । येनाभिभूत(:) किल 'पुष्पधन्वा 'पुनर्युग्युत्सुर्विष मायुधोऽभूत् ॥ 86 ॥ (1) कामः । (2) व्याघुट्य । (3) सङ्ग्रामं कर्तुमिच्छुः । (4) विषमान्यप्रतिहतानि भयङ्कराणि वा शस्त्राणि यस्य । पञ्चबाणः ॥ 86 ॥ हील0 पदे0 / तत्पट्टे विबुधप्रभसूरिणा जातम् । येन पराभूतः कामष्पु(: पु)नर्योद्भुमिच्छुस्तीक्ष्णास्त्र: समजनि । / 87 ॥ हीसुं0 'तत्पट्टपङ्केहमानसौकाः श्रीमान्जयानन्दविभुर्बभूव । / यस्याशयेऽश्मात्समयोऽप्यशेषः "कुम्भोद्भवस्य "प्रसृताविवाब्धिः ॥ 87 ॥ 1. इति श्रीसमुद्रसूरिः 26. हील0 / 2. इति श्रीमानदेवसूरिः 27. हील0 / 3. इति श्रीविबुधप्रभसूरिः 28. हील0 / 4. इति जयानन्दसूरिः 29. हील0 / Page #142 -------------------------------------------------------------------------- ________________ 129 चतुर्थः सर्गः ॥ (1) पट्टकमलमरालः । (2) आशयं हृदयम् । "दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः" इति नैषधे । (3) ममौ प्रविष्टो वातिलीनो वा । (4) अगस्तिमुनेः । (5) प्रसारिताङ्गुलिः पाणिस्तत्र । (6) समुद्रे( दः) ॥ 87 ॥ हील0 तत्पट्टे राजहंसतुल्यः जयानन्दसूरिर्जज्ञे । यद्धृदये समग्रः सिद्धान्तः अमात् । यथागस्तिप्रसृतौ अब्धिर्मातः ॥ 88 ॥ हीसुं0 यस्याऽननं 'चन्द्रति दन्तकान्ति ज्योत्स्नायते भ्रूयुगम ङ्कतीह । वाचां विलासोऽपि सुधायते तत्पदे मुनीन्द्रः स रविप्रभोऽभूत् ॥ 88 ॥ (1) मुखम् । (2) चन्द्र इवाचरति । "सर्वप्रातिपदिकेभ्यः क्विप वा आचारे" इति क्विप प्रत्यये । तदुदाहरणानि कृष्णति स्वति कृष्णामास स्वामासेति प्रक्रियाकौमुद्याम् । (3) चन्द्रिकेवाचरति । (4) लाञ्छनमिवाचरति । (5) इह मुखचन्द्रे ॥ 88 ॥ हील0 य्स्या0| रविप्रभसूरर्वदनं चन्द्रतुल्यं दन्तानां द्योतिर्योत्स्नासमं भ्रूद्वयं अङ्कतुल्यं वाग्विलासोऽपि सुधातुल्यः स रविप्रभस्तत्पट्टेऽभवत् । / 89 ॥ हीसुं0 वर्द्धिष्णुयत्कीर्त्तिसुधार्णवेन 'व्यलुम्पि नामाप्य सितादिभावैः । 4अर्हन्महिम्नेव जगत्प्र'(त्य )जन्यैः सोऽभूद्यशोदेवविभुष्प( : प)देऽस्य ॥ 89 ॥ (1) वर्द्धनशीलयशोदेवसूरिकीर्त्तिक्षीरसमुद्रेण कृत्वा । (2) लुप्तम् । (3) कृष्ण-नीलपीत-रक्तपदार्थैः । (4) तीर्थकरमाहात्म्येन । (5) ईतिभिः । "अजन्यमीतिरुत्पात" इति हैम्याम् ॥ 89 ॥ हील0 वर्द्धि0 / वर्द्धमानेन यत्कीतिक्षीरार्णवेन श्यामादिभावैः स्वं नाम विलुप्तम् । यथा तीर्थकरमाहात्म्येन विश्वे ईतिभिः लुप्यते । स यशोदेवसूरिर्जातः ॥ 10 ॥ हीसुं0 प्रद्युम्नदेवोऽथ पदे तदीये प्रद्युम्नदेवोऽभिनवो बभूवं । bhindanbha'vaM "मुक्तरतिर्द वीयो भवन्मधुर्विश्वविभाव्यमूर्त्तिः ॥ 10 ॥ (1) कन्दर्पदेवः । (2) नवीनः प्राचीनाद्विलक्षणः । (3) ईश्वरं संसारं च । (4) कामकान्ता क्रीडा च । (5) दूरीभूतः । (6) वसन्तो मद्यं च । (7) जगज्जनलोचनकच्चोलकपीयमाना सादरावलोक्यमाना तनुर्यस्य । स्मरस्त्वेवंविधो न ॥ 10 ॥ हील0 prA0 / तत्पट्टे प्रद्युम्नदेवः समजनि । उत्प्रेक्ष्यते । भवं शंकरं संसारं छिदन् सहितो रतिरहितः पुनर जातं मधुर्मद्यं वसन्तो वा यस्य । पुनर्जगद्दृग्गोचरो नूतनः कामः । / 91 / / . 1. इति रविप्रभसूरि, [30] हील0 / 2. इति यशोदेवसूरिः 31. हील0 / 3. इति प्रद्युम्नदेवः 32. हील0 / Page #143 -------------------------------------------------------------------------- ________________ 130 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 श्रीमानदेवेन पुनः स्व कीर्त्तिज्योत्स्नावदातीकृतविष्टपेन । एतत्पदश्रीरंगमि प्रतिष्ठां शक्तित्रयेणेव नरेन्द्रलक्ष्मीः ॥ 9 ॥ (1) कीर्त्तिकौमुदीधवलीकृतविश्वेन । (2) अगमि प्रापिता । "निन्ये विजनमजागरि रजनिमगमि मदमयाचि संभोगम् । गोपीहावमकार्यत भावश्चैनामनन्तेन" / "न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्य कर्मणि । प्रत्ययं यान्ति दुह्यादिअउणेऽन्ये तु यथारुचि" ॥ इत्यस्योदाहरणानि । (3) प्रभुत्वोत्साहमन्त्रलक्षणेन । (4) राज्यश्री : ॥ 11 ॥ हील0 shriimaa0| कीर्त्या धवलीकृतलोकत्रयेण श्रीमानदेवेन (त)त्पट्टश्रीं शोभां लम्भिता । यथा प्रभुत्वोत्साहमन्त्रलक्षणेन शक्तित्रिकेण राज्यश्रीः प्रतिष्ठां प्राप्यते ॥ 92 ॥ हीसुं0 वाचंयमेन्द्राद्विमलादिचन्द्रात्पदाब्जभृङ्गीभवदिन्द्रचन्द्रात् । अमुष्य पट्टः श्रियमश्नुते स्म परंतपाद्भप इव प्रतापात् ॥ 12 ॥ (1) विमलचन्द्रसूरीन्द्रात् । (2) चरणकमले भ्रमरीभूतशक्रशशाङ्काद्या यस्य । (3) श्रीमानदेवसूरिपट्ट : / (4) परं वैरिणं तापयतीति सत्यार्थात् ॥ 12 ॥ हील0 वाचं0 / अस्य पट्टः इन्द्रचन्द्रसेवितात् विमलचन्द्रसूरे: शोभां प्राप्तः । यथा राजा परं तापयतीति तादृशात्प्रतापात् लक्ष्मी प्राप्नोति । / 93 ॥ हीसुं0 र रे)जेऽस्य पट्टे ऽस्मररूपधेयः सूरीन्दुरुद्योतननामधेयः । 'दिग्वारणेन्द्रा इव सूरिचन्द्राः सञ्जज्ञिरे यत्पदधारिणोऽष्टौ ॥ 13 ॥ (1) कन्दर्प इव रूपस्यातिशयो यस्येति गर्तितोपमा । "रूपधेयभरमस्य विमृश्ये" ति नैषधे । (2) दिग्गजाः । (3) उद्योतनसूरिपट्टधराः ॥ 13 ॥ हील0 re0 / स्मरवत्प्रशस्तरूपः उद्योतनसूरिस्तत्पट्टेऽभूत् । यत्पट्टधारिणोऽष्टौ आचार्या जाताः ॥ 94॥ हीसुं0 'मुहूर्त्तमद्वैतमवेत्य टेलीग्रामस्य यः सीम्नि 'बृहद्वटाधः । अस्थापयच्चै त्यतरोस्तलेऽष्टौ "पार्थो गणीन्द्रानिव 'काशिकुञ्जे ॥ 14 ॥ (1) समग्रग्रहगोचरनवासा( वांशा )दिविशुद्धामसाधारणां वेलां विज्ञाय । (2) महतो न्यग्रोधद्रुमतले । (3) समवसरणस्थसर्वजनच्छायाकारिभगवत्केवलज्ञानोत्पाद स्थानक तरुश्चैत्यद्रुमः । (4) पार्श्वनाथेनाष्टौ गणधराः स्थापिताः । (5) वाराणसीवने ॥ 14 ॥ हील0 मुहः । य: टेलीग्रामसीम्नि वृद्धवटस्याधो अष्टावाचार्यान् स्थापयत् । यथा पार्श्वनाथो वाराणसीवने अष्टगणधरान् स्थापितवान् ॥ 95 / / / 1. इति तृतीयमानदेवसूरिः 33. हील0 / 2. इति श्रीविमलचन्द्रसूरिः 34. हील0 / 3. पार्श्वे गणे0 हीमु0 / पार्श्वे इति अशुद्ध आभाति . Page #144 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 131 हीसुं0 शाखाप्रशाखाभिरमुष्य वृद्धिर्बुहद्वटस्येव यतो भवित्री । ततो "बृहद्गच्छ इतीह नामापरं गणस्य प्रकटीबभूव ॥ 15 ॥ (1) शाखा वयरीप्रमुखाः प्रशाखास्तदुद्भवा अपरापरनामधेयरूपाः । (2) वृद्धन्यग्रोधस्येव । (3) भाविनी । (4) वडगच्छः ॥ 15 ॥ हील0 zA0 / शाखाभिरस्य गणस्य वृद्धिर्भाविनी । अतो बृहद्गच्छ इति गणस्य नाम जातम् ॥ 96 / / हीसुं0 'माहात्म्यनम्रीकृतसर्वदेवः पदे तदीयेऽजनि सर्वदेवः । 'तारापतिस्तारेरकपर्षदेव गुणश्रिया यः प्रभुर न्वयायि ॥ 16 ॥ (1) प्रभावेण नमनशीलीकृतसमस्तसुरः । (2) चन्द्रः । (3) ताराश्रेण्येव । "उडुपरिषदः किं नार्हन्ती[ त्त्वं] निशः kimanaucitI"ti नैषधे । (4) अनुगतः ॥ 16 ॥ हील0 माहा0 / इन्द्रचन्द्रादिनतः सर्वदेवसूरिस्तत्पट्टे जातः । यः सूरिर्गुणलक्ष्म्या आश्रितः । यथा नक्षत्रमण्डल्या चन्द्रः अनुगम्यते ॥ 97 ॥ .. हीसुं0 यो ऽरामसेनाह्वपुरे व्रतीन्दुर्लब्धिश्रियं गौतमवद्दधानः । नाभेयचैत्ये महसेनसूनो र्जिनस्य "mUrtevida'dhe प्रतिष्ठाम् ॥ 17 ॥ (1) रामसेणिनगरे । (2) ऋषभदेवप्रासादे । (3) चन्द्रप्रभस्वामिनः । (4) प्रतिमायाः । (5) चकार ॥ 17 ॥ हील. यो रामसेणिनगरे श्रीऋषभदेवचैत्ये प्रासादे चन्द्रप्रभस्वामिनः प्रतिमायाष्प्र(: प्रतिष्ठां कृतवान् ॥ 98 ॥ हीसुं0 चन्द्रावतीशस्य 'नृपस्य नेत्र इवास योऽशेषविशेषदर्शी । तं 'कॢप्तचैत्यं प्रतिबोध्य वाचा "प्रावाजयत्कुणमन्त्रिणं यः ॥ 98 ॥ (1) चण्डाउलिनृपस्य । (2) समस्तकर्त्तव्यकुशलः । (3) कृतप्रासादम् । (4) दीक्षयामास । (5) कुकुणनामानं प्रधानम् ॥ 98 ॥ हील0 चन्द्रा0 / यः प्रधानश्चण्डाउलिनगरनृपस्य नेत्र इव जातः । पुन: कॢप्तं चैत्यं येन स तं तादृशं कुणनाम्ना(नामानं) मन्त्रिणं स्ववचनेन प्रतिबोध्य दीक्षयामास ॥ 99 / / हीसुं0- 'कुर्वन्निवासं गवि गौरवश्रीगिरामधीशो ऽविबुधैरुपास्यः । श्रीदेवसूरिष्किर : कि)मु देवसूरि: पदे तदीयेऽप्यजनि क्रमेण ॥ 19 ॥ (1) वसति । (2) स्वर्गे भुवि च । (3) गुरुत्वेन बृहस्पतित्वेन महत्त्वेन वा शोभा यस्य । (4) वाक्पतिः । (5) पण्डितैर्देवैश्च । (6) बृहस्पतिः ॥ 19 ॥ 1010 1. इति उद्योतनसूरिः 35. / अत्र गच्छस्य 'बृहद्गच्छ', 'वडगच्छ' इति पञ्चमं नाम जातम् । हील0 / 2. इति सर्वदेवसूरिः 36. हील0 / 3. इति देवसूरिः 37. हील0 / Page #145 -------------------------------------------------------------------------- ________________ 132 'श्री हीरसुन्दर' महाकाव्यम् हील0 कुर्वन्नि0 / तत्पट्टे देवसूरिर्जातः । किंभूतो देवसूरि: ? / गवि स्वर्गे पृथिव्यां च निवासं कुर्वन् गौरवेन (ण) श्रीः शोभा यस्य । पुनर्वाचामीशो देवैः पण्डितैर्वा सेव्यः । अत एव देवाचार्यः बृहस्पतिः ॥ 100 ॥ हीसुं0 'दोषोदयोदीततमःप्रपञ्चव्यापादनव्यापृतिदीक्षितेन । श्रीसर्वदेवेन पदं तदीयमदीपि दीपेन यथा 'निकेतम् ॥ 100 ॥ ( 1 ) अपगुणानां निशानां वा संभवेनाविर्भूतानि अज्ञानानि तिमिराणि च तेषां विस्तारविनाशनव्यापारे गृहीतव्रतेन । (2) गृहम् ॥ 100 ॥ हील0 दोषाणां दोषाया वा उदयेन प्रकटीभूतं अज्ञानमन्धकारश्च तस्य ध्वंसकरणे सज्जेन । गृहीतव्रतेनेत्यर्थः । तादृशेन सर्वदेवेन तस्य पट्टमदीपि । यथा दीपेन गृहं दीप्यते ॥ 101 ॥ हीसुं0 श्रीमद्यशोभद्गणावनीन्द्रः श्रीनेमिचन्द्रव्रतिपुङ्गवश्च । 'तत्पट्टमाकन्दमुभौ भजेते शुकोऽन्यपुष्टश्च यथा विहंगौ ॥ 101 ॥ 2 ( 1 ) सर्वदेवसूरिपट्टसहकारतरुम् । ( 2 ) कीरकोकिलौ । ( 3 ) पक्षिणौ ॥ 101 ॥ हील 0 श्रीम. / तत्पट्टसहकारं उभौ संश्रयेते । यथा कीरकोकिलौ सहकारं संश्रये ॥ 102 ॥ हीसुं0 'तयोष्प ( : प ) दे श्रीमुनिचन्द्रसूरिरभूत्ततो निर्मितनैकशास्त्र: / शास्त्रे न कुत्रापि तदीयबुद्धिश्च स्खाल वीङ्खेव 'समीरणस्य ॥ 102 ॥ हील0 (1) यशोभद्र - नेमिचन्द्रयोः । (2) विरचितविविधग्रन्थः । ( 3 ) स्खलिता । ( 4 ) पवनस्य गतिः ॥ 102 ॥ हील0 तयोः पट्टे श्रीमुनिचन्द्रसूरिरभूत् । तस्य धीः कुत्रापि शास्त्रे न स्खलति स्म । यथा वायोर्वेग (गो) गतिः क्वापि वनगहनादौ न स्खलति ॥ 103 ॥ हीसुं0 'भूपीठखण्डानिव 'चक्रवर्त्ती यतीभवन्षविकृती हौ यः । कदापि काये न दधन्ममत्वं पपौ पुनर्यः सकृदारनालम् ॥ 103 ॥ ( 1 ) गङ्गासिन्धुनदीभ्यां विभक्तान् वैताढ्यद्विभागीकृतोत्तरार्द्धदक्षिणार्द्ध भरतस्य षट्खण्डान् । (2) द्वात्रिंशत्सहस्त्र देशाधिपतिश्चक्रीत्युच्यते । ( 3 ) साध्वाचारं गृह्णन् । ( 4 ) त्यजति स्म । (5) मम इत्यस्य भावो ममत्वम् । (6) एकवारम् । (7) काञ्जिकम् ॥ 103 ॥ भूपी0 / यथा यतीभवन् चक्री षट्खण्डान् त्यजति तथा यः सूरिः षड्विकृतीस्तत्याज । पुनष्का (: का) ये निर्ममत्वात्स एकवारं काञ्जिकं पिबति स्म ॥ 104 ॥ 1. इति द्वितीयसर्वदेवसूरि : 38. / हील0 / 2. इति द्वितीययशोभद्र - नेमिचन्द्रसूरीन्द्रौ 39. हील0 / 3. इति श्रीमुनिचन्द्रसूरिः 40. हील0 / Page #146 -------------------------------------------------------------------------- ________________ 133 चतुर्थः सर्गः ॥ हीसुं0 निर्जीयते स्म क्वचनापि नायं कृतोपसग्गैरपि देववर्गः । इतीव नाम्ना 'भुवि "विश्रुतेन जज्ञेऽस्य पट्टेऽजितदेवसूरिः ॥ 104 ॥ (1) न जितः । (2) विविधमनोवचनकायक्षोभकरणप्रकारैः । (3) भूमौ । ( 4 ) विख्यातेन ॥ 104 ॥ हील0 निर्जी0 / कदाप्ययं उपसर्गं कुर्वद्भिरसुरसुरसमूहैर्न निर्जीयते स्म । इति कारणात् पृथ्वीविख्यातेन नाम्नाऽजितदेवसूरिरतत्पट्टे समजनि ॥ 105 / / हीसुं0 'जगत्पुनानः 'सुमन:स्रवन्तीरयो जटाजूटमिश्वेन्दुमू( मौ)लेः । अमुष्य पढें "विजयादिसिंहोऽध्यासांबभूवाथ तपस्विसिंहः ॥ 105 ॥ 2 (1) विश्वं पवित्रीकुर्वाणः । (2) गङ्गाप्रवाहः । (3) ईश्वरस्य कपईमिव । "कपईस्तु जटाजूट'' इति हैम्याम् । (4) विजयसिंहसूरिः । (5) आश्रयति स्म । (6) श्रमणकेसरी ॥ 105 ॥ हील0 जग0 / अस्य पट्ट विजयसिंहसूरिः आश्रयति स्म । यथा सुरसिन्धुप्रवाहो रुद्रजटां श्रयते । स च किंकुर्वाणः ? / जगद्विश्वं पवित्रीकुर्वाणः ॥ 106 / / हीसुं0 सोमप्रभः श्रीमणिरत्नसूरी 1अमुष्य पढें नयतः स्म लक्ष्मीम् । 'इक्ष्वाकुवंशं भरतश्च बाहुबलिस्तनुजाविव नाभिसूनोः ॥ 106 ॥ (1) अजितदेवसूरेः (विजयसिंहसूरेः) / (2) ऋषभदेवस्य बाल्यावस्थायामिक्षुयष्टेर भिलाषादिन्द्रेण स्थापित ईक्ष्वाकुवंशः । (3) ऋषभदेवपुत्रौ ॥ 106 ॥ हील0 सोम0 / तत्पढें द्वौ अभूताम् । यथा ऋषभनाथस्य द्वौ सुतावभूताम् ॥ 107 / / हीसुं0 श्रीमज्जगच्चन्द्र 'इदंपदश्रीललामलीलायितमाऽततान । येनोज्झि शैथिल्यपथस्त DA गो घनाविलो मानसवासिनेव ॥ 107 ॥ (1) अनयोः सोमप्रभमणिरत्नयोराचार्ययोः पट्टस्य लक्ष्म्यास्तिलकलीलाचरितम् । (2) कुरुते स्म (3) त्यक्तः । (4) शिथिलीभूतानां मुनीनां मार्गः । (5) सरः (6) मेघजलैः पङ्किलीकृतः । (7) हंसेन ॥ 107 ॥ हील0 श्रीमज्ज0 / श्रीजगच्चन्द्रसूरिः अस्य पदस्य लक्ष्म्यास्तिलकस्य लीलावदाचरितं कुरुते स्म । येन मुत्कलता त्यक्ता । यद्वद्धंसेन कलुषीभूतस्तटाक उज्झ्यते । / *108 ॥ हीसुं0 'द्वात्रिंशदाशावसनैर भेद्यो वादं सृजन्ही रकवद्यदासीत् । 4आघाटभूपेन स' हीरलाद्यो नाम्ना जगच्चन्द्र इदं न्यगादि ॥ 108 ॥ 1. इति श्रीअजितदेवसूरि: 41. हील0 / 2. इति श्रीविजयसिंहसरिः 42. हील0 / 3. इति सोमप्रभमणिरत्नसूरि 43. हील0 / 4. 0टाको हीमु0 / 5. इति हीमु0 / 6. अत्र हीरलाजगच्चन्द्रसूरिरिति नामस्थापना हील0 / Page #147 -------------------------------------------------------------------------- ________________ 134 'श्री हीरसुन्दर' महाकाव्यम् (1) द्वात्रिंशत्सङ्ख्याकैदिगम्बरैर्वादिभिः । (2) जेतुमशक्यः । (3) वज्रमणिस्वि । ( 4 ) आघाटनामनगरस्वामिना । लोके ऽआहडनगर मिति प्रसिद्धिः । ( 5 ) हीरलाजगच्चन्द्रसूरिः । ( 6 ) कथितः ॥ 108 ॥ हील0 द्वात्रिंशद्दिगम्बराचार्यैः समं वादं विदधन् यः हीरावज्जातः । स आहडनगरराज्ञा 'हीरलाजगच्चन्द्र' इति नाम्ना कथितः ॥ 109 ॥ हीसुं0 9आचाम्लकैर्द्वादशहायनान्ते तपेत्यवापद्विरुदं मुनीन्दुः । हील0 'महाहवैर्वैऽरिविनिर्जयान्ते भे( भ ) व भूमेर्जितकाशिसंज्ञाम् ॥ 109 ॥ ( 1 ) द्वादशसंवत्सरं यावन्निरतं[ न्तरं ] कृतैराचाम्लैः कृत्वा । ( 2 ) भूमीपालात्तपा इति बिरुदं प्रभुः प्राप्तवान् । ( 3 ) महद्भिः सङ्ग्रामैः कृत्वा । ( 4 ) रिपूणां विजयावसाने । (5) जिताहव इति संज्ञां लभते । " जिताहवो जितकाशी "ति हैम्याम् ॥ 109 ॥ AcA0 / यः आचाम्लकैः कृत्वा द्वादशवर्षप्रान्ते 'तपा' बिरुदमाप । यथा समस्तारिजयाद्राजा 'जिताहव' संज्ञां लभते ॥ 110 ॥ हीसुं0 'अस्मात्ततः प्रादुरभूत्तपाख्या नेत्रादि वात्रेर्द्विजराजलेखा । अदीपि यस्माच्च मुमुक्षुलक्ष्म्या वसन्तमासादिव भानुभासा ॥ 110 ॥ (1) जगच्चन्द्रसूरे: / ( 2 ) तद्दिवसादारभ्य । ( 3 ) अत्रिनामतापसलोचनात् । ( 4 ) चन्द्रमण्डली । (5) साधुश्रियाः । (6) सूर्यया ॥ 110 ॥ हील0 अस्माज्जगच्चन्द्रसूरेः सकाशाद्बृहद्गच्छस्य 'तपागच्छ' इति षष्ठं नाम जातम् । यथात्रेर्ने त्राच्चन्द्ररेखा जाता । पुनर्यस्माद्यतिलक्ष्म्या अधिकं दीप्यते स्म । यथा वसन्तमासाद्भास्करस्य प्रभया दीप्यते ॥ 111 ॥ हीसुं0 'देवेन्द्रकर्णाभरणीभवद्भिर्यशोभिरुद्भासितविष्टपेन । 'देवेन्द्रदेवेन बभेऽस्य पट्टे विष्णोर्यथा वक्षसि 'कौस्तुभेन ॥ 111 ॥ (1) समस्तसुरपतिकर्णपूरतां प्राप्नुवद्भिः । गीतगोष्ठीषु तुंबुरुप्रमुखगान्धर्वगणगीयमानयद्गुणश्रवणैकतानाः सुरेन्द्राः संजायन्ते । ( 2 ) शोभितभुवनेन । (3) देवेन्द्रनामसूरीन्द्रेण । "पादा भट्टारको देवः प्रयोज्याः पूज्यनामत" इति हैम्याम् । ( 4 ) रत्नविशेषेण ॥ 111 ॥ हील0 देवेन्द्राणां कर्णयोराभरणीभवद्भिः कर्णपूरायमाणैर्यशोभिद्येतितविश्वेन देवेन्द्रसूरिणा अस्य पट्टे शोभितम् । यथा कृष्णहृदये कौस्तुभरत्नेनोद्भास्यते । "पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः" इति हैम्याम् ॥ 112 ॥ 1. इति श्रीजगच्चन्द्रसूरि : 44 / इति बृहद्गच्छस्य तपगच्छ इति षष्ठं नाम सञ्जातम् 6. हील0 / 2. श्रीदेवेन्द्रसूरि : 45. / हील0 / Page #148 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ हीसुं0 निजाङ्गनोद्गीतयदीय' कीर्ति शुश्रूषुरक्षिश्रवसामृभुक्षाः । चक्षुस्सहस्त्रे रसिकष्कि( : कि) मा[ था ]त्पट्टे स तस्याऽजनि धर्म्मघोषः ॥ 112 ॥ ( 1 ) स्वकामिनीभिः मिथो धर्मगोष्ठ्यां गीयमानां धर्मघोषसूरिकीर्त्तिम् । (2) श्रोतुमिच्छुः । ( 3 ) नागेन्द्रः । अक्षिणी एव श्रवसी येषां तेषां नागानां इन्द्रः । ( 4 ) द्वे सहस्त्रे नयने ॥ 112 ॥ हील0 निजवधूभिर्गीतां यस्य कीर्तिं श्रोतुमिच्छुर्नागेन्द्रो नयनानां [ सहस्र ] द्वयं रसिकः सन्नकरोत् । तत्पट्टे स धर्मघोषसूरिर्जातः ॥ 113 ॥ हीसुं0 'मिथ्यामतोत्सर्पणबद्धकक्षं प्रेक्ष्य क्षितौ जीर्णकपर्द्दिनं यः । प्रबोध्य वाचा जिनराजबिम्बाधिष्ठायकं पूर्वमिव व्यधत्त ॥ 113 ॥ (1) वज्रस्वामिमाहात्म्यान्नवीनोत्पन्नकपर्दिना त्याजितशत्रुञ्जयं जीर्णकपर्दिनं भूमौ मिथ्यात्वमुत्सर्पणैकरङ्गं दृष्ट्वा । ( 2 ) मधुरगिरा प्रतिबोध्य । ( 3 ) शत्रुञ्जयप्रतिमाधिष्ठायकमिव 135 ॥ 113 ॥ हील0 मिथ्या0 / यः पृथिव्यां मिथ्यात्ववृद्धिविधाने सज्जीभूतं गोमुखयक्षं प्रतिबोध्य, यथा पूर्वं अधिष्ठायकोऽभूत्तथैव तत्राप्यकृत ॥ 114 ॥ हीसुं0 1 शिष्यार्थनानिर्मितसंस्तवस्यानुभावतो देवपत्तनेऽब्धिः । भूपस्य शुश्रूषुरिवास्य रत्नं तरङ्गहस्तैरुपदीचकार ॥ 114 ॥ (1) कौतुकान्निजशिष्याभ्यर्थनया मन्त्रमयस्तुतिकरणप्रभावतः । (2) देवकपत्तनसमीपसमुद्रेन (ण) रत्नं तरङ्गहस्तोपरिदर्शितम् ॥ 114 ॥ हील0 शिष्याणामाग्रहेण कृतमन्त्रमयस्तोत्रप्रभावात् देवकपत्तननिकटवर्ती अब्धिः अस्य धर्मघोषसूरे रत्नं तरङ्गरूपहस्तैर्दोकयामास । निर्ग्रन्थत्वेन ग्रहणाभावाद्दर्शयामासेत्यर्थः । यथा सेवाकर्त्तुमिच्छुर्नये राज्ञो रत्नमुपदीकुरुते ॥ 115 ॥ हीसुं0 विद्यापुरे यो'' खिलशाकिनीनामुपद्रवं द्रावयति स्म सूरिः । श्रीहेमचन्द्रो भृगुकच्छसंज्ञे पुरे यथा दुर्द्धरयोगिनीनाम् ॥ 115 ॥ (1) शाकिनीनां उपद्रवं पट्टकादिमण्डनं रजन्यां पट्टिकोत्पाट्टा( ट ) नचत्वरानयनं वटकादिविहारणं इत्याद्युप्रद्रवम् । (2) हन्ति स्म । ( 3 ) यथा भृगुकच्छे स्वनिर्मापितमुनिसुव्रतस्वामिप्रासादे सन्ध्यायां प्रह्लादान्नर्त्तनावसरे चतुः षष्टियोगिनीदोषे जाते विज्ञातं वृत्तेन हेमसूरिणा समेत्य यशोभद्रगणिना हक्कादानोदूखलखण्डनादिना उपद्रवो द्रावितः सज्जितश्चाभट्टमन्त्री ॥ 115 ॥ हील0 विद्यापुरे यः सूरिः पट्टकमण्डनगुरुशयनपट्टिकोत्पाटनादिविद्यात्रीणां श्राविकाणां उपसर्गं निवारितवान् । यथा मसूरिणा निवारितः ॥ 116॥ Page #149 -------------------------------------------------------------------------- ________________ 136 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 यो योगिनं 'पुष्पकरण्डिनीस्थं दुश्चेष्टितै पनबद्धकक्षम् । पदावननं विदधेऽन्तिमोऽर्हन्निवा स्थिकग्रामिकशूलपाणिम् ॥ 116 ॥ (1) उज्जयिनीस्थाष्णुः(स्नुः) / (2) कोऽपि सिद्धचेटकपेटको योगी । साधूनां दन्तदर्शनेन तथोपाश्रये उन्दुर-बिडाल-वृश्चिक-भुजगादिदर्शनेन चाचार्यमपि भापनोद्यतः प्रभुणा जैनमन्त्रानुभावतो बद्ध्वा प्रासादशिखरे सङ्घट्यमानास्फाल्यमानाङ्गः पूत्कुता गगनमार्गेना(NA)लये आनीतः । (3) प्रभुं प्रणेमे । (4) महावीरः । (5) अस्थिकग्रामवासिशूल पाणियक्षम् ॥ 116 ॥ हील. यो yo0 / यथा वीरजिनेन शूलपाणिः शिक्षितस्तथा सूरिरुज्जयिन्यां भयोत्पादने क्षमं योगिनं नतं विदधे ॥ 117॥ हीसुं0 'यस्योपदेशानृ पमन्त्रिपृथ्वीधरश्चतुभिः सहितामशीतिम् । ज्ञातीरिवोद्धर्तुमिदंमिता: स्वा व्यधापयत्तीर्थकृतां विहारान् ॥ 117 ॥ (1) श्रीधर्मघोषसूररुपदेशात् । (2) पेथडदेनामा मण्डपाचलपातिसाहिप्रधानः । (3) चतुरशीतिर्जिनप्रासादकारितवान् रैवते च षट्पञ्चा(श )त्स्वर्णधटीभिरिन्द्रमालां परिहृतवांश्च ॥ 117 ॥ हील0 यस्योपदेशान्मालवदेशे मण्डपाचलपातिसाहेमन्त्री पेथडदे 84 ज्ञातीरुद्धर्तुं 84 जिनप्रासादानकरोत् ॥ 118 हीसुं0 'दंशादहेआहितकाष्ठभारविषौषधीसज्जतनुर्निशान्ते । महात्मवद्यो विकृतीविहाय वृत्तिं व्यधादेव युगन्धरीभिः ॥ 118 ॥ (1) एकदा नक्तं सर्पदंशाद्विषेण घूर्णं तं गुरुं दृष्ट्वा किंकर्त्तव्यमूढं सङ्गं विज्ञाय गुरुः सङ्गं प्रति प्राह-प्रातर्या काष्ठभारिका समेति तस्या विषापहारिणीमौषधीं गृहीत्वा वल्ली घृष्ट्वा महुंके देया सज्जो भविष्यामीति श्रुत्वा सङ्घन तथाकृते सज्जीभूतः प्रभुस्तदादिषड्विकृतीस्तत्याज ॥ 118 ॥ हील0- दंशा0 / अहेर्दशादानायितात्काष्ठभारात् विषस्यावहारिण्यौषध्या सज्जतनुर्निशान्ते प्रातः षट्(D) विकृतीस्त्यक्त्वा । यथा सज्जनः परद्रोहादीन् त्यजति तद्वद्यः युगंधर्यवाहारमकरोत् ॥ 119 ॥ हीसुं0 यस्मादिदीपे चरणस्य 'लक्ष्मीर्घोत्से( त्स्ने )व 'चान्द्री शरदोऽनुषङ्गात् । सोमप्रभाख्यो जनदृक्चकोरीसोमप्रभः सूरिरभूत्पदेऽस्य ॥ 119 ॥ (1) चारित्रश्रीः । (2) राशिसम्बन्धिनी । (3) मेघात्ययस्य सङ्गात् ॥ 119 ॥ 1. इति श्रीधर्मघोषसूरिः 46. हील0 / 2. इति श्रीसोमप्रभसूरिः 47. हील0 / Page #150 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ हील0 यस्माच्चारित्रश्रीर्दिदीपे । यथा शरदि चन्द्रिका दीप्तिमती भवति । स सोमप्रभसूरिः जनानां दृश एव चकोर्यस्तासां चन्द्रतुल्यः । सोऽस्य पट्टे समभवत् ॥ 120 / / इति श्रीसोमप्रभसूरि 47 ॥ हीसुं0 तेनापि सोमतिलकाभिधसूरिरात्म-पट्टे न्यवेशि वशिलक्ष्मिलसल्ललामम् । वादेषु येन परवादिकदम्बकस्या-नध्यायता प्रतिपदेव मुखे ऽन्यवासि ॥ 120 ॥ (1) स्थापितः । (2) यतिश्रियाः स्फुरत्तिलकम् । (3) तूष्णीकता मौनमित्यर्थः । (4) वासिता ॥ 120 ॥ हील0 तेनापि सोमतिलकसूरिः पट्टे स्थापितः । येन परवादिमुखे तूष्णीकता मौनं स्थापिता । यथा प्रतिपदा छात्राणां मुखेऽनध्यायता वास्यते ॥ 121 ॥ हीसुं0 संस्थापितो निजपदे प्रभुणाथ तेन श्रीदेवसुन्दरगुरु: सुरसुन्दरश्रीः । अह्नोमुखेन तिमिरेण 'तमस्विनीव येन 'व्यपास्यत समं मदनेन माया ॥ 121 ॥ (1) सोमतिलकेन । (2) देवतुल्यसुन्दरशोभः । (3) प्रभातेन । (4) रात्रिः । (5) निरस्ता ॥ 121 ॥ हील0 संस्था0 / तत्पट्टे सुरवत्सुन्दरः देवसुन्दरसूरि: जज्ञे । येन कामेन सह मायापास्ता । यथा प्रभातेनान्धकारेण सह रात्रिळपास्यते ॥ 122 / / हीसुं0 घूकैरर्कमिव द्विषद्भिरुदये हन्तुं परैष्रे ( : प्रे)षितं कञ्चिच्च न्द्ररुचा प्रमादविमुखं स्वापेऽपि दृष्ट्वा प्रभुम् । क्षाम्यन्तं गदिताखिलव्यतिकरं सम्बोध्य योऽदीक्षयत्स श्रीमानथ सोमसुन्दरगुरुर्भेजे तदीयं पदम् ॥ 122 ॥ (1) सूर्यम् । (2) वैरायमाणैः । (3) परपक्षियैः । (4) घातुकम् । (5) चन्द्रोदये रजोहरणेन संस्तारकं स्वपृष्ठं च प्रमाज् पार्श्व परावर्तयन्तं वीक्ष्याहो ! अमी निद्रायामपि जीवरक्षाकारिणस्तत्कथमन्यान्द्रुत्यन्तीति वितर्कपूर्वं गुरुं प्रबोध्य स्वव्यतिकरं ज्ञापितवान् दीक्षां ग्राहितवान् ॥ 122 ॥ हील0 धूकै0 / सूर्य प्रति घूकैरिव परैर्द्विषद्भिः प्रभुं हन्तुं प्रेषितं कञ्चित्पुमांसं प्रतिबोध्य यः प्राव्राजयत् । स तत्पदेऽभूत् ॥ 123 / / हीसुं0 पट्टश्रियास्य मुनिसुन्दरसूरिशक्रे सम्प्राप्तया 'कुवलयप्रतिबोधदक्षे । कान्त्येव 'पद्मसुहृदः रेशरदिन्दुबिम्बे प्रीतिष्प( : प)रा "व्यरचि लोचनयोर्जनानाम् ॥ 123 ॥ 1. 0ललामः हील0 / 2. 0नध्यायिता हील0 / 3. इति श्रीसोमतिलकसूरिः [48] हील0 / 4. इति श्रीदेवसुन्दरसूरिः 49. हील0 / 5. इति श्रीसोमसुन्दरसूरिः 50. हील्0| Page #151 -------------------------------------------------------------------------- ________________ 138 'श्री हीरसुन्दर' महाकाव्यम् ( 1 ) नीलोत्पलं भूवलयं च तस्य प्रतिबोधे विकाशे देश- सर्वविरत्यादिदाने चतुरे । (2) सूर्यस्य । ( 3 ) शरत्कालसम्बन्धिचन्द्रमण्डले । (4) कृता ॥ 123 ॥ हील0 पट्ट0 / मुनिसुन्दरसूरौ आगतया पट्टलक्ष्म्या जनानां नेत्रयोः प्रकृष्टा प्रीतिर्विरचिता । यथा सूर्यस्य कान्त्या शरच्चन्द्रमण्डले सम्प्राप्तया जननयनयोः प्रीतिर्विरच्यते । किंभूते मुनिसुन्दरसूरिशक्रे शरदिन्दुबिम्बे च ? कुवलयं, भूवलयं उत्पलं च तस्य बोधिबीजप्रदाने विकाशने च दक्षे ॥ 124 ॥ हीसुं0 'योगिनीजनितमार्युपप्लवा येन शान्तिकरसंस्तवादिह । 'वर्षणादिव 'तपर्तुतप्तयो ऽनीरवाहनिवहेन 'जघ्निरे ॥ 124 ॥ (1) दुष्टयोगिनीनिर्मितमरकोपद्रवः । (2) मुनिसुन्दरसूरिणा । (3) "संतिकरं संतिजिण " मित्यादिस्तवनेन । ( 4 ) वृष्टेः । (5) ग्रीष्मतापाः । ( 6 ) मेघव्रजेन । ( 7 ) हताः ॥ 124 ॥ हील0 योगिनीभिर्दुष्टव्यन्तरीभिः कृतोपद्रवा येन निवारिताः । यथा मेघौघेन ग्रीष्मतस्तापानि हन्यन्ते ॥ 125 ॥ हीसुं0 'बाल्येऽपि रश्मीनिस ( स ) रसीजबन्धुरिवावधानानि 'वहन्सहस्त्रम् । अष्टोत्तरं "वर्त्तुलिकानिनादशतं स्म वेवेक्ति धियां निधिर्यः ॥ 125 ॥ (1) बालभावेऽपि । (2) किरणानिव । ( 3 ) रविः । ( 4 ) सहस्त्रावधानधारकः । ( 5 ) अष्टोतरशतवर्त्तुलिकाशब्दानाम् । (6) पृथक् पृथक् वक्ता ॥ 125 ॥ हील0 बाल्ये 0 / यथा रविः सहस्रकिरणान्धत्ते तथा बाल्येऽपि यः सहस्रावधानधारी 108 वर्त्तुलिकास्वरं पृथक्-पृथक् कृत्वा कथयति स्म ॥ 126 ॥ हील0 हीसुं0 'अलम्भि याम्यां दिशि येन काली सरस्वतीदं बिरुदं बुधेभ्यः । वेरु दिच्यामिव तत्र तेजोऽतिरिच्यते यत्पुनरत्र 'चित्रम् ॥ 126 ॥ (1) प्राप्तम् । (2) दक्षिणस्याम् । (3) उत्तरस्याम् । ( 4 ) अधिकीभवति । (5) आश्चर्यम् ॥ 126 ॥ ala0 / येन दक्षिणस्यां दिशि 'कालीसरस्वती 'ति बिरुदमाप्तम् । यथा खेरुत्तरस्यां तेजोवृद्धिः तद्वदेतस्य दक्षिणस्यामपि तेजोऽधिकं जातमिति आश्चर्यकारि ॥ 127 ॥ हीसुं0 सूरेस्ततोऽजायत रत्नशेखरः श्री' पुण्डरीको वृषभध्वजादिव । बाम्बीति नाम्ना द्विजपुङ्गवेन न्यगादि यो बालसरस्वतीति ॥ 127 ॥ (1) भरतचक्रिप्रथमसुतः । (2) ऋषभदेवात् । (3) स्तम्भतीर्थे बाम्बीनाम्ना द्विजेन । (4) बालसरस्वतीति बिरुदं दत्तम् ॥ 127 ॥ 1. इति श्री मुनिसुन्दरसूरिः 51. हील0 / 2. इति श्रीरत्नशेखरसूरिः 52. हील0 1 Page #152 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 139 हील0 सूरेः । यथा भरतचक्रिणः प्रथमसुतः पुण्डरीक: वृषभदेवगणभृदभूत् तथा तत्पट्टे रत्नशेखरसूरिः समभवत् । यः बाम्बीद्विजेन बालसरस्वती कथितः ॥ 128 / / हीसुं0 लक्ष्मीसागरसूरिशीतमहसा लक्ष्मीरवापे ततो दीपेनेव 'गुणोदयं कलयता ज्योतिर्बरहद्भानुतः । गायन्तीः सुरसुन्दरीर्गुणगणान्यस्याष्ट दिग्स( क्स)ङ्गिनीपर्विज्ञाया ष्ट विनिर्ममे किमु विधि: "श्रोतुं "श्रुतीरात्मनः ॥ 128 ॥ (1) गुणाः शमदमार्जवमाईवादयः वृत्तिश्च तेषामभ्युदयम् । (2) दधता । (3) वह्नः । (4) दिक्षु विदिक्षु च स्थिताः । (5) ज्ञात्वा । (6) अष्टसङ्ख्याकाः । (7) श्रवणाय । (8) कर्णान् ॥ 128 ॥ हील0 लक्ष्मीसागरसूरिणा तत: शोभाप्ता । यथा दीपेन गुणवताऽग्नेः कान्तिराप्यते । यस्य गुणान् अष्टासु दिक्षु गायन्तीर्देववधूदृष्ट्वा स्रष्टा तान श्रोतुं स्वास्याष्ट कर्णान् करोति स्म ॥ 129 ॥ हीसुं0 सुमतिसाधुरभूदथ तत्पदे ऽत्रिजगतीजननेत्रसुधाञ्जनम् । 'समकुचत्रपया हृदि यद्राइं मधुरिमाधरिता किमु गो स्तनी ॥ 129 ॥ (1) त्रैलोक्यलोकनेत्राह्लादकः । (2) सङ्कचति स्म । (3) लज्जया । (4) सुमति साधुसूरिवचनविलासमाधुर्यधिकृता । (5) द्राक्षा ॥ 129 / / हील0 सुम0 / जगज्जननयनासेचनकत्वादमृताञ्जनं सुमतिसाधुसूरिस्तत्पदेऽभवत् । यस्य वाचां मधुरिम्ना हीनीकृता (द्राक्षा) पुनर्मनसि लज्जया सङ्कोचं प्राप्तवती ॥ 130 ॥ हीसुं0 शीलेन 'जम्बुगणनाथ इवात्र वज्र-स्वामी पर: किमथ वा महिमोदयेन । जज्ञे नवद्वयशतव्रतिसेव्यमानो नाम्नाथ हेमविमलष्प्र( लः प्र )भुरस्य पट्टे ॥ 130 ॥ (1) ब्रह्मचर्येण । (2) जम्बूस्वामी । (3) माहात्म्याविर्भावेन । (4) अष्टादशशतसाधुश्र (से )व्यक्रमः ॥ 130 ॥ हील0 शीले0 / अस्य पट्टेऽष्टादशयतिसेव्यमानः श्रीहेमविमलसूरिरभवत् । यः शीलेन जम्बूस्वामी पुनर्यः महिमोदयेन वज्रस्वामीव जज्ञे ॥ 131 / / हीसुं0 vibhUSAma'dvaitAmakalayadathAnandavimala'-व्रतीन्द्रे विद्राणाखिलकुदृशि तत्पट्टकमला । वसन्ते वासन्तीततिरिव पुनर्धर्मजय( यि )नि, 'क्षितीन्द्रे राज्यश्रीरिव 'विजित विश्वप्रतिभटे ॥ 131 ॥ 1. इति लक्ष्मीसागरसूरिः 53. हील0 / 2. इति श्रीसुमतिसाधुसूरिः 54. हील0 / 3. इति श्रीहेमविमलसूरिः 55. हील्। 4. 0ले व्रती0 हीमु0 / Page #153 -------------------------------------------------------------------------- ________________ 140 'श्री हीरसुन्दर' महाकाव्यम् (1) असाधारणाम् । (2) प्रणष्टकुमतिगणे । (3) धर्मिष्ठे । (4) राजनि । (5) पराभूतसमस्तशत्रौ ॥ 131 ॥ हील0 विभू0 / विद्राणाः पलायिता न्यक्षाः कुपाक्षिका यस्मात्तादृशे आनन्दविमलव्रतीन्द्रे तत्पट्टलक्ष्मी: असाधारणी शोभां दधार । यथा वसन्ते अतिमुक्तकीलतापङ्क्तिरनन्यां श्रियमश्नुते । पुनर्यथा धर्मेण जयोऽस्यास्तीति तादृशे । पुनर्जितवैरिसमूहे राज्ञि राज्यलक्ष्मीः शोभां विभर्ति ॥ 132 / / हीसुं0 त्यक्त्वा शेषकुपाक्षिकांश्च कुदृशः किंपाकभूमीरुहा नरोग्लम्बैरिव 'पारिजातशिखरी यो ऽजन्मिभिः शिश्रिये । येनात्मा शिथिलीभवन्मुनिपथादप्युद्धृतः सूरिणा संसाराम्बुनिधेरिवोद्धतकुदृग्यादोव्रजव्याकुलात् ॥ 132 ॥ (1) समस्तमतानि । (2) विषवृक्षान् । (3) भ्रमरैः । (4) कल्पद्रुविशेषः । "कल्पद्रुमाणामिव पारिजात" इति रघौ । (5) भव्यैः । (6) प्रमादपदवीपरिगतान् । (7) मुनिमार्गात् । (8) कुमतिमकरनिकराकुलात् ॥ 132 ॥ हील0 त्यक्त्वा0 / कुपाक्षिकान् लुम्पाकप्रमुखान् कुदृशः सौगतादीन् विमुच्य यः सूरिः प्राणिभिः श्रितः । यथालिभिर्महाकालमहीरुहांस्त्यक्त्वा मन्दार: सेव्यते । पुनर्येन मुनिमार्गाच्छिथिल: स्वजीव उद्धृतः । उत्प्रेक्ष्यते । कुमतमीनाकुलात्संसारार्णवात् पारं प्रापितः ॥ 133 ॥ हीसुं0 शुद्ध क्रिया मुद्धरतोऽस्य भाविनी मद्वत्प्रवृद्धिस्तमितीव शिंसितुम् । स्वप्नेऽनुयुक्तेरनु कस्यचि ज्जिनध्यातुर्द्वितीयेन्दुरदर्शयन्निजम् । .133 ॥ (1) आद्रियमाणस्य । (2) चन्द्र इव । (3) कथयितुम् । (4) प्रश्नादनु । (5) पार्श्वनाथमन्त्रध्यातुः । (6) द्वितीयाचन्द्रः ॥ 133 ॥ हील0 शुद्धां0 / कस्यचित्पार्श्वनाथमन्त्राराधकस्य श्राद्धस्यानुयुक्तेः प्रश्नादनु पश्चात्स्वप्ने द्वितीयेन्दुरागतः । उत्प्रेक्ष्यते । मदृद्धिवत् तवापि भाविनीति गदितुम् ॥ *134 / / हीसुं0 'जैना_श्रमणाद्यभावभणनाम्भःप्लाव्यमानात्मनां जज्ञे द्वीप इव व्रतीशितुरिहोद्धारः 3क्रियाया नृणाम् । विद्यासागरनामवाचकवरो यस्याथ "दुर्दग्गणा6न्सेनानीरिव चक्रिणो ऽरिपुनपान्सर्वान्स्ववश्यान्व्य धात् ॥ 134 ॥ (1) जिनप्रतिमासाधूनामभावम् । नास्ति जिनप्रतिमा-साधवश्चेति कथनमेव लुम्पाककटुकमतिपाक्षीय वचनमेव पानीयपूरेणोपद्रूयमाणात्मनाम् । (2) जलमध्यतट इव । (3) क्रियोद्धार्ः। (4) भव्यानाम् । (5) कुमतिव्रजान् । (6) सेनापतिरिव । (7) चक्रवर्तिनः । (8) 1. 0द्धां kri0 हीमु0 / 2. 0पान्प्रास्वस्य वश्या0 हीमु0 / प्रत्यक्स्ववश्या0 हील0 / Page #154 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 141 विरोधिनरपतीन् । (9) निजप्रणतान् स्वाज्ञाविधायिनो वा । (10) चक्रे ॥ 134 ॥ हील0 जैना0 / इह भरतक्षेत्रदक्षिणार्द्धमध्यखण्डे श्रीआणन्दविमलसूरेः क्रियोद्धारः ब्रूडतां प्राणिनां द्वीपतुल्यो जातः । यस्य विद्यासागरनाम्ना वाचक: कुमतान्स्वायत्तान्कुरुते स्म । यथा चक्रिसेनानी वैरिणः स्वायतान्कुरुते ॥ 135 ॥ हीसुं0 'प्रातः साधुवृतस्त्वदापणपुरो यो या ति 'सूरीशिता सम्यक्संयमवान्स पूर्वगणिवत्से व्यस्त्वयाऽहनिशम् । "स्वप्ने' स्वप्नगिरेति 1देग्यं निजगृहे नीत्वातिभक्त्या प्रभुं श्राद्धः 19कश्चन 12मण्डपादिवसति3र्भेजे सगोत्रै:14 समम् ॥ 135 ॥ (1) प्रभाते । (2) यतिभिष्पर : प )रिवृतः । (3) तव हट्टस्याग्रे । (4) व्रजति । (5) आचार्यः । (6) अस्मिन्कलिकाले पूर्वाचार्य इव स सूरिः शुद्धचारित्रवान् विज्ञेयः । (7) पुनस्त्वया स एव सेव्यः, नित्यं सेवायोग्यः । (8) स्वापस्य निद्राया अवस्थायाम् । (9) देववचसा । (10) आणंदविमलसूरीन्द्रम् । (11) कटुकश्राद्धः । (12) मण्डपदुर्गगृहः । (13) सेवते स्म । (14) स्वस्वजनैः सार्द्धम् ॥ 135 ॥ आदेशं स्थापयित्वा जिनस्य शीर्षां सौराष्ट्रनामा देशेषु प्रभाते मुनिगणैष्प( : प )रिवारितः । तव हट्टस्याग्रे सूरीन्द्रः, अस्मिन्कलिकाले सुविशुद्धचारित्रयुक्तः पूर्वाचार्य इव, त्वया नित्यं सेवनीयः । "अनूचानः प्रवचने साङ्गेऽधीती गणिश्च स" इति हैम्याम् । स्वापावस्थायाम्-निद्रायामित्यर्थः देववचनेन आत्ममन्दिरे आनीय । मण्डपाचलवास्तव्यः । स्वस्वजनैः सार्द्धम् ॥ 135 ॥ हील0 प्रातः साधुपरिवाराञ्चितः यः सूरीशः तव हट्टपुरः प्रयाति । स सम्यक्क्रियावान् गौतम इवाराधनीयः । तस्याभिज्ञानं तव हस्ते कुसुमान्यर्पयामीति जागरणेऽपि पुष्पानि(णि) दृष्टवान् स्वजनानां प्रातर्दर्शितावांश्चेति काव्येऽनुक्तमपि जातत्वादुक्तं कारिकायाम् । इति देवगिरा स गोत्रैः सह मण्डपाचलीयष्क(: क) श्चित् श्राद्धीभूय तमाराधयति स्म ॥ 136 / / हीसुं0 'तमःस्तोमप्राये ऽकुनयनगणैर्दारु रणतमे, कलौ zrIsUrI'ndraH शरणमभवद्यो जनिमताम् । "मृगारातिव्यालद्विरदशबरव्यूहबहुले, गिरे?: सञ्चारे गहन इव सार्थष्प ( : प)थिजुषाम् ॥ 136 ॥ (1) अज्ञानबहुले । (2) परपक्षीयैः कुमतैश्च । (3) भयकारिणि । (4) प्राणिनाम् । (5) सिंह-सर्प-गज-भिल्लगणभृते । (6) दुःखेनोल्लङ्घयितुं शक्ये । (7) अटव्याम् । (8) पान्थानाम् ॥ 136 ॥ 1. रीन्दुः हीमु0 ! Page #155 -------------------------------------------------------------------------- ________________ 142 'श्री हीरसुन्दर' महाकाव्यम् हील. यः सूरिः कलौ शरणं जातः । यथा सिंहभुजङ्गहस्तिभिल्लइआप्ते पुनर्दुर्लङ्घये गिरिवनकुञ्जे सार्थः पान्थानामाश्रयो भवति ॥ *137 / / हीसुं0 गभीरिम्ना( म्णा) पाथोनिधिरिव महिम्नाऽपर मे( म )रु द्विरि श्चेतोजन्मप्रतिभटतया वा गगनजित् । "प्रसारै रश्मीनां सरसिरुहिणीनामिव पतिः पवित्रीचक्रे यो विहतिभिरशेषा अपि दिश: ॥ 137 ॥ (1) गाम्भीर्येन(ण) / (2) समुद्रः । (3) महत्त्वेन । (4) मेरुः । (5) कन्दर्पस्य शत्रुत्वेन । (6) बुद्धः । (7) किरणविस्तारैः । (8) सूर्यः । (9) विहारैः ॥ 137 ॥ हील. यः गभीरिम्ना(म्णा) समुद्रः । पुनर्यो महतो भावेनापरो देवगिरिः । यः स्मरदमनेन खजित् बुद्धः । "मार 1 लोक 2 ख 3 जिद्धर्मराजो विज्ञानमातृक'' इति हैम्याम् । यो विहारैर्दिशः पाव्नीच्क्रे। यथा सूर्यः किरणप्रचारैर्दिशः प्रकाशयति । / 138 ॥ हीसुं0 यो दक्षिणावर्त्त इव 'स्रवन्तीपतिप्लवे कम्बुकदम्बकेन । श्वाचंयमानां निवहेन भूमीपीठे "परीतो विजहार सूरिः ॥ 138 ॥ (1) समुद्रपूरे । (2) शङ्खवजेन । (3) यतीनाम् । (4) परिवृतः ॥ 138 ॥ हील0 यो दक्षिणावर्त्त इव मुनिमण्डलीवृतः भूमण्डले विहरति स्म ॥ *139 / / हीसुं0 भागीरथीव 'यब्राह्मी पुनीते भुवनत्रयम् । "परं विशेषष्कोर : को)'प्यस्या 'निम्नगा न कदाचन ॥ 139 ॥ (1) गलेव । (2) यस्य वाणी । (3) पवित्रीकरोति । (4) अन्तरम् । (5) अवद्यगामिनी न ॥ 139 ॥ हील0 भागी0 / स्वधुनीव यस्य वाणी त्रिभुवनं पवित्रयति । परमयं विशेषः यद्वाण्या निम्नं नीचैरवा गच्छति तत्त्वं नास्ति । गङ्गा तु नीचगामिनी ॥ 140 / / हीसुं0 ये ऽकर्णाभरणीबभूवुरनिशं 2 विश्वत्रयीजन्मिनां सान्द्रोन्निद्रितचन्द्रिका इव शुचीचक्रुस्त्रिलोकीमपि । यान्संस्तोतुमिवाभवद्भु जगराड्जिह्वासहस्रद्वयस्तेइषां सूरिपुरन्दरः स समभूदेको गुणानां निधिः ॥ 140 ॥ (1) कर्णपूरीभवन्ति स्म । (2) त्रैलोक्यलोका अपि सोत्कण्ठमहर्निशमाकर्णयन्तीत्यर्थः । (3) निबिडप्रकटीभूतत्वं चन्द्रज्योत्स्ना इव । (4) धवलयन्ति स्म । (5) शेषनागः । 1. पृथ्वी0 हीमु0 / Page #156 -------------------------------------------------------------------------- ________________ 143 चतुर्थः सर्गः ॥ (6) पूर्वोक्तविशेषण विशिष्टानाम् ॥ 140 ॥ हील0 ये गुणाः कर्णाभरणायमाना अभूवन् । पुनर्ये चन्द्रिका इव जगद्धवलयन्ति स्म । यान्गुणान्स्तोतुं शेष: सहस्रजिह्वो जातस्तेषां गुणानां निधानं श्रीआनन्दविमलसूरिर्बभूव ॥ 141 ॥ हीसुं0 1अश्रोत्रैः श्रोतुकामैर्भुजगपरिवृद्धैर्य ज्जगद्गीतकीर्ति "शब्दाधिष्ठानसृष्ट्यै शतदलनिलयो याचितस्तां "चिकीर्षुः । 'न्याय्या नासौ मयातिक्रमितुमिह 11जगत्सर्गभङ्गीव्यवस्था शक्तिं शब्दं गृहीतुं किमिति स कृतवानेव तद्दृष्टिसगर्गे ॥ 141 ॥ (1) कर्णरहितैः । (2) भगवद्गुणाकर्णनोत्कण्ठितैः । (3) नागेन्द्रैः । (4) श्रीआनन्दविमलसूरीन्द्रस्य भुवनैर्गीयमानां कीर्त्तिम् । (5) कर्णनिर्माणाय । (6) ब्रह्मा । (7) कर्णसृष्टिम् । (8) कर्तुमिच्छुः । (9) योग्या । (10) उल्लङ्घयितुम् । (11) विनिर्माण रचनापरिपाटी । (12) दृक्कर्णाः कृताः ॥ 141 ॥ हील0 अश्रो0 / कमलवसतिब्रह्मा अकर्णैर्नागनायकैः श्रोतुं(तु)कामैः यस्य कीर्ति श्रोत्रसृष्ट्यै याचितः सन् तां कर्णसृष्टिं कर्तुमिच्छुस्तेषां नागेन्द्राणां लोचनानां निर्माणे एव शब्दं गृहीतुं शक्तिं किमिति कारणादेव कृतवान् । इतीति मम सृष्टिरचना-स्थापना त्यक्तुं न न्याय्या ॥ 142 / / हीसुं0 भूरेषा किमु 'चन्द्रचन्दनरसैरालिप्यते सर्वतो ऽदुग्धाब्धिप्रसरत्तरङ्गितपयष्पूर : पू) रैरिवाप्लाव्यते । 3मोदउक्ति kavilI'natuhinaiH कुन्दैरिवापूर्यते यत्कीर्तिं प्रसृतां विभाव्य विबुधैरित्यन्तरा रेक्यते ॥ 142 ॥ (1) कर्पूराकलितश्रीखण्डद्वैः । (2) क्षीरसमुद्रस्य विस्तरद्भिः कल्लोलयुक्तैर्भवद्भिः जलप्रवाहैः । (2) चूर्णैः । (4) मौक्तिकेभ्यो जातैः । (5) द्रवीभूतहिमैः । (6) मुचकुन्दकुसुमैः । (7) विचार्य्यते ॥ 142 ॥ हील0 भूरे0 / यस्य श्रीआनन्दविमलसूरेः कीर्ति प्रसृतां दृष्ट्वा कविभिरेवं विचार्यते स्म । इतीति किम् ? / एषा भूः कर्पूरचन्दनद्रवैर्धवलीक्रियते वा क्षीराब्धेः पानीयैर्मध्यगतेव क्रियते । अथवा मौक्तिकचूर्णैर्वा हिमैर्वा मुचकुन्दकुसुमैर्वा निर्भर भ्रियते इत्यारेका ॥ 143 ॥ हीसुं0 विजयदानमुमुक्षुपुरन्दरष्पर : प)दममुष्य ततः समभूषयत् । 'उदयभूमिभृतः शिखरं शरद्विशददीप्तिरिवारम्बरकेतनः ॥ 143 ॥ (1) उदयाचलस्य शृङ्गम् । ( 2 ) मेघात्ययेन विमलकान्तिः । (3) सूर्यः ॥ 143 ॥ 1. इति श्रीआनन्दविमलसरिः 56 हील0 / Page #157 -------------------------------------------------------------------------- ________________ 144 'श्री हीरसुन्दर' महाकाव्यम् होल0- विजयदानसूरिः अस्य पढें अभूषयत् । यथा मेघापगमेन क्रूरकान्ति स्वानुदयाचलचूलां भूषयति ॥ 144 ॥ हीसुं0 आज्ञां यस्य निधाय मूर्द्धनि मुदा शीर्षामि वाप्तप्रभोः सौराष्ट्रेषु "जगर्षिनामविबुधाधीशा विहारैर्निजैः । लुम्पाकान्परिवर्त्तमारुत इव प्रोन्मूल्य मूलाद्रुमा श्री सम्यक्त्वकृर्षि ततष्क ( : फ)लवती 1देग्चक्रे "नभोम्भोदवत् ॥ 144 ॥ (1) आदेशम् । (2) विजयदानसूरेः । (3) मस्तके धृत्वा । (4) जिनेन्द्रस्य शेषामिव । 'सेस' इति प्रसिद्धिः । (5) जगौ ऋषि इति नाम पण्डितेन्द्राः । (6) कल्पान्तकालवायुरिव । (7) उत्खन्य । (8) सम्यक्त्वनाम्नी कृषिम् । (9) सफलाम् । (10) चकार । (11) श्रावणमेघ इव ॥ 144 ॥ हील. आज्ञां0 / यस्यानन्दविमलसूरेराज्ञां शिरसि धृत्वा । यथा भुवनाधीशस्य शीर्षां 'सेस' इति प्रसिद्धां मस्तके ध्रियते । तद्वज्जगर्षिनामविबुधाः सौराष्ट्रदेशे स्वविहारैः । यथा कल्पान्तकालमरुद्बुध्नाद्रुमानुन्मूलयति तद्वल्लुम्पाकान्प्रोन्मूल्य 'लुंका' इत्यभिधानादूरीकृत्य सम्यक्त्वनाम्ना कृषि फलयुतामकरोत् । यथा श्रावणमेघः कृषि निष्पादयति ॥ 145 ॥ हील0- प्राबोधयद्दुःशकनैकतीव्रतपोमि[ हा ]तप्तोक्तिकृतोक्तियुक्तिभिः । स तत्र लुम्पाकजनं यतीन्द्रो भास्वानिवाम्भोजवनं मरीचिभिः ॥ 146 ॥ प्राबो0 / यस्तपोभिः पुनः सिद्धान्तयुक्तिभिः लुम्पाकजनं प्रतिबोधयति स्म । यथा रविः किरणैः अम्बुजवनं प्रबोधयति विकाशयति ॥ 146 / / हीसुं0 श्यद्वाचा रंगलराजमन्त्रिमुकुटो निर्माप्य पाण्मासिकी मुक्तिं सिद्धगिरौ व्यधाद्भरतवद्यात्रां समं यात्रिकैः । . "पञ्चाक्षीं 'दमितुं च पञ्चविकृतीस्तत्याज यः सर्वदा "प्राणश्यंस्तर णेर्ग्रहा इव पुनर्यस्योदये ऽदुर्दशः ॥ 145 ॥ (1) विजयदानसूरीन्द्रोपदेशेन । (2) 'गल्लो महतो' इति नामा । (3) शत्रुञ्जये । (4) यात्राकारकैर्लोकैः । (5) पञ्चेन्द्रियाणि । (6) नियन्त्रयितुम् । (7) प्रणष्टाः । (8) सूर्यस्योदये । (9) कुपाक्षिकाः ॥ हील0 यद्वाचा गलराजमन्त्री शत्रुञ्जये षण्मासं यावन्मुक्ति 'मुगतौ' केनापि कस्यापि पार्श्वे शुल्कद्रविणं न मार्गणीयम् । अहमेव श्रीमदीप्सितं द्रव्यं दास्यामीत्यकरोत् । यः सूरिः पञ्चै(ञ्चे)न्द्रियाणि दमितुं] 1. विधाय हीमु0 / 2. शेषा0 हील0 / 3. सम्यक्त्वाख्यकृषि हीमु0 / * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #158 -------------------------------------------------------------------------- ________________ चतुर्थः सर्गः ॥ 145 पञ्चविकृतीस्तत्याज । यस्मात्कुपाक्षिका नष्टाः । यथा रवेर्ग्रहा नश्यन्ति । / 147 ॥ हीसुं0 यत्कीर्त्तिगङ्गां प्रसृतां त्रिलोक्यारेमालोक्य किं षण्मुखतां दधानः । "जगभ्रमीभिर्जननीं 'दिदृक्षुर्गङ्गासुतोऽध्यास्त मयूरपृष्टम् ॥ 146 ॥ (1) श्रीविजयदानसूरिकीर्तिनाम्नी गङ्गाम् । (2) त्रैलोक्यव्यापिनीम् । (3) वीक्ष्य । (4) विलोकनाय षट्सङ्ख्याकानि मुखानि धारयन् । (5) भुवनेषु भ्रमणेन पर्यटनेन । " अपि भ्रमीभङ्गिभिरावृताङ्गी''-मिति नैषधे । (6) गङ्गासुतत्वान्मातरं द्रष्टुमिच्छु : / (7) मयूरवाहनत्वात् स्वामिकार्त्तिकः ॥ 146 ॥ हीसुं0 रत्नानामिव रोहणोऽम्बुरुहिणीप्रेयानिव ज्योतिषां विन्ध्याद्रिष्किर : करि)णामि वामरगिरि: "स्वर्भूरुहाणामिव । लब्धीनां वसुभूतिनन्दन इवाम्भोधिः सुधानामिव श्रीमत्सूरिशतक्रतुर्भुवि चिरं जीयाद्गुणानां निधिः ॥ 147 ॥ इति पण्डितदेवविमलगणिविरचिते श्रीहीरसौभाग्यनाम्नि महाकाव्ये श्रीमहावीरजिनेन्द्रमारभ्य श्रीविजयदानसूरीन्द्रं यावत्पट्टपरंपराप्रादुर्भावनो नाम चतुर्थः सर्गः ॥ ग्रन्थाग्रं 222 ॥ (1) रत्नशैलः । (2) सूर्यः । (3) किरणानाम् । (4) मेरुः । (5) कल्पवृक्षाणाम् । (6) गौतमस्वामी ॥ 147 ॥ इति चतुर्थः सर्गः ॥ ग्रन्थाग्रं 256 ॥ हील0 यथा मणीनां गृहं रोहणः, यथा रविर्धाम्नां गृहं, यथा विन्ध्याद्रिर्गजानां गृहं, मेरुः कल्पवृक्षाणां, गौतमः लब्धीनां, अब्धिरमृतानां गृहं भवति तद्वद्गुणानां गृहं श्रीसूरिश्चिरं जीयात् । / 148 / / हील0-> यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः, पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तद्ब्राह्मीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते सर्गश्चतुर्थोऽभवत् ॥ 149 ॥ इति श्रीसीहविमलगणिशिष्यपं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये श्रीमन्महावीरदेवपट्ट परंपरावर्णनो नाम चतुर्थः सर्गः । / 1. अयं श्लोको हीलप्रतौ 30तमश्लोकत्वेन श्रीभद्रबाहुस्वामिवर्णने दृश्यते । हीमु0 अपि तथैव । किन्तु, हीसुं प्रतौ अयं श्लोकोऽस्यैव सर्गस्य 146तमश्लोकरूपेण श्रीविजयदानसूरीश्वरवर्णने लिखितोऽस्ति । - एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #159 -------------------------------------------------------------------------- ________________ e~ नमः ॥ अथ पञ्चमः सर्गः ॥ हीसुं0 आजगाम विहरन्स धरित्र्यां पत्तने विजयदानमुनीन्द्रः । राजहंस इव जनुसुतायाः "प्रोल्लसत्कमलशालिनि नीरे ॥ 1 ॥ (1) आगतः । (2) गूर्जरदेशे विहारं कुर्वन् । (3) गङ्गायाः । (4) विकचकमलैः शोभमाने । पक्षे-प्रकर्षेण निरन्तरं वासत्वादुल्लसन्ती हृष्यमाणा कमला लक्ष्मीर्यत्र तथा शोभमाने ॥ 1 ॥ हील. Aja0 / अधिकलक्ष्मीकलिते पत्तने विजदानसूरिरागच्छति स्म । यथा गङ्गायाः कमलकलिते नीरे राजहंसः समेति ॥ 1 ॥ हीसुं0 'साम्प्रतीनयुगजन्तुपवित्रीकर्तुरर्हत इव व्रतिभर्तुः । आगमं श्रवणगोचरयित्वा नागरा हदि ननन्दुरमन्दम् ॥ 2 ॥ (1) आधुनिकयुगः कलियुगस्तस्य प्राणिनः पवित्रीकारकस्य । (2) कर्णयोर्गोचरं कृत्वा, श्रुत्वा । (3) जहषुः । "परिचरणामन्दनन्दन्नखेन्दु" रिति नैषधे ॥ हील0 साम्प्र0 / श्रीसूरेरागमं श्रवणयोर्गोचरं विधाय पौरा मनसि जहषुः । उत्प्रेक्ष्यते । कलियुगप्राणिनां पवित्रयितुं तीर्थकरस्येवागमनमिवानन्दकारणम् ॥ 2 ॥ हीसुं0 व्याहृता मितमधु 'स्पृहयद्भिर्नागरैरुपगतैर्गणधारी । दानवारि मधुकृन्निकुरम्बैर्गन्धसिन्धुर इवैष नि(सि )षेवे ॥ 3 ॥ (1) वचनाप्रमाणमाद्वी( ध्वी )कम् । (2) वाञ्छद्भिः । (3) मदजलम् । (4) भ्रमरनिकरैः । (5) गन्धहस्ती ॥ 3 ॥ हील0 व्याहः । भाषितवचनमेवामेयं मधु क्षौद्रं काङ्क्षद्भिः । अत एवागतैः नगरलोकैः एष सूरिर्भेजे। यथा मधुपकलापैः अमितं मदोदकं काङ्क्षद्भिः गन्धेनोपलक्षितो वारणराजः सेव्यते, तद्वत् । / 3 / / हीसुं0 'सूरिशक्रपरिषत्कृतभूषैस्तद्वेषणरसादनिमेषैः । "वाक्सुधारसपिबैष्णु( : पु )रलोकैर्भूगतैरिव बभे सुरलोकैः ॥ 4 ॥ (1) सभामध्ये निर्मितशोभैः । "पर्षत्परिषदा सहेऽऽति शब्दप्रभेदे । (2) सूरीन्द्रमुखालोकनरसेन । (3) निर्निमेषैः । (4) वचनामृतरसपायिभिः ॥ 4 ॥ हील0 सूरि0 / पुरलोकैर्नगरजनैः शुशुभे । किंभूतैः पुरलोकैः ? सूरिशक्रस्याचार्यपुरन्दरस्य विजयदान सूरेष्प(: प)र्षदि पर्षदार्थं निष्पादिता भूषा यैस्तादृशैः । पुनः किंभूतैः पुरलोकैः ? / तस्य सूरीन्द्रस्य अर्थाद्गुरुमुखस्य यद्दर्शनं तस्य रसान्निमेषरहितैः वचनामृतपिबैः । उत्प्रेक्ष्यते । भूगतैर्देवलोकैः ॥ 4 ॥ Page #160 -------------------------------------------------------------------------- ________________ 147 पञ्चमः सर्गः ॥ हीसुं0 आत्मनामिव 'वतंसविधित्सात्युत्सुकैविकचकोकनदेन । ___पौर मौलिभिरचुम्ब्यत सूरेः संमदात्पदयुगं "युगबाहोः ॥ 5 ॥ (1) स्वेषाम् । (2) अवतंसानां कर्तुमिच्छयाऽतिशयेनोत्कण्ठितैः । (3) स्मेररक्तकमलेन । (4) नगरलोकमस्तकैः । (5) धूसरप्रमाणभुजस्य । आजानुबाहुत्वादिदं विशेषणम् ॥ 5 ॥ हील0 आत्मना0 / नगरजनोत्तमाङ्गैः युगपद्बाहूर्यस्य तादृशसूरेश्चरणयुगं अचुम्ब्यत नम्रीभूतमित्यर्थः । उत्प्रेक्ष्यते । विकचेन कोकनदेन रक्तोत्पलेन आत्मनां-स्वेषां अवतंसस्य या विधातुमिच्छा-कर्तुमिच्छा तत्राति शयेनोत्सुकैरुत्कण्ठितैः । 'वष्टि bhAguri'riti सूत्रेणावाप्योरकारलोपः ॥ 5 ॥ हीसुं0 आगमं गणधरस्य कुमारो ज्ञातवानथ मिथो ऽजनवाग्भिः । 'कोकपोत इव नक्तविरामे ताम्रचूडवचनैस्त पनस्य ॥ 6 ॥ (1) परस्परभाषमाणजनालापैः । (2) चक्रवाकबालकः । (3) रात्रेरन्ते । (4) कुर्कुटवाक्यैः । (5) सूर्यस्य ॥ 6 ॥ होल0 Aga0 / अन्योन्यं नागरिकवचनैः सूरेः पत्तने आगमनं ज्ञातवान् । यथा कुर्कुटवचनैनिशात्यये . चक्रवाकबालकः सूर्योदयं जानाति ॥ 6 ॥ हीसुं0 'बालसाल इव 'कोरकभूषामुद्वहन्वपुषि कण्टकलेखाम् । "तं मुदा 'नमसितुं स्पृहयन्मोऽध्यास 'सारथिसनाथरथाङ्कम् ॥ 7 ॥ (1) लघुवृक्षस्य । (2) कलिकाशोभाम् । (3) रोमाञ्चराजीम् । (4) विजयदानसूरिम् । (5) नमस्कर्तुम् । (6) वाञ्छन् । (7) अधिरोहति स्म । (8) सारथियुक्तं रथमध्यम् ॥ 7 ॥ हील0 बालवृक्षः मुकुलशोभां धत्ते, तद्वद्वपुषि रोमाञ्चतां वहन् । पुनः सूरिं नन्तुं काङ्क्षन् स कुमारः सारथियुक्तं रथमधिरोहति स्म ॥ 7 ॥ हीसुं0 रंहसास्य मनसो विभुवीक्षोत्कण्ठितस्य दधता किमु मूर्तिम् । सञ्चरत्पथि रथेन स तेन प्राप्तवानु पमुनीन्द्रनिकेतम् ॥ 8 ॥ (1) वेगेन । ( 2 ) सूरिदर्शनोत्सुकितस्य । (3) मार्गे चलन् । (4) विजयदानसूरिरुपाश्रय समीपम् ॥ 8 ॥ हील0 रथेन सह स गच्छन् उपाश्रयसमीपं गतवान् । उत्प्रेक्ष्यते । मूर्तिमता मनोवेगेन रथेनेत्यत्रोत्प्रेक्षा ॥ 8 ॥ हीसुं0 'स्यन्दनान्म णिहिरण्यवरेण्यश्रीजुषः प्रमदमेदुरिताङ्गः । "स्वरिंगवर्ग इव पनाकिविमानादुत्ततार भुवि हीरकुमारः ॥ 9 ॥ (1) रथात् । ( 2 ) रत्नस्वर्णप्रकृष्टशोभाभाजः । (3) प्रीतिपुष्टकायः । ( 4 ) देवव्रजः । (5) 1. इति गुरोः पौरागमनवन्दने हील0 / Page #161 -------------------------------------------------------------------------- ________________ 148 'श्री हीरसुन्दर' महाकाव्यम् देवानां विशेषणत्वाद्विद्याधरविमानसद्भावेऽपि देवयानादिति ॥ 9 ॥ हील0 स्यन्द0 / रत्नजटितस्यन्दनात्कुमारः सूरिं नन्तुमुत्तरति स्म । यथा देवयानाद्देवव्रजो जिनं नन्तुमुत्तरति ॥ 9 ॥ हीसुं0 'सूरिवक्त्रविधुवीक्षणजन्मानन्ददुग्धनिधिफेन इवोद्यन् । 3चन्द्रिकाच्छुरितरुक्द(ग्द )शनानामानने स्मितमनेन वितेने ॥ 10 ॥ (1) गुरुवदनचन्द्रदर्शनोद्भूतप्रमोदक्षीरसमुद्रस्य फेन इव । (2) प्रकटीभवन् । (3) दन्तानां कान्तिश्चन्द्रिकेत्युच्यते । यथा रघुवंशे- "दशनचन्द्रिकया व्यवभासित" मिति । व्याप्तकान्तिः "चन्दनच्छुरितं वपुरिति पाण्डव चरित्रे ॥ 10 ॥ हील0 सूरि0 / दशनकान्त्या व्याप्ता रुक् यस्य तादृशमीषद्धसितं चक्रे । उत्प्रेक्ष्यते । श्रीसूरिमुखचन्द्रा लोकनेनोत्पद्यमानः क्षीराब्धिफेनः ॥ 10 ॥ हीसुं0 'सूरिराजचरणाम्बुजयुग्मे ऽनेमुषो मुखममुष्य बभासे । आगतो मिलितुमत्र वसन्ती जामिमा त्मन इव श्रियमिन्दुः ॥ 11 ॥ (1) गुरुचरणकमलयामले । (2) प्रणतस्य । (3) कुमारस्य । ( 4 ) गुरुचरण वासिनीम् । (5) स्वस्यभगिनीम् । (6) लक्ष्मीम् । द्वयोरपि समुद्रोत्पन्नत्वाभ्रातृभगिन्योर्व्यवहारः ॥ 11 ॥ हील0 सूरि0 / सूरिचरणाम्बुजयुग्मे प्रणतस्यास्य मुखं रेजे । उत्प्रेक्ष्यते । अत्र चरणाब्जे वसन्तीं स्वभगिनीं श्रियं मिलितुमागतश्चन्द्रः ॥ 11 ॥ हीसुं0 भाति 'तत्पदरजोऽस्य ललाटे पूर्वमेव तिलकं कृतमेतत् । "त्वय्यथ त्वरितमेव समेष्ये भाषितुं किमिति तत्पदलक्ष्म्या ॥ 12 ॥ 1) गुरुचरणरेणुः । (2) कुमारभाले । (3) प्रथममेव तिलकं कृतम् । (4) गुरोः पदस्य चरणस्याथ च पट्टस्य लक्ष्या इति वक्तुम् । इति किम् ? / यदहं त्वयि विषये शीघ्रमेव समेष्यामीति ॥ 12 ॥ हील0 भाति0 / सूरिचरणरेणुः तल्ललाटे लग्नः । उत्प्रेक्ष्यते । तत्पट्टलक्ष्म्या इति वक्तुं तिलकं कृतम् । इतीति किम् ? / अहं त्वयि सद्यः समागमिष्यामि । / 12 / / हीसुं0 तस्य लोचनपथे ऽपृथुकेन्द्रस्तस्थिवानथ यथासनमेषः । सक्रियेव "विधिना परिषत्सा तेन काञ्चिदपुषच्च विभूषाम् ॥ 13 ॥ (1) गुरोरग्रे । (2) हीरकुमारः । (3) शोभनानुष्ठानमिव । (4) शास्त्रोक्तप्रकारेण । (5) कमारेण । (6) अपूर्वां शोभाम् ॥ 13 ॥ हील0 तस्य0 / सूरेलोच्न्मार्गे कुमारेन्द्रो यथास्थानं उपतिष्ठः । तेन कुमारेण सभा शोभां पुष्णाति स्म । 1. इति हीरकुमारागमन-गुरु वन्दने हील0 / Page #162 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ यथा शास्त्रोक्तप्रकारेण सत्क्रिया क्रियमाणा शोभते, तद्वत् ॥ 13 ॥ हीसुं0 देशनां 'शमवतां शतमन्युः स प्रबोधयितुमङ्गिसमाजम् । प्रादिशद्वरयिता " वसतीनां कौमुदीमिव वनं कुमुदानाम् ॥ 14 ॥ (1) मुनीनाम् । (2) शक्रः । ( 3 ) भव्यसभाम् । ( 4 ) भर्त्ता । (5) रात्रीणाम् । (6) चन्द्रिकाम् ॥ 14 ॥ हील0 देश0 / साधूनामिन्द्रः भव्यसभां प्रतिबोधयितुं देशनां ददौ । यथा रात्रिकान्तश्चन्द्रः कुमुदवनं प्रतिबोधयितुं चन्द्रिकां प्रदिशति ॥14॥ हीसुं0 'इन्द्रवारणमिवेयमसारा संसृतिः कृतदुरन्तविकारा । * पङ्किलावट इवात्र निमग्ना निर्गमेन भविनः प्रभवन्ति ॥ 15 ॥ ( 1 ) कटुकफलम् । ( 2 ) संसारः । (3) विहितः दुष्टोऽन्तोदु : खदमवसानं यस्य तादृग्विकारो - विकृतिर्यया । ( 4 ) कर्दमकलितकूपे । (5) ब्रूडिताः । ( 6 ) निर्गन्तुम् । (7) समर्थीभवन्ति ॥ 15 ॥ हील0 इन्द्र0 / इयं संसृतिरिन्द्रवारणफलमिव रम्यातिकटुका, कृतः दुष्ट अन्ते विकारो यया, सास्ति । यथा पङ्किलकूपे पतिता न निर्गच्छन्ति संसृतौ पतिता अपि निर्गन्तुं न समर्थीभवन्ति ॥ 15 ॥ हीसुं0 'नारकादिगतयोऽत्र चतस्रः संस्फुरन्त्यसुमतामिव पुर्यः । सन्ति भूपतिपथा इव लक्षा योनयश्चतुरशीतिरमूषु ॥ 16 ॥ 149 (1) नरक - तिर्यक् - मनुष्य - देवगति लक्षणा । ( 2 ) प्राणिनां स्थातुं नगर्य: / ( 3 ) राजमार्गाः । (4) चतुरशीतिजीवयोनिलक्षाः ॥ 16 ॥ हील0 नारकादिगतयष्पु ( : पु)र्य इव सन्ति । पुरीषु राजमार्गाश्चतुरसी (शी ) तिलक्षा योनयो विद्यन्ते ॥ 16 ॥ हीसुं0 9मर्त्यजन्मनगरीम धिगत्य प्राणिनो भ्रमिवशेन कथंचित् । "दर्शनादिवरवस्त्वनवाप्तेरायुरेव धनवत् पयन्ति ॥ 17 ॥ (1) मनुष्ययोनिनामपुरीम् । (2) प्राप्य । (3) भवपरिभ्रमणप्रकारेण । ( 4 ) महता कष्टेन । (5) सम्यक्त्वप्रमुखविशिष्टपदार्थानामलाभात् । ( 6 ) निष्ठापयन्ति ॥ 17 ॥ हील0 मर्त्यभवमासाद्य रत्नत्रयानवाप्तेर्जना नीवीद्रव्यमिव आयुः क्षपयन्ति ॥ 17 ॥ हीसुं0 निर्गतायुरखिलद्रविणास्ते रङ्गवन्न रकवर्त्म भजन्तः । "हा दुरागतदशा "अशरण्या 'नित्यदुःखमनुभूय म्रियन्ते ॥ 18 ॥ ( 1 ) निष्ठापितनिखिलजीवितद्रव्याः । (2) द्रमका इव । (3) नारकमार्गम् । ( 4 ) श्रयन्तः । (5) हा इति खेदे । ( 6 ) दुष्टा निन्द्या समेता अवस्था येषाम् । ( 7 ) शरणरहिताः । Page #163 -------------------------------------------------------------------------- ________________ 150 'श्री हीरसुन्दर' महाकाव्यम् (8) सदा । (9) भुक्त्वा ॥ 18 ॥ हील. निर्गतायुर्बला जीवा नरकनिगोदादिषु दुःखमनुभूय म्रियन्ते ॥ 18 ॥ हीसुं0 धर्ममा र्हतमतो ऽजनिमन्तो यानपात्रमिव सङ्ग्रहयध्वम् । 'तस्थुषीं भिवपयोनिधिपारे मुक्तिनामनगरी च "जिहीध्वम् ॥ 19 ॥ (1) जिनप्रणीतम् । (2) जन्तवः । (3) वाहनमिव । (4) सङ्ग्रहं कुरुध्वम् । (5) स्थिताम् । (6) भवसमुद्रस्य परस्मिन् पारे । (7) गच्छत ॥ 19 ॥ हील0 धर्म0 / अत आर्हतं धर्मं यूयं सङ्ग्रहयध्वम् । यदि संसारपारस्थितां शिवपुरी जिहीध्वं यूयं गच्छत ॥ 19 ॥ हीसुं0 द्वे ऽमहोदयपुरस्य पदव्यौ प्रध्वरा च विषमा च जिनोक्ते । आदिमा ननु महाव्रतनामा पश्चिमा 'पुनरणुव्रतरूपा ॥ 20 ॥ (1) उभे । (2) मुक्तिनगरस्य । (3) मागौ । (4) साधुमार्गः । (5) श्रावकमार्गश्च ॥ 20 ॥ हील0 द्वेम0 / भो भव्याः ! द्वौ मौक्षमार्गों वर्तते । आद्या पञ्चमहाव्रतलक्षणान्या द्वादशव्रतरूपा ॥ 20 ॥ हीसुं0 तूर्णमस्ति यदि तत्र यियासा प्रध्वरे पथि ततः 'प्रयतध्वम् । सौगतोदितपदार्थ इवास्ते यद्भवः स्फुरदशाश्वतभावः ॥ 21 ॥ (1) शीघ्रम् । (2) मुक्तिपुरे । (3) गन्तुमिच्छा । (4) साधुमार्गे । (5) उद्यमं कुरुत । (6) बौद्धमतकथितपदार्थे सर्वं क्षणिकमित्यादिके । (7) प्रकटीभवनश्वरत्वं यत्र ॥ 21 ॥ हील. तूर्ण0 / भो भव्या ! स्तत्र मोक्षपुरे यदि यातुमिच्छा सतूरमास्ते तर्हि साधुमार्गरूपे मार्गे प्रयत्न कुरुध्वम् । बौद्धकथितवस्तुव्रजे सर्वं क्षणिकमित्यादि वाक्यात् यावत्पदार्थसार्थे अनित्यतास्ति तद्वद्भवः -संसारः स्फुरन्नशास्व(श्व)तः भावः स्वरूपं यस्य तादृशः समस्ति ॥ 21 ॥ हीसुं0 'सान्ध्यराग इव जीवितमास्ते यौवनं च सरितामिव वेगः । यत्क्षणेव कमला 'क्षणिकेयं तत्त्व रव मनिशं जिनधर्मे ॥ 22 ॥ (1) सन्ध्यासम्बन्धी राग इव । (2) विद्युदिव (3) लक्ष्मीः । (4) क्षणस्थायिनी । (5) शीघ्रीभवत । (6) नित्यम् ॥ 22 ॥ हील0 यद्यस्मात्सन्ध्याराग इव जीवितव्यं आस्ते, यौवनं नदीपूरमिव त्वरितं प्रयाति, लक्ष्मीरपि विद्युदिवास्थिरास्ति, तत्तस्माद्भो भव्याः ! जिनधर्मे त्वरां कुरुध्वम् । / 22 ॥ हीसुं0 1भारतीमिति निशम्य "शमीन्दोः 'कल्पिताप्लव इवामृत:( त )कुण्डे । उल्लसत्पुलकपल्लविताङ्ग श्चेतसीति 'वि-ममर्श कुमार: ॥ 23 ॥ 1. इति गुरु देशना हील्। 2. विततर्क हीमु0 / Page #164 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 151 (1) वाणीम् । (2) देशनारूपाम् । (3) श्रुत्वा । (4) गुरोः । (5) कृतस्नानः । (6) प्रकटीभवद्रोमाञ्चेन कोरकयुक्तकायः । (7) चित्ते । (8) विचारयति स्म ॥ 23 ॥ हील0 भारती0 / गुरोर्वाणीं श्रुत्वा कृतामृतस्नान इव रोमाञ्चितः कुमारश्चेतसि चिन्तयामास ॥ 23 ॥ हीसुं0 अस्ति कश्चन न कस्यचनापि भ्रातृपुत्रपितृमित्रजनादि । 'संसृतौ 2क्षणिकतां 'कलयन्त्यां नानुषा( या )ति परलोकजुषं यत् ॥ 24 ॥ (1) संसारे । (2) क्षणिकत्वं 'जे पुव्वते दिट्ठा ते अवरह्ने न dIsantI'tyAdinA / (3) बिभ्रत्याम् । (4) अन्यभवे कश्चित्सार्द्ध न याति । एक एव जीवो व्रजति ॥ 24 ॥ हील0 अस्ति0 / संसारे कश्चित् कस्यापि नास्ति । अन्यच्चान्यस्मिन्भवे न कोऽपि सार्द्धं याति । एक एव जीवो यातीत्यर्थः ॥ 24 ॥ हीसुं0 'वल्लभीभवति यद्भवभाजां स्वार्थ एव न तथात्र परार्थः । "पर्वणीन्दुरपि पङ्कजपाणिं यात्यसौ 'वसुकृतेऽऽपरथा नो ॥ 25 ॥ (1) इष्टो भवति । (2) प्राणिनाम् । (3) स्वकीयोऽर्थः । (4) तेन प्रकारेण परेषामों न द्र( दृष्टः । (5) अमावस्यायाम् । (6) चन्द्रः । (7) सूर्यः( र्यम्) / (8) कान्तिकृते । (9) अर्थे सृते पुनः पार्श्वे नायाति । "प्रकारवचने थाल्" / "सामान्यस्य भेदको विशेषप्रकारस्तद्वत्तेः किमादेस्थाल् स्यात् सर्वप्रकारेणेति सर्वथा अन्यथा इतरथा अपरथा" इति प्रक्रियाकौमुद्याम् ॥ 25 ॥ होल0 इह जगति निजकार्यमेव वल्लभम्, अन्यकृत्यं न वल्लभम् । यथा क्षीणश्चन्द्रः अमावस्यां(स्यायां) कान्तिकृते सूर्यपार्श्वे याति ॥ 25 / / हीसुं0 'कार्यकाल 'इतरोऽपि नरेणादीयते तदनु मुच्यत एव । विभ्रमाय विधृतो हृदि हारो "हीयते परहसि "सोममुखीभिः ॥ 26 ॥ (1) कार्यस्य समये-वेलायाम् । (2) अन्योऽपि । (3) गृह्यते । (4) विलासार्थम् । (5) त्यज्यते । (6) एकान्ते । (7) स्त्रीभिः ॥ 26 ॥ हील0 कृत्यसमये इतरोऽपि स्वीक्रियते । यद्वत्स्त्रीभिरेकान्ते धृतोऽपि हार उत्तार्यते ॥ 26 ॥ हीसुं0 'janminAma'yama'kRtrimamitraM श्रेयसे तदुदयेज्जिनधर्मः । 5वैभवाय परिशीलनभावं लम्भितः 'क्षितिशशीव कृतज्ञः ॥ 27 ॥ (1) प्राणिनाम् । (2) अनौपाधिकः । (3) स्वाभाविकः । (4) मोक्षाय । (5) विभूतये । (6) सेवागोचरताम् । (7) नीतः । (8) सेवितः राजा ॥ 27 ॥ हील0 जन्मिनां-प्राणिनां अयं धर्मः स्वाभाविकसुहृत्, तस्मात्स कल्याणाय प्रकटीभवेत् । पुन: सेवितः भूतये स्यात् । यथा कृतज्ञः राजा सेवितः भूतये भवति ॥ 27 ॥ Page #165 -------------------------------------------------------------------------- ________________ 152 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 स्वानुजन्मभगिनीकुलवृद्धाना ददे तदनुयुज्य ते( त )पस्याम् । पारलम्भनविभुर्भववार्द्धर्यत्तरीव नियमस्थिते( ति )रेषा ॥ 28 ॥ (1) निजलघुभातृजामिगोत्रवृद्धान् । (2) गृह्णा( ह्रा )मि । (3) पृष्ट्वा । (4) दीक्षाम् । (5) परतीरप्रापणाय समर्थाः । (6) भवसमुद्रस्य । (7) वेडेव (8) दीक्षा ॥ 28 ॥ हील0 स्वानु0 / अहं भ्रातृभगिन्यादीन् पृष्ट्वा दीक्षां गृह्णामीति । यतो भवसागरपारप्रापणे नौरिव दीक्षास्ति ॥ 28 ॥ हीसुं0 'सूरिसिन्धुरपुर: स कुमारो ऽव्याजहार मनसीति विमृश्य । दन्तकान्तिमुचकुन्दसुमैस्त त्पादयोरिव सृजन्नु पहारम् ॥ 29 ॥ (1) गुरोरग्रे । (2) उवाच । (3) दशनदीप्तिकुन्दपुष्पैः । (4) गुरुचरणयोः । (5) पूजां कुर्वन् ॥ 29 ॥ हील0 सूरि0 / स कुमार: चित्ते विचार्य सूरिराजपुरो वदति स्म । उत्प्रेक्ष्यते । दन्तानां कान्तय एव मुचकुन्दपुष्पानि(णि) तैस्तस्य सूरेः पादयोः पूजां कुर्वन्निव ॥ 29 / / हीसुं0 प्राप्य तावककरादिह दीक्षा माहितायतिहितामिव शिक्षाम् । सेवितुं चरणतामरसं ते मानसं मुनिप कामयते स्म ॥ 30 ॥ (1) स्थापितमुत्तरकाले हितं यया । (2) पदपद्मम् । (3) मनः । (4) वाञ्छति ॥ 30 ॥ हील0- प्राप्य0 / स्थापितमुत्तरकाले हितं यया तादृशीं शिक्षामिव तव कराद्दीक्षां प्राप्य हे मुनिप ! त्वच्चरणाब्जं सेवितुं मे मनो वाञ्छति । / 30 ॥ हीसुं0- एवमुक्तवति हीरकुमारे 'सूरिशीतकिरणः स्म' गृणाति । मथ्यमानमकराकररावं लज्जयन्निव गभीरविरावैः ॥ 31 ॥ (1) गुरुः । (2) भाषते स्म । (3) हरिणा मन्दरेऽप्यालोड्यमानसमुद्रशब्दम् । (4) गम्भीरध्वनिभिः ॥ 31 ॥ हील0- एवमु0 / हीरकुमारं प्रति सूरीशः कथयति स्म । उत्प्रेक्ष्यते । मन्द्रध्वनिभिर्विलोड्यमानसमुद्रगभीरनिर्घोषं लज्जयन्निव ॥ 31 ॥ हीसुं0- मा कृथाः क्वचन 'तत्प्रतिबन्धं बान्धवस्वजनमित्रजनेषु । गन्धवाह इव भूधरसिन्धुग्रामसीमपुरभूमिधुनीषु ॥ 32 ॥ (1) ममत्वेन कृत्वा संसारे स्थायिभावम् । (2) वायुरिव । (3) गिरिनदीलघुपुरग्रामबहिस्थप्रदेशनगरपृथ्वीनदीषु ॥ 32 ॥ 1. इति हीरकुमारस्य संसारासारताविचारणा हील0 / Page #166 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 153 हील0 मा कृथाः0 / हे कुमार ! यद्येवं तवाशयस्तहि क्वचन प्रतिबन्धं मा कृथाः । वायुरिवाप्रतिबद्धो भव ॥ 32 ॥ हीसुं0 यैरवद्धि( र्द्धि) जिन धर्मसुरद्रुः पूर्वजन्मनि जनैरिह तेषाम् । तद्दलानि 'कमलाकमलाक्षी-सार्वभौमपदवीप्रमुखानि ॥ 33 ॥ 'तत्सुमानि 'सुरवैभवलम्भः कीर्त्तयष्पा : प )रिमलोऽप्य दसीयः । "सिद्धिमुग्धमृगदृक्परिरम्भारम्भणानि पुनरस्य फलानि ॥ 34 ॥ युग्मम् ॥ (1) वर्द्धितः । (2) धर्मकल्पवृक्षः । (3) कल्पद्रुमपर्णानि । (4) लक्ष्मी-लक्ष्मीतुल्यवनिताचक्रवर्तिपदवीमुख्यानि ॥ 33 ॥ (1) धर्मकल्पद्रुमपुष्पाणि । (2) देवलोकलक्ष्मीप्राप्तिः । (3) एतत्सम्बन्धी । (4) मुक्तिकान्तालिङ्गनप्रकाराः-फलानि ॥ 34 ॥ हील. यैर्जिनधर्मकल्पतरुर्वर्द्धितः तेषां जनानां तस्य धर्मकल्पतरोः पत्राणि लक्ष्मी-वधू-चक्रि-पदप्रमुखानि तत्पुष्पाणि स्वर्गसुखं, परिमलः कीर्त्तयः, पुनरस्य धर्मतरोः फलानि सिद्धिवध्वालिङ्गनारम्भणानि वर्तन्ते ॥ 33-34 ॥ हीसुं0 धर्म एव मनुजैरिह मन्त्रः सार्वकामिक इवैष निषेव्यः । येन वाङ्मनसपारगतं यत्तत्करोति 'करसात्त रसासौ ॥ 35 ॥ (1) मनुष्यैः । (2) सर्वान्कामान्करोति-समस्तानभिलाषान्पूरयतीति सार्वकामिकः । (3) वाङ्मनसयोः पारगतं वन( च )नमनसोर्गोचरातीतं यत्र । वाचो मनसश्च गोचरो न भवतीत्यर्थः । (4) करसात्-हस्तप्राप्तम् । (5) वेगेन । (6) धर्मः ॥ 35 ॥ हील0 धर्म एव सार्वकामिकमन्त्र इव विबुधैः सेव्यः । येन कारणेनासौ धर्मः वचनमनसोर्गोचरं यद्भवति तत्कराधीनं करोति ॥ 35 ॥ हीसं0 तां निपीय मुनिवासववाचं स्मेरदृग्प्र बुबुधे स कुमारः । ___'कैरवाकर इव स्मितकोशश्चन्द्रिका "कुमुदिनीरमणस्य ॥ 36 ॥ (1) सादरं श्रुत्वा । (2) गुरुदेशनागिरम् । (3) हर्षेण हसितनयनः । (4) प्रतिबोधं प्राप्तः । (5) कुमुदनिकरः । (6) विकसितः कुड्मलो यस्य । (7) चन्द्रस्य ॥ 36 ॥ हील0 तां वाचं निपीय हसितलोचनः स कुमारः प्रबुद्धयते स्म । यथा चन्द्रस्य चन्द्रिकां पीत्वा विकसिताः कोशा यस्य तादृशः कुमुदप्रकर: विकाशं लभते ॥ 36 ॥ हीसुं0 निश्चिकाय विनयानतकायस्तत्पुरः शिशुशशी स्वतपस्याम् । 6शंभुसुभ्रुव इवाम्बु जनाभः प्रत्यगाच्च भवनं निजजामै:( मेः) ॥ 37 ॥ 1. इति गुरुवाक्यम् हील0 / 2. इति विजयदानसूरिपूरो हीरकुमारस्य दीक्षाग्रहणे निश्चयकरणम् हील0 / Page #167 -------------------------------------------------------------------------- ________________ 154 'श्री हीरसुन्दर' महाकाव्यम् (1) निश्चयं कृतवान् । (2) विनयेन नम्रशरीरः । (3) गुरोरग्रे । (4) हीर्कुमार्ः। (5) आत्मनो दीक्षाग्रहणम् । (6) पार्वत्याः । (7) कृस्स्न्न्ः। अम्बुजनाभः, अम्भोजनाभ इत्यादि प्रयोगाः पाण्डवचरित्रे । (8) "भवानी कृष्णमैनाकस्वसेऽऽति हैम्याम् ॥ 37 ॥ हील0 निश्चि0 / विनयनम्रः स शिशुचन्द्रः सूरिपुरः दीक्षां निश्चिनोति स्म । पुनः स कुमारः स्वभगिनीगृहं प्रत्यगात् । यथा कृष्णः पार्वत्या गृहं प्रति गच्छति । भवानी हि कृष्णभगिनी । "भवानी kRSNamenAkasvase"ti हैम्याम् ॥ 37॥ हीसुं0 इच्छता हृदि 'महोदयलक्ष्मीसङ्गदूतिमिव जैनतपस्याम् । तनिकेतनमुपेत्य बभाषे तेन 'भावयतिना निजजामिः ॥ 38 ॥ (1) मुक्तिश्रियो महाभ्युदयश्रियश्च सङ्गमे दूतिः सन्देशहारिकामिव दूतिरिति । दूतिशब्दश्चम्पू कथायाम् । (2) भावपरिणामे मनसि वा चारित्रमस्यास्तीति । (3) स्वभगिनी ॥ 38 ॥ हील0 इच्छता0 / मनसि मुक्तिस्त्रीदूतीरूपां जैनदीक्षां वाञ्छतानेन कुमारेण गृहं गत्वा भगिनी भाषिता ॥38 ॥ हीसुं0 धारिणीसुत इवाद्य सुधर्मस्वामिनं विजयदानमुनीन्द्रम् । ____ वन्दितुं विजयसिंहमहोभ्याम्भोजदृग्गत "इतोऽहमभूवम् ॥ 39 ॥ (1) जम्बूकुमार इव । (2) महावीरजिनपञ्चमगणधरः । (3) हीरकुमारस्य भगिनीपतिः । (4) तव गृहात् ॥ 39 ॥ हील0 धारि0 / यथा ऋषभव्यवहारिपत्नी धारिणी तत्सुतो जम्बूकुमार: सुधर्मस्वामिनं नन्तुं गतस्तद्वत् हे विजयसिंहव्यवहारिप्रियतमे ! हे जामे ! इतो गृहाद्विजयदानसूरि वन्दितुं गतोऽभूवम् ॥ 39 ॥ / हीसुं0 'कीलनैकललितं कलयन्ती या 'कशेव तुरगस्य भवस्य । देशनाश्रवणगो[ चरभावं लम्भिता 5श्रमणशीतमरीचेः ॥ 40 ॥ (1) ताडने एकाद्वितीयव्यवसायम् । "व्रजते helihayAlikIlanA"miti नैषधे ! (2) चर्मदण्डः । (3) संसारस्य । (4) श्रुता । (5) विजयदानसूरीन्द्रस्य ॥ 40 ॥ हील0 कील0 / चर्मदण्डसदृशा भवाश्वस्य ताडने देशना श्रुता ॥ 40 ॥ हीसुं0 'उन्नमज्जलधरादिव जामे सूरिराजवदना ददयद्भिः । वाणिवैभवरसैद्धयमेत[ t ] पूर्यते स्म मम "कर्णकलश्योः ॥ 41 ॥ (1) वर्षोन्मुखीभवन्मेघात् । (2) प्रकटीभवद्भिः । (3) वचोविलाससलिलैः । (4) श्रवणकुण्डलद्वयम् । "अवलम्बितकर्णशष्कुलीकलशीकं रचयन्नवोचतेऽऽति नैषधे ॥ 41 ॥ हील0 उन्नमज्जलधरसदृशात्सूरिवदनात् उद्भूतवाग्जलैर्मे कर्णकलशीद्वयं पूरितम् ॥ 41 ॥ 2. भाष्यते स्म भवनं प्रविभूष्यानेन भावय0 हीमु0 / Page #168 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ हीसुं0 सूरिभर्तुरमृतादपि वाचो दृश्यते जगति कोऽपि विशेषः । 3त्यक्तमन्यवे ( व ) *इदंरसिका यन्मन्युबद्धमनसस्त्व मृताशाः ॥ 42 ॥ ( 1 ) अनिर्वचनीयः । ( 2 ) महदन्तरम् । ( 3 ) उज्झितक्रोधाः । ( 4 ) गुरुवचनसुधारसिकाः । (5) मौलामृतपायिनो देवास्तु यज्ञोत्कण्ठितहृदयास्तद्भोजित्वात् । "स्वाहा स्वधा ऋतु सुधाभुज" इति हैम्याम् ॥ 42 ॥ हील0 अमृतादप्यधिको वाग्विशेषः । यत्कारणाद्देववाण्या रसिकास्त्यक्तकोपा जाताः । तत्त्वतस्तु यज्ञोत्कण्ठितहृदयास्तदशनत्वात् ॥ 42 ॥ हीसुं0 सांप्रतं भगिनि तेन मुनीन्दो: सन्निधौ ग्रहयितुं व्रतलक्ष्मीम् । 3उत्सुकोऽहमभवं भवभग्नो धारिणेय इव वीरजिनेन्दोः ॥ 43 ॥ ( 1 ) अधुना । ( 2 ) श्रीविजयदानसूरि पार्श्वे । ( 3 ) उत्कण्ठितः । ( 4 ) मेघकुमार इव ॥ 43 ॥ हील0 साम्प्रतं सूरिसमीपं दीक्षां आदातुमहमुत्सुकोऽभवम् । यथा मेघकुमारः श्रीमहावीरजिनपार्श्वे व्रतं गृ ( ग्रहीतुमुत्सुको जज्ञे ॥43॥ हीसुं0 'सेतुबन्धमिव संसृतिसिन्धोस्तद्व्रताय मम देहि निदेशम् । 'विघ्नयेन हि 'महोदयलक्ष्मीसम्मुखं निजजनं हितकाङ्क्षी ॥ 44 ॥ 155 ( 1 ) पाजविरचनम् । (2) संसारसमुद्रस्य । ( 3 ) आदेशम् । ( 4 ) विघ्नमन्तरायं कुर्यात् । (5) महानुदय ऐश्वर्यप्राप्तिर्मोक्षश्च तल्लक्ष्म्या अभिमुखम् । (6) स्वकीयम् ॥ 44 ॥ हील0 सेतु0 / संसारार्णवस्य पद्या तुल्यं व्रतनिर्दे (दे) शं मे देहि । हि यस्मान्मुक्तिश्रीसम्मुखीभूतं स्वकीयं जनं हितार्थी जनो न विघ्नयेत् नान्तरायी भवति ॥ 44 ॥ हीसुं0 तद्वचो विरचितं सहजेन प्राप्तमात्रमपि कर्णपुटान्तः । क्षिप्त' तप्तगुरुपत्रमिवास्या दुःखम' प्रतिममातनुते स्म ॥ 45 ॥ ( 1 ) तत्पूर्वोक्तलक्षणम् । (2) वचनम् । (3) कथितम् । ( 4 ) आगतमात्रम् । (5) कर्णयोः । (6) उष्णीकृतत्रपुरिव । (7) असाधारणम् ॥ 45 ॥ 0 तद्व0 / भ्रात्रा रचितं दीक्षादेशमार्गणरूपं वचः कर्णमध्ये गतमात्रमप्यसाधारणं दुःखं कुरुते स्म । यथा क्षिप्तं त्रपु कर्णयोरतिदुःखदं स्यात्, तद्वत् ॥ 45 ॥ हीसुं0 'डिम्भलम्भितविडम्बन भाजा दुःखतष्प' ( : प ) रभृतेव भगिन्या । स एन्यगादि मृदुगद्गदवाचा साधिमाधरितपुष्पधनुः श्रीः ॥ 46 ॥ (1) बालकेन प्रापिता या विडम्बना तां भजतीति । (2) कोकिलया । ( 3 ) भाषितः । 1. इति भगिनीं प्रति दीक्षादेशमार्गणवचनम् । हील0 / Page #169 -------------------------------------------------------------------------- ________________ 156 'श्री हीरसुन्दर' महाकाव्यम् (4) शरीरसौन्दर्यनिर्जितकन्दर्पशोभः । "चयादृतः किं नरसाधिमभ्रमः" इति नैषधे ॥ 46 ॥ हील0 डिम्भ0 / डिम्भेन प्रापितं यत्सन्तापनं तद्भजति । तादृश्या भगिन्या गद्गदितस्वरेण साधिम्ना शरीरसौन्दर्येण हीनीकृता कामस्य श्रीः शोभा येन तादृशः स कथितः ॥ 46 / / हीसुं0 'सांप्रतं व्यतिकरस्तव कोऽयं वार्द्धकोचितविधेश्चरणस्य । 'लीढि वत्स "विषयस्य 'रसालस्येव 'पवित्रमफलस्य रसांस्त्वम् ॥ 47 ॥ (1) अधुना, बाललीलायाम् । (2) समयः -प्रस्तावः । (3) वृद्धावस्थायोग्यक्रियस्य । (4) चारित्रस्य । (5) आस्वादय । 'लिहीक आस्वादने' / (6) हेः प्रयोगः । (7) शब्दादिरूपस्य । (8) आम्रस्य । (9) परिपक्वफलस्येव ॥ 47 ॥ हील0 वृद्धोचितस्य चारित्रस्य का वार्ता ? त्वमिदानी विषयरसानास्वादय । यथा पक्वमाम्रफलमास्वाद्यते ॥ 47 ॥ हीसुं0 भाग्यभाजि 'जलजन्मगृहे वागन्तुका तरुणता त्वयि वत्स । 'कामकेलिवसतौ रतिसख्यां त्वं रमस्व युवतीभिरमुष्याम् ॥ 48 ॥ (1) पुण्यवति । (2) लक्ष्मीः (3) आगमनोत्सुका । (4) यौवनावस्था । (5) कन्दर्पक्रीडासदने ॥ 48 ॥ हील0 यथा लक्ष्मीः पुण्यवति समेति तथा त्वयि तारुण्यमागमिष्यति । पुना रतेः सख्यामस्यां स्मरक्रीडावसतौ स्त्रीभिः सह त्वं रमस्व ॥ 48 ॥ हीसुं0 'यौवनेऽर्जय यशोगुणलक्ष्मीः 3क्षोणिमानिव "महःक्षितिकोशान् । ___ 5आर्हतं तम(द)नु धर्ममपिट त्वं स्थाविरे स्थिरतया "विदधीथाः ॥ 49 ॥ (1) तारुण्ये । (2) उपार्जय । (3) राजा । (4) प्रतापपृथ्वीभाण्डागारान् । (5) जिनप्रणीतम् । (6) वृद्धावस्थायाम् । (7) कुर्याः ॥ 49 ॥ हील0 यथा राजा प्रतापं कोशमर्जयति तद्वत्वं कीर्त्यादीनर्जय । अनु पश्चाद्धर्म कुर्वीथाः ॥ 49 ॥ हीसुं0 'मौक्तिकेन 'किल सोदर ! सर्वैः श्लाध्यते'[त्र]भवता "पितृवंशः । 6भ्रातृम त्यहमपि त्वयकास्मि श्रीरिवा मृतकरेण "वरेण ॥ 50 ॥ (1) मुक्ताफलेन । (2) किलेति इवार्थे । (3) भ्रात: ! / (4) अत्र जगति त्वया पूज्येन मान्येन वा । अत्रभवत्तत्रवत्शब्दौ पूज्यार्थे निपात्येते । (5) कुंरासाहिकुलम् । (6) सहोदरसहिता । (7) चन्द्रेण । (8) श्रेष्ठेन ॥ 50 ॥ हील0 मौक्तिः । यथा मुक्ताफलेन पिता-वंशो जनैः श्लाध्यते तथा सर्वैः हे सोदर ! त्वया पितुर्वंशः 1. गृहैवा0 इति हीमु0 / स चाशुद्धो भाति । 2. मयि हीमु0 / 3. वत्यः इति हीमु0 / स चा शुद्धः । Page #170 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 157 श्लाध्यते । अहमपि भ्रातृमती, यथेन्दुना श्रीः ॥ 50 ॥ हीसुं0 त्वद्वधूमुखसुधांशुसुधायाः पानमुत्सुकतया 'प्रविधित्सू । मद्विलोचनचकोरशकुन्तौ चापलं रचयतश्चिरमेतौ ॥ 52 ॥ (1) तव पत्नीवदनचन्द्रामृतस्य । (2) कर्तुमिच्छू । (3) मम नेत्रचकोरपक्षिणौ । (4) चपलत्वम् । उत्कण्ठामित्यर्थः ॥ 51 ॥ हील0 हे सोदर ! त्वद्वधूमुखचन्द्रदर्शनोत्सुकौ मल्लोचनचकोरौ चपलौ वर्तेते ॥ 51 / / हीसुं0 वाङ्मयैर्विरचितैरि दमाद्यैः 3श्रोत्रपत्रपथिकैः स्वभगिन्याः । प्रेरितो "निगदति स्म कुमारो ऽगर्जितैरिव 'शिखी धनपङ्क्तेः ॥ 52 ॥ (1) वाचां प्रपञ्चैः । "इतीदृशैस्तं विरचय्य वाङ्मयै" रिति नैषधे । (2) इत्यादिभिः । (3) कर्णप्राघुर्णैः । श्रुतैरित्यर्थः । (4) बभाषे । (5) गर्जारवैः । (6) मयूरः । (7) मेघमालायाः ॥ 52 ॥ हील0 स्वजामिवचनैः प्रेरितः कुमारो गदति स्म । यथा मेघगर्जितैः प्रणोदितो मयूरो वक्ति ॥ 52 ॥ हीसुं0 'जीवितं 'कुशशिखास्थमिवारम्भष्पां( : पां)शुलेव 'तरला कमलापि । "ऐक्षवाग्रमिवयौ वतमेतत्प्रे क्षणक्षण इव स्वजनोऽपि ॥ 53 ॥ (1) जीवितव्यम् । (2) दर्भशिखरस्थितम् । (3) पानीयम् । (4) व्यभिचारिणीव । (5) चपला । (6) लक्ष्मी: (7) इक्षुसम्बन्धिप्रान्तम् । (8) स्त्रीगणः । (9) रामलक्ष्मणादिरूप दर्शननाटक प्रकार इव ॥ 53 ॥ हील0 हे जामे ! जीवितव्यं दभा( )ग्रस्थमम्भ इवास्थायुकम् । पुनर्लक्ष्मीरपि व्यभिचारिणीव चपला । युवतीनां समूह इथूणां प्रान्त इव नीरसः । परिजनोऽपि नाटकप्रस्ताव इव क्षणष्टनष्टः स्यात् । / 53 / / हीसुं0 यद्गमिष्यति ममार्भकभावोऽलंकरिष्यति तनुं च 'युवश्रीः । 3वार्धकं पुनरमा त्यमिव स्वं भूषयिष्यति 'क इत्य वगच्छेत् ॥ 54 ॥ (1) बालभावः । (2) तरुणताश्रीः । (3) वृद्धावस्था । (4) प्रधानम् । (5) कः पुमान् । (6) इदम् । (7) जानाति ॥ 54 ॥ हील0 यद्ग0 / हे जामे ! मम शैशवं यास्यति तारुण्यं आगमिष्यति । पुनर्वृद्धावस्था आत्मानं भूषयिष्यति । यथा राजा-'मात्य-भिषग्-मुनीन् स्थाविरं भूषयति । इदमवस्थात्रयं भावीति कोऽवबुध्येत ॥ 54 ॥ हीसुं0 'जन्तुरेष इह 'जामिकलत्रभ्रातृमातृपितृपुत्रविशेषैः । बम्भ्रमीति परमाणुरिवैको नीलिमारुणिमपीतिमरागैः ॥ 55 ॥ 1. इति विमलाया भगिन्याः हीरकुमारं प्रति प्रथमोक्तिः हील0 / Page #171 -------------------------------------------------------------------------- ________________ 158 'श्री हीरसुन्दर' महाकाव्यम् (1) जीवः । (2) भगिनी-स्त्री-सहोदर-जननी-जनक-सुतविशेषैः । (3) नीलत्व-रक्तत्व पीतत्वं रङ्गैः ॥ 55 ॥ हील0 जन्तुः -प्राणी नानाप्रकारैरतिशयेन पर्यटति । यथाणु नारङ्गैर्भुवने भ्राम्यति ॥ 55 ॥ हीसुं0 'सौरभेन(ण) मलयदुरिवात्मा यस्य धर्मविधिना स्म विभाति । तेन "विष्टपम शेषमभूषि प्रोच्यते स्म किमुताभिजनादि ॥ 56 ॥ (1) परिमलेन । (2) चन्दनद्रुमः । (3) धर्मसम्बन्धिप्रकारेण । (4) विश्वम् । (5) समस्तम् । (6) शोभितम् । (7) वंशादि तु सुखेनैव भूष्यते ॥ 56 ॥ हील. सौरभेण चन्दनतरुविभाति तथा यस्यात्मा धर्माचरणेन विभाति तेन पुंसा त्रिजगद्भूषितम् । स्ववंशादि तु भूषितमेवेति बोध्यम् ॥ 56 ॥ हीसुं0 'निम्नगेव परिसर्पति निम्नं या दधाति 'पितृसूरिव रागम् । 3भोगिनीव "कुटिला 'कमलाक्षी सा सतामनुचिता भ्युपगन्तुम् ॥ 57 ॥ (1) निम्नं-नीचैर्गच्छतीति निम्नगा, नीचगामिनी नदी । (2) सन्ध्येव । (3) सर्पिणीव । (4) वक्रगतिः । (5) स्त्री । (6) अयोग्या । (7) अङ्गीकर्तुम् ॥ 57 ॥ हील0 या नीचगामिनी, सन्ध्येव क्षणरागिणी, सर्पिणीव वक्रगामिनी सा स्त्री सेवितुं न योग्या ॥ 57 / / हीसुं0 या 'जहाति न kadApya'nuSaGgaM या रविरागवति चाधिकरागा । तां जगज्जनमनष्कर : क)मनीयां लिप्सते "शिवकनी मम चेतः ॥ 58 ॥ (1) त्यजति । (2) सङ्गम् । (3) वैराग्यशालिनि । (4) त्रैलोक्यैरप्यभिलषणीयाम् । (5) मुक्तिकन्याम् ॥ 58 ॥ हील0 या वधूः पार्श्व न मुञ्चति, या वैराग्यभाजिनि रागिणी, जगद्विख्यातां शिवकन्यां मे चित्तं वाञ्छति 1158 ॥ हीसुं0 'निश्चिकाय वचनैरथ तैस्तैस्तस्य सा 'व्रतविधौ ढिमानम् । "मौक्तिकस्त्रजमिवाश्रु कणैः सा तन्वती हदि पुनस्त मवोचत् ॥ 59 ॥ (1) निर्धारं कृतवती । (2) दीक्षाग्रहणप्रकारे । (3) दृढताम् । (4) मुक्ताहारमिव । (5) भ्रातरं हीरकुमारम् । (6) उवाच ॥ 59 ॥ हील0 सा भगिनी तैर्वचनैर्दीक्षाग्रहणे दृढतां निर्धारयामास । पुनः हृदि अश्रुबिन्दुभिर्मौक्तिकमालां कुर्वन्ती(ती) तं भ्रातरं वक्ति स्म ॥ 59 ॥ हीसुं0 वत्स 'वत्सलतया तव किञ्चिद्वच्मि 'कर्णपथिकीकुरु तत्त्वम् । यद्र सायनमिव स्वजनानामस्ति 'वाग्विरचना हितगर्भा ॥ 60 ॥ 1. इति तपस्यादृढतायां भगिनीं प्रति कुमारवचः हील0 / 2. kaNauTusta0 hImu0 / Page #172 -------------------------------------------------------------------------- ________________ 159 पञ्चमः सर्गः ॥ (1) हितकृत्त्वेन । (2) कथयामि । (3) श्रवणगोचरं कुरु। श्रूहीत्यर्थ:( shrunnvityrthH)| (4) तुष्टि- पुष्टिकृद्रेषजमिव । (5) हितशिक्षा ॥ 60 ॥ हील0 हे वत्स ! हितकृत्त्वेन यदहं कथयामि तत्त्वं श्रृणु । यद्यस्मात्स्वजनानां हितशिक्षारसायनमिव च तुष्टिपुष्टिदा स्यात् ॥ 60 ॥ हीसुं0 अङ्गनाङ्गपरिरम्भहसन्तीगर्भगेहनिवहान्प्रविहाय । मर्षयिष्यसि कथं वद शैष्यं भूमिमानिव भटानरिसैन्यम् ॥ 6 ॥ (1) कामिन्याः कायेन सहाश्लेषणं, शीतकाले तस्योष्णत्वेन, तथाग्निशकटिका तथा अपवरकास्तान् त्यक्त्वा । (2) सहिष्यसे । (3) शिशिरम् । उपलक्षणत्वात् हेमन्तशिशिरौ, द्वाभ्यां कृत्वा शीतकाल उच्यते । (4) नृप इव । (5) सुभटान्मुक्त्वा । (6) कटकम् ॥ 61 ॥ हील0 अङ्ग । हे वत्स ! वधूकायाश्लेषणं, शकटिकां, मध्यगृहाणि मुक्त्वा त्वं हैमन्तं कथं सहिष्यसे । यथा राजा भटान्मुक्त्वा वैरिसैन्यं कथं सहते ॥ 61 ॥ हीसुं0 'चन्द्रचन्दनशिरोगृहशय्यावारवामनयनावनकेलीः । अन्तरेण तरणीरिव "सिन्धुर्णीष्म एष किमु निस्तरणीयः ॥ 12 ॥ (1) चन्द्रशालाशयनीयम्, वारविलासिनीवन क्रीडा । (2) विना । (3) वेडाः । (4) समुद्रः । (5) उष्णकालः । वसन्तग्रीष्मौ द्वावप्युष्णसमयः । (6) अतिक्रमणीयः ॥ 62 ॥ हील0 चन्द्रचन्दनादि विना एष ग्रीष्मः कथमतिक्रमणीयः । यथा वेडा विनार्णवः कथं निस्तीर्यते ॥ 62 ॥ हीसुं0 क्रीडितुं रतिपतेरिव रे गे)हाः प्रावृषेण्यदिवसाः कथमेते । गीतनृत्ययुवतीजनलीलामुख्यसौख्यविमुखेन विषह्याः ॥ 63 / (1) कन्दर्पस्य । (2) वर्षाकालसम्बन्धिनो दिनाः । (3) गाननाटकस्त्रीवर्गक्रीडादिमसुखपराङ्मुखेन । (4) सहनीयाः । उपलक्षणान्मेघात्ययेऽपि वासरास्तेष्वपि कदापि मेघानां सद्भावात् वाषिका एव दिनाः ॥ 13 ॥ हील0 कामस्य क्रीडनाय गृहाणि तादृशानि दिनानि गीतादिपराङ्मुखेन त्वया कथं सहनीयाः ॥ 63 / / हीसुं0 'जृम्भमाणजलजद्वितयी वाहिद्वयी प्रदधती "प्रदिमानम् । पक्षोणिचङ्क्रमणदुःखमियं ते मिर्षयिष्यति कथं कथयैतत् ॥ 64 ॥ (1) विकचकमलयुग्मम् । (2) चरणद्वन्द्वम् । (3) धारयन्ती । (4) सुकुमालताम् । (5) पृथ्वीपर्यटनदुःखम् । (6) सहिष्यते ॥ 64 ॥ हील0 यथा स्मेरकमलयामलं म्रदिमानं धत्ते तद्वन्मृद्वी पदद्वयी इयं कठिनभूपीठे पर्यटनदुःखं कथं सहिष्यते । हे भ्रात ! स्तत्त्वं कथय ॥ 64॥ 1. सैष्यं इति हीमु0 / स चाशुद्धो भाति । 2. शीतकालकाव्यम् हील0 / 3. ग्रीष्मर्तृकाव्यम् हील0 / 4. वर्षासमयकाव्यम् हीला Page #173 -------------------------------------------------------------------------- ________________ 160 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'वक्त्रवारिजधिया समुपेतां 'षट्पदावलिमिवालकमालाम् । रेलुञ्चयिष्यसि कथं "मुखलक्ष्मीन्युञ्छितामृतमयूख "सगर्भ ! ॥ 65 ॥ (1) मुखे कमलबुद्ध्या । (2) भृङ्गश्रेणीम् । (3) उत्पाटयिष्यति । (4) मुखलक्ष्म्या उपरि लुञ्छनीकृतः चन्द्रो यस्य । (5) भ्रातः ! ॥ 65 ॥ हील. वका0 / हे मुखशोभाया उपरि न्युञ्छनीकृत्य क्षिप्तोऽमृतमयूखश्चन्द्रो यस्यार्थाद्धात्रा, स तस्य सम्बोधनम् । हे सगर्भवक्त्राब्जे ! आगतामलिपङ्क्तिमिव श्यामां कचछटां कथमुत्पाटयिष्यसि ॥ 65 / / हीसं0 राशिना' सुमनसामिव 'सर्पिस्तर्पितोद्धतधनञ्जयकीला । तत्परीषहततिष्किआ : कि)मसह्या विग्रहेण मृदुना तव सह्या ॥ 66 ॥ (1) पुष्पप्रकरण । (2) घृतेन दीपितोत्कटवह्निज्वाला । (3) शरीरेण ॥ 66 ॥ हील0 rA0 / तव मृदुना येन असह्या क्षुधादिपरीषहाणां श्रेणी केन प्रकारेण सोढव्या । यथा पुष्पाणां प्रकरण सर्पिषा-घृतेनोद्दीपित उद्धत उत्शिखो वा यो वह्निस्तस्य कीलां कथं क्षम्यते ॥ 66 ॥ हीसुं0 'कुन्दकुड्मलजयं सृजतेवाभीश्रुभिः प्रसृमरैर्दशनानाम् । "प्रत्यवादि वदतां विदुरेणानेन जामिरिति नीतिमता सा ॥ 67 ॥ (1) मुचकुन्दकोशानां पराभवम् । (2) कुर्वतेव । (3) विस्तरणशीलैः । (4) दन्तानाम् । (5) प्रतिभाषिता । (6) वक्तृषु चतुरेण । (7) भगिनी ॥ 67 ॥ हील0 कुन्द0 / मुचकुन्दकलिकानां पराभवं विस्तरणशीलैर्दन्तकिरणैः कुर्वतेव । पुनर्वक्तृणां मध्ये विदग्धेन, पुनर्नययुक्तेन तेन भगिनी प्रत्युत्तरीकृता । प्रत्युत्तरो दत्त इत्यर्थः ॥ 67 / / हीसुं0 श्वर्णिनीव विरतिः कृतसङ्गा ध्यानसन्ततिरसौ हसनीव । शान्ततापवरकष्किआ : कि)मु जामे "शर्मणे शमवतां तुहिनत्तौ ॥ 68 ॥ (1) स्त्रीव । (2) अङ्गारशकटी । (3) शमनामापवरकः । ( 4 ) सुखाय । (5) हिमसमये । शीतकाले ॥ 68 ॥ हील0 वर्णि0 / शीतकाले साधूनां अमी सुखाय भवन्ति । यत्र विरतिः कान्तेवास्ते, ध्यानं शकटीवास्ते, तथा शमपरिणामो गर्भागार इवास्ते । हे जामे ! शीतं सुखदम् ॥ 68 ॥ हीसुं0 अङ्गराग इव सद्गुरु शिक्षा श्रीजिनस्य च विधोरिव सेवा । kelira'bjasarasIva च योगे प्रीणयन्ति "शमिनोऽपि निदाघे ॥ 69 ॥ (1) विलेपनम् । (2) गुरुणां शिक्षा । (3) कमलोपलक्षिततटाके । ( 4 ) चारित्रिणः । (5) उष्णकाले ॥ 19 ॥ 1. इति हीरकुमारं प्रति शीतातपाद्यसह्यसूचकविमलावाक्यानि हील0 / 2. कुमारोक्तं यतिसातकृत् शीतकाल काव्यम् हील 3. कुमारोक्तं मुनिमनःसुखकृत् ग्रीष्म काव्यम् हील0 / Page #174 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 161 हील अङ्ग । साधूनां ग्रीष्मसमये चन्द्रसदृशा गुरुशिक्षा । पुनः कमलकलितसरः सदृशे योगे केलिः । एतेऽर्थाः निदाघे प्रीतिदाः ॥69 ॥ हीसुं0 यत्र गीतय इवा' गमघोषास्ताऽण्डवा इव पुनर्भवभावाः । "वारिवाहदिवसाः शमभाजां नित्यमुत्सवमया इव सन्ति ॥ 70 ॥ ( 1 ) सिद्धान्तपठनध्वनयः । ( 2 ) नृत्यानि । ताण्डवा: पुंक्लीबे । ( 3 ) संसारस्वरूपानि (णि) / ( 4 ) मेघदिनानि |||70 ॥ हील 0 यत्र समयघोषा एव गीतानि । पुनः ससारस्वरूपाणि नृत्यानि । ताण्डवशब्दः पुंनपुंसके । "पूर्वत्रिदिवताण्डवा" इति लिङ्गानुशासने । अत एव प्रावृड्वासराः साधूनां महामहमयाः सन्ति ॥ 70 ॥ हीसुं0 यो विजेतुमिव 'वारिजराजीं पश्यतस्तत इतः क्रमणेन । पल्लवांश्च विभवैरतिदृप्तौ तौ क्रमौ ' कलयतष्कि ( : कि) म सातम् ॥ 71 ॥ (1) कमलमालाम् । ( 2 ) पर्यटनेन । ( 3 ) स्वशोभाभिः । ( 4 ) दर्पाध्मातौ । (5) धारयतः । ( 6 ) दुःखम् ॥ 71 ॥ हील0 यौ चरणौ कमल श्रेणीं जेतुं इतस्ततः पर्यटनेन पश्यतः पुनः प्रवालान् नेतुं पश्यतस्तौ सातासातं न गणयतः ॥ 71 ॥ हीसुं0 द्वेषिणामिव गणा: शितिमानं वक्रभावमपि ये कलयन्ति । को "महाभट इवात्महितैषी 'नोच्छिनत्ति 'ननु तानिह केशान् ॥ 72 ॥ (1) शत्रूणाम् । (2) श्यामताम् । (3) कुटिलताम् । ( 4 ) च । (5) बलिष्ठसुभट इव । (6) आत्मनो हितस्याभिलाषी । ( 7 ) न उच्छेदयति । (8) ननु प्रश्ने । ( 9 ) कुन्तलान् । कुत्सितान् ईशान् - कुभूपानित्यर्थः ॥ 72 ॥ होल 0 शत्रव इव द्रोहं कुटिलतां च ये बिभ्रति तान् केशान् को नोच्छेदयति । यथा सुभटः कुत्सितानीशान् शत्रूनुच्छेदयति । ननु इति प्रश्ने । हे जामे ! सम्यगवर्धार्यम् ॥72 ॥ हीसुं0 'जैमनीयमनुजा इव' दैवे विग्रहे न शमिनः कृतयत्नाः । 3 क्षेत्रमत्र हि "तपोविधि' सीरोल्लेखितं दिशति निर्वृतिसस्यम् ॥ 73 ॥ ( 1 ) जैमनीयमतभाजो मनुजा इव । (2) देवतासम्बन्धिनि शरीरे न कृतोद्यमास्ते हि दैवं वपुर्न मन्यन्ते । तस्य जैमनिमुनित्वमुदीये विग्रहं मखभुजामसहिष्णु" रिति नैषधे । चारित्रिणोऽपि मेघकुमार इव शरीरे ममत्वपरिणामरहिताः स्युः । ( 3 ) क्षेत्रं शरीरं कृषिभूमिश्च । 1. कुमारोक्तं श्रमणस्वान्तस्वास्थ्यकारि वर्षासमयकाव्यम् होल0 / 2. जैमि0 हीमु0 1 3. 0सीरक्षेडितं दिश0 हीमु0 1 4. "विग्रहं मुखभुजामसहिष्णुस्तस्य जैमिनिमुनित्वमुदीये" हीमुः । Page #175 -------------------------------------------------------------------------- ________________ 162 'श्री हीरसुन्दर' महाकाव्यम् (4) इहलोके । (5) तपःक्रियाहलेन क्षेडितं त्रिसतीकृतं सत् । (6) यद्ददाति सुखेन धान्यादि मोक्षफलं च । सस्यं धान्यफलयोरिति ॥ 73 ॥ हील0 यथा जैमनीया देवतासम्बन्धिशरीरे न कृतोद्यमास्तथा यतयो गात्रे ममत्वरहिताः । पुनः क्षेत्रं-शरीरं तपोहलक्षेडितं मोक्षफलं दत्ते ॥ *73 ॥ हीसुं0 इन्द्रियाण्यनिशमुत्पथगानि 'शूकलानिव वहन्श मरश्मीन् । यो नियन्त्रयति जन्तुर विन्धं प्राप्य निर्वृतिपुरी स सुखी स्यात् 74 ॥ (1) उन्मार्ग प्रचलन्ति इन्द्रियाणि । (2) दुर्विनीताश्वान् । (3) समतापरिण[ ति ]कशाः । (4) स्वायत्तान् वशान्वा कुरुते । (5) निरन्तरायम् । (6) मुक्तिनगरीम् ॥ 75 ॥ हील0 इन्द्रियाणि शूकलाश्वसदृशानि उपवासकशया योऽनिशं अङ्गति सोऽङ्गी मोक्षपुरीं प्राप्य सुखी स्यात् ॥ 75 / / हीसुं0 'मानवान्स्वयमसौच्छ लदर्शी च्छाययास्त्यनुसरन्निव कालः । आयतौ हितमतष्क ( : क)रणीयं तज्जिनक्रमयुगं शरणीयम् ॥ 75 / / (1) मनुष्यान् । (2) आत्मना । (3) प्रत्यक्षलक्षः । (4) छिद्रान्वेषी । (5) वपुः प्रतिच्छायिकया । (6) यमः । "छायामिसेण कालो सव्वजियाणं च्छलं गवेसंतो । पासं कहवि न मुंचइ [ता धम्मे उज्जमं कुणह ॥ "] इति वचनात् । (7) उत्तरकाले । (8) कार्यम् । (9) भगवत्पदद्वन्द्वम् । (10) आश्रयितव्यम् ॥ 75 ॥ . हील0 यद्यस्मात् अयं कालः छलान्वेषी सन् छायादम्भान्मनुष्याननुगच्छन्निवास्ति । अतः उत्तरकाले हितं कर्त्तव्यम् । उत् तद्विख्यातमहत्पदद्वयमा श्रयितव्यम् ॥ 75 / / हीसुं0 'vAGmayairjita'sudhAmadhudugdhairnirjayaM विदधतीव शुकीनाम् । इत्थमुक्तवति हीरकुमारे सा बिभेद वदनाम्बुजमुद्राम् ॥ 76 ॥ (1) वचःप्रपञ्चैः । (2) पराभूतामृतमधुपयोभिः । (3) अमुना प्रकारेण । (4) मुखकमलमुद्रणं मौनतालक्षणम्, बभाषे इत्यर्थः ॥ 76 ॥ हील0 वाग्विभ्रमैः सूत्रकण्ठाङ्गनानां जयन्ती सा हीरकुमारकथनानन्तरं मुखाब्जमुद्रणं बिभेद । बभाषे इत्यर्थः ॥ 76 ॥ हीसुं0 'नाहती 'व्रतविधौ तव तेनाऽद्यापि यत्स्फुरति शैशवमते । "योद्धरा हव इवापटुतायां तेन तिष्ठ कियती: "शरदस्त्वम् ॥ 77 ॥ (1) न योग्यता । अर्हतो भाव आर्हती । अर्हतो नुम्वेति विभाषया नुम् विधानादार्हन्ती 1. 'खेड्यु' इति गूर्जरगिरायाम् । 2. इति हीरकुमारस्य स्वभगिनीं प्रति द्वितीयवारं प्रत्युत्तरवचनानि हील0 / 3. विमलायास्तृतीयवारं वाक्यम् हील0 / Page #176 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 163 आहतीति रूपद्वयम् । "उडुपरिषदः किं नार्हन्ती निशः kimanaucitI''ti नैषधे । (2) दीक्स्साग्र्ह्न्ने। (3) बालावस्था । (4) सुभटस्य । (5) सङ्ग्रामे । (6) असामर्थ्य । (7) वर्षाणि कतिचित् ॥ 77 ॥ हील0 हे वत्स ! तव व्रतग्रहणे न आर्हती-न योग्यता । यतस्त्वं शिशुः । यथा भटस्यापटुतायां सत्यां सङ्ग्रामे नार्हती, तेन कारणेन कियद्वर्षाणि तिष्ठ । / 77 / / हीसुं0 shaishve। मदनमोहमहेभान् सिंहशाव इव "हिंसितुमी शः । तत्समादिश ममा स्य "निदेशं 2'तामिदं तदनु सोऽपि जगाद ॥ 78 ॥ (1) बाल्येऽपि । (2) स्मरमोहादिहस्तिनः । (3) केसरिकिशोरक इव । (4) हन्तुम् । (5) समर्थः । (6) देहि । (7) व्रतस्य । (8) आदेशम् । (9) भगिनीम् ॥ 78 ॥ हील0 शैशवे0 / हे जामे ! अहं शैशवेऽपि मदमोहहस्तीन् निहन्तुं केसरीव समर्थोऽस्मि । तस्मादाज्ञां देश(हि) / तदनु स बभाषे । / *78 ॥ / हीसु0 तस्य वीचिभिरिवामरसिन्धोरुक्तियुक्तिभिरितोऽप्यपराभिः । ओमिति प्रवदति स्म कथञ्चित्सापि "बाष्पभरगद्गदवाग्भिः ॥ 79 ॥ (1) गङ्गाकल्लोलैरिव । (2) अस्या अपि । (3) अन्याभिः । (4) निर्गच्छन्नयनाश्रुभिर्गद्ग दाभिरस्पष्टाभिर्वाणीभिः ॥ 79 ॥ हील0 गङ्गाया रङ्गत्तरङ्गैरिव तस्य वचनैः पूर्वोक्तादप्यपरैः सा दुःखाश्रुभरेण गद्गदितस्वरैः ओमिति- एवमस्त्विति वदति स्मादेशं ददौ ॥ 79 ॥ हीसुं0 'पूर्वमेव नियमस्थितिकालात्सा गलद्वहुलग्जलपुरैः । भ्रातरं स्वयमिव स्नपयन्ती दं पुनर्गदितुमारभते स्म ॥ 8 ॥ (1) प्रथमेव । (2) दीक्षाग्रहणावसरात् । (3) निः सरदस्वल्पलोचननीरपूरैः । (4) आत्मनेव हीरकुमारम् । (5) वक्ष्यमाणम् । (6) भाषितुम् ॥ 10 ॥ हील0 पूर्व0 / दीक्षाग्रहणकालात्पूर्वमेव सा जामिर्गलदश्रुपूरैः सहोदरं स्नपयन्ती सती इदं कथयति स्म । / 80 ॥ हीसुं0 'यादसां भवधुनीधवमध्ये ऽमादृशा मतिदुराकलनीयः । संयम: 'सुकृतविप्रयुतानां भ्रातर ल्पतरसामिव दुर्गः ॥ 81 ॥ (1) नक्रादिजलचरजन्तुसदृशानाम् । (2) संसार समुद्रमध्ये । (3) अस्मत्सदृशानाम् । (4) दुःखेनादरणीयः । (5) निष्पुण्यानाम् । (6) स्तोकबलानाम् । (7) कोट्टः ॥ 81 ॥ 1. वेऽपि मदमोहः हीमु0 / 2. तायिनं हील0 / 3. विमलां प्रति कुमारस्यापि तृतीयवारं प्रतिवाक्यम् हील0 / 4. इति विमलाया दीक्षादेशादानम् हील0 / Page #177 -------------------------------------------------------------------------- ________________ 164 'श्री हीरसुन्दर' महाकाव्यम् हील0 हे भ्रातः ! सुकृतरहितानां मीनसद्दशां माद्दशां संसारसरित्पतिमध्ये संयमश्चारित्रं दुर्गाह्यः । यथा स्तोकबलानां राज्ञां कोट्टः दुर्ग्राह्यः स्यात् ॥ 81 / / हीसुं0 'सन्ततोपचितकर्मगणस्या नादिधाभवपरंपरयास्ते । ___ 3क्रीतभृत्य इव भर्तृजनस्या यत्तधीरिह सुधीरपि बन्धो ॥ 82 ॥ (1) निरन्त[ र]पुष्टिकृतकर्मव्रजस्य । (2) सुरनरनारकतिर्यग्रूपानेकप्रकारया संसारसंतत्योपार्जितकर्मव्रजस्य । "अनादिधाविश्वपरंपराया'"मिति नैषधे । (3) मूल्यगृहीत सेवक इव । (4) स्वामिनः । (5) वशः । (6) पण्डितोऽपि ॥ 82 ॥ हील0 सन्त0 / निरन्तरं निबिडा जायमानस्य कर्मसमूहस्य भव श्रेण्या आदिर्नास्ति । यद्यस्माद्बुद्धिमानपि कर्मायत्तबुद्धिर्भवति । यथा द्रव्यमूल्यगृहीतो डिंगरः स्वस्वामिन आयत्तधीर्भवति । हे बन्धो ! इदमवसेयम् ॥ 82 ॥ हीसुं0 'कर्मसंततितिरोहितभावश्चेष्टतेऽत्र 'निरवग्रहचेष्टः । __ लोक एष निखिलोऽपि पिशाचावेशिताशय इव व्रतकाङ्क्षिन् ॥ 83 ॥ (1) कर्मश्रेण्या आवृतः सम्यग्ज्ञानरूपो जीवस्य भावो यस्य । (2) स्वेच्छया क्रीडति । (3) प्रेताधिष्ठितमनः ॥ 83 ॥ हील0 हे दीक्षाभिलाषुक ! एषः समस्तोऽपि लोकः कर्मसन्तत्या आवृतो भावः -सम्यक्ज्ञानं यस्य । अत एव पिशाचगृहीतचित्तजन इव स्वतन्त्रं हास्यविनोदादिकरणे न चेष्टते विलसति ॥ 83 / / हीसुं0 संसृतौ सुखमशेष ममुष्यां बान्धवामृतमिवानुभवन्ति । हीनसङ्गममिवा रमणीयं जानते ननु जनाष्प ( : प)रिणामे ॥ 84 ॥ (1) संसारे । (2) समस्तम् । (3) अस्यां संसृतौ । (4) नीचैष्पा : प )रिचयम् । (5) विरसम् । (6) वदन्ति । (7) प्रान्ते ॥ 84 ॥ हील0 संसृते0 / हे बान्धव ! अस्य संसारस्य सुखं जना अमृतमिवानुभवन्ति । परं परिणामे -अन्ते नीचसङ्गम इव विरसं नैव विदन्ति । / 84॥ हीसुं0 saMsRterma'timatAM वर तस्यास्त्वं पृथग्भवितुमिच्छसि वत्स ! / पुण्डरीकमिव पल्वलपङ्कात्तत्स गर्भ ! भुवि धन्यतमस्त्वम् ॥ 85 ॥ (1) बुद्धिभाजाम् । (2) श्रेष्ठः । ( 3) कमलम् । ( 4 ) सर:कर्दमात् । (5) भ्रातः ! / / 85 / / हील0 संसृ0 / हे मतिमतां वर ! हे वत्स ! तस्याः संसृतेस्त्वं त्यक्तुं वाञ्छति । यथा सर:कर्दमात् कमलं भिन्नं भवति । हे सहज ! त्वं धन्यतमोऽसि ॥ 85 / / 1. सृतेः हीभुल । 2. 0मुष्या0 हीमु0 / 3. दीक्षानुज्ञानन्तरं धर्मकारकत्वेन भगिनीस्तुतिः हील0 / Page #178 -------------------------------------------------------------------------- ________________ 165 पञ्चमः सर्गः ॥ हीसुं0 'एतदा लपितमात्मभगिन्याः श्रोत्रपत्रपुटकेन निपीयः । सातमा प "mR'dutaittirapicchasparzajAtamiva हीरकुमारः ॥ 86 ॥ (1) पूर्वोक्तम् । (2) भाषितम् । (3) सुखम् । (4) लेभे । (5) तित्तिरपक्षिसम्बन्धिपिच्छस्य मृदुलेन स्पर्शेन कर्णेऽतीव सुखं जायते । "2अन्तस्तैत्तिरपक्षिपत्रमथवा मन्दं मृदु भ्राम्यति" ॥ 86 ॥ हील0 भगिनीवाक्यं श्रुत्वा सुखं प्राप । यथा श्रवणयोर्मध्ये सुकुमालतित्तिरपक्षिपिच्छादिस्पर्शात्सातं भवति । / 86 / / हीसुं0 रोमहर्षणमिषात्तदनुज्ञोद्वेलहर्षजलधौ शिशुकाये । "उत्स्व( च्छ्व )सन्ति किमु किञ्चन लोलद्वालशालिशफराष्प( : प )रितोऽमी ॥ 87 ॥ (1) रोमाञ्चव्याजात् । ( 2 ) भगिन्या आदेशरूपोत्कण्ठप्राप्तप्रमोदसमुद्रो यत्र । (3) हीरकुमार शरीरे । (4) किञ्चिच्चपला लघवः शोभमानाः उच्छलन्ति । हील0 रोम0 / तस्या आदेशदानाद्वेलामतिक्रम्य प्रसरति हर्षसागररूपे बालकाये रोमोगममिषाच्चञ्चलाः सूक्ष्माः लघवः अमी मीनाः ॥ 87॥ हीसुं0 एतया ध्वनिनिरस्तविपञ्च्या 2भूतलोपगतयेव घृताच्या । त्वं गृहाण च "सगोत्रजनेभ्यः "शासनं पुनरिदं जगदे सः ॥ 88 ॥ (1) वाणीविजितवीणया । (2) भूमण्डलं आगतया । (3) घृताचीनामाप्सरसा । (4) .. स्वस्वजनेभ्यः । (5) दीक्षादेशम् ॥ 88 ॥ हील0 वीणास्वरया पुनघृताचीसदृशया एतत्कथितम् हे वत्स ! त्वं स्वजनवर्गेभ्यः सकाशात् आदेशमादत्स्व ॥ 88 ॥ हील0- भारती श्रुतियुगाञ्जलिना तां स्वस्वसुर्मधुसखीं विनिपीय । शैक्षवन्निजगुरोहितशिक्षा स स्म भूत्प्रमदमेदुरिताङ्ग : ॥ 89 / / तां वाचं श्रवणयुगेन पीत्वा हर्षपुष्टः स समजनि । यथा प्राथमकल्पिकः निजगुरोरैहिकामुष्मिकसाधनकारिणी शिक्षा सादरं श्रुत्वा हृष्टो भवति । किंभूतां भारतीम् ? / मधुन: -क्षौद्रस्य संखीं-वयसी मधुमृष्टाम् ॥ 89 / / हीसुं0 'स्वानुजादिनिखिलस्वजनेभ्यः शासनं व्रतविधेः पृथुकोऽपि । आददे पुनरसौ "व्यवहारी लाभव द्विविधवस्तुगणेभ्यः ॥ 89 ॥ (1) निजलघुभ्राता श्रीपालनामा तत्प्रमुखसमस्तगोत्रिवर्गात् । (2) दीक्षादेशम् । (3) 1. दुतित्तिर0 हीमु0 / 2. अन्तस्तित्ति0 हीमु0 / / 3. स पुनरेतदवादि हीमु0 / -><- एतदन्तर्गतः पाठो हीसुंप्रती नास्ति। 4. इति भगिन्या दीक्षादेशानन्तरं तद्वचसैव स्वभ्रातृस्वजनवर्गादेशादानम् हील0 / Page #179 -------------------------------------------------------------------------- ________________ 166 'श्री हीरसुन्दर' महाकाव्यम् हीरकुमारः । (4) व्यापारकर्ता । (5) बहुविधक्रियाणकेभ्यः ॥ 89 ॥ हील0 स्वानुजा0 / स्वस्य अनुजो लघुभ्राता श्रीपालनामा स आदौ येषां तादृशा ये स्वजनास्तेभ्यः आदेशं आददे-गृहीतवान् । यथा व्यापारी वस्तुगणेभ्योऽधिकं अधिकं फलं गृह्णाति ॥ 90 / हीसुं0 भूचरानिव विधेरनुवादान्सोपवीतकृतवेदनिनादान् । राजहंसगकमण्डलुपाणीनाजुहाव गणकान्स सुवाणीन् ॥ 10 ॥ (1) भूमीसञ्चारिणः । (2) अनुवदन्तीत्यनुवादा: स्वरुपाणि । (3) यज्ञोपवीतयुक्तान्कृतवेदोच्चारांश्च । (4) राजहंसगमनान् कमण्डलुहस्तान् । (5) आकारयामास । (6) ज्योतिर्विदः ॥ 90 ॥ हील0 भूच0 / यज्ञोपवीतयुक्तान्, कृतवेदोच्चारान्, पुना राजहंसगमनान्, पुनः कमण्डलुकरान्, सुवाणीन्, दैवज्ञान् स कुमार आकारयति स्म । उत्प्रेक्ष्यते । भुवि प्राप्तान् ब्रह्मानुकारान् ॥ 91 ॥ हीसुं0 आत्मकामितमुखानिव मूर्त्तान् पुष्पपल्लवफलाक्षतपुञ्जान् । तत्पुरोऽयमुपहृत्य "सगोत्रैः पृच्छति स्म चरणस्य मुहूर्तम् ॥ 11 ॥ (1) स्वस्य वाञ्छितस्य प्रारम्भान् । (2) ज्योतिषिकानामग्रे । (3) ढोकयित्वा । (4) गोत्रवृद्धैस्सार्द्धम् ॥ 11 ॥ हील0 आत्मका0 / तेषां पुरः पुष्पानि(णि), किशलयानि, फलानि, तण्डुलाश्च, तेषां व्रजान् उपहत्य -ढोकयित्वा । उत्प्रेक्ष्यते । स्ववाञ्छितप्रारम्भान् मूर्त्तिमत: ढौकयित्वा स्वजनैः समं स कुमास्चारित्रमुहूर्त पृच्छति स्म ॥ 12 ॥ हीसुं0 'पूर्वनिर्मितपरस्परतनिश्चितोच्चपदसंपददः । तैरथोच्यत महोदयसद्मद्वारवव्रतदिनं पृथुकेन्दोः ॥ 12 ॥ (1) प्रथमं कृतोऽन्योन्यं विचारो यैः । ( 2 ) निर्धारितोऽस्य हीरकुमारस्य उच्चैरतिशायिगणधरादिपदस्य लक्ष्म्या उत्तरफलं यैः । (3) मोक्षमन्दिरस्य द्वारम् । (4) दीक्षाग्रहणदिवसम् ॥ 92 ॥ हील0 पूर्व0 / कृतविचारैः पुनर्निश्चितः उच्चपदस्य सम्पदो लक्ष्म्या उदर्कस्तद्भवं फलं यैस्तादृशैस्तैः कुमारस्य दीक्षादिनं उक्तम् । उत्प्रेक्ष्यते । मुक्तिद्वारम् ॥ 93 / / हीसुं0 स्वर्णरुप्यमणिमौक्तिकदानैरीश्वरानिव विधाय विधिज्ञः । निश्चितव्रतमुहूर्त्तदिनस्तान्वर्णिनः स विससर्ज कुमारः ॥ 13 ॥ (1) व्यवहारिण: अतिदानैः । (2) महेभ्यान् । (3) निर्धारितो दीक्षायाः सम्यग्दिवसः । (4) ब्राह्मणान् ॥ 13 ॥ हील0 स्वर्णादीन् दत्वा, इभ्यान् कृत्वा, निश्चितदीक्षादेशदिनः स तान् दैवज्ञान् यथागतं preSIt ॥ 94॥ Page #180 -------------------------------------------------------------------------- ________________ 167 पञ्चमः सर्गः ॥ हीसुं0 'आगतेऽह्नि 'सुहृदीव तदुक्ते "शुद्धगोचरनवांशकयुक्ते । संमदाद्विजयसिंहमुखेभ्याः प्रारभन्त चरणक्षणमस्य ॥ 14 ॥ (1) दिवसे । (2) मित्र इव । (3) मउहुर्त्तिककथिते । (4) निर्दोषा ग्रहा गोचरा रेखादानादयः नवांशकास्तैः सहिते । (5) कुमारभगिनीपतिप्रमुखव्यवहारिणः । (6) दीक्षामहोत्सवम् ॥ 14 ॥ हील0 तैरुक्ते वासरे आगते । यथा मित्रमागच्छति । पुनः शुद्धे गोचरे रेखादानादौ नवांशके लग्नमध्य गतविशिष्टवेलायां स्वभगिन्या विमलाया भर्ता विजयसिंहनामा स इभ्यस्तत्प्रमुखाश्चा रित्रोत्सवमुपक्रामति स्म ॥ 95 / / हीसुं0 केचिदुच्चमणिपीठनिषन्नं( ण्णं) गन्धबन्धुरपयोभृतकुम्भैः । निर्जरा इव जिनावनिजानि दीक्षणस्य "समयेऽस्नपयंस्तम् ॥ 15 ॥ (1) उन्नते रत्नमयासने स्नानार्थमुपविष्टम् । (2) पुष्पादिभिर्वासितैष्प( : प )यसां घटैः । (3) देवा इव । (4) जिनेन्द्रस्य । (5) दीक्षासमये ॥ 15 ॥ हील0 केचि0 / केचिज्जना उच्चासनस्थं तं दीक्षासमये स्नपयन्ति स्म । यथा जिनं सुराः स्नपयन्ति ॥ 96 / / हीसुं0 'साम्प्रतं कथममुष्य जडेनाश्लेषणं "विबुधकैरवबन्धोः । 'कोऽप्यरुक्षयदितीव तदीयं वाससातिमृदुलेन शरीरम् ॥ 16 ॥ (1) युक्तम् । (2) कुमारस्य । (3) डलयोरैक्याज्जलेन-पानीयेन अथ च मूर्खेण । (4) पण्डितपुरंदरस्य । "पण्डितो हि मूर्खसङ्गं न कुर्याऽऽदिति ख्यातिः । (5) निर्नारयामास । (6) सुकुमारवस्त्रेण । (7) कुमारकायम् ॥ 16 ॥ हील0 साम्प्र0 / कोऽपि तस्य कायं कोमलांशुकेन, इति कारणात् निर्नीरयामास । इतीति किम ? इदानीं पण्डितचन्द्रस्यास्य डलयोरैक्यात् जलेन मूर्खेण सङ्गः कः ॥ 97॥ हीसुं0 'काञ्चनप्रतिमयेव नितान्तोत्तेजना दनुपमप्रभयास्य । 'मा नान्मृदुलगन्धदुकूलैर्निर्मलेन वपुषा पुपुषे श्रीः ॥ 17 ॥ (1) सुवर्णमूर्त्या । (2) अतिशयेन निर्मलीकरणात् । (3) असाधारणकान्त्या । (4) निर्नीरीकरणात् । (5) सुकुमालसुरभिवसनैः । (6) शोभा ॥ 17 ॥ हील0 काञ्च0 / निरन्तरं निर्मलीकृतकाञ्चनप्रतिमानुरुपेन(ण) निजवपुषा शोभा पुष्टा कृता ॥ 98 ॥ हीसुं0 'तत्कलाकुशलमानववर्गस्तं प्रसाधयितुमारभते स्म । स्वस्तरूनिव निपातयितुं 5श्रीगश्2अपर्वतशिखामधिरूढान् ॥ 98 / / (1) प्रसाधव( ? )नं मण्डनं तस्य कलायां विज्ञाने चतुरो जनः । (2) मण्डयितुम् भूषयितुम् । (3) कल्पवृक्षान् । ( 4 ) अधःक्षेप्तुम् । (5) स्वशोभाभिमानगिरिशिखराध्याश्रितान् ॥ 18 ॥ हील0 प्रसाधनपण्डितस्तं मण्डयितुं उपक्रामति स्म । उत्प्रेक्ष्यते । गर्वाद्रेः स्वस्तरून् पातयितुम् । / 99 / / Page #181 -------------------------------------------------------------------------- ________________ 168 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'सान्द्रवा( च )न्द्रनिकुरम्बकरम्बीभूतनूत(त्न )धुसृणद्रवचर्चा । तत्तनौ विलसति स्म सुमेरौ 'चन्द्रिकाखचितसान्ध्यरुचीव ॥ 19 ॥ (1) स्निग्धं बहुलं वा कर्पूरसम्बन्धिवृन्दं ते न ] व्याप्तं नवीनं कुङ्कमजलविलेपनम् । "चन्द्रो विधौ कर्पूरे स्वर्णे चेऽऽत्यनेकार्थः । (2) चन्द्रज्योत्स्नामिश्रितसन्ध्याभ्रककान्तिः । "रुच्यो __rucIbhirjitakAJcanAbhi''riti नैषधे ॥ 19 ॥ हील0 कर्पूरमिश्रकुङ्कुमद्रवविलेपनं तत्काये शुशुभे । यथा मेरौ चन्द्रिकामिश्रसन्ध्यारागः ॥ 100 ॥ हीसुं0 'सौरभं सुमनसां समुदायोऽध्यापयेद्यदि "महारजतस्य । "अङ्गरागललितार्भकमूर्तेस्तल्लभेत तुलनां कलयापि ॥ 100 / / (1) सुगन्धताम् । (2) पुष्पप्रकर: / (3) पाठयेत् । (4) सुवर्णस्य । (5) विलेपनेन मनोज्ञकुमारशरीस्य । (6) अंशेन ॥ 100 ॥ हील0 सौर0 / यदि पुष्पप्रकर: सुवर्णस्य स्वपरिमलं पाठयेत् । दद्यादित्यर्थः । तदा विलेपनेन मनोज्ञाया बालस्य मूर्तेः अंशेनापि सदृशीभावं सुवर्णं प्राप्नुयात् । / 101 ॥ हीसुं0 विश्वजैत्रमिव 'मोहमहीन्द्रं हन्तुमर्भधरणीरमणेन । खड्गरत्नमिव केश कलापो धूपधूमपटलीभिर धूपि ॥ 101 ॥ (1) जगज्जयनशीलम् । (3) मोहराजम् । (3) हीरकुमारेण । ( 4 ) केशपाशः । ( 5 ) उत्क्षिप्यमाना( NA )गरुधूमवृन्दैः । (6) धूपितः ॥ 101 ॥ हील0 कुमरेण केशपाशो धूपितः । उत्प्रेक्ष्यते । मोहनामानं राजानं हन्तुं खड्गरत्नं धूपितम् । राज्ञापि वैरिणं व्यापादयितुं खड्गरत्नं धूप्यते ॥ 10 ॥ हीसुं0 'स्वं क्षणात्क्षय मवेक्ष्य "सृजद्भिष्पा ( : पा )रलौकिकसुखाय तपांसि । धूमपानमिव धूपजधूमव्याजतस्तदलकैः क्रियते स्म ॥ 102 ॥ (1) आत्मीयम् । (2) स्वल्पकाले विनाशं लोचलक्षणम् । (3) ज्ञात्वा । ( 4 ) कुर्वद्भिः । (5) परलोकसम्बन्धिसुखाय । (6) केशपाशधूपनार्थं निर्मितधूमस्य कपटीधूमपानं क्रियते ॥ 102 ॥ हील0 स्वं-आत्मीयं क्षयं दृष्ट्वा तपः कुर्वद्भिस्तस्य कचैधूपधूममिषात् धूमपानं क्रियते । / 103 / / हीसुं0 'मानिनीजनमनोनयनस्वं यैरनीयत' हृतेविषयत्वम् । पारिपन्थिकभरिव लेभे बन्धनं किमिति तच्चिकुरैस्तैः ॥ 103 ॥ (1) नागरिकस्त्रीलोकस्य हृदयनेत्ररूपविभवः । (2) अपहृतः । (3) तस्करनिकरैरिव । (4) कुमारस्य केशैः ॥ 103 ॥ हील0 मानि0 / किमिति कारणात्तत्केशैर्बन्धनं लब्धम् । यथा तस्करा बध्यन्ते । यैः केशैः स्त्रीणां मनांसि Page #182 -------------------------------------------------------------------------- ________________ 169 पञ्चमः सर्गः ॥ नेत्राणि तान्येव द्रव्यं अपहरणगोचरतां प्रापितमपहृतमित्यर्थः ॥ 104 ॥ हीसुं0 सूनसङ्गतशिलीमुखलेखासूनसायक धनुः शरराशेः । saMzrayanzriyami'vArbhakamallIkuDmalAkalitakuntalahastaH // 104 // (1) पुष्पेषु मकरन्दपानार्थं मिलिता या भृङ्गमाला सैव पुष्पबाणस्य-कामस्य कार्मुकबाण गणस्तस्य । (2) कुमारस्य मूर्धि मल्लिकामुकुलमण्डितकेशपाशः ॥ 104 ॥ हील0 सूनेषु पुष्पेषु आगता ये भ्रमरास्तेषां लेखा श्रेणी सैव सूनसायकस्य धनूंषि शरा बाणास्तेषां समूहस्य श्रियं श्रितोऽर्भकस्य मल्लिकाकोशरचितकेशपाशो भाति ॥ 105 ॥ हीसुं0 मूनि तस्य मुकुटेन दिदीपेऽनर्घ्यरत्नपटलीललितेन । बर्हचामरजयं चिकुराणां विभ्रमैरिव विधाय धृतेन ॥ 105 ॥ (1) बहुमूल्यमणिगणमण्डितेन । (2) मयूरपिच्छरोमगुच्छानां विजयम् ॥ 105 ॥ हील0 तन्मूधि मुकुटेन रेजे । उत्प्रेक्ष्यते । शिखिपिच्छानां चामराणां जयं धृतेन ॥ 106 / / हीसुं0 'पट्टिकाऽर्भकविभोष्का : क)नकस्या लीकमण्डलम लंकुरुते स्म । विभ्रमेण 'चिकुराम्बुधराणां पहादिनीव निकटे "विलुठन्ती ॥ 106 ॥ (1) स्वर्णपट्टिका कश्चित् आभरणविशेषः । "नलस्य भाले मणिवीरपट्टिका" / तथा दमयन्त्या अपि । 'धृतैकया हाटकपट्टिकालिके " इति स्त्रीपुरुषयोरपि भाले पट्टिकाख्यमाभरणविशेष इति नैषधे (2) भालस्थलम् । (3) भूषयति स्म । (4) बुद्धया । (5) keshruupmeghaanaam| (6) विद्युत् । (6) समीपे । (8) मिलन्ती ॥ 106 ॥ हील0 हेम्नः पट्टिका शिशुस्वामिनः भालस्थलमलङ्करुते । चिहु(कु)रा एव मेघास्तेषां भ्रमेण समीपवर्तिनी विद्युदिव । / 107॥ हीसुं0 'दिद्युते ऽमणिकरम्बितयास्ये शातकुम्भकृतपट्टिकयास्य । स्वैरमात्मन इवा ननलक्ष्या निर्मितेन "वरणेन निवस्तुम् ॥ 107 ॥ (1) शुशभे । (2) रत्नखचितया । (3) स्वर्णनिर्मितपट्टिकया । (4) वक्त्रश्रिया । (5) प्राकारेण । (6) वासार्थम् ॥ 107 ॥ हील0 di0 / अस्यास्ये कनकघटितया पट्टिकया दिद्युते । उत्प्रेक्ष्यते । मुखलक्ष्म्या स्वेच्छया वसितुं निर्मितेन प्राकारेण ॥ 108 / / 1. हीसुं प्रतौ एतच्छ्लोकं लिखित्वा तदनन्तरं तस्य निम्नलिखितं पाठान्तरं तदुत्तरार्धस्य टीका च दृश्यते दीप्यते स्म मणिमण्डितयास्ये हाटकैर्घटितपट्टिकयास्य । *इन्दुपद्ममुकुराधभिभावोद्भूतनूतमहसेव मुखस्य ॥ पाठः पाठान्तरे - चन्द्रकमलदर्पणादीनां विजयकरणोद्भूतनवप्रतापेन अर्थाद्वक्त्रस्य ॥ हीलप्रतौ तु एतच्छ्लोकस्योत्तरार्धस्य पाठान्तरमेवं दृश्यतेइन्दपद्ममकुटाद्यभिभावोद्भुतनूतमहसेव मुखस्य ॥ पाठान्तरम् । Page #183 -------------------------------------------------------------------------- ________________ 170 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 भालमण्डलममण्ड्यत राजज्जातरूपतिलकेन तदीयम् । तस्थुषाऽत्र चरणक्षणवीक्षाकाङ्क्षिणाल्पवपुषांशुमतेव ॥ 108 ॥ (1) शोभमानकनकतिलकेन । (2) कुमारसम्बन्धि । (3) ललाटपट्टस्थितवता । (4) भाले। (5) चारित्रमहोत्सवदर्शनाभिलाषिणा । (6) लघुशरीरेण । (7) सूर्येन( ण) ॥ 108 ॥ हील0 भाल0 / शोभमानकनकतिलकेन तदीयं भालं भूषितम् । उत्प्रेक्ष्यते । चारित्रोत्सवं दर्शनाभिलाषिणा लघुना भाले स्थितवता भास्करेण ॥ 109 / / हीसुं0 'यस्य 2भालतलचन्दनबिन्दोर्दम्भतो वदनकैरवबन्धुः । *कोपनां 'प्रियतमामिव तारामानुकूल्यविधये व्यधिता के ॥ 109 ॥ (1) कुमारस्य । (2) ललाटोदरे कृतश्रीखण्डस्य मण्डलाकारस्तिलकः । (2) मुख्च्न्द्र्ः। (3) क्रोधवतीम् । ( 4 ) अतिशयेन वल्लभाम् । (6) अनुकूलीकरणाय । (7) कृता । (8) उत्सङ्गे ॥ 109 ॥ यस्य भाले चन्दनबिन्दुमिषाद्वदनचन्द्रः अत्यमर्षणां वल्लभां कामपि तारिकां अनुकूलीकरणायोत्सङ्गे कृतवान् ॥ 110 ॥ हीसुं0 यस्य 'चान्दन उपभ्रु बभासे ऽबिन्दुरङ्गजभटं प्रणिहन्तुम् । __नासिकानलिकया 'गुलिकेयं येन मोक्तुमनसा विधृतेव ॥ 110 ॥ (1) भ्रुवो:समीपे चन्दनबिन्दुर्भाति । (2) स्मरवीरं । (3) नासा नाम नलिकया । नालिबन्धू( दू)क इति नामानि । (4) इयं चन्दनबिन्दुनाम्नी गुलिका । 'जीरगोली' ति प्रसिद्धा ॥ 110 ॥ हील0 यस्य भ्रुवोः समीपे बिन्दुः शोभते । उत्प्रेक्ष्यते । येन क्षेप्तुकामेन कामभटं प्रणिहन्तुं नासिका 'बन्धूकेन गुलिका धृता इव ॥ 111 ॥ हीसुं0 'अस्तु 'vAma'nizamabhyupagamyo''taSpA : प )रं 'चटुलताप्रतिषेधः । "एतदालपितु मञ्जनरेखा कल्पिता नयनयोरिव तस्य ॥ 111 ॥ (1) युवयोः । (2) नित्यम् । (3) आदरणीयः । (4) अद्यदिनादारभ्य यावज्जीवम् । (5) चापल्यनिषेधः । (6) इदं कथयितुम् । (7) लोचनयोः कज्जलरेखा कृता ॥ 111 ॥ हील. चाप0 / तस्य नेत्रयोः इति वक्तुं अञ्जनरेखा कृता । इतीति किम् ? / अतः परं युवाभ्यां चापल्यं न विधेयमिति कारणान्नेत्रे अञ्जिते । / *112 ॥ हीसुं0 'खञ्जनाम्बुजचकोरमुखारीन् 'यद्विलोचननृपौ परिभ्य । "सालयोः sukhamivA"JjanarekhAnIlaratnakRtayorvasataH स्म ॥ 112 ॥ 1. चापलस्य नियमोऽभ्युपगम्योऽतः परं धुनिशमत्र युवाभ्याम् हीमु0 ॥ 2. उत्पलाब्जकुमुदादिमदस्यून हीमु0 ॥ Page #184 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 171 (1) खञ्जरीट: / "गंगेटिउ" इति लोकप्रसिद्धस्तथा कमलचकोरास्तत्प्रमुखशत्रून् । (2) कुमारनेत्रनामराजानौ । (3) जित्वा (4) प्राकारयोः । (5) कज्जललेखारूपमर कतमणिनिर्मितयोः ॥ 112 ॥ हील0 उत्पलं नीलकमलं पद्मं श्वेतकमलं एतानि जित्वा तस्य नेत्रनृपौ अञ्जनरेखा एव नीलरत्नं तत्कृतयोर्दुर्गयोर्मध्ये सुखेन वसतः स्म ॥ *113 ॥ हीसुं0 भृङ्गसङ्गतवतंससरोजे तस्य कर्णयुगले शुशुभाते । 'विग्रहीतुमनसी नयनाभ्यामागते किमितरेतरवैरात् ॥ 113 ॥ (1) भ्रमरयुक्तावतंसकमले । (2) योद्धकामे । (3) शोभया कृत्वा परस्परविरोधात् ॥ 113 / / हील0 भृङ्गयुक्ते कमले तत्कर्णयोः रेजतुः । उत्प्रेक्ष्यते । नेत्राभ्यां सह योद्धकामे आगते । 114 ॥ हीसुं0 श्रोत्रपत्रयुगमाश्रितवत्या दिद्युते ऽमणिवतंसिकयास्य । 3अचिव वदनान्तरमा न्त्या पिण्डभावमितया स्थितयास्मिन् ॥ 114 ॥ (1) कर्णयुगलम् । (2) रत्नावतंसिकया । (3) "vidarbhasu'bhrUzravaNAvataMsike"ti नैषधे । (3) अर्चिः कान्तिवाची स्त्रीक्लीबलिङ्गः । (4) मुखमध्ये । (5) baahulyaatsthaatumshknuvtyaa| (6) पिण्डीभूतया ॥ 114 ॥ हील0 श्रोत्रश्रितेन रत्नोत्तंसेन शोभितम् । उत्प्रेक्ष्यते । मुखमध्ये अमान्त्या अत एव पिण्डीभूतया अस्मिन्कर्णे स्थितया कान्त्या ॥ 115 ॥ . हीसुं0 'मन्महे ऽसकलशीतला(ल)भासां सार्वभौममिदमाननचन्द्रम् । "कुण्डलच्छलतमीरमणाभ्यामन्यथा कथमुपास्यत एषः ॥ 115 ॥ (1) वितळयामः । (2) समस्तचन्द्राणाम् । (3) चक्रवर्तिनम् । (4) कुण्डल कपटाच्चन्द्राभ्याम् ॥ 115 ॥ हील0 मन्म0 / वयं अस्य मुखचन्द्रं सकलचन्द्राणां चक्रवर्तिनं मन्महे विचारयामः । एवं चेत्र तर्हि कुण्डलच्छलाच्चन्द्राभ्यामेतन्मुखचन्द्रः कथं सेव्यते ॥ 116 ॥ हीसुं0 कुण्डले ऽकलयती प्रतिबिम्बे गण्डयोर्वहति हीरकुमारः । रेक्रोधमुख्यचतुरात्मविपक्षान् भेत्तुकाम इव चक्रचतुष्कम् ॥ 116 ॥ (1) सङ्क्रान्ती । (2) कपोलयोः । (3) चतुष्कषायद्वेषिणः । (4) चक्राणामायुध विशेषाणां चतुष्टयम् ॥ 116 ॥ हील0 कुण्डले0 / द्वे प्रतिमे बिभ्रती । कुण्डले प्रति हीरकुमारो धारयति । उत्प्रेक्ष्यते । क्रोधादीन चतुःकषायान् हन्तुं चक्राणां चतुष्टयं बिभर्ति ॥ 117 / / 1. पुत्री0 हीमु. / Page #185 -------------------------------------------------------------------------- ________________ 172 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'व्यालवल्लिदलखण्डनजन्मा शोणिमाधरदले विलास । एतदीयहृदयादनुरागो निः सरन्बहिरिव स्थित एषः ॥ 117 ॥ हील0 (1) नागवल्लीपत्रचर्वणोद्भूतः । (2) रक्तता । ( 3 ) कुमारमनसः ॥ 117 ॥ व्याल0 / ताम्बूलशोणिमा अधरपत्रे बभासे । इदं हृदयात्रिः सरनाग एव बहिः स्थित एव ॥ 118 ॥ हीसुं0 'रागसङ्गिरदनच्छदराजत्त त्स्मितं दशति ( न )दीधितिमिश्रम् । 'पल्लवोदरविहारिहिमाम्भोविभ्रमं किमु "जिघृक्षति लक्ष्म्या ॥ 118 ॥ ( 1 ) नागवल्लीदलास्वादनजातरक्तिमाकलिताधरे शोभमानम् । ( 2 ) कुमारहसितम् । ( 3 ) दन्तकान्तिमिश्रम् । ( 4 ) प्रवालमध्यविलसत्तुहिना ( न ) जलशोभाम् । (5) ग्रहीतुमिच्छति ॥ 118 ॥ हील0 राग्0| ताम्बूलरागस्य सङ्गो यस्मिन्तादृशेऽधरे शोभमानं पुनर्दन्तकान्तिमिश्रं तस्य स्मितं प्रवालान्तःस्थानां हिमाम्भसां विलासं किमु ग्रहीतुमिच्छति ॥ 119 ॥ हीसुं0 रज्यते स्म 'दशनप्रकरेणामुष्य कुण्डल ( लि ) पुरन्दरबाहोः । * रागिणीं सविधगां च रसज्ञां प्रेक्ष्य कैर्न ध्रियते ह्यनुरागः ॥ 119 ॥ ( 1 ) रक्तीभूय्[ ते ] स्म । (2) दन्तनिकरेण ( 3 ) शेषनागसदृशभुजस्य । ( 4 ) रागयुक्ताम् । (5) पार्श्वस्थायिनीम् । (6) विविधरसेषु चतुराम् ॥ 119 ॥ हील0 नागेन्द्रवद्दीर्घबाहोः कुमारस्य दन्ता रक्ताः कृताः । तद्युक्तं हि यस्मात् रक्तां नवरसज्ञां पार्श्वे दृष्ट्वा कै रागो न ध्रियते ॥ 120 ॥ हीसुं0 'संयमाध्यवसितिप्रथमानप्रावृषेण्यजलवाहघटायाः । बिन्दुवृन्द मुदियाय किमेतत्कण्ठपीठकृतमौक्तिकहारः ॥ 120 ॥ (1) चारित्रपरिणामनामविस्तरद्वर्षाकालसम्बन्धिमेघमालायाः । ( 2 ) जलकणनिकर. / (3) प्रकटीभूता(त) m ॥ 120 ॥ हील0 संय0 / एतत्कण्ठस्थापितहारः । किमुत्प्रेक्ष्यते । चारित्राध्यवसाय एव विस्तृतमेघघटाया बिन्दुवृन्दं प्रकटीभूतम् ॥ 121 ॥ हीसुं0 एतदीयवदनामृतभासा स्पर्द्धयेव सह शीतलभासा । `भूत( नून )तारकततिध्रियते स्मा मुक्तमौक्तिकलताकपटेन ॥ 121 ॥ ( 1 ) कुमारमुखचन्द्रेण सह । ( 2 ) नवीनतारमण्डली । ( 3 ) परिधृतमुक्ताहारा मौक्तिकव्याजेन ॥ 121 ॥ हील0 एतन्मुखचन्द्रेण अन्यचन्द्रस्पर्द्धया परिहितमौक्तिकहारमिषात् । किमुत्प्रेक्ष्यते । नवीनतारक श्रेणिर्धृता ॥ 122 ॥ Page #186 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ हीसुं0 'भारसासहितया जितशेषः किं श्रितो वलयमस्य विभाति । 'मोहशूरमसुभिः 'प्रवियुज्यानेन वीरवलयं विधृतं वा ॥ 122 ॥ ( 1 ) संयमभारसहनशीलतया । (2) पराभूतशेषनागः । (3) कनककटकं स शेषः । ( 4 ) मोहनामानं वीरम् । (5) व्यापादयित्वा । ( 6 ) वीरवलयं धृतम् ॥ 122 ॥ भार0 / अस्य वलयं विभाति । उत्प्रेक्ष्यते । भारसहनेन जितः शेषः श्रितः वा मोहराजानं प्रायो पृथक्कृत्वा वीरवलयं धृतम् ॥ 123 ॥ हीसुं0 योगिनेव 'वहतात्मनि 'mudrAmU'mmikAM च दधताम्बुधिनेव । फुल्लपल्लवविलासजुषा तत्पाणिनाध्रियत कापि विभूषा ॥ 123 ॥ (1) मुद्रिकां योगमुद्रां च साक्षराङ्गुलीयकम् । ( 2 ) कल्लोलं च । ( 3 ) विकसितकिसलयशोभाभृता ॥ 123 ॥ हील0 हील0 यथा योगिनात्मनि मुद्रां मुद्रणं उह्यते तद्वत्साक्षरोर्मिकां दधता । यथार्णवेन ऊर्मय एव प्रियन्ते तद्वन्निरक्षरोर्मिकां दधता तत्पाणिनाद्वैता श्रीर्धृता ॥ 124 ॥ हीसुं0 पाणिना विरुरुचे ऽपविरोचिश्चापचक्रविलसत्कटकेन । गन्धसिन्धुरतुरङ्गशताङ्गालंकृतेन जगतीपतिनेव ॥ 124 ॥ (1) वज्रमणिनिर्गतकान्तय एवेन्द्रधनुर्मण्डलं तेन दीप्यमानं वलयम् । "वृता विभूषा मणिरश्मिकार्मुकै " रिति नैषधे । तथा - " विविधरत्नप्रभासंवलितं शक्रधनु" रिति कविप्रसिद्धिः । वज्रकान्तिस्तथा धनुश्चक्राणि शस्त्राणि तेन विलसत्सैन्यं यस्य । ( 2 ) गजहयरथाकारविभूषितेन चतुरङ्गसेनाकलितेन । ( 3 ) राज्ञेव ॥ 124 ॥ हील0 पाणि0 / वज्ररत्नकान्त्योत्पन्नधनुर्मण्डलैः शोभमानः कटको यस्य तादृशेन । पुनर्लक्षणीभूतैर्गजतुरगरयैरलङ्कृतेन करेण शोभितम् । उत्प्रेक्ष्यते । राज्ञा इव जज्ञे ॥ 125 ॥ हीसुं0 'रामणीयकहृतापरचित्तं तत्कलत्रमवलोक्य युवेव । जातरूपकलितो "गुणशाली 'शृङ्खलष्कि ( : कि) मकरोत्परिरम्भम् ॥ 125 ॥ (1) मनोज्ञतयाहृतं अपरेषां मनो येन । ( 2 ) कुमारस्य कटिं जायां च । ( 3 ) स्वर्णेन उत्पन्नेन रूपेण च युक्तः । ( 4 ) रज्जव: औदार्यादयश्च । ( 5 ) "सा शृङ्खला पुंस्कटिस्था" / स्वर्णकटिदवरकः । (6) आलिङ्गनम् ॥ 125 / / 173 हील0 राम0 चारुत्वे [न] हृतं चितं येन तादृशं कलत्रं कटीं स्त्रियं च वीक्ष्य हेमगुणशाली कटिदवरक आलिङ्गनमकरोत् ॥ 126 ॥ हीसुं0 भूषणैष्क' ( : क ) नकरत्ननिबद्धैर्भूषितो व्यरुचदेष कुमारः । 'मञ्जरीभरकरम्बितकायष्क ( : क ) ल्पसाल इव भूतलशाली ॥ 126 ॥ 1. दधता0 हीमु0 Page #187 -------------------------------------------------------------------------- ________________ 174 'श्री हीरसुन्दर' महाकाव्यम् (1) स्वर्णमणिरचितैः । (2) शुशुभे । (3) कलिकानिकरकलितवपुः । (4) भूमीमण्डलस्थास्नुः ॥ 126 ॥ हील. भूषणैरेष कुमारः शुशुभे । उत्प्रेक्ष्यते । भुवि आगतः कल्पवृक्षः ॥ 127 ॥ हीसुं0 दर्पणेष्विव 'गवेषयति स्वं भूषणेषु 'किरणाङ्कुरितेषु । "दर्पणार्पणविधाभिर मुष्मिनिष्फलाभिर जनि स्वजनानाम् ॥ 127 ॥ (1) पश्यति । (2) आत्मानम् । (3) कान्तिप्ररोहवत्सु । ( 4 ) आदर्शदर्शनप्रकारैः । (5) कुमारे । (6) निःप्रयोजनाभिः । (7) जातम् ॥ 126 ॥ हील0 यथा कश्चिद्दर्पणेषु स्वं पश्यति तद्वदाभरणे आत्मानं पस्य(श्य)ति । अमुष्मिन् कुमारे स्वजनानां दर्पणार्पणप्रकारैर्निष्प(ष्फ)लैर्जातमित्यर्थः । / 128 ॥ हीसुं0 दीप्यते किमधिकं सुषमा' नोऽऽमुष्य वा मुषितमन्मथकान्तेः । भूषणानि मृगयन्त इतीव 'स्फाररत्ननयनैरिदम ङ्गम् ॥ 128 ॥ (1) न:-अस्माकं भूषणानां सातिशायिनी शोभा । (2) कुमारस्य वा । (3) अपहृतस्मरशोभस्य । (4) पश्यन्तः । (5) दीप्यमानमणिनेत्रैः । (6) कुमारशरीरम् ॥ 128 ॥ हील0 दीप्य0 / भूषणानि अस्याङ्गं स्फाररत्नैरेव नेत्रैः पश्यन्तीव । नोऽस्माकं शोभाधिका एतस्य वा इतीव ॥ 129 ॥ हीसुं0 'तद्विभूषणमणीनिकुरम्बैः 'स्पद्धिभिष्प्र( : प्रतिभटैरिव 'भूत्या । प्राप्य 'तन्मृधधरां दधिरे ऽस्वज्योतिरङ्कुरसुरेन्द्रधनूंषि ॥ 129 ॥ (1) कुमाराभरणरत्नवि( नि )करैः । (2) स्पर्द्धा कुर्वद्भिः । (3) वैरिभिः । (4) ल्क्स्स्या। (5) कुमाररूपसङ्ग्रामभूमीम् । (6) निजकान्तिप्ररोहरूपेन्द्रचापाः ॥ 129 ॥ हील0 अन्योन्यं स्पर्द्धावद्भिराभरणरत्नैः कुमार एव सङ्ग्रामभूमीं प्राप्य स्वज्योतींषि एव सुरेन्द्रचापा धृताः । यथा भटैर्धनूंषि धृ(ध्रि)यन्ते । / 130 ॥ हीसुं0 भूरुहैविहरेसितैरिव कुञ्जः सौरभैरिव 'सरोरुहपुञ्जः । सान्द्रचन्द्रकिरणैरिव दोषा भूषणैरपुषदेष विभूषाम् ॥ 130 ॥ _ 'इति कुमारशृङ्गारः । (1) वृक्षैः । (2) स्मितैः । (3) वनम् । (4) परिमलैः । (5) कमलव्रजः । (6) ज्योत्स्नाभिः । (7) रात्रिः । (8) शोभाम् ॥ 130 ॥ हील. भूरु0 / एषः शोभां बिभर्ति स्म । शेषं सुगमम् ॥ 131 / / 1. इति दीक्षासमये हीरकुमारस्य शृङ्गाराभरणादिवर्णनम् हील0 / Page #188 -------------------------------------------------------------------------- ________________ 175 पञ्चमः सर्गः ॥ हीसुं0 निर्जितेन यशसा सितभासा 'प्राभृतीकृतमिरवैत्य नभस्तः । आनयन्नथ तुरङ्गममुष्यारोहणार्थ मनघस्य मनुष्याः ॥ 131 ॥ (1) चन्द्रेण । (2) ढौकितम् । (3) आगत्य । (4) गगनात् (5) प्रशस्य । 131 ॥ हील0 नरा अस्यारोहणार्थं अश्वं आनयन्ति । उत्प्रेक्ष्यते । यशःश्वैत्यश्रिया जितेन चन्द्रेण आकाशादागत्य दौकितमिव ॥ 132 ॥ हीसुं0 यन्नभस्वदतिपातिरयेन न्यकतेन विनतातनयेन । "तत्तुलां 'कलयितुं बलिदस्युः "सेवनाम गमि यानतयेव ॥ 132 ॥ (1) तुरगस्य वातजित्वरवेगेन । (2) जितेन (3) गस्डेन । (4) तद्वेगसाम्यम् । (5) प्राप्तुम् । (6) कृष्णः । (7) सेवाम् । (8) प्रापितः । (9) वाहनत्वेन ॥ 132 ॥ हील0 यस्य तुरगस्य समीरणजयकृद्रयेन(ण) जितेन गरुडेन तुरगवेगसादृश्यं प्राप्तुं वाहनत्वेन कृष्णः सेवां गमित इव ॥ 133 / / हीसुं0 यो ऽदृशा भुवि पुनर्दिवि 'फालै 'गवेश्मनि खुरोत्खननैश्च । "स्फूत्तिभिस्तत इतस्त्रिजगत्यां स्वाङ्ककारमिव पश्यति जेतुम् । 133 ॥ (1) दर्शनेन । (2) उच्चैरुत्पतनलक्षणेन । (3) पाताले । (4) नखविलिखनैः । (5) स्वबलोजितैः । (6) आत्मनो जैत्रमल्लम् । "दूरं गौरगुणैरहङ्कतिभृतां जैत्राङ्ककारे चर रे )ती" ति नैषधे ॥ 133 ॥ हील0 यो दृशा0 / कोऽश्व: इतस्ततः संस्फुरणैः कृत्वा जगत्रये स्वस्पद्धिनं पराभवितुं पश्यतीवः ॥ 134 ॥ हीसुं0 स्पर्द्धयाऽर्कतुरगान्स्वजिगीषून्धूननेन शिरसः स मराय । 'अङ्ककारविभवाभिभवाहपूर्विकाभिरहा?]यमाह्वयतीव ॥ 134 ॥ (1) रविहयान् (2) निजं जेतुमिच्छन् । (3) कन्धराकम्पकरणेन । (4) सङ्ग्रामाय । (5) जैत्रमल्लशोभापराभवकरणोद्भूताभिमानेन । (6) आकारयति ॥ 134 ॥ हील0 उत्प्रेक्ष्यते । सूर्याश्वान् प्रति सङ्ग्रामाय समस्तकधूननेन अयं तुरङ्ग आह्वयतीव । काभिः ? स्वजैत्रप्रतिमल्लस्य विभवस्य योऽभिभवस्तेनाहपूर्विका गर्वावेशास्ताभिराकारयतीव ॥ 135 / / हीसं0 आत्मफेनहरिचन्दनसान्द्रस्यन्दचर्चनविधाभिरिवार्वा । पत्प्रहारभव मम्बुधिनेमेः स्वापराधम धरीकुरुते यः ॥ 135 ॥ (1) निजमुखलालाफेनरूपश्रीखण्डस्निग्ध इव पूजाविधिभिः । (2) तुरगः । (3) चरणताडनजनितम् । (4) भूमेः । (5) शामयति । निवारयति । (6) हयः ॥ 135 ॥ हील0 आत्म0 / योऽर्वा स्वास्यलाला एव श्रीखण्डस्य स्निग्धा ये स्यन्दा-रसा द्रवा वा तैः पूजनप्रकारैः पदप्रहारभवं स्वापराधं अम्बुधिनेमे मेः क्षामयतीव ॥ 136 / / Page #189 -------------------------------------------------------------------------- ________________ 176 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'वृत्तशात्रवतुरङ्गममुख्यान्वै भवेन परिभूय तुरगा (ङ्गा )n । 4स्कन्धकेसरसटाकपटात्त' च्चिह्नचामरमिवायमधत्त ॥ 136 ॥ (1) इन्द्रस्योच्चैःश्रवः प्रमुखान् । ( 2 ) शोभया । ( 3 ) जित्वा । (4) स्कन्धप्ररूढकेशनिकरव्याजात् । ( 5 ) जयसूचकम् । "मिषेण पुच्छस्य च केसरस्य चे ऽति नैषधे ॥ 136 ॥ हील0 वृत्र0 / इन्द्राश्वमुख्यान् तुरङ्गान् जित्वा स्कन्धे प्ररूढानां केसरश्रेणीनां मिषात् अयं तस्य जयस्य चिह्नं चामरं बिभर्ति स्म ॥ 137 ॥ हीसुं0 'रोहिणीकमलिनीरमणाश्वाऽन्स्वोपरिस्थितिजुषः सुष एमाभिः । निर्जिगीषुरिव निर्ज्जरमार्गे फालकेलिमयमातनुते स्म ॥ 137 ॥ हील0 ( 1 ) चन्द्ररवितुरगान् । (2) ऊर्ध्वगामित्वेन निजोपरिस्थितान् । ( 3 ) सातिशायिशोभाभिः । (4) गगने । (5) उच्चैरुल्ललनक्रीडाम् ॥ 137 चन्द्रसूर्ययोः अश्वान् जेतुमिच्छुरिवायं आकाशमार्गे उच्चैरुल्ललनस्य गतिविशेषस्य विलासं आतनुते स्म ॥ 138 ॥ हीसुं0 'अर्जितानि गरुडस्य च गत्या निर्ज्जयैर्हरिहरेश्च विभूत्या । "उद्गिरन्निव यशांसि 'हरिर्यष्फे ' ( : फे ) नपिण्डपटलीकपटेन ॥ 138 ॥ ( 1 ) उपार्जितानि । (2) गमनेन । ( 3 ) इन्द्राश्वस्य । ( 4 ) स्वलक्ष्म्या । (5) प्रकटीकुर्वन् । (6) अश्वः । (7) मुखनिर्गतफेनगणदम्भात् ॥ 138 ॥ हील0 अर्जि0 / गत्या गरुडस्य जये सि(स) ञ्चितानि । पुनर्विभूत्या इन्द्राश्वस्य जये अर्जितानि यशांसि यः । पतत्फेनपिण्डकपटेन प्रकटीकुर्वन्निवास्ते ॥ 139 ॥ हीसुं0 आरुरोह 'जितजिष्णुहयं तं वैत्यतष्फर ( : फ )णिपतिं च "जयन्तम् । वाजिनं 'कनकवैभवभाजं कैटभारिरिव " नीडजराजम् ॥ 139 ॥ 'इत्यश्ववर्णनम् ॥ ( 1 ) परिभूतोच्चैःश्रवसम् । (2) धवलतया । ( 3 ) नागेन्द्रम् । ( 4 ) पराभवन्तम् । ( 5 ) सुवर्णभूषणशोभाफलितम् । (6) विष्णुरिव । ( 7 ) गरुडम् ॥ 139 ॥ हील 0 आ । जितेन्द्रयं तं तुरगं अध्यासामास । यथा कृष्णः पक्षिराजमारोहति ॥ 140 ॥ हीसुं0 तत्र 'भावयतिनष्पुर ( : पु) लकोद्यत्कञ्चुकानणुमहष्क ( : क ) टकोघा: / मुक्तिपत्तनजिघृक्षुमनस्कौत्सुक्यभाज इव राजकुमाराः ॥ 140 ॥ 'भूविहारिहयवाहनशस्याऽनेकमूर्त्तय इवो त्सवपश्याः । वाहपृष्ठमधिरुह्य कुमारा आगमन्नपि परे जितमाराः ॥ 141 ॥ युग्मम् । / 1. इति दीक्षासमये कुमारारोहणार्थमानीताश्ववर्णनम् हील0 / Page #190 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 177 (1) भावचारित्रिणः । (2) रोमाञ्चस्फुरत्सन्नाहाः, बहुलैः किरणैः प्रतापैश्च युक्त[ नां ] वलयानां सैन्यानां च समूहा येषाम् । (3) शिवनगरं ग्रहीतुमिच्छन्मनस्काः उत्सुकताकलिताः ॥ 147 ॥ ( 1 ) महीतलक्रीडत् रेवतस्य प्रकृष्टानेककायाः । (2) उत्सवावलोकिनः । ( 3 ) विजितकन्दर्पाः ॥ 141 ॥ हील0 तत्र0 भुवि0 / परेऽपि भावचारित्रिणः कुमारा अश्वमारुह्यं समागताः । पुलक एवोद्युत्सन्नाहो येषां तादृशाः । पुनः प्रचुरकान्तियुक्ता वलयौघा येषां ते । कर्मधारय । एवं विधां मुक्तिनगरीं ग्रहीतुमिच्छु मनो येषां तादृशाः सन्तः उत्सुका राजकुमाराः । इवोप्रेक्ष्यते । भूविहारिण्यः एवं तस्य शस्याः श्लाघ्या मूर्त्तयः शरीराणि ॥ 141-142 ॥ हीसुं0 'पद्मिनीप्रियतमो दिवासादौ पावकादिव सहस्त्रमयूखैः । 'पूरुषैर्नि 'खिलमण्डलमध्यात्तत्क्षणादुपगतैष्प ( : परिवव्रे ॥ 142 ॥ (1) सूर्यः । (2) प्रभाते । (3) अग्नेः सकाशात् । " दिनान्ते निहितं तेजः सवित्रेव हुताशन" इति रघुवंशे । ( 4 ) नरैः । "पुरुषः पूरुषो नर" इति हैम्याम् । ( 5 ) समस्तदेशमध्यात् । (6) आयातैः ॥ 142 ॥ हील0 पद्मि0 / यथा सूर्य : प्रभाते वनैः समागतैः किरणैः परिव्रियते । सूर्यो हि सायं स्वकिरणान् वह्नौ निक्षिपति, प्रातर्गृह्णाति इति कविसमयः । तद्वत्सकलदेशजनैः स परिवृतः ॥ 143 ॥ हीसुं0 तत्र 'तद्व्रतमहो पनतानां 'मेलकः स्फुरति पञ्चजनानाम् । कौतुकेन "निजशक्तिदिदृक्षोर्नाकिनष्कि( : कि )मिह "कायनिकायः ॥ 143 ॥ (1) कुमारदीक्षामहोत्सवे आगतानाम् । (2) जनसङ्गमः । ( 3 ) मनुष्यानाम् ( णाम्) / ( 4 ) स्वसामर्थ्यं द्रष्टुमिच्छो: / ( 5 ) देहनिवहः ॥ 143 ॥ हील 0 तत्रागतजनौघः स्फुरति । उत्प्रेक्ष्यते । वैक्रियलब्धि द्रष्टुमिच्छोः सुरस्य देहव्रज इव ॥ 144 ॥ हीसुं0 'निष्पतन्मदविलोलकपोलास्तत्पुरः समचरन्द्विरदेन्द्राः । विन्ध्यभू इव निर्झरशाली जङ्गमष्क ( : क ) रणबंहिममाली ॥ 144 ॥ ( 1 ) नि:सरद्दानवारिचञ्च[ ल ] गण्डस्थलाः । (2) विन्ध्याद्रिः । ( 3 ) निर्झरणयुतः । ( 4 ) शरीरबाहुल्यधारी ॥ 144 ॥ हील0 निष्प0 / तस्य पुरः समदा गजाः सञ्चरन्ति स्म । उत्प्रेक्ष्यते । कायानां बंहिमा - बाहुल्यं मलतेधारयति तादृशो विन्ध्याचलः ॥ 145 ॥ हीसुं0 'स्यन्दनैः स्य' दविगानितवातैस्तत्पुरोऽङ्कविलसज्जनजातैः । पुस्फुरे सुरसमूहसनाथैः क्ष्मागतैरिव मरुद्रथसार्थैः ॥ 145 ॥ 1. 0पगतानां हिमु0 / Page #191 -------------------------------------------------------------------------- ________________ 178 'श्री हीरसुन्दर' महाकाव्यम् (1) रथैः । (2) वेगविजितवातैः । (3) उत्सङ्गे शोभमानजनसमूहैः । (4) सुरवर्गयुतैः । (5) पृथ्वीसमेतैः । (6) देवरथैः ॥ 145 ॥ हील0 स्यन्द0 / क्रोडस्थितजनैः पुनर्वाताधिकगमनै रथैः शोभितम् । उत्प्रेक्ष्यते । देवयुक्तैर्देवरथैः ॥ 146 / / हीसुं0 'स्वर्णपल्ययनपल्लवितानाः तत्पुरः प्रविचरन्ति तुरङ्गा । तत्तुरङ्गविजिताश्श शिभास्वद्वाजिनष्किर : कि)मु निषेवितुमेताः ॥ 146 ॥ (1) सुवर्णपर्याणमण्डितकायाः । (2) चन्द्रसूर्याश्वाः ॥ 146 ॥ हील0 स्वर्ण0 / हेम्नः पर्याणेन मण्डिताङ्गास्तुरङ्गास्तस्य पुरः प्रविचरन्ति । उत्प्रेक्ष्यते । कुमारतुरगजिताः चन्द्ररविहयाः सेवितुमागताः ॥ 147 / / हीसुं0 'मागधा मधुरमङ्गलवाचः प्रोच्चकैरुदचरन्पुरतोऽस्य । आह्वयन्त इहा व) दर्शयितुं किं दिग्महेन्द्रनिवहान्म हमेनम् ॥ 147 ॥ (1) बन्दिनः । (2) आकारयन्त इव । (3) दिगीशगणान् । "आखण्डलो दण्डधरः शिखावान्पतिः प्रतीच्या इति दिग्महेन्द्रा" इति नैषधे । (4) दीक्षोत्सवम् ॥ 147 ॥ हील0 माग0 / मङ्गलपाठका मङ्गलमुच्चरन्ति स्म । उत्प्रेक्ष्यते । दीक्षोत्सवं दर्शयितुं लोकपालौघं आकारयन्त इव ॥ 148 / / हीसुं0 गायनैरयम गायि समेतैः स्वर्गेहात्किमिह 'तुम्बुरुवग्गैः । 5अभि( भ्य )षिच्यत सुधाप्य वसीये वेणुभिः "स्त्र( श्र)वसि वैणविकौघैः ॥ 148 ॥ (1) गीतगातृभिः । (2) गीतः । (3) देवलोकात् । (4) देवगायनैः । (5) अभिस्सिक्ता। (6) कुमारसम्बन्धिनि । (7) कर्णे । (8) वंशवादकवृन्दैः ॥ 148 ॥ हील0 गाय0 / तुम्बुरुसदृशैर्गायनैर्यो अगायि । वैणविकैरस्य श्रोत्रे सुधा सिक्ता ॥ 149 ॥ हीसुं0 घोषणाऽस्य यशसामिव 'भेरीभाङ्कतिळरचि कैश्चन मार्गे । किन्नरालिरिव वैणिकपक्तिः संमदात्तमुपवीणयति स्म ॥ 149 ॥ (1) पटहध्वनिः । (2) भेरीध्वनिः । (3) वीणावादकमाला । (4) वीणया गायति स्म ॥ 149 ॥ हील0 कैनरैर्मार्गे दुन्दुभीभाङ्कारो निष्पादितः । पुनर्वीणावादकस्तं वीणया गायति स्म ॥ 150॥ हीसुं0 'साङ्गजे प्रबलमोहमहीन्द्रे प्रापिते ऽपितृपतेरतिथित्वम् । यस्य चञ्चपुटचञ्चुररावा "मङ्गलध्वनितय( म )ष्किआ : कि) मुदीर्णा ॥ 150 ॥ (1) समदेन सपुत्रे च । (2) यमप्राघुणताम् । (3) तालानां प्रकृष्टध्वनयः । (4) मङ्गलगीतय इव । (5) प्रकटा कृता गीताः ॥ 150 ॥ Page #192 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 179 हील0 साङ्ग0 / तालवादकैः चञ्चपुटस्तालास्तेषां रावाः प्रकटीकृताः । उत्प्रेक्ष्यते । सहाङ्गजेन स्मरेण-पुत्रेण च वर्तते, तादृशे मोहराज्ञि पञ्चत्वं प्रापिते सति मङ्गलशब्दा इवोदीर्णाः ॥ 151 / / हीसं0 'ताण्डवं व्यरचि 'वारवधूभिस्तत्पुरष्किआ : कि)मु रेसुपर्व्ववधूभिः । "तथ्यवत्प थिमिथ:6 "पृथु "मिथ्यायुद्ध मुद्धतनरैर्निरमायि ॥ 151 ॥ (1) नृत्यम् । (2) वाराङ्गनाभिः । (3) देवीभिः । (4) सत्यमिव । (5) मार्गे । (6) परस्परम् । (7) बहुलम् । (8) मृषासङ्ग्रामम् । (9) उत्कटपुरुषैः, शस्त्रशर्मकारिभिः ॥ 15 ॥ हील0 ताण्ड0 / देवाङ्गनासदृशाभिर्वाराङ्गनाभिस्तस्य पुरा नृत्यं विरचितम् । पुनरुद्धतपुरुषैर्मार्गे अन्योन्यं बहुलं मिथ्यायुद्धं निर्मितम् । यथा उद्धता नराः सत्यं युद्धं विदधते ॥ 152 ॥ हीसुं0 दुन्दुभिध्वनितिभिर्जयशब्दं तस्य बन्दिवदुदीरयतीव । / तग्द्गुणानिव मुदा 'निगदन्ती 'दन्धवनीति मधुरापि 'नफेरी ॥ 152 ॥ (1) उच्चरति स्म (2) कुमारगुणान् (3) हर्षेण (4) कथयन्ती (5) अतिशयेन शब्दायते (6) मधुरध्वनिः ॥ 152 ॥ हील0 दुन्दुभिः । मदनभेरीशब्दैः कृत्वा जयारवं वदति । अपि पुनर्न फेरी न तद्गुणान्वदति ॥ 153 / / हीसुं0 'क्षात्रियैरिव सुतैर्युवराजोऽलंकृतैष्पा : परिवतोऽन्यकुमारैः । प्रिस्थितिं पथि चकार कुमारोऽऽनल्पकल्पितमहेषु "सगोत्रैः ॥ 153 ॥ (1) क्षत्रियाणां सम्बन्धिभिः । (2) भूषित:( तैः)|(3) प्रचचालः । (4) बहुरचितोत्सवेषु । (5) स्वजनैः । 153 ॥ . हील0 kSA0 / कुमारो दीक्षायै प्रतस्थे ॥ 154 ॥ हीसं0 हेषितैहय गणस्य गजानां गज्जितैश्च रथचीत्कृतिभिश्च । रोदसी जनरवैरपि "शब्दाद्वैतवादकलिते इव जाते ॥ 154 ॥ (1) "हेषा हेषा तुरङ्गाणां गजानां गजबृंहिते" इति हैम्याम् । (2) अश्वव्रजस्य । (3) भूमीनभसी । (4) केवलं शब्दमये इव सम्पन्ने ॥ 154 ॥ हील0 हेस्सि0| हयहेषारवैर्गजगर्जारवै रथचीत्कारैरपि पुनर्जनकोलाहलैआवापृथिव्यौ शब्दमये इव जाते ॥ 155 / / हीसुं0 रेणुभिः समुदडीयत रङ्गद्वाजिवारणरथाभ्युदिताभिः । "दिक्पतीन्निगदितुं महमत्राऽभूतभाविनमिवोत्सुकिताभिः ॥ 155 ॥ (1) रजोभिः । रेणुशब्दः स्त्रिलिङ्गः । (2) उच्चैर्गतम् । (3) प्रचलद्गजहयरथप्रथोत्थिताभिः । 1. नान)भेरी हीमु0 2. इति दीक्षाग्रहणप्रस्थाने पुरस्तौर्यत्रिकम् हील0 / Page #193 -------------------------------------------------------------------------- ________________ 180 'श्री हीरसुन्दर' महाकाव्यम् (4) इन्द्रादिलोकपालान् । (5) कथयितुम् । (6) अजातमनुत्पत्स्यमानम् ॥ 155 ॥ हील0 रेणु0 / रङ्गन्तः उपर्युपरि चलन्तो ये अश्वगजरथास्तेभ्य उत्थिताभिः रेणुभिरुड्डीतम् । उत्प्रेक्ष्यते । लोकपालान् न कदाचिज्जातं न कदापि भविष्यन्तं एतादृशं उत्सवं गदितुमुत्कण्ठिताभिः । रेणुशब्दस्त्रिलिङ्गे, अत: स्त्रीलिङ्गे विवक्षितः ॥ 156 / / हीसं0 तद्गजादमरभारम सह्यं, स्वेन वीक्ष्य निरपेक्षमहीन्द्रः । "याचितेन 'जलजन्मभुवेवाचीकरत्कु लगिरीन्स्व सहायान् ॥ 156 ॥ 'इति स्वजनकृतोत्सवः ॥ (1) तस्मिन्महोत्सवे समागतगजाश्वरथजनानां भारम् । (2) सोढुमशक्यम् । (3) निर्गता अपेक्षा परसहा[ यस्य ] यत्र एवं यथा स्यात्तथा एकेनात्मना वोढुमशक्यं भारं ज्ञात्वा । (4) प्रार्थितेन भारवहनसंविभागिनम् । (5) विधात्रा । (6) कारयति स्म । (7) अष्टौ महाकुलाचलान् । भूमिभारधारिणः । (8) आत्मनो भारधरणसहायान् ॥ 156 ॥ हील. तद्ग0 / तत्समयानीतगजाश्वादिभार सहायमन्तरा असह्यं दृष्टवा धात्रा कृत्वा स्वसखा(हा)यान् भूभारोद्धरणक्षमान् कुलाचलान् शेषनागः कारयामास ॥ 157 / / हीसुं0 तद्विलोकनरसस्तिमितानां चित्रविभ्रममिवोपगतानाम् । तत्पुरालयविलासवतीनां 'चेष्टितैरिति तदा विरभावि ॥ 157 ॥ (1) कुमारदर्शनरसेन निश्चिलीभूतानाम् । (2) आलेख्यविलासम् । (3) प्राप्तानाम् । (4) पत्तनवासिनीनां स्त्रीणाम् । (5) विलसितैः । (6) प्रकटीबभूवे ॥ 157 ॥ हील0 तद्वि0 / तन्महालोकनरसेन निश्चलानां चित्रलिखितानामिव जातानां तन्नगरवास्तव्यवर्णिनीनां चेष्टितैविलासितैस्तस्मिन्समये आविर्भूतम् ॥ 158 / / हीसुं0 काचिदी क्षणरसेन बबन्धो द्वेष्टितं न निजकुन्तलहस्तम् । कौतुकादिव कलापिकलापश्रीकलापम नुमातुमनेन ॥ 158 ॥ (1) विलोकनरागेण । (2) छोटितम् । (3) स्वकेशपाशम् । (4) मयूरपिच्छशोभासमुदायम् । (5) अनुकर्तुम् ॥ 158 ॥ हील0 काचिद्वधू वीक्षणरसेन छोटितं केशपाशं न बबन्ध । उत्प्रेक्ष्यते मयूरबर्हस्य शोभासमुदयं अनेन केशपाशेनानुमातुमिव ॥ 159 ॥ हीसुं0 कापि 'वीक्षणरसत्वरमाणा त्रस्तमप्यधृत "मूर्ध्नि न 'माल्यम् । यज्जितेन मदनेन "निजौकःस्थायिनो ज्झितमिवासमवेत्य ॥ 159 ॥ (1) आलोकनरागेण शीघ्रा । (2) पतितम् । (3) न धृतम् । (4) मस्तके । (5) 1. इति तत्समयानीतगजाश्वादिभारबाहुल्यम् हील0 / Page #194 -------------------------------------------------------------------------- ________________ 4. पञ्चमः सर्गः ॥ 181 कुसुमवृन्दम् । (6) कुमारपराभूतेन (7) स्त्रीमन्दिरस्थितेन । (8) त्यक्तम् । (9) ज्ञात्वा ॥ 159 ॥ हील0 कापि मस्तकात्पतितं पुष्पदाम मूर्ध्नि न धृतवती । उत्प्रेक्ष्यते । कुमारेण जितेन स्मरेण त्यक्तं शस्त्रमित्यवेत्य ॥ 160 ॥ हीसुं0 'हंसपादभरितार्द्धम हासीत्केशवर्त्म 'तमवे क्षितुमन्या । "पूर्णरागिणमिह प्रविधातुं "श्यामलाशयम लंभवतात्कः ॥ 160 ॥ (1) सिन्दुरपूरितार्धम् । (2) त्यजति स्म । (3) सीमन्तम् । (4) कुमारम् । (5) द्रष्टुम् । (6) अतिशायिरागयुक्तम् । (7) मलिनचित्तम् पिशुनम् । (8) समर्थीभवतु ॥ 160 ॥ हील0 ह्ण्स्। तं द्रष्टुमुत्सुका काचित्सिन्दूरेणार्द्धपूरितं सीमन्तं तत्याज । युक्तोऽयमर्थः मलि[न]मनसं रागरङ्गयुक्तं कर्तुं कः क्षमः ॥ 161 / / हीसुं0 भाति' मुक्त मलिके रभसेनाप्यान्य यार्द्धकृतचन्दनचित्रम् । "स्पद्धिजित्वरकलां शिशुसोमोऽध्येतुमागत इवैष 'मुखाब्जात् ॥ 161 ॥ (1) त्यक्तम् । (2) भाले । (3) औत्सुक्येन । (4) अर्द्धमेव निर्मितं चन्दनस्य तिलकम् । (5) स्वशोभाविद्वेषिजयनशीलचातुरीम् । (6) बालचन्द्रः । (7) पठितुम् । (8) कुमारमुखकमलात् ॥ 161 / / हील0 भाति0 / कयाचिन्मस्तके अर्धकृतं चन्दनतिलकं त्यक्तं भाति । उत्प्रेक्ष्यते । स्वविरोधिजैत्र चातुर्यमध्येतुमागतः ॥ 162 ॥ हीसुं0 'पातुमप्रभु 'कुमारविभूषां स्वं दृशोर्द्वयमवेत्य कयाचित् । "लोचने इव धृते इतरे "स्वश्रोत्रयोः स्मितवतंससरोजे ॥ 162 ॥ (1) सम्यनिरीक्षितुमसमर्थम् । (2) हीरकुमारशरीरशोभाम् । (3) ज्ञात्वा । (4) अन्ये द्वे नयने धारिते । (5) स्वकर्णयोः । (6) विकचावतंसस्य सरोजे कमले ॥ 162 ॥ हील0 पातु0 / कयाचित्स्वकर्णविषये विकसितोत्तंसकमले धृते । उत्प्रेक्ष्यते । कुमारशोभा द्रष्टुमक्षमं स्वं दृग्द्वयं ज्ञात्वान्ये नेत्रे धृते ॥ 163 ॥ हीसुं0 राजत: 'श्रुतिपुटे धृतमेकं कुण्डलं च मुखमुत्सुकितायाः । . 3भास्करामृतकराविव 'पर्वाप्यन्तरेण मिलितौ स्फुटमेतौ ॥ 163 / / (1) कर्णे । (2) औत्सुक्यादेकेर देकस्मिन् ) कर्णे एकमेव स्वर्णकुण्डलं क्षिप्तम्, अपरं च मुखं द्वे भातेः । (3) सूर्याचन्द्रमसावेव । (4) अमावास्यां विनापि मिलितौ ॥ 163 ॥ हील0 उत्सुकायाः कस्याश्चित् एकस्मिन्कणे धृतं कुण्डलमन्यन्मुखं एवं द्वे राजतः । उत्प्रेक्ष्यते । अमावास्यां विना मिलितौ एतौ रविचन्द्रौ ॥ 164 ॥ Page #195 -------------------------------------------------------------------------- ________________ 182 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'तद्दिदृक्षुर पराञ्जनयष्ट्यानञ्ज सव्यनयनं न तदन्यत् । 'वामतां भजति यः शितमैव स्यात्त दानन' इतीव विचिन्त्य ॥ 164 ॥ (1) कुमारं द्रष्टकामा । (2) कज्जलशि( श)लाकया । (3) वामं नेत्रम् । (4) न दक्षिणम् । औत्सुक्यात् । (5) प्रतिकूलतां सव्यतां च । (6) कृष्णता । (7) तस्य मुखे ॥ 164 ॥ हील0 तद्दिदृ0 / कुमारं द्रष्टुमिच्छु: काचिदञ्जनशलाकया वामं नयनमानञ्ज न दक्षिणम् । युक्तं यत्प्रतिकूलतां श्रयते तदास्ये श्यामतैव युक्ता ॥ 165 ॥ हीसुं0 काचना तिरभसान्मृगनाभीवारिणा व्यलिखदेक कपोलम् । मन्मुखं 'जितशशी श्रयतेऽसौ गण्डमूर्तिरिति कीव( ?) "विवक्षुः ॥ 165 ॥ (1) अत्यौत्सुक्यात् । (2) कस्तूरीद्रवेण । (3) चित्रयति स्म । (4) एकमेव गण्डस्थलम् । (5) पराभूतचन्द्रमाः । (6) कपोलकायः । (7) वक्तुमिच्छुः । लोकानां पुरस्तादिति गम्यम् ॥ 165 ॥ हील0 काचन कस्तूरिका[वा]रिणा कपोलं चित्रयति स्म । उत्प्रेक्ष्यते । इति कारणादेव । इतीति किम ? अयं चन्द्रष्क(: क)पोलमूतिर्मन्मुखं सेवते इति वक्तुमिच्छुः ॥ 166 / / हीसुं0 तद्विभाव्यत( वन )रसव्यवसाया 'नागवल्लिदलविभ्रमतोऽन्या । कापि केलिकमलं 'निजवक्त्रस्पर्द्धयेव "कवलीकुरुते स्म ॥ 166 ॥ (1) कुमारावलोकने राग एव व्यापारो यस्याः । (2) ताम्बूलवल्लीपत्रबुद्ध्या । (3) क्रीडापद्मम् । (4) वदनेन समं स्पर्धा करोतीति हेतुः । (5) खादति स्म ॥ 166 ॥ हील0 तद्विलोकनव्यापारा या कापि बीटकभ्रान्तेः क्रीडाकजं खादति स्म । उत्प्रेक्ष्यते । स्वमुखेन सहेर्प्यया ॥ 167 / / हीसुं0. काचन 'व्यधित 'काञ्चनकाञ्ची कण्ठपीठलुठितां रभसेन । 'इन्दुजां मिलितुमब्जपिशङ्गां यन्मुखाङ्गपितृसोममिवैताम् ॥ 167 ॥ (1) चकार । (2) स्वर्णमेखलाम् । (3) गलकन्दलस्थायिनीम् । (4) औत्सुक्येन । (5) रेवानाम्नी नदीम् । (6) कमलपरागपीतीभूताम् । (7) कुमारमुखमेवकायो यस्य तादृशं पितरं चन्द्रम् । (8) आगताम् ॥ 167 ॥ हील0 काचन सुवर्णमेखलां कण्ठे क्षिप्तां चकार । उत्प्रेक्ष्यते । यस्य मुखमेवाङ्गं यस्य तादृशं पितरं चन्द्रं मिलितुमागतां, अब्जैरर्थात्परागैः पीतां रेवामिव ॥ 168 / / हीसुं0 कापि 'मौक्तिकलतां 'स्वकटीरे विभ्रमादधृत 'सारसनस्य । ____ वेश्मनीव रचितां रतिभर्तुः "कुन्दकुड्मलितवन्दनमालाम् ॥ 168 ॥ 1. नमिती0 हीमु0 / Page #196 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 183 (1) मुक्ताहारम् । (2) कटीतटे । (3) बुद्ध्याः । (4) मेखलायाः । (5) गृहे । (6) अवलम्बिताम् । (7) कामस्य । (8) मुचुकन्दमुकुलकलितमङ्गलमालाम् ॥ 168 ॥ हील0 कापि मणिमेखलाया भ्रमात् स्वश्रोणौ हारं धृतवती । इवोत्प्रेक्ष्यते । कामस्य गृहद्वारे मुचकुन्द मुकुलकलितां वन्दनमालां रचिताम् । / 169 ॥ हीसुं0 'हारचारिमकुचौ 'परया नो वाससा "सरभसं "पिदघाते । "माल्यशालिकलशद्वितयीव "श्रेयसे ऽपथि 10धृता 11व्रजतोऽस्य ॥ 169 ॥ (1) मुक्तालतायाश्चारुत्वं ययोस्तादृशौ स्तनौ । (2) अन्यया स्त्रिया । (3) नो इति निषेधे । "अमानोना प्रतिषेध" इति वचनात् । (4) वस्त्रेण (5) सोत्सुकम् । (6) पिहितौ । (7) पुष्पमालाकलितकुम्भयुगली । (8) कल्याणाय । (9) मार्गे । (10) धारिता । पुरस्कृतेव । (11) मार्गे गच्छतोऽस्य कुमारस्य ॥ 169 ॥ हील0 हारेण चारुता ययोस्तादृशौ स्तनौ कयाचित् पिहितौ । उत्प्रेक्ष्यते । गच्छतोऽस्य श्रेयसे मार्गे कुम्भद्वयी धृता ॥ 170 ॥ हीसुं0 'नूपुरं निजभुजे रभसेना' jIghaTa"tkaTakavibhramato'nyA / वैभवैर्भुजभवैरभिभूतं "शीलितुं किमु मृणालमुपेतम् ॥ 170 ॥ (1) मञ्जीरम् । (2) स्वबाहौ । (3) उत्सुकत्वेन । (4) क्षिपति स्म । (5) व्ल्य्बुद्ध्या। (6) बाहुसञ्जातशोभया । (7) जितम् । (8) कमलनालं सेवितुमागतमिव ॥ 170 ॥ हील0 नूपु0 / अन्या वलयभ्रमात् मञ्जीरं भुजे घटयामास । परिधृतवतीत्यर्थः । उत्प्रेक्ष्यते । भुजेन परिभूतं मृणालं सेवितुमागतम् ॥ 171 / / हीसुं0 'तद्गवेषणरसोत्सुकचेता: काचना ध्वनि धृतश्लथबन्धम् । 4अम्बरं पहरिणद्रक्स्वकरेणा लम्ब्य संचरति 'चन्द्रकलेव ॥ 171 ॥ (1) कुमारावलोकनरागेणोत्सुकीभूतचित्ताः । (2) मार्गे । (3) शिथिलीभूतबन्धनम् । (4) वस्त्रं गगनं च । (5) वनिताहस्तेन किरणेन वा । (6) आश्रित्य । (7) व्रजति । (8) शशिलेखेव ॥ 171 ॥ हील0 तन्महेक्षणोत्सुकमनस्का काचिद्धृतं शिथिलं बन्धनं येन तादृशं परिधानं हस्तेनालम्ब्य सञ्चरति । चन्द्रलेखाम्बरं स्वकिरणेनालम्ब्य सञ्चरति ॥ 172 / / हीसुं0 अन्ययार्द्धरचितात्मकलापात्पातिमौक्तिकभरै रभसेन । सृज्यते स्म "विधये किमु 'लाजोत्क्षेपणा वरयितुतिलक्ष्म्याः ॥ 172 ॥ (1) अर्द्धप्रोतनिजमेखलायाः सकाशात्पतनशीलमुक्ताफलनिकरैः । (2) औत्सुक्येन । (3) क्रियते स्म (4) आचारार्थम् । (5) लाजानामक्षतानां वर्धापनम् । (6) चरणश्रीपरिणेतुः 1. सातिरभसात्पिद0 हीमु0 / Page #197 -------------------------------------------------------------------------- ________________ 184 // 172 // अन्यया अर्द्धप्रोतो यो निजकलापो मेखला, तस्मादासामस्त्येन पातुकानि मौक्तिकानि तेषां व्रजैष्कृ(: कृत्वा व्रतलक्ष्मीपरिणेतुः कुमारस्य आचारार्थं वर्द्धापनं क्रियते ॥ 173 ॥ हीसुं0 kAcida'rbhakamapAsya यन्तं यान्त्य' वेक्षितुम' मुं 'स्वगवाक्षम् । "वेश्मनि 'स्तननिपातिपयोभिर्जाह्नवीं जनयतीव 12 नवीनाम् ॥ 173 ॥ ( 1 ) बालकम् । ( 2 ) त्यक्त्वा । ( 3 ) स्तन्यं पिबन्तम् । ( 4 ) व्रजन्ती । ( 5 ) विलोकितुम् । (6) कुमारम् । (7) आत्मगृहसम्बन्धिगवाक्षम् । (8) मन्दिरे । ( 9 ) निजकुचकुम्भनिष्पन्नदुग्धैः । (10) गङ्गाम् । ( 11 ) उत्पादयतीव । (11) नव्याम् ॥ 173 ॥ हील0 'श्री हीरसुन्दर' महाकाव्यम् हील0 काचिन्नन्दनं धयन्तं त्यक्त्वा कुमारं द्रष्टुं स्वगवाक्षं यान्ती सती स्तनयोः पतद्भिर्दुग्धैर्गृहे नवीनां गङ्गां कृतवती ॥ 174 ॥ हीसुं0 प्राप्तरूपविभवं वहते यः स्यात्किमत्र' स '' रनुषङ्गी । 'अर्द्धधौतमितरा' स्वमितीवोत्कण्ठिता " तरलदृक्क ममौ ज्झत् ॥ 174 ॥ ( 1 ) अधिगतसम्यग्रूपत्वेन शोभां पण्डितत्वेन श्रियं वा । ( 2 ) धारयति । ( 3 ) कथम् ( 4 ) जगति । (5) डलयोरैक्यान्नरैर्मूर्खेश्च सार्द्धम् । (6) सङ्गमवान् कृतसङ्गो भवति । अपि तु स्यादेव ( 7 ) अर्द्धप्रक्षालितम् । (8) अन्या युवती । ( 5 ) इति हेतोरिव । ( 10 कुमारालोकनोत्सुकमना । ( 11 ) चपललोचना । ( 12 ) चरणम् । (13) त्यजति स्म ॥ 174 ॥ हील0 प्राप्त0 / यः क्रमः प्राप्तरूपस्य काञ्चनस्य कवेर्वा सम्पदं धत्ते, स जडैर्मुखैर्जलैर्वा सह कृतसङ्गष्क(: क) थं स्यादितीवार्द्धधौतं क्रमं काचिज्जहाति स्म ॥ 175 ॥ हीसुं0 'स्फाटिकावनिषु वेश्मनि श्यान्त्या वीक्ष्य 'यावकपदा 'न्य परस्याः । 'मुग्धभृङ्गविहगैर्जलरोहदक्तपङ्कजधियेव 'दधावे ॥ 175 ॥ (1) स्फटिकरत्नबद्धासु भूमीषु । (2) गृहे । ( 3 ) व्रजन्ती ( न्त्याः) / ( 4 ) अलक्तकरसार्द्रपदानि । (5) अन्यस्याः स्त्रियः । ( 6 ) मुग्धैर्भ्रमरपक्षिभिः । ( 7 ) नीरान्तरुद्गच्छत्कोकनदभ्रान्त्या । ( 8 ) तत्सन्मुखं धावितम् ॥ 175 ॥ हील. स्फटिकभुवि अलक्तकपदानि दृष्ट्वा कोकनदभ्रमेण भृङ्गा एव विहङ्गास्तैर्धावितम् ॥ *176॥ हीसुं0 +-kApya'laktakadhiyo त्सुकिताङ्गी पादयोर' कृत 'चन्दनचर्चाम् । 'चन्द्रिकां 'शशभृता 'सखितायै रक्तपत्कमलयोः प्रहितां किम् ॥ 176 ॥ ( 1 ) यावकरसभ्रान्त्या । ( 2 ) कुमारदर्शनरसैकतानमनाः । ( 3 ) चरणयोः । ( 4 ) कृतवती । 1. नि परस्याः हिमु0 / 2. काप्यलक्तधियोत्सुकिता पत्पद्मयोरकृत चन्दनचर्चाम् । रक्तयोर्न सविधे प्रहितां स्वां चन्द्रिकां शशभृता सखितायै हीमु0 / Page #198 -------------------------------------------------------------------------- ________________ 185 पञ्चमः सर्गः ॥ (5) चन्दनरसस्य विलेपनम् । (6) चन्द्रज्योत्स्नाम् । (7) चन्द्रेण । (8) मैत्र्यार्थम् । (9) अनुरक्तयोश्चरणपङ्कजयोर्विषये । (10) प्रेषिताम् ॥ 176 ॥ हील0 काप्य0 / काचिदुत्सुकिता अलक्तधिया चन्दनमण्डनं अकरोत् । उत्प्रेक्ष्यते । स्वोपरि रागवशैः पत्कजयोः सख्याय प्रेषितां चन्द्रिकां न ? अपि तु ज्योत्स्नेव । नकारो मौलार्थमेव वक्ति ॥ *177 / / हीसुं0 दर्शयन्त्य परपद्ममुखी तं कापि 'पाणिमकरोन्निजमुच्चैः । 2व्योमपल्वलमिव 'स्मयमानोन्नालताम्रनलिनं "प्रणयन्ती ॥ 177 ॥ (1) अन्या स्त्रीः । (2) हस्तम् । (3) गगनतडागम् । (4) विकचानि अत्युच्चमृणानि रक्तानि कमलानि यत्र तादृशम् । (5) कुर्वन्तीव ॥ 177 ॥ हील0 कापि कजमुखी स्वपाणिमूर्ध्वमकरोत् । उत्प्रेक्ष्यते । विकसितमुन्नालं रक्तकजं यस्मिन् तादृशं गगनतटाकं कुर्वन्ती(ती)व ॥ 178 / / हीसुं0 'सुभ्रुवाऽमिह महे जगृहे किं 'चक्षुषैव ni'khilendriyavRttiH / ज्योतिरचिरिव 'च-ण्डरुचा 'यत्क्वापि सा प्रभवति स्म न किञ्चित् ॥ 178 ॥ __ इति पौराङ्गनाचेष्टितानि ॥ (1) स्त्रीणाम् । (2) अस्मिन् । (3) दीक्षामहोत्सवे । (4) गृहीता|(5) नेत्रेणैव । (6) चतुर्णा श्रवण-नासिका-रसना-स्पर्शनानाम्नामिन्द्रियाणां व्यापारः । (7) ग्रह-नक्षत्रतारककान्तिः । (8) सूर्येन्(न्न्)|(9) कुत्रापि । (10) समर्थो भवति । (11) किञ्चिदिति श्रोतुमाघ्रातुमास्वादयितुं स्पष्टुंमपीति ॥ 178 ॥ हील0 स्त्रीनेत्रेऽखिला वृत्तिर्गता । यथा सूर्येण नक्षत्राणां वृत्तिर्गृहीता । यतश्चतुरिन्द्रियवृत्तिः श्रोतुमाघ्रातुं आस्वादयितुं स्पष्टुं न क्षमी बभूव ॥ 179 ॥ हीसुं0 'रामणीयकतिरस्कृतकामं तं निपीय नयनैष्य( : प)थि कामम् । __ "वल्लकीकुलसखीमिव वाणीमि त्यथो युवतिराजिरभाणीत् ॥ 179 ॥ (1) वपुःकमनीयत्वेन जितस्परम् । (2) सादरमवलोक्य । (3) मार्गे । (4) अतिशयेन वीणाव्रजवयसीमिव । (5) अथ-कुमारस्य सम्यग्विलोकनानन्तरम् ॥ 179 ॥ हील0 राम0 / तं दृष्ट्वा वीणावंशसखीमिव वाचं युवतिश्रेणिर्बभाषे ॥ 180 / / हीसुं0 'साम्प्रतं तदिह शैशवशेषः साम्प्रतं व्रतजिघृक्षरयं यत् । अन्यथा कथमसावनुकुर्यादात्मना जगति 'जम्बुकुमारम् ॥ 180 ॥ (1) युक्तम । (2) किञ्चिद्विद्यमानबाल्यावस्था । "प्रणीतवान्[ शैशव zeSavAnaya''miti 1. सकलेन्द्रियः हीमु0 / हीलप्रतौ 'सकलेन्द्रिय', इत्यस्य उपरि चतुरिन्द्रिय इति Ti0 / 2. भानुमता हीमु0 / 3. इति पौराङ्गनानां कुमारदर्शनौत्सुक्याद्विविधचेष्टितवर्णनम् हील्0| Page #199 -------------------------------------------------------------------------- ________________ 186 'श्री हीरसुन्दर' महाकाव्यम् नैषधे । (3) अधुना (4) दीक्षां ग्रहीतुकामः । (5) हीरकुमारः । ( 6 ) अनुकुर्यात् । सदृशीभवेत् । ( 7 ) स्वेन । (8) जम्बूस्वामिनम् ॥ 180 ॥ हील0 साम्प्र0 / इदानीं त्रयोदशवर्षीयोऽयमास्ते । अतो व्रतग्रहणं साम्प्रतं युक्तम् । कथमन्यथा जम्बूकुमारसदृशो भवेत् ॥ 181 ॥ हीसुं0 'अङ्गजाभिलषनो ( णो ) द्भवकोपाचान्तचित्तचतुराननशापात् । रुद्रनेत्रशिखिनीव निपत्या दत्त जन्म कमनष्य ( : प )रमेतत् ॥ 181 ॥ ( 1 ) पुत्र्याः तिलोत्तमाया वाञ्छना कामक्रीडाभिलाषस्तस्मादुत्पन्नो यः क्रोधस्तेनाकुलं मनो यस्य तादृशस्य विधातुः शापात् । (2) शम्भुभाललोचनवह्नौ । ( 3 ) पतित्वा । वय । (4) कामः अन्यं भवं गृहीतवान् ॥ 189 ॥ हील0 अङ्ग0 / तिलोत्तमाया अभिलषनो (णो) त्पन्नकोपेन वान्तं पूरितं चित्तं यस्य तादृशो ब्रह्मणः कोपात् वह्निमये हरनेत्रे झम्पां दत्वा मारः एतन्मिषात्किं द्वितीयं जन्म आदत्त ॥182 ॥ हीसुं0 'अद्विजार्द्धघटनाङ्कितमूर्त्या व्रीडमाकलयता गिरिशेन । 'प्रेयरूपकवती "तनुरेतत्कैतवात्किमुररीक्रियते स्म ॥ 182 ॥ (1) पार्वत्याः शरीरार्द्धन योजनया कलितकायेन । ( 2 ) लज्जाम् । व्रीड' शब्दः अकारान्तोप्यस्ति । " त्वयि स्मरव्रीडसमस्ययानये" ति नैषधे । ( 3 ) शम्भुना । ( 4 ) प्रियरूपस्य भावः प्रइयरूपकम् । मनोज्ञादित्वाद्वण् । प्रेयरूपकविशेषनिवेशै "रिति नैषधे । (5) कुमारकायमिषात् । ( 6 ) अङ्गीक्रियते स्म ॥ 182 ॥ हील0 a0 / पार्वत्या सह अर्द्धाङ्गत्वेन लज्जता रुद्रेण । प्रियरूपस्य भावः प्रयरूपकं, तद्वती, तनुः शरीरमेतन्मिषात्प्रकटीकृता ॥ 183 ॥ हीसुं0 त्यक्तपूर्ववपुषा निजयोषाविप्रयोगजनितान्तरदुःखात् । 'उर्व्वसीप्रियतमेन किमेतत्कैतवेन जगृहे तनुरन्या ॥ 183 ॥ (1) उज्झितं पूर्वं पुरूरवालक्षणं शरीरं येन । ( 2 ) स्वप्रिया उर्वसीनाम्नी तस्या विरहेणोत्पन्नमनःखेदात् । ( 3 ) ये(ऐ) लेन ॥ 183 ॥ होल0 त्यक्त0 / स्वस्त्रीवियोगात्यक्तकायेन पुरूरवसा एतल्लक्षण: कायो गृहीतः ॥184 ॥ हीसुं0 'दस्त्रयोषिक ( : कि ) मयमन्यतमोऽस्मिन्नागतस्त्रिदिवतः क्षितिपीठे । 4 निष्कलङ्क इव "विष्णुपदस्योपास्तिभिष्कु ( : कु ) मुदिनीदयितो वा ॥ 184 ॥ (1) अश्विनीपुत्रयोः । ( 2 ) द्वयोर्मध्ये कश्चन । ( 3 ) स्वर्गात् । ( 4 ) कलङ्करहितः । ( 5 ) नारायणपदसेवनाभिः । ( 6 ) चन्द्रः ॥ 184 ॥ 1. इति हीरकुमाररूपदर्शनात्पत्तननगरनागरीणां मनसि विचारणा हील0 / Page #200 -------------------------------------------------------------------------- ________________ 187 पञ्चमः सर्गः ॥ हील0 दस्त्र0 / अश्विनीजयोर्मध्ये अयं एकः कश्चिदागतः । अथवा निरङ्कश्चन्द्रः ॥ 185 ॥ हीसुं0 11माद्यसि स्मर जगज्जयिनीभितिभिष्किआ : कि)मु हताश ! "वशाभिः । संश्रिते हि चरितश्रियममिस्त्वन्मिदोऽयम वकेशिवदासीत् ॥ 185 ॥ (1) मत्तो भवसि । (2) विश्वजयनशीलाभिः । (3) शस्त्रैः । (4) निर्दलिताभिलाष ! / (5) स्त्रीभिः । (6) तवाभिमानः । (7) निष्फलद्रुम इव ॥ 185 ॥ हील0 माद्य0 / हे हताश ! जगज्जैत्रप्रहरणसदृशाभिर्वशाभिष्कि(: किं) माद्यासि । यतोऽस्मिन् चारित्रं श्रिते त्वन्मदो वन्ध्यतरुरिव जातः ॥ 186 / / हीसुं0 'दैत्यमर्त्यमरुतां विजये त्वं साहसिक्यमथ मोह ! जहीहि । 4भूधरं हरिरिवाऽशनिनासौ संयमेन निहनिष्यति यत्त्वाम् ॥ 186 ॥ (1) असुरनरसुराणाम् । (2) साहसकर्मसत्त्वं बलवत्तां वा । "अहो मदीयस्तव साहसिक्य" मिति नैषधे । (3) त्यज । (4) शैलम् । (5) शक्रवज्रेण । (6) चारित्रेण ॥ 186 ॥ हील0 दैत्य0 / हे मोह ! सर्वप्राणिविजये सत्वं मुञ्च । यत् यस्मात्त्वां चारित्रेना(NA)यं हनिष्यति । यथाद्रिमिन्द्रो वज्रेण हन्ति ॥ 187 / / हीसुं0 'संसृते ! 'व्रतरमानिरतोऽसौ दुःप्रवृत्तिमिव यत्त्यजति त्वाम् । "निष्फला तदबलेव "परस्यां सक्तमानसपतेरपमानात् ॥ 187 ॥ (1) संसार !! (2) चारित्रश्रियामासक्तमनः । (3) दुष्टवार्ताम् । (4) वन्ध्या । (5) अन्यवनितायाम् । (6) आदृतचित्तकान्तस्य ॥ 187 ॥ . हीसुं0 हे संसार ! हीरकुमारः दुर्मार्गमिव त्वां त्यजति । तस्मात्त्वं निष्फलैव । यथान्यस्त्रियां आसक्तपते रपमानात् स्वस्त्री: सम्भोगानवातेनिरानन्दा स्यात् । / 188 / / हीसुं0 राग ! सागर इवासि 'निपीतोऽनेन पीततटिनी-दयितेन । दर्प ! खर्परकरीभव सर्पन वद्युधि जितो यदनेन ॥ 188 ॥ (1) चुलुकीकृतः । (2) अगस्तिना । (3) अभिमानः । (4) घटादिकपालम् । ठिक्करमित्यर्थः । पाणौ कुरु । (5) द्रमको भिक्षुरिव । (6) कुमारेण ॥ 188 ॥ हील0 हे राग ! त्वमगस्तिसदृशेनानेन समुद्र इव पीतः । पुनरनेन जित हे दर्प ! त्वं खपरं करे कृत्वा भिक्षां मार्गय ॥*189 / / हीसुं0 मान मान[ न ]सरोरुहनत्या 'मानिनीजन ! जहीहि जहीहि । "मोहनाह्वमणिनेव "महा न )स्वी नव्यमु( मो)ह्यत या(यतो) भवतायाम् ॥ 189 ॥ (1) लज्जया वदनपद्मनम्रीकरणेन । (2) स्त्रीलोकः । (3) त्यज त्यज । (4) मोह्कृद्र्त्नेन्। 1. अथ काममोहादीनामुपालम्भाः हील0 / 2. पतिनेव हीमु0 / Page #201 -------------------------------------------------------------------------- ________________ 188 'श्री हीरसुन्दर' महाकाव्यम् (5) विशिष्टमनोवाच(n), सुरादिभिरक्षोभ्यमनाः । (6) मोहितः ॥ 189 ॥ हील0 मान0 / हे मानिनीजन ! मुखं नीचैः कृत्वा मानं त्यज त्यज । यतः श्रीमता अयं न मोहितः । यथा मोहकृद्रत्नेन जनो मोह्यते ॥ 190 ॥ हीसुं0 'स्वर्णजालकविमानगतानां सुभ्रुवां ध्रुव इवाप्सरसां सः । 3आननामृतरुचीभ्य उदीतास्ता: सुधा इव कथाष्पि( : पि)बति स्म ॥ 190 ॥ 'इति पुराङ्गनानां मिथो वार्ताः । (1) कनकघटितगवाक्षरूपविमानेषु प्राप्तानाम् । (2) स्त्रीणाम् । (3) मुखचन्द्रेभ्यः । (4) उद्गता( ताः) ॥ 190 ॥ हील0 स्वर्ण0 / पृथिव्याः सुराङ्गनानामत एव स्वर्णगवाक्षविमानस्थितानां मुखचन्द्रेभ्यो निर्गताः सुधा इव कथाः स सादरं श्रुणोति स्म ॥ 191 / / हीसुं0 नीरदोऽवनिभृतामिव तापं वृष्टिभी रजतहेममयीभिः । सोऽर्थिनां प्रमथय न्पथि दौस्स्थ्यं संचचार "पुटभेदनमध्ये ॥ 191 ॥ (1) मेघः । (2) गिरीणाम् । (3) स्वर्णरुप्यप्रचुराभिः । (4) निवारयन् । (5) मार्गे। (6) दरिद्रताम् । (7) अणहिल्लपत्तनमध्ये ॥ 191 ॥ हील0 नीर0 / यथा मेघोऽद्रीणां तापं हन्ति तद्वद्याचकदारिद्यं दलयन् सन् स पत्तनविचाले सञ्चरति स्म ॥ 192 ॥ हीसुं0 तद्यशोधरणिभर्तुरितोऽन्यदद्वीपनिर्जयकते "प्रयियासोः । 5अध्वरोधिजलधिं किमु परोद्धं तत्क्षणे भुवि 'रजोभिरुदीये ॥ 192 ॥ (1) कुमारयशोराजस्य । (2) अस्माद्वीपात् । (3) अप[ र द्वीपसाधनार्थम् । (4) गन्तुमिच्छोः । (5) मार्गरोधकसमुद्रम् । (6) आवरीतुम् स्थलीकर्तुम् । (6) त्स्मिन्प्र्सावे। . (8) धूलीभिः । (9) प्रसस्त्रे ॥ 192 ॥ हील0 तद्यशो0 / तत्समये पृथ्वी धूलीभिः प्रसृतम् । उत्प्रेक्ष्यते । इतो द्वीपादन्यद्वीपजयार्थं यातुमि च्छोष्कु(: कु)मारयशोराज्ञः मार्ग रुन्धन्ति । तादृशानर्णवान् रोद्धं स्थलीकर्तुमिव रेणुभिः प्रसस्त्रे ॥ 193॥ हीसुं0 'संयमाय 'समियाय कुमार: पत्तनोपविपिनं "दितदोषः । 'पूर्वपर्वतशिरःशिखरावं पद्मिनीपतिरिवा भ्युदयाय ॥ 193 ॥ (1) चारित्रग्रहणाय । (2) समागतः । (3) पत्तनोद्यानम् । (4) दिताश्च्छिन्ना दोषा 1. इति पत्तननगरनागरीणां हीरकुमारदर्शनोद्भूतमिथ:कथाप्रथा हील0 / 2. 0धीनिव हीमु0 / 3. क्षितिर0 हीमु0 / / . 4. ओपिने हीमु0 / 5. 0राङ्के हीमु0 / Page #202 -------------------------------------------------------------------------- ________________ 189 पञ्चमः सर्गः ॥ अपगुणा रात्रयो वा येन । (5) उदयाचलमस्तकशृङ्गोत्सङ्गम् । (6) सूर्यः । (7) उद्गमनाय ॥ 193 ॥ हील0 sNy0| चारित्रग्रहणार्थं स वने आजगाम । यथा रविरुद्गमनार्थं उदयाद्रावागच्छति । किंभूतः स रविश्च ? / दिताः खण्डिता दोषा अपगुणा रात्रयश्च येन सः ॥ 194 / / हीसुं0 'कौतुकाद्ध्वमुपेत्य 'वसन्ती रस्वष्णु( : पु )रीमिव purIma"vagatya । आगतं किमनु 'नन्दनमत्रोद्यानमेष निपपौ नयनाभ्याम् ॥ 194 ॥ (1) भूतलावलोकनार्थं कौतुहलेन भुवमागत्य । (2) तिष्ठन्तीम् । (3) अमरावतीम् । (4) ज्ञात्वा । (5) नन्दनवनमिव ॥ 194 ॥ हील0 कौतु0 / हीरकुमार: वनं पपौ । उत्प्रेक्ष्यते । कुतूहलात्पृथ्व्यामागताममरावतीं वीक्ष्य अनु-पश्चान्नन्दनवनं आगतम् ॥ 195 ॥ हीसुं0 1शारिकाशुकशिखण्डिकपोतीपोतकेलीकलनाकमनीयम् । मत्तवारणविचित्रितसालं प्राविशद्गृहमिवोपवनं सः ॥ 19 ॥ (1) शारिकाशुकमयूराः पारापतीशिशुक्रीडाकरणेन मनोज्ञम् । (2) "मत्तालम्बोपाश्रयः स्यादिति" हैम्याम् । विशिष्टानि चित्राणि संजातान्यस्यां तादृशी शाला यत्र । मदोद्धता गजास्तथा विशिष्टाश्चित्रा औषधि यस्तद्युताः, 'शसयोरेक्यात्' द्रुमा यत्र ॥ 195 ॥ हील. शारिका0 / सद्मनि सारिकादीनां सद्भावात्तै रमणीयम् । पुनर्विशिष्टाश्चित्रा आखुपर्णी औषधयो वा। चित्रा उरगविशेषाः 'चित्रडि' इति प्रसिद्धास्तैर्युक्ता वृक्षा यत्र, तथा विविधचित्रसहिता शाला यत्र । श्लेषे शसयोरैक्यात् । तादृशं वनं स प्रविशति स्म ॥ 196 / / हीसुं0 पुष्पपल्लवफलानि दधानाः शाखिनः 'स्मितशिखाग्रशयेष । स्वागतं द्विजरवैष्किआ : कि) मुदीर्याऽस्या तिथेयम तिथेरिह चक्रुः ॥ 196 ॥ (1) विकचशाखाशिखरहस्तेषु । (2) सुखेनागतं कुशलप्रश्नादि वा । (3) पक्षिशब्दैः । (4) उक्त्वा । (5) अतिथिसत्क्रियाम् । (6) प्राघुणाय ॥ 196 ॥ हील0 वृक्षाः शाखाकरेषु पुष्पादीन् धृत्वा, पुन: पक्षिरवैः कुशलं पृष्ट्वाऽस्य सत्क्रियां कुर्वन्ति स्म ॥ 197॥ हीसुं0 तत्र 'सस्यभरगौरवभाग्भिः 'कोकिलाक्वणितसंस्तववाग्भिः । पादपैरयमनम्यत वन्यै विसूरिपुरहूतधियेव ॥ 197 ॥ (1) फलगणभारयुतैः । (2) पिककूजितस्तुतिवचनैः । (3) वनभवैः । (4) भविष्य सूरीन्द्रधिया ॥ 197 ॥ हील0 फलगौरवं कुर्वद्भिः पिकपञ्चमालापा एव संस्तववचनं येषां तादृशैर्वृक्षैर्नमस्कृतः ॥ 198 / / Page #203 -------------------------------------------------------------------------- ________________ 190 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'कामनीयकमशेषम मुष्याऽन्वेषयन्वटतरुं स ददर्श । 5श्रीतिरस्कृतसमग्रवनस्य च्छत्रमेतदिव मुनि वनस्य ॥ 198 ॥ (1) मनोज्ञताम् । (2) का( क )मनीयस्य भावः कामनीयकम् 'मनोज्ञादित्वाऽद्वण् । (2) वनस्य । (3) पश्यन् । (4) हीरकुमारः । (5) शोभया जितसमस्तभुवनकाननस्य ॥ 198 ॥ हील0 काम0 / स वनस्य मनोज्ञतां पश्यन् वटं ददर्श । उत्प्रेक्ष्यते । धनाधिराजवनस्यालिके छत्रम् ॥ 199 ॥ हीसुं0 'न्यक्षरुक्षनिकरेषु गुरुत्वं यद्विभर्ति मनुजेष्विव भूमान् । गौरवात्किमिति श्लोलविहङ्गैर्वीज्यते स्म चमरैरिव पक्षैः ॥ 199 ॥ (1) सर्ववृक्षगणेषु । (2) महत्त्वम् । (3) लोलैरुड्डयनाच्चपलैष्प( : पक्षिभिः ॥ 199 ॥ हील0 न्यक्ष0 / समग्रवृक्षेषु महत्त्वात्पक्षिभिः पीज्यते स्म ॥ 200 ॥ हीसुं0 'रागिण: 'प्रणयतोऽखिललोकान्शैशवावधिजगज्जनगेयान् । "तद्गुणानिव निशम्य सराग: "पल्लवैरयम सा(शा)लत 'साल ॥ 200 ॥ (1) सरागान् । (2) कुर्वतः । (3) बाल्यावस्थामारभ्य त्रिभुवनजनानां गातुं योग्यान् । (4) हीरकुमारगुणान् । (5) श्रुत्वा । (6) रागयुक्तः । (7) किसलयैः । (8) शुशुभे ॥ 200 ॥ हील. रागि0 / रागयुक्तान् कुर्वतस्तद्गुणान श्रुत्वा साल: सरागः सन् पल्लवैरशोभत ॥ 201 ॥ हीसुं0 'वल्कलैष्का : क)लयतात्मनि भूषां बिभ्रता कपिशशालिजटालीम् । काननस्थितिमता जनि 'तेना तन्वता किमु तपो "वतिनेव ॥ 201 ॥ (1) वृक्षत्वग्भिः । (2) पिङ्गलशोभमानजटासटा योगिकेशाश्च । (3) वने वसता । (4) जातम् । (5) वटेन । (6) सृजता । (7) अनाहारलक्षणम् । (8) तापसेनेव ॥ 201 ॥ हील. वल्क0 / वल्कलैश्छल्लीभिः शोभितेन । पुनः पीतरक्तानां वृक्षमूलानां जटानां वा श्रेणी दधता । पुनर्वने स्थितेन । पुनस्तपः कृर्वता वटेन यतिनेव जातम् ॥ 202 ॥ हीसुं0 निष्कुहान्तरितविष्करवारा( र)स्फारतारनिनदैर्वटशाखी । यो मरुत्तरलपल्लवहस्तैराह्वयन्निव निजान्तिक मेतम् ॥ 202 ॥ (1) कोटरसंस्थितपक्षिनिकराणां पटुरुच्चैः कूजितरवैः । (2) पवनचञ्चलकिसलयकरैः । (3) स्वसमीपे कुमारमाकारयतीव ॥ 202 ॥ हील. निष्कुहान्तरितानां स्वकोटरमध्यगतानां पक्षिणां रावैः । पुनर्वायुवेपितशाखाहस्तइओ वट: एतं हीरकुमारं स्वसमीपे आकारयन्निव ॥ 203 / / 1. शालः हीमु0 / 2. क एतम् हीमु0 / 3. दीक्षादानोचितवटतरुवर्णनम् हील0 / Page #204 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 191 हीसुं0 शिश्रिये vijayadAna'munIndraSpU( : पूर्वमेव तदुपागमनाद्यः । छाययाऽखिलजनं "सुखयन्तं कः श्रेयन्न धनदाश्रयमत्र ॥ 203 ॥ (1) प्रथममेव । (2) कुमारागमनात् । (3) प्रतिच्छायिकया । (4) समस्तलोकम् । (5) सुखीकुर्वन्तम् । (6) कुबेरस्य दातृणां वाश्रयम् ॥ 203 ॥ हील0 शिश्रिये । हीरकुमारस्यागमनात्पूर्वमेव सर्वसुखदायिनं यं वटं श्रीविजयदानसूरिः श्रितवान् । प्रागेव तत्रागत्य निषन्न(ण्ण) इत्यर्थः ॥ 204 ॥ हीसुं0 'तीर्थनाथमिव caityatarosta'tpAdapasya सविधे स्थितिमन्तम् । संमदेन स कुमारमहेन्द्र स्त्रिः "प्रदक्षिणयति स्म मुनीन्द्रम् ॥ 204 ॥ (1) जिनेन्द्रम् । (2) तस्य व्यावर्णितस्वरूपस्य । (3) पार्श्वस्थितम् । (4) त्रिवारम् । (5) प्रदक्षिणावर्तं भ्रमति स्म ॥ 204 ॥ हील0 तीर्थ0 / कुमारो वटतले स्थितं विजयदानसूरिं वारत्रयं प्रदक्षिणयति स्म । यथाशोकदुमतले स्थितं जिनमिन्द्रस्त्रिः प्रदक्षिणयति ॥ 205 / / हीसुं0 उत्ततार तुरगात्स कुमारो ऽबर्हिणादिव सुतः2 सुरसिन्धोः । श्रीगुरुं प्रमुदितश्च ललाटन्यस्तहस्तनलिनस्तम नंसीत् ॥ 205 ॥ (1) मयूरात् । "AvAsavRkSonmukhabarhiNAnI"ti रघुवंशे । (2) स्वामिकार्तिकः । (3) भालस्थलयोजितकरकमलः । (4) नमस्करोति स्म ॥ 105 ॥ / हील0 उत्त0 / स हयादुत्ततार । यथा षण्मुखो मयूरादुत्तरति । पुनः श्रीसूरिं प्रणमति स्म ॥ 206 / / हीसुं0 'rAmaNIyakavidherava'dherme "भूषया 'वपुषि कृत्रिमया "किम् । "तत्यजे ऽनिजतनोरिति 1देग्सर्वाङ्गीणभूषणभरष्किआ : कि)मनेन ॥ 206 ॥ (1) मनोज्ञताप्रकारस्य । रमणीयस्य भावो रामणीयकम् । योपधाद्वञ् । (2) सीमायाः । (3) मम (4) आभरणैः । शोभया । (5) अङ्गे । (6) औपाधिक्या विरचितया । (7) किम्, भवतु न किमपीत्यर्थः । (8) त्यक्तः । (9) स्वशरीरात् । (10) सर्वाण्यङ्गानि व्याप्नोतीति सर्वाङ्गीणः । "पथ्या( य )ङ्गकर्मपत्रपात्रं व्याप्नोतीति सूत्रेण खः, ईनादेशश्च । आभरणसमुदायः सर्वशरीरालङ्करणानि ॥ 206 ॥ . हील0 राम0 / स्वकायादाभरणभरं अनेन किमिति कारणात्यक्तः । इतीति किम् ? / रमणीयतायाः प्रकारयावधेः -सीमाया मे-मम शरीरे औपधिक्या शोभया किम् ॥ 207 / / हीसुं0 षट्दग्रहेषु5शशिश्सङ्कयमितेऽब्दे1596 कात्तिकस्य च तिथौ द्विकरसङ्ये । "यन्निरस्तभवनिःस्व( श्व )सिताचिधूमवर्तिभिरिवा विशदास्ये ॥ 207 ॥ 1. व्यती0 हीमु0 / Page #205 -------------------------------------------------------------------------- ________________ 192 'श्री हीरसुन्दर' महाकाव्यम् 'संयम विजयदानमुनीन्दोराददे सह परैः स कुमारः । रेपद्मिनीप्रियतमात्प्र विकाशं "पुण्डरीकमिव पङ्कजपुञ्जः ॥ 208 ॥ युग्मम् ॥ (1) षट्सङ्ख्या, ग्रहा नव, इषवो बाणाष्प( : प)ञ्च, शशी चन्द्र एक एव, एतत्सङ्ख्यया प्रमाणीकृते वर्षे । (2) कार्तिकमासस्य । (3) युग्मसङ्खये तिथौ । तिति( थि )शब्दः पुंस्त्रीलिङ्गः । (4) हीरकुमारपराभूतसंसारनिःस्वा( श्वा )सानलधूमलेखाभिरिव । (5) श्यामलितमुखे । श्यामे इत्यर्थः । विक्रमार्कात्पञ्चदशशतेषु षण्णवत्यां वर्षेष्वतिक्रान्तेषु कार्तिकबहुलद्वितीयायां व्रतमादत्तेति तात्पर्यम् ॥ 207 ॥ (1) दीक्षाम् । (2) श्रीविजयदानसूरीन्द्रात्सकाशात् । (3) सूर्यात् । (4) विकचताम् । (5) सिताम्भोजम् । (6) कमलपटलैः । पुण्डरीकमिति प्राधान्यख्यापनाम्, "पुरिसवर puMDarIyANa"miti वचनात् ॥ 208 ॥ हील0 येन कुमारेण ध्वस्तो यः संसारस्तस्य निस्व(नि:श्व)सितान्येव अचींषि वह्नयस्तेषां धूमलेखाभिः कृष्णमुखे द्वितीयातिथौ । "praznistithyazanImaNisRNi"riti पुंस्त्रियोलिङ्गानुशासने । शेषं सुगमम् । / 208 / / परैरमीपालकुमारप्रमुखैरित्यर्थः । / 209 / / हीसुं0 'संयमश्रियमवाप्य कुमारः साधिकं शरदमिन्दुरिवाभात् । "साऽप्यनेन सुषमां श्रयते स्माऽर्थेन वागिव पुरीव नृपेण ॥ 209 ॥ (1) चारित्रलक्ष्मीम् । (2) अतिशायितया । (3) मेघात्ययम् । (4) चरणश्रीरपि । (5) कुमारेण । (6) वाणी अर्थेनेव ॥ 209 ॥ हील0 saM0 / स कुमार: चारित्रं प्राप्याधिकं शुशुभे । यथा शरऋतुं चित्रानक्षत्रं वा प्राप्य चन्द्रः शोभते । सा चारित्रश्रीरपि अमुना शोभां प्राप्नोति स्म ॥ 210 ॥ हीसुं0 हीरहर्ष इति नाम 'तदीयं निर्ममे विजयदानयतीन्द्रः । स्पर्द्धयेव यशसाऽस्य जनानां कर्णपूरपदवीं तदवापत् ॥ 210 ॥ (1) कुमारसम्बन्धिः । (2) कृतवान् । (3) असूयया । (4) कर्णाभरणता सकलजगज्जन श्रूयमाणतापदम् ॥ 210 ॥ हील0 हीरहर्ष इति नाम कृतं तन्नाम । अस्य हीरहर्षमुनेर्यशसा सह स्पर्द्धया जनानां कुण्डलपदवी प्राप ॥ 211 ॥ हीसुं0 'नभोङ्गणानि रहस्तमुक्ता मरन्दलुभ्यन्मधुपानुषङ्गा । पपात तस्योपरि पुष्पवृष्टिष्का : क)टाक्षलक्षा इव मोक्षलक्ष्याः ॥ 21 ॥ (1) आकाशात् । (2) सुरनिकरकरैः कृता । (3) मकरन्दलुब्धीभवतां भ्रमराणां सङ्गो 1. संवत 1596........कुमारः संयमश्रियं परिणीतवानिति हील0 / 2. 0षले इति हीमु0 दृश्यते । स चाशुद्धो भाति । Page #206 -------------------------------------------------------------------------- ________________ पञ्चमः सर्गः ॥ 193 यस्याः । (4) लक्षाशब्दः स्त्रीक्लीबः । तथा -"माने lakSa''miti लिङ्गानुशासने ॥ 211 ॥ हील0 नभो0 / भ्रमरवेष्टिता पुनर्गगनाद्देवेन मुक्ता पुष्पवृष्टिस्तदुपरि पपात । उत्प्रेक्ष्यते । मुक्तिश्रियः कटाक्षशतसहस्राणि ॥ 212 / / हीसुं0 महाव्रती 'कालमनोभवारिर्म होक्षलीलागतिगौ रकान्तिः । 'शिवाश्रितः शंभुरिव क्रमेणेशानी दिशं pUrva'mayaM बभाज ॥ 212 ॥ (1) पञ्चमहाव्रतवान् । (2) काल: कलिस्तथा स्मरस्य शत्रुः । (3) वृषभगति, "मत्तोक्षगमन: pumAni''ti काव्यकल्पलतायाम् । (4) स्वर्णरुचिः । गौर: पीतस्वे( श्वे )तयोः । (5) मङ्गलयुतः । (6) शंभुरपि "महाव्रती वह्निहिरण्यरेता" इति हैम्याम् । कालदैत्यस्यारिर्मृत्युञ्जयत्वात् स्मरारिः, वृषभवाहनः, श्वेतद्युतिः, पार्वत्याश्रितः, अर्द्धशंभुत्वात्, तद्वत् । ईशान्यां( नी) दिशं प्राक् जगाम ॥ 212 ॥ हील. महा0 / हीरहर्षमुनिः पूर्वमीशानी दिशं श्रितवान् । यथेश ईशानी दिशं गच्छति, तदधिपतित्वात् । किंभूतः स ईशश्च ? पञ्चमहाव्रतवान् । "महाव्रती वह्निहिरण्यरेताः" / कालदैत्यकामयोररिः । पुनर्वृषभेन(ण)वृषभवद्गमनं यस्य । शिवैर्मङ्गलैः शिवया वा युक्ताः ॥ 213॥ हीसुं0 'कलभो ऽयूथनाथेन ग्यद्वद्दम्यः ककुद्मता । हीरहर्षः समं सूरि-शक्रेण 'विजहार सः ॥ 213 ॥ (1) कलभस्त्रिंशदब्दकः करी । (2) यूथाधिपेन सार्द्धम् । (3) "दम्यो वत्सतर: समा" विति हैम्याम् । पुष्टवत्सन्धिवर्षीयः । (4) धुरिणेनेव । (5) विहारं कृतवान् । 213 ॥ हील0 यथा बालगजः षष्टिवर्षीयगजेन विहरति । यथा वृषेन(ण) वत्सतरः तद्वधीरहर्षः सूरिणा विजहार ॥ 214 ॥ हीसुं0 प्रीति जिनेषु वृजिनेषु न तस्य जज्ञे, योगं व्यगाहत मनो न कदापि भोगम । अङ्गीचकार विरतिं न रति कदाचि-नव्योऽप्यनव्य इव सोऽजनि साधुधुर्यः ॥ 214 ॥ (1) तीर्थकरेषु । (2) न पापेषु (3) प्रणिधानम् । (4) सुखादिकं सांसारिकम् । (5) सर्वसावधविरमणम् । (6) चित्तासक्ति मैथुनादि वा । "वृद्धास्विव गतप्रायासु वर्षासु रतिमकुर्वाण" इति चम्पूसूत्रे । तट्टिपनके रति चित्तासक्तिमिति ॥ 214 ॥ हील0 तस्य प्रेम जिनेषु जातं न पापेषु । शेषं सुगमम् ॥ 215 / / हीसुं0 सूरीन्द्रोः सन्निधौ श्रीमान्कु मारश्रमणोऽनिशम् । सन्तानस्य नवोन्निदत्पारिजात इवाबभौ ॥ 215 ॥ (1) हीरहर्षसाधुः । (2) कल्पद्रुः । "कल्पद्रुमाणामिव पारिजात" इति रघुवंशवचना1. मसौ हीमु0 / Page #207 -------------------------------------------------------------------------- ________________ 194 'श्री हीरसुन्दर' महाकाव्यम् त्पारिजातस्य सर्वकल्पद्रुमेषु प्राधान्यख्यापना । / 215 ॥ हील0 sU0 / यथा सन्तानकल्पद्रुमपाधै पारिजातनामा कल्पद्रुः शोभते । तद्वत्सूरिसमीपे हीरहर्षबाल: शोभते स्म ॥ 216 / / हीसुं0 श्रमणधरणीभर्तुष्पा ( : पा)दारविन्दनिषेवना प्रमुदितमना नाथीदेवीतनूजयतीश्वरः । 3अनुपमशमक्षीराम्भोधौ 'विलासरसं सृज पन्सितगरु दिवामन्दान्दं दिनानि निनाय सः ॥ 216 ॥ इति पण्डितदेवविमलगणिविरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये हीरकुमारप्रतिबोधस्वजनकृतमहोत्सवपुराङ्गनाचेष्टित-तत्सङ्कथा-दीक्षाग्रहणो नाम पञ्चमसर्गः ॥ ग्रं. 303 ॥ (1) श्रीविजयदानसूरीन्द्रस्य । (2) चरणकमलोपासनाहष्टचित्तस्य( चित्तं यस्य) / (3) असाधारणोपशमरसदुग्धसमुद्रे । (4) विलासरसं - क्रीडास्वादम् । आस्वादोऽनुभवनम् । अथवा क्रीडायामनुरागं सृजन् । "रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे । बोले रागे देहधातौ तिक्तादौ पारदेऽपि चेऽऽत्यनेकार्थः । (5) राजहंस इव । (6) परमानन्दः ॥ 216 ॥ इति पञ्चमः सर्गः ॥ ग्रं0 336 ॥ हील0 श्रम0 / श्रीसूरीश्वरचरणसेवनायां हर्षवान् नाथीसूतो मुनीशः सितच्छदो हंसस्तद्वत्क्षीरसमुद्रे क्रीडाया रसं आस्वादं कुर्वन् दिवसानतिक्रामति स्म । "रसः स्वादे जले वीर्ये शृङ्गारादौ द्रवे विषे । बोले रागे देहधातौ तिक्तादौ पारदेऽपि च ॥ " इत्यनेकार्थः । हंसानामपि क्षीरार्णवे सत्वाद्यथा "'हंसांसाहतपद्मरेणुक0 इत्यादौ ॥ 217 ॥ होल- यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसिंहसी( सिं )हविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्- . सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवत्पञ्चमः ॥ 218 ॥ इति पण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये हीरकुमारस्य विजयदानसूरिवन्दनदेशनाश्रवण-वैराग्यभवन-सांसारिकवर्गादेशादान-भूषणा....तौर्यत्रिकादिमहोत्सवपुरः सरो विपिनागमनवटदुमाधोदीक्षाग्रहणादिवन्दनो नाम पञ्चमः सर्गः ॥ 1. हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः इति समग्रः पाठः ॥ * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #208 -------------------------------------------------------------------------- ________________ ऐं नमः ॥ अथ षष्ठः सर्गः ॥ हीसुं0 अथ सूरिपुरन्दरान्तिके निखिलं वाङ्मयमा mananna'yam । 'गणधारिसुधर्म्मसन्निधाविव' जम्बूः 'suSamAma'degpUpuSat // 1 // (1) अथ दीक्षाग्रहणानन्तरम् । ( 2 ) विजयदानसूरिसमीपे । (3) समस्तम् । ( 4 ) शास्त्रम् । ( 5 ) पठन् । "पठत्यमनती" त्यपीति क्रियाकलापे । ( 6 ) हीरहर्ष: / (7) सुधर्म्मस्वामिपार्श्वे । (8) जम्बूरिव । ( 9 ) सातिशायिनी शोभाम् । (10) पुष्णाति स्म ॥ 1 ॥ हील0 अथ सूरसमीप आगमं पठन् शोभां पुष्णाति स्म । यथा सुधर्मस्वामिसमीपे पठन् जम्बूस्वामी शोभां पुष्णाति ॥ 1 ॥ 1 हीसुं0 श्रुतमत्र गणेन्दुनामुना निहितं स्फूर्त्तिमनुत्तरां दधौ । इव शुक्तिकसंपुटान्तरे सलिलं 'स्वातिमिलत्पयोमुचाम् ॥ 2 ॥ (1) शास्त्रम् । (2) विजयदानसूरिणा । ( 3 ) स्थापितमध्यापितमित्यर्थः । ( 4 ) चमत्कारकारिताम् । ( 5 ) असाधारणाम् । (6) मुक्ताशुक्तिसंपुटमध्ये । ( 7 ) स्वातिनक्षत्रेण सङ्गच्छमानघनानां नीरम् ॥ 2 ॥ हील0 श्रुतमेनं प्राप्य शोभते स्म । यथा शुक्तिकयोः सम्पुटमध्ये पतितं स्वातिपयो मुक्ताशोभां धत्ते ॥ * 2 ॥ हीसुं0 'अधिगत्य ततः श्रुतं व्रतक्षितिभर्तुर्दधिरेऽमुना श्रियः । सुरभे: सर मिरेण सौरभं 'मलयोर्वीरुहकाननादिव ॥ 3 ॥ (1) प्राप्य । " अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्तत" इति नैषधे । ( 3 ) विजयदानसूरिन्द्रात् । ( 3 ) वसन्तमारुतेन । मलयानिलेनेत्यर्थः 4) सगन्धित्वं परिमलमिति । (5) चन्दनतरुवनात् ॥ 3 ॥ हील0 अधि0 / सूरीश्वराच्छास्त्रं प्राप्यानेन शोभा धृताः । यथा वसन्तवायुना मलयाचलवनात्सुगन्धितां प्राप्य शोभा थ्रियन्ते ॥3॥ हीसुं0 स्खलति स्म न कुत्रचिद्व' चोरचना 'स्यागमपारदृश्वनः । 'हूदिनी hRdayezituzca'lajjalakallolaparamparA इव ॥ 4 ॥ (1) वाग्विलासः । (2) हीरहर्षस्य । ( 3 ) शास्त्रपारगामिनः । (4) समुद्रस्य । (5) तरङ्गमाला इव ॥ 4 ॥ हील0 स्खल0 / अस्य वाक्चातुर्यं क्वापि शास्त्रे न स्खलति स्म । यथा नदीशस्य जलकल्लोला क्वापि [न] स्खलन्ति । अत्र किमु इवार्थे ॥ * 4 ॥ 1. 0णीन्दु0 हीमु0 / हीलप्रतौ 'गणीन्दुना' इतः परं मितेऽब्दे 1596 कार्तिकस्य .... एवं दृश्यते । पश्चादवाच्यमस्ति । 2. किमु हीमु0 / Page #209 -------------------------------------------------------------------------- ________________ 196 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'असमानमहा 'दिनेशवन्म तिमांश्चित्रशिखण्डिपुत्रवत् । "भटवच्चरणोल्लसन्मना विनयी यो रघुसूनुवद्व्यभात् ॥ 5 ॥ हील0 ( 1 ) परैरसह्यतापः । असाधारणतेजाश्च । (2) रविरिव । ( 3 ) कुशाग्रीयमतिः । बुद्धिमान् । ( 4 ) वाचस्यतिरिव । "विचित्रवाक्चित्रशिखण्डिनन्दन" इति नैषधे । (5) चारित्रे विकसच्चेताः । चः पुनरर्थे, 'सुभटस्तु सङ्ग्रामे प्रमाद्यन्मानसः विग्रहमिच्छन्ति 'भटा' इति वचनात् । (6) विनयकलितः । ( 7 ) लक्ष्मण इव । (8) "विनये लक्ष्मण" इति काव्यकल्पलतायाम् ॥ 5 ॥ asa0 / यः असह्यप्रतापः सूर्यवत्, बृहस्पतिवत् बृद्धिमान्, पुनर्यः भटवत् चारित्रे उल्लासवान् । यथा भटो रणोल्लसन्मनाः स्यात् । पुनर्यः विनये रामभ्रातृवत् । अथवा विशेषेण नयो न्यायो यस्मिन् तादृशः सन् राम इव व्यभात् ॥5॥ हीसुं0 गिरिराज इव क्षमाधरो बुधलक्ष्मीं दधद भ्रमार्गवत् । "jalajAsanAvadbha'vAntakRtadhuryaH स ' महोक्षवद्बभौ ॥ 6 ॥ हील0 (1) हिमाचल इव । (2) क्षमा- क्षान्तिर्भूमिश्च । (3) पाण्डित्यश्रियम् । सोमपुत्रस्य शोभाम् । (4) गगनमिव । ( 5 ) ब्रह्मा इव । (6) संसारच्छेदा( रोच्छेदकः) / (7) पञ्चमहाव्रतभारोद्धारे धुरीणः । (8) वृषभ इव ॥ 6 ॥ हील0 गिरिरा0 / यः क्षान्तिपाण्डित्ययुक्तः संसारोच्छेदकारी व्रतधुरंधरः शुशुभे ॥ 6 ॥ हीसुं0 'तरुणी तपनात्मजन्मनो हरिदास्ते भुवि नाम दक्षिणा । किमु कस्यचापि कोपिनो ऽव्रतिनः 'स्वर्निपपात शापतः ॥ 7 ॥ (1) यमपत्नी । ( 2 ) दिग् दक्षिणा । "निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित्" / तथा "वरुणगृहिणीमाशामासादयन्तममुं रुची" ति नैषधे । इदमपि तद्वत् । ( 3 ) रोषवतः । ( 4 ) तापसस्य ( 5 ) स्वर्गः । (6) उच्चैः स्थानात्त्रुटित्वा अधोभूमौ पतितः ॥ 7 ॥ tru0| सूर्यसुतो यमस्तस्य वधूर्दक्षिणा दिगस्ति । उत्प्रेक्ष्यते । अनुक्तनाम्नस्तापसस्य कोपाद्देवलोको भुवि आगतः ॥ 7 ॥ हीसुं0 वसति स्म घटोद्भुवो मुनिर्दिशि यस्यां चिरमुज्झितान्यदिग् । किमु शम्बरवैरिविभ्रमैर्युवतीभिर्युववद्वि मोहितः ॥ 8 ॥ (1) अगस्तितापसः । ( 2 ) त्यक्तापराश: / ( 3 ) स्मरविलासैः । (4) दक्षिणात्यतरुणीभिः । (5) तरुण इव । ( 6 ) मोहं प्रापितः ॥ 8 ॥ हील0 यत्रागस्तिरस्ति । उत्प्रेक्ष्यते । दक्षिणात्यस्त्रीभिः कामविभ्रमैर्मोहितः ॥ 8 ॥ 1. इति हीरगणे : पढनगुणवत्वम् हील0 / Page #210 -------------------------------------------------------------------------- ________________ 197 षष्ठः सर्गः ॥ हीसुं0 'स्मरविष्टपजैत्रशस्त्रितस्त्रितरोदीर्णविनोद विभ्रमात् । व्रजतीव कुतु(तू )हली क्षितुं किमु mandIbhavadaMhire"zumAn // 9 // (1) कन्दर्पस्य त्रिभुवनजयनशीलायुधवदावरिताभिः प्रधानस्त्रीभिः । प्रकटीकृतक्रीडाविलासात् । "रहः सहचरीमेतां राजन्नपि स्त्रितरां क्षण" मिति नैषधे । (2) दुष्टम् । (3) गमने अत्वरितीभवन्तः तेजोभिः प्रतापै रहिता वा भवन्तः] / [अंहूय] श्चरणाः किरणा वा यस्य । "साहस्रैरपि पहिभिरभिव्यक्तीभवन्भानुमा" निति अंहिशब्देन किरणा नैषधे । तथा दिशि मन्दायते तेज" इति रघुवंशे । (4) सूर्यः ॥ 9 ॥ हील0 कुतूहलरसान्मन्दकरो रविर्याति । उत्प्रेक्ष्यते । स्मरस्य भूजैत्रायुधीभूताभिरामरामाभिः कृतविभ्रमान द्रष्टुम् ॥ 5 ॥ हीसुं0 शमनस्य मृगीदृशो ऽदिशो ऽमणिमुक्ताफलशालमानया । सरितां दयितस्य वेलया विलसन्मे खलयेव दिद्युते ॥ 10 ॥ (1) दक्षिणस्याः (2) रत्नमौक्तिकयुक्तया । (3) समुद्रस्य । (4) काञ्च्येव ॥ 10 ॥ हील0 समुद्रवेलया रेजे । उत्प्रेक्ष्यते । दक्षिणस्य दिश(शो) मेखलया ॥ 10 ॥ हीसुं0 तिलकं 'haritAma'sau हरिद्यदगस्तिमुनिरप्यमुं श्रितः । 'किमपाच्यपयोनिधिः "स्वनौरिदमा वेदयते ऽतरङ्गजैः ॥ 11 ॥ (1) समस्तदिशाम् । (2) चित्रम् । (3) दक्षिणा तत्र वासाद्दक्षिणसमुद्रः । (4) कथयति । (5) कल्लोलजातशब्दैः ॥ 11 ॥ हील. दक्षिणार्णवः किमिति वक्तीव । इतीति किम् ? / दक्षिणा दिग् दिशां तिलकं यस्मान्माणिक्यस्वामी ऋषभदेव एनां श्रितः ॥ 11 ॥ हीसुं0 मलयो ऽमलयद्रुमेदुरः शुशुभे यत्र सुमेरुसोदरः । शमनस्य विलाससानुमानिव रन्तुं निजदिङ्मृगीदृशा ॥ 12 ॥ (1) चन्दनतरुयुतः । (2) मेरुबन्धुरुच्चैस्तरत्वात् । (3) यमस्य । (4) क्रीडापर्वतः । (5) क्रीडितुम । (6) दक्षिणदिक्पत्न्या सार्द्धम् ॥ 12 ॥ हील. मलयाचलः । उत्प्रेक्ष्यते दक्षिणदिशा सह क्रीडितुं यमस्य पर्वतः ॥ 12 / / हीसुं0 मलयो ऽबलिवेश्मवद्वभौ कलयन्कुण्डलिमण्डलीरिह । विशदामृतकुण्डमण्डितो ऽधृतपुन्नागबलाहकोत्सवः ॥ 13 ॥ (1) नागलोक इव । (2) भुजङ्गममालाः । (3) निर्मलानां जलानां सुधानां च 1. 0मसावमूं जिनमाणिक्यविभुर्यतः श्रितः हीमु0 / 2. इति केवलदक्षिणा दिग् हील0 / 3. अथ कतिचित्पदार्थवर्णनावसरः । हील0 / Page #211 -------------------------------------------------------------------------- ________________ 198 'श्री हीरसुन्दर' महाकाव्यम् कुण्डैविभूषितः । (4) दुमविशेषाः । पुमान्नागो वासुकिश्च । तथा मेघो नागविशेषश्च । "धुर्जटिजटाजूट इव पुन्नागवेष्टितो वापीपरिसर" इति चम्पूकथायाम् । पुमान्नागो वासुकिरिति तट्टिपनके । "अथ कम्बलाश्वतरधृतराष्ट्रबलाहका" इत हैम्याम् ॥ 13 ॥ हील0 ml0| मलयो नागलोक इवाभाति । किंभूतः ? सर्पयुक्तः । पुनः किंभूत ? अमृतानां सुधानां जलानां वा कुण्डैर्मण्डितः, धृताः पुन्नागाः सुरपणिवृक्षाः । पुमान्नागो वासुकिर्येन । तथा मेघयुक्तो वा बकयुक्तः ॥ 13 ॥ हीसुं0 मलयो ऽमलयदुसौरभैः प्रतिदिक्षु प्रहितैर्न रैरिव । रसिकायितदिग्वलासिनीनिज भूमौ "ह्वयतीव 'खेलितुम् ॥ 14 ॥ (1) चन्दनपरिमलैः । (2) रसयुक्तोभूतदिगङ्गनाः । (3) स्वस्थाने । (4) आकारयति । (5) क्रीडां कर्तुम् ॥ 14 ॥ हील0 मलयश्चन्दनसौरभैदिगङ्गना आकारयतीव ॥ 14॥ हीसुं0 'yadudItasamIra'No'nvitaH प्रसरच्चन्दनसारसौरभेः । किटकैर्विजयीव भूपति निखिलाशा अपि "पर्यपूरयत् ॥ 15 ॥ (1) मलयागुरुत्पन्नो वातः । (2) विस्तरच्चन्दनतरूणां प्रकृष्टपरिमलैः कलितः । (3) सैन्यैविजयी राजेव । ( 4 ) समस्तदिशः । (5) निर्भरति स्म ॥ 15 ॥ हील0 ya0 / मलयाचलवायुः सौरभैर्दिशः पूरितवान् ॥ 15 ॥ हीसुं0 इह शंकरभूमिभृत्सुखंकरमाणिक्यविभुर्विभासते । महिषाङ्कदिगङ्गना नने किमु माणिक्यमयो विशेषकः ॥ 16 ॥ (1) शंकरनामनृपस्य रोगोपशमकरत्वात्सुखकरो माणिक्यस्वामी । (2) दक्षिणादि ग्न्ग्ग्नामुखे। (3) रत्नघटिततिलकः ॥ 16 ॥ हील0 इह दक्षिणस्यां शंकरनाम्न(नो) राज्ञो रोगोपशामको माणिक्यस्वामी शोभते ॥ 16 ॥ हीसुं0 विविधाभरणप्रभाङ्करच्छुरिता या जिनमूर्तिराबभौ । किमशेषयशःप्रशस्तिका प्रथमार्हत्तनुजन्मचक्रिणः ॥ 17 ॥ (1) अनेकभूषणकान्तिव्याप्ता । (2) "चन्दनच्छुरितं वपु" रिति पाण्डवचरित्रे । (3) समस्तयशसां लिखितवर्णमालिका । (3) ऋषभसुतस्य भरतस्य चक्रवर्तिनः ॥ 17 ॥ हील0 vi0 / आभरणाभाव्याप्ता सा मूर्ति ति । उत्प्रेक्ष्यते । भरतचक्रिणो यशोऽक्षराणि ॥ 17 ॥ हीसुं0 अपि pArzva'jinAntarikSakAbhidha उच्चैः स्थितिकैतवादिह । किमु लभ्भयितुं महोदयं 5भविनां भूवलयात्प्र चेलिवान् ॥ 18 ॥ 1. 0रणः समं हीमु0 / 2. इति मलयाचलः हील0 / 3. नामुखे हीमु0 / 4. इति माणिक्यस्वामी ऋषभदेवः हील0 / 5. जिनोऽन्त0 हील0 / 6. भविनो हील0 / Page #212 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 199 (1) अपि पुनरर्थे । (2) अन्तरिक्षपार्श्वनाथः । (3) प्रापयितुम् । (4) मोक्षनगरम् । (5) भव्यानाम् । (6) भूतलात् । (7) चलितः ॥ 18 ॥ हील0 अपि पुनरन्तरीकपार्श्वः सुखकृत् आस्ते । उत्प्रेक्ष्यते । गगने स्थितिदभ्भात् प्राणिनो मोक्षं प्रापयितुम ॥ 18 ॥ हीसुं0 फणभृद्भगवनिभालनादग्नुभूताहिविभुत्ववैभवः । "स्पृहयन्भुवनत्र यीशतां फणदम्भाद्भजतीव यं पुनः ॥ 19 ॥ (1) नागेन्द्रः । (2) पार्श्वनाथदर्शनात् । (3) प्राप्तधरणेन्द्रश्रीकः । ( 4 )काङ्क्षन् । (5) त्रैलोक्यैश्वर्यम् ॥ 19 ॥ हील0 फ्न्न्0| श्रीपार्श्वनाथदर्शनात् प्राप्ताहीन्द्रत्वसम्पद् नागेन्द्रः स्वर्गमृत्युद्वयीशतां वाञ्छन् यं सेवते । / हीसुं0 इह जीवत' आदिमप्रभोरपि सोपारकनामपत्तने । प्रतिमा प्रतिभासते सतां वृषकोशः प्रकट: किमार्षभेः ॥ 20 ॥ (1) जीवतस्वा( त्स्वा )मी ऋषभदेवः । ( 2 ) पुण्यभाण्डागारः । (3) भरतचक्रिणः ॥ 20 ॥ हील0 इह दक्षिणास्यां जीवत्स्वामिप्रतिमा भासते । उत्प्रेक्ष्यते आर्षर्भेर्भरतचक्रिणः । पुण्यभाण्डागार इव ॥ 22 ॥ हीसुं0 'कारटाभिधपार्श्वनायको दिशि 'यत्रास्ति पुनः प्रभाववान् । न जहाति कदापि यत्पदं किमु तस्यैव समीहया फणि ॥ 21 ॥ (1) करहडानामपार्श्वनाथः । (2) करहडापुरे । (3) माहात्म्ययुक्तः । ( 4 ) त्यजति । (5) __ पार्श्वनाथचरणम् । (6) तीर्थकृत्पदकाङ्क्षया । (7) नागः ॥ 21 ॥ हील0 करहेटकपार्श्वनाथः समस्ति । फणी नागेन्द्रो यत्पदं न त्यजति । उत्प्रेक्ष्यते । तस्यैव पदं मोक्षः तीर्थकृत्पदवी वा तस्य वाञ्छया । / * 20 ॥ हीसुं0 विभवैः सह 'माधवादयः प्रतिवर्ष यमुयेत्व भेजिरे । / किमिदं 'गदितुं तनुमतां मरुतामप्ययमेव "देवता ॥ 22 ॥ (1) स्वसर्वपरिवारेः । (2) कृष्णप्रमुखा देवा । (3) करहडापार्श्वप्रभोः सन्निधौ समागत्य । (4) स्वसेवककृतगीतनाटकादिभक्तिभिः सेवन्ते स्म । (5) कथयितुम् । (6) जनानाम् । (7) देवानामपि । (8) देवः ॥ 22 ॥ हील0 विभ0 / कृष्णादयो देवाः स्वस्वभक्तपुरषपात्रवाद्यादिभिः सार्द्धः समीपे उपेत्य यं पार्श्वनाथं भेजिरे। 1. द्वयीश0 हीमु0 / 2. इत्यन्तरिक्षपार्श्वनाथः हील0 / 3. हील प्रतौ हीमु0 चैतेषां त्रयाणां श्लोकानामेषोऽनुक्रमः 2220-21 / 4. इति जीवत्स्वाम्यादिदेवः हील्0| 5. करहेटकपार्श्व0 हीमु0| 6. 0वर्षे ya0 हील्0| 7. इतिश्रीकरहेटकपार्श्वनाथ: होल0 ॥ Page #213 -------------------------------------------------------------------------- ________________ 200 'श्री हीरसुन्दर' महाकाव्यम् उत्प्रेक्ष्यते । भूस्पृशां देवानामयमेव देवो, नान्य इति वक्तुम् ॥ 21 ॥ हीसुं0 दिशि बिभ्रति यत्र भूभृतः श्रियमभ्रषशृङ्गसङ्गिनः । 'किमगस्तिमुनि "कुलाचला निज विद्वेषिभयद्रुताः श्रिताः ॥ 23 ॥ (1) धारयन्ति । (2) शैलाः । (3) गगनालिङ्गिशिखरकलिताः । (4) मन्दरप्रमुखगिरयः । (5) स्वरिपुरिन्द्रस्तद्भयेन नष्टाः । (6) आश्रिताः ॥ 23 ॥ हील0 दिशि0 यत्रोत्तुङ्गशृङ्ग गिरयः शोभन्ते । उत्प्रेक्ष्यते । इन्द्रभयादन्तरीक्षं श्रिताः । / 23 / / हीसुं0 'विपिनानि 'पदे पदे मुदं ददते यत्र रविलासशालिनाम् । / "स्फाटिकाचलमूर्द्धनीव "यद्विजितं चैत्ररथं "हिया ययौ ॥ 24 ॥ (1) वनानि । (2) स्थाने स्थाने । (3) तरुणानाम् । (4) कैलासशिखरे । (5) यैर्वनैर्विजितम् । (6) धनदवनम् । (7) लज्जया ॥ 24 ॥ हील0 यत्र विलासिनां हर्षदानि वनानि सन्ति । येन जितं चैत्ररथं कैलाशशिखरे गतम् ॥ 24 ॥ हीसुं0 'सरितो दिशि यत्र निम्नगेत्य पवादं व्यपनेतुमात्मनः । "स्थितवन्त्य 'उपेत्य सेवितुं किम पाचीगृहनाभिसम्भवम् ॥ 25 ॥ (1) नद्यः । (2) निन्दाम् । (3) अपहर्तुम् । (4) स्थिताः । (5) आगत्य । (6) दक्षिणदिस्थायुकमाणिक्यस्वामिनम् ॥ 25 ॥ हील. सरि0 / यत्र नद्यो नीचगामिनीत्यपवादं निराकर्तुं श्रीऋषभदेवं श्रिताः ॥ 25 ॥ हीसुं0- पिबतान्मुनिरेष नोऽपि मा पतिवत्पर्वजा भयादिति । दिशि यत्र समेत्य संश्रिता इव जीववृषभाङ्कपारगम् ॥ 25 ॥ इति पाठान्तरम् । इति गिरिवननद्यः ॥ हील. pib0| यथास्मत्पतिरर्णवः पीतः तद्वदेष मुनिरस्मान्मा पिब इति भयाद्गिरिजा नद्यः श्रीऋषभदेवं श्रिताः ॥ 25 ॥ हीसुं0 'मणिकाञ्चनकल्पनन्दनै विबुधैः 3श्रीहरिभिः स जिष्णुभिः । इह "देवगिरेरिव श्रियं कलयन्देवगिरिविरोचते ॥ 26 ॥ (1) रत्नैः, स्वर्णैः, आचारैः कल्पद्रुमैश्च, पुत्रैर्वनेन च । (2) पण्डितेर्देवैश्च । (3) शोभाकलिताश्वैर्लक्ष्मीयुक्तकृष्णैश्च । (4) जयनशीलभटैः, इन्दैश्च सहितैः । (5) मेरोः । (6) देवगिरिनाम नगरम् ॥ हील0 म्न्नि0| मेरुरिव देवगिरि ति । कैः कृत्वा ? / नन्दनवनेन सुतैर्वा लक्ष्मीकृष्णैर्वा श्रीयुक्ततुरगैः जैत्रभरैर्वा इन्द्रेण वा ॥ 26 ॥ 1. किम शक्रभयद्गताः श्रिताः कुलशैला जिनमन्तरिक्षम् हीमु0 / * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #214 -------------------------------------------------------------------------- ________________ 201 षष्ठः सर्गः ॥ हीसुं0 'क्व[ चि]दिन्दुमणीमिथोमिलबहलोद्योतनिकेतकैतवात् । ध्रुववासविधानकाङ्क्षिणी वसति स्वैरमिवाऽत्र पूर्णिमा ॥ 27 ॥ (1) चन्द्रकान्तमणीनां परस्परमेकीभवन्निबिडालोको येषां तादृशानां गृहाणां कपटात् । (2) शाश्वतस्थितिकरणाभिलाषुका । (3) अत्र देवगिरौ ॥ 27 ॥ हील0 क्वचिच्चन्द्रकान्तकृतगृहच्छलात् निश्चला पूर्णिमैव ॥ 27 ॥ हीसुं0- 'क्वचिदिन्द्रमणीनिकेतनच्छलभूच्छायमुदीत्वरैः "करैः । "द्विषतेव विवस्वता पुरीं शरणीकृत्य "युयुत्सु "लक्ष्यते ॥ 28 ॥ (1) कुत्रापि । (2) नीलरत्नभवनकपटं तमः । (2) उच्चैनिःसरद्भिः । (3) करैः किरणैर्हस्तैश्च । (5) वैरिणा । (6) रविणा । (7) योद्भुमिच्छुः । (8) दृश्यते ॥ 28 ॥ हील0 अपि नीलरत्नकृतगृहच्छलाद्ध्वान्तं उच्चैः किरणैः सूर्येण सह योद्धमिच्छर्दृश्यते ॥ 28 ॥ हीसुं0 नगरे नगरन्ध्रकृद्द्युतो नितरां दिद्युतिरेऽत्र नागराः । "मरुतां 'तनुगळखर्व तामिव कर्तुं विधिना विनिर्मिताः ॥ 29 ॥ (1) स्वामिकार्तिकसमानकान्तयः । "सनगरं नगरन्ध्रकरोजसः" इति रघौ । क्रौञ्चाचलस्तस्य छिद्रकर्ता गुहः बाणेन विद्ध इति तद्वृतिः । (2) अतिशयेन । (3) रेजुः । (4) देवानाम् । (5) शरीरसौन्दर्याभिमानाधरीकरणाय ॥ 29 ॥ हील0 ng0| क्रौञ्चाचलस्य छिद्रं कर: स्वामिकार्तिकस्तद्वत्कान्तिमन्तः पौराः शुशुभिरे । उत्प्रेक्ष्यते । देवान् गर्वगिरेः पातयितुं धात्रा कृताः ॥ 29 ॥ हीसुं0 रतिकान्तकलावहेलियत्तरुणानां 'तनुरामणीयकम् । स्पृहयन्त इवात्मजन्मनो निकटे' हर्निशमा सते सुराः ॥ 30 ॥ (1) स्मररूपश्रीतिरस्कारिणां देवगिरेयूनाम् । (2) शरीरचारुताम् । (3) ब्रह्मणः । (4) समीपे । (5) नित्यम् । (6) तिष्ठन्ति ॥ 30 ॥ हील0 रतिः । ब्रह्मणो निकटे सुरास्तिष्ठन्ति । उत्प्रेक्ष्यते । देवगिरे गराणां स्मराधिककायसौन्दर्यं वाञ्छन्त इव ॥ 30 ॥ हीसुं0 'प्रतिपञ्चमुखं 'द्विषं 'व्ययीकृतसर्वास्त्रतया "निरायुधः । अकरोदि दमङ्गनानिभादिव 'हेती: शतश: स्मरः पुनः ॥ 31 ॥ (1) ईश्वरम् । (2) रिपुम् । (3) क्षिप्तसमस्तशस्त्रत्वेन । (4) निरस्त्रीभूतः । (5) देवगिरिरमणीकपटात् । (6) प्रहरणानि ॥ 21 ॥ 1. अपि नीलमणी0 हीमु0 / 2. इति देवगिरिगृहाः हील0 / 3. 0ताकृतये विश्वकृता कृता इव हीमु0 / 4. इति देवगिरनगरनागराः हील0 / 5. नामिषा0 हीमु0 / Page #215 -------------------------------------------------------------------------- ________________ 202 श्री हीरसुन्दर' महाकाव्यम् हील0 पञ्चमुखं ईश्वरं प्रति प्रहितानि आयुधानि । अतो निःशस्त्रः स्मरः दक्षिणस्त्रीदम्भाद्धेतीरायुधानि कृतवान् ॥ *31 ॥ हीसुं0 'स्वपदाभिककुम्भसम्भवं तपसः पातयितुं मरुद्वता । " इदमिन्दुमुखीमिषादिह प्रहिताः 'स्वर्गिमृगीदृशः किमु ॥ 32 ॥ (1) निजपदस्य इन्द्रत्वस्याभिलाषिणमगस्तिम् । इदं शैवशास्त्रानुयायिवचो न जैनं परं कविसमयानुगतत्वादुच्यते । (2) तप: करणात् । ( 3 ) भ्रंशयितुम् । ( 4 ) इन्द्रेण । ( 5 ) देवगिरिवनिताकपटात् । ( 6 ) अप्सरसः ॥ 32 ॥ अगस्ति तपात् (तपसः) पातयितुं दक्षिणस्त्रीमिषाद्देवरमा मुक्ताः ॥32॥ हील0 हीसुं0 'जलकेलिगलद्विलेपनीकृतगोशीर्षविलोचनाञ्जनैः । पुरि पद्मदृशः प्रकुर्व्वते गृहवापीर्विधु मण्डलीरिव ॥ 33 ॥ (1) सलिलक्रीडायां सलिलसङ्गान्निपतथृदयेऽङ्गरागात्तचन्दनैस्तथा नेत्रकज्जलैश्च । (2) चन्द्रबिम्बानीव । चन्दनद्रवेण जलस्यौज्ज्वल्यं लाञ्छनस्थाने कज्जलकालिमा । "शुद्धा सुधादीधितिमण्डलीयम्" इति नैषधे ॥ 33 ॥ हील0 स्त्रियश्चन्दनैरञ्जनैर्गृहवापीषु चन्द्रत्वं दद्युः ॥33॥ हीसुं0 पुरि तत्र निजामसाहिनाजनि राज्ञा रघुसूनुनीतिना । तदुपात्तदिशा 'महस्विना विदधे येन यमोऽपि 'दण्डभृत् ॥ 34 ॥ ( 1 ) निजामसाहबहिरी नामराजा । (2) रामतुल्यन्यायेन । (3) निजामसाहिना गृहीतहरीता । (4) प्रतापवता । (5) दण्डो राजदेयांशः यष्टिश्च ॥ 34 ॥ हील0 तत्र निजामसाहिः पतिर्जातः । गृहीताशेषप्रतापवता येन यमोऽपि दण्डदो दण्डधरो वा कृतः । 34॥ हीसुं0 'समरे निहतारिनिष्पतद्रुधिराह्वासवपानकाङ्क्षया । 'यदसिच्छलतः 'स्फुटीकृता 'रसनेवा' म्बुजबन्धुसूनुना ॥ 35 ॥ (1) सङ्ग्रामे । ( 2 ) व्यापादितरिपुशरीरनिः सरल्लोहितमाध्वीकपानाभिलाषेण । ( 3 ) निजामसाहिखड्गलताच्छलात् । ( 4 ) प्रकटीकृता । (5) जिह्वा । ( 6 ) सूर्यपुत्रेण । यमेनेत्यर्थः ॥ 35 ॥ हील0 sm0| यत्खड्गदम्भाद्यमेन रक्तपानार्थं जी (जि)ह्वा प्रकटीकृता ॥ 35 ॥ हीसुं0 'महसां निवहे महीशितु विपिनेऽपि स्फुरितेऽतिदुःसहे । 'davadhIvidhurAsta'dAzrayAH 'प्रतिपक्षाः सरसीर्ज "गाहिरे ॥ 36 ॥ ( 1 ) प्रतापानाम् । ( 2 ) समूहे । (3) निजामसाहेः । ( 4 ) वने । (5) प्रकटीभूते । (6) 1. इति देवगिरिनगराङ्गना: हील0 / Page #216 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 203 अतिशयेन सोढुमशक्ये । (7) दावानलभ्रमेण व्याकुलाः । (8) वनवासिनः । (9) शत्रवः । (10) महातडागान् (12) अवगाहन्ते स्म ॥ 36 ॥ हील0 mh0| यस्य राज्ञः प्रतापानां व्यूहे वनेऽपि प्रकटीभूते सति दवबुद्ध्या व्याकलीभवन्तो वनस्थायिनो वैरिणः सरस्सु प्रविष्टाः ॥ 36 / / हीसुं0 1अहिता अमुना पराहता वनवासा: "शबरा इवाभवन् । 5अबला इव वातवेपितादपि "पत्राद्विपिनेऽपि "बिभ्यिरे ॥ 37 ॥ (1) वैरिणः । (2) निजामसाहिना । (3) अरण्यचारिणः । (4) भिल्ला इव । (5) स्त्रिय इव । (6) पवनकम्पितान् । (7) तरुपर्णात् । (8) भयमापुः ॥ 37 ॥ हील0 ahi0 / अमुना शत्रवो परिभूताः सन्तो भिल्ला इव जाताः । वायुकम्पितात्पत्रादपि अबला नि:सत्वा इव स्त्रिय इव वनेऽपि पलायन्ते स्म ॥ 37 ॥ हीसुं0 अथ 'तत्पुरि 'देवसीत्यभूदभिधानेन वणिक्पुरन्दरः । विधिना स्य यशःप्रशस्तयोऽम्बरपट्टे लिखिता 6इवोडवः ॥ 38 ॥ (1) तत्र देवगिरौ । (2) देवसीनामा वणिक्श्रेष्ठः । (3) विधात्रा । (4) देवसीव्यवहारिणः । (5) आकाशपट्टके । (6) तारका एव वर्णाः ॥ 38 ॥ हील0 तत्पुरि देवसीवणिगास्ते । धात्रा तारामिषात्कीर्तिवर्णा लिखिताः ॥ 38 ॥ हीसुं0 'सुरयौवतजैत्रकान्तियधुवतीसङ्गमरङ्गिमानसः । वपुरस्य दधत्सु धाशनः किमु कोऽप्यत्र पुरेऽवतीर्णवान् ॥ 39 ॥ (1) सुराङ्गनागणजयनशीला शोभा यासां तादृशीनां देवगिरिसुन्दरीणां सङ्गमे सरागमानसः । (2) देवसीशरीरम् । (3) दधानः । (4) देवः ॥ 39 ॥ हील0 sur0| सुरीसमूहजैत्राणां देवगिरिस्त्रीणां सङ्गमे लग्नचितः । एतद्वपुर्धारी कोऽपि देवोऽवतारं गृहीतवान् ॥ 39 ॥ हीसुं0 'कमनः 'कमनात्प्रसेदुषः सह "sAraGgadRzopa'zIlitAt / भव साङ्ग इतीव "तन्निभाद्वरमाप्याजनि 'मूर्तिमानिह ॥ 40 ॥ (1) स्मरः । (2) वेधसः । (3) प्रसभीभूतात् । (4) रत्या समम् । (5) सेवितात् । (6) शरीरयुक्तः । (7) देवसीकपटेन । (8) विधातुर्वरं प्राप्य । (9) शरीरवान् ॥ 40 ॥ होल0 स्मरो रत्या समं सेवितादतः प्रसन्नात्कमनाद्विधातुः सकाशात्साङ्गो भवेऽति वरं प्राप्येभ्यनिभाच्छरीरी जातः ॥ 40 ॥ 1. इति देवगिरिस्वामिनिजामसाहि: हील. 12. इति देवसीव्यवहारी हील0 / For Private & Personal use only Page #217 -------------------------------------------------------------------------- ________________ 204 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'adasIyavilAsavatyabhUjja'samAdevyabhidhAnadhAriNI / विधिना 'प्रहितेव वर्णिका 'त्रिदिवस्त्रैणदिदृक्षुभूस्पृशाम् ॥ 41 ॥ ( 1 ) देवसीपत्नी । ( 2 ) जसमादेवीनाम्नी । (3) भूमौ प्रेषिता । ( 4 ) स्वर्गाङ्गा( ङ्गना )नां गणं द्रष्टुमिच्छूनां नराणाम ॥41 ॥ हील0 अस्य जसमादेवी स्त्रीरभूत । उत्प्रेक्ष्यते । स्वर्गिवध्वालोकनरतानां जनानां धात्रा कनी प्रेषिता ॥ 41 ॥ हीसुं0 'कमलान्मधुपानुषङ्गिनः सितकान्ते रुदयास्तदूषितात् । 'कमला' ब्धिशयालुकेशवादति खिन्नेव तमेत्य भेजुषी ॥ 42 ॥ ( 1 ) पद्मात् । ( 2 ) मद्यपैर्भृङ्गैश्च सङ्गवतः । ( 3 ) उद्गमनास्ताभ्यां सदोषाच्चन्द्रात् । ( 4 ) लक्ष्मी: (5) समुद्रे शयनशीलात्कृष्णात् । (6) उद्विग्ना । (7) श्रिताः ॥ 42 ॥ हील0 मद्यपैरुद्धात्कजात् पुनरुदयास्तदूषिताच्चन्द्रात् पुनः समुद्रे सुप्तात्कृष्णदुद्विग्ना श्रीस्तं भेजे ॥ 42 ॥ हीसुं0 'वृषभध्वजगोधिलोचनानलकीलाशलभं स्ववल्ल्भम् । 'अवगत्य रतिष्प( : प ) रंजनुर्निभतोऽस्याः प्रतिपेदुषी किमु ॥ 43 ॥ (2) ईश्वरललाटनयनवह्निज्वालायां पतङ्गम् । भस्मीभूतमित्यर्थः । (2) ज्ञात्वा । (3) अन्यजन्म । ( 4 ) प्रपन्ना ॥ 43 ॥ हील0 वृष0 / शंभोर्ललाटनेत्राग्निज्वालायां पतङ्गं कामं ज्ञात्वा रतिरस्या मिषान्नवं जन्माददे ॥43॥ हीसुं0 'अनया निजरूपसम्पदाऽभिभवं लभ्भितया श्रिया किमु । 'जलधौ विमनायमानया 'दयितोपास्तिनिभाद' गम्यतः ॥ 44 ॥ (1) जसमादेव्या । (2) स्वरूपश्रिया । ( 3 ) प्रापितया । ( 4 ) समुद्रे । (5) विरुद्धमनस्कीभवन्त्या । "चिरायतस्थे विमनायमानया" इति नैषधे । ( 6 ) भर्तुः समुद्रशायिनः कृष्णस्य सेवाकपटात् (7) गता ब्रूडिता ॥ 44 ॥ हील0 अनया रूपेन (ण) जितया श्रिया उन्मनस्त्वेन कृष्णसेवानिभादगम्यत-गता । ब्रूडितेत्यर्थः ॥ 44 ॥ हीसुं0 'युवसंमदकन्दलीघनैः कमलानन्दनकेलिशीलनैः । त्रिदशाविव दम्पती सुखं वसतस्तौ 'त्रिदिवोपमे पुरे ॥ 45 ॥ ( 1 ) तरुणानामानन्दकन्देषु मेघसदृशैः । ( 2 ) स्मरक्रीडासेवाभिः । ( 3 ) देवदेवाविव । 'पुमान्स्त्रिया' स्त्रीया सहोक्तौ पुमान्शिष्यते, न स्त्री । उदाहरणम् -ब्राह्मणी च ब्राह्मणश्चब्राह्मण इति प्रक्रियाकौमुद्याम् । तथाऽत्रापि त्रिदशी च त्रिदशश्च - त्रिदशौ । (4) जसमादेवीदेवसीनामानौ । (5) स्वर्गतुल्ये । ( 6 ) नगरे ॥ 45 ॥ 1. इति जसमादेवी हील 10 Page #218 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 205 हील0 यूनामानन्दा एव कन्दल्य: कन्दास्तेषु मेघसदृशैः कामक्रीडाकरणैः । देवी च देवश्च देवौ । 'स्त्रिया सहोक्तौ पुमान् शिष्यते न स्त्री' / ताविव दम्पती सुखं वसतः ॥ 45 ॥ हीसुं0 'परशासनशास्त्रमालिकामयमध्येतुमथो "गुरोगिरा । व्रजति स्म कदापि दक्षिणां 'हरितं हीरमुनि दिनेशव[ t] ॥ 46 ॥ (1) शैवशासनस्यागमश्रेणीम् । (2) हीरहर्षः । (3) पठितुम् । (4) विजयदानसूरिवचनेन । (5) दिशम् । (6) हीरकुमारनामा मुनिः । (7) रविरिव ॥ 46 ॥ हील0 अयं सूर्यवत् कदापि दक्षिणां दिशं व्रजति स्म ॥ 46 / / हीसुं0 अथ देवगिरावगम्यता खिलतर्काधिजिगांसयामुना । पटलेन पयोमुचां यथा 'सलिलादानसमीहयाम्बुधौ ॥ 47 ॥ (1) समस्तप्रमाणशास्त्रपिपठिषया । इश्च । 'इङध्ययने' इत्यस्य गम स्यात् । सनि परे अधिजिगांसते, इति प्रक्रियायाम् । (2) मेघवृन्देन । (3) जलग्रहणकाङ्क्षया ॥ 47 ॥ / हील0 अथ0 / अमुना हीरहर्षगणिना देवगिरौ पढितुं गतम् । यथा जलग्रहार्थं अब्धौ अब्दौघेन गम्यते ॥ 47 ॥ हीसुं0 पढता सह धर्मसागरवतिना देवगिरौ गुरुर्व्यभात् । 'सहकार इव प्रफुल्लता नवराजादनशाखिना वने ॥ 48 ॥ (1) आम्र इव । (2) विकसितनवप्रियालतरुणा ॥ 48 ॥ हील0 धर्मसागरयतिना सह गुरु ति स्म । यथा विकसत्प्रियालद्रुमेण सह वने सहकारो भाति ॥ 48 ॥ हीसुं0 पुरसङ्घजनैः 'प्रणोदितैर मुना धीतिकृते कृतीन्दुना । / प्रतिबिम्बमिव "धुसद्गुरोर्द्विज 5आनायि ततः कुतश्चन ॥ 49 ॥ (1) प्रेरितैः । (2) हीरहर्षमुनिना । (3) अध्ययनाय । (4) बृहस्पतेः । (5) आहूतः ॥ 49 ॥ हील0 हीरहर्षमुनिना प्रेरितैः सङ्घरध्ययनार्थं बृहस्पतितुल्यः आकारितः ॥ 49 ॥ हीसुं0 तदुपान्तभुवं व्यभूषयत्स ततो गौरगरुद्गतिर्द्विजः । . ___ अवतीर्ण इवारविन्दभूः स्वयं(?) स्वकसर्गस्य 'दिदृक्षया क्षितौ ॥ 50 ॥ (1) हीरहर्षसमीपभूमीम् । (2) हंसगमनः । (3) ब्रह्मा । (4) स्वकृतभूलोकस्य । (5) दष्टिमिच्छया ॥ हील0 स हंसगतिर्द्विजस्तत्समीपे स्थितः । उत्प्रेक्ष्यते । स्वसृष्टिं द्रष्टुं ब्रह्मा भुव्यागतः ॥ 50 ॥ हीसुं0 'मृडमूनि निवास सौहृदान्मिलितुं जह्वसुतामिवागताम् । 4अलिकाद्धविधुं "ललाटिकां वहमानो हरचन्दनोद्भवाम् ॥ 51 ॥ 1 मूर्धनिवा0 Page #219 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) ईश्वरमस्तके । ( 2 ) एकत्रस्थितिमैत्र्यात् । ( 3 ) गङ्गामिव । (4) भालरूपार्द्धचन्द्रम् । (5) ललाटमण्डनम् । तिलकमित्यर्थः (6) दधानः । (7) चन्दनरचिताम् ॥ 51 ॥ हील0 किंभूतो द्विज: ? / चन्दनतिलकं वहन् । उत्प्रेक्ष्यते । शंभुमस्तके सदा स्थितिमैत्र्याद् भालार्द्धचन्द्रं मिलितुं गङ्गां आगतां वहन् ॥ 51 ॥ 206 हीसुं0 'उपवीतमुरः स्थलान्तरे कलयंश्चन्दनचन्द्रचर्चितः । दमनो मदनस्य 4 भूतिमानिव 'वैकक्षितकुण्डलीश्वरः ॥ 52 ॥ (1) यज्ञसूत्रम् । ( 2 ) कर्पूरमिश्रचन्दनकृताङ्गरागः । ( 3 ) ईश्वरः । ( 4 ) भस्मयुक्तः । ( 5 ) उत्तरासङ्गीकृतशेषनागः ॥ 52 ॥ हील0 चन्दनकर्पूराभ्यां चर्चितः । उत्प्रेक्ष्यते । भस्मवान्, पुनः प्रावारीकृतशेषनागः, स्मरशत्रुः ॥ 52 ॥ हीसुं0 'शिववाङ्मयवाद्धिपारगोऽनिशषट्कर्म्मरतो तान्वितः । वपुरभ्युपगत्य 'वर्णिनामिव धर्म्मः प्रकटीभवन्निव ॥ 53 ॥ 1 चतुर्भिः कलापकम् ॥ (1) नैया[ यि ]कशास्त्रसमुद्रपारगामी । ( 2 ) नियमयुतः । (3) अङ्गीकृत्य । ( 4 ) ब्राह्मणधर्मः ॥ 53 ॥ 0 पुनः किंभूतः । शैवशास्त्रे निपुणः स्वमार्गनिष्ठः । उत्प्रेक्ष्यते । कायवान् । ब्राह्मणानामयं धर्मः ॥ 53 ॥ हीसुं0 पठति 'सधर्म्मसागरः सविधे तस्य स तस्य वाङ्मयम् । "समयं सुगतस्य 'सौगतादिव 'हंसष्प ( : प ) रमादिहंसयुक् ॥ 54 ॥ (1) धर्म्मसागरगणिसहितः । (2) तस्य ब्राह्मणस्य । ( 3 ) तस्य नैयायिकस्य । ( 4 ) शास्त्रम् । (5) शास्त्रम् । (6) बौद्धस्य । (7) बौद्धाचार्यात् । ( 8 ) परमहंससहितो हंसः । हरिभद्रसूरिभागिनेयो हंसपरमहंसौ ॥ 54 ॥ हील0 धर्मसागरसहितः स पठति स्म । यथा हंसः परमहंससंयुक्तो बौद्धाचार्याद्वौद्धस्य सिद्धान्तं पठति स्म ॥ 54 ॥ 1. हीसुं0 कलयन्प्रतिभाम एनुत्तरामतितीक्ष्णां स कुशः 4 शिखामिव । "प्रथमं प्रविधाय 'तर्कयुक्परिभाषामुखशास्त्रसङ्ग्रहम् ॥ 55 ॥ 'दविणाणहृष्टमानसादथ' चिन्तामणिमग्रहीद्विजात् । 3परिशीलनकर्म्मतोषितादिव चिन्तामणिमादितेयतः ॥ 56 ॥ युग्मम् ॥ इत्यादि चतुः कलापकेन पण्डितद्विजवर्णनम् हील0 / 2. स पपाठ सधर्मसागरोऽखिलनैयायिकवाङ्मयं ततः । हीमु0 / Page #220 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 207 (1) बुद्धिम् । ( 2 ) असाधारणाम् । ( 3 ) दर्भ: / ( 4 ) अग्रमिव । (5) पूर्वम् । ( 6 ) पठनं कृत्वा । ( 7 ) तर्कपरिभाषाप्रमुखाणां शास्त्राणाम् ॥ 55 ॥ (1) यथेप्सितद्रव्यप्रदानेन सन्तुष्टहृदयात् । ( 2 ) चिन्तामणिनाम शैवं शास्त्रम् । (3) सेवाप्रसन्नीकृतात् । ( 4 ) चन्तामणिरत्नमिव । ( 5 ) देवात् ॥ 56 ॥ युग्मम् ॥ हील0 यथा दर्भस्तीक्ष्णां शिखां धत्ते तद्वत्तीक्ष्णां मतिं दधन् सन् पूर्वं तर्कभाषादिकमधीत्य द्रव्यदानतुष्टाद्विजाच्चिन्तामणि अग्रहीत् । यथा सेवातुष्टाद्देवात् कश्चिच्चिन्तारलं गृह्णाति ॥ 55-56 ॥ हीसुं0 'प्रतिभाविभवैः पठन्त्रमा त्समयस्यास्य स पारमाप्तवान् । प्रचरन्पश्वमानवर्त्मनोऽध्वरथै र्भानुमतामिव व्रजः ॥ 57 ॥ (1) बुद्धिगुणैः । (2) तर्कशास्त्रस्य । ( 3 ) आकाशस्य । ( 4 ) पारियानिकैः । ( 5 ) सूर्याणाम् । (6) गणः । द्वादशत्वाद्भानूनां समूहपदोपादानम् ॥ 57 ॥ हील0 प्रति । स शास्त्रपारं प्राप्तवान् । यथा पारियानिकैः कृत्वा सूर्यव्रजो नभसः पारं प्राप्नोति ॥ 57 ॥ हीसुं0 'अमुना ध्ययने समापिते द्विजराजद्रविणार्पणाविधौ । "सुमनोलतिकेव केवलं 'जसमादेव्यजनिष्ट सा तदा ॥ 58 ॥ ( 1 ) हीरहर्षगणिना । ( 2 ) पठने । (3) पूर्णीकृते सति । ( 4 ) पाठकब्राह्मणधनप्रदानप्रकारे । (5) कल्पवल्लीव । (6) पूर्ववर्णिता देवसीपत्नी जसमादेवी ॥ 58 ॥ हील0 अध्ययने जाते सति जसमादेवी तस्मिन्कल्पवल्लीव जाता ॥ 58 ॥ हीसुं0 शिरसीवर शिवस्य जाह्नवी शरदचन्द्रमसीव चन्द्रिका । अलिनीव 'मृणालिनीवने हृदि रेमेऽस्य मुनेः "कलन्दिका ॥ 59 ॥ ( 1 ) ईश्वरस्य मस्तके । (2) गङ्गा । ( 3 ) चन्द्रे । ( 4 ) कमलिनीकानने । (5) सर्वविद्या ॥ 59 ॥ हील0 यथा शिवमस्तके गङ्गा रमते शरच्चन्द्रे ज्योत्स्ना रमते, कमलवने भ्रमरी रमते, तथाऽस्य चित्ते सर्वविद्या रेमे ॥ * 59 ॥ हीसुं0 विधिना वचसामधीश्वरी किमुताकारि बृहस्पतिः क्षितेः । 3निखलागमपारगाहिनं तमुदीक्ष्येदमतर्कि 'तार्किकैः ॥ 60 ॥ 2 ( 1 ) सरस्वती । ( 2 ) स्वर्गे तु द्वावपि वर्त्तेते । अयं तु भूमेः । ( 3 ) समस्तानां जैनशैवशास्त्राणां पारगामिनम् । ( 4 ) विचारचतुरैः ॥ 60 ॥ हील0 तं दृष्ट्वा तार्किकैरिदं विचारितम् । यदसौ धात्रा सरस्वती कृता वा पृथिव्याः बृहस्पतिष्कृ(तिः कृतः ॥ 60 ॥ 1. गणे0 हीमु0 / 2. इति हीरहर्षगणे : पण्डितद्विजसमीपपठनवर्णनम् हील0 / Page #221 -------------------------------------------------------------------------- ________________ 208 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 भवति स्म 'विचक्षणः क्षणादथ सामुद्रिकवत्स 'लक्षणे । अपि काव्यविशेषवित्तया विजित: 'काव्य 'इवाभजन्नभः ॥ 61 ॥ (1) चतुरः । (2) व्याकरणशास्त्रे करचरणाद्याकारविशेषे च । (3) काव्यानां रघु नैषधादीनां रहस्यज्ञातृत्वेन । (4) शुक्रः ॥ 61 ॥ हील0 यथा सामुद्रिको लक्षणे निपुणस्तद्वल्लक्षणात्मकशास्त्रे विचक्षणः सोऽभवत् । पुनष्प(: प) ञ्चकाव्यज्ञानाज्जितः काव्यः - शुक्रो नभसि गतः ॥ 61 / / हीसुं0 पदमस्य हदि व्यतन्तनीदनिशं ज्योतिरिवाभ्रवर्त्मनि । नरिनृत्यति नर्तकीव धीरपि तांगमरङ्गवेश्मनि ॥ 62 ॥ (1) ज्योतिःशास्त्रम् । तारकादिव (2) बुद्धिः । (3) तर्कशास्त्ररूपनर्त्तनगृहे ॥ 62 ॥ हील0 अस्य चित्ते ज्योति:शास्त्रं रेमे । यथाकाशे ज्योतिर्नक्षत्रं रमते । पुनरस्य मतिस्तर्कशास्त्रे अतिशयेन नृत्यं कुरुते, यथा नर्तकी रङ्गगृहे नृत्यं करोति ॥ 62 / / हीसुं0 गणितं ह्यनुरागिरागवन्न विसस्मार 'मानसान्निजात् । प्रसृतास्य मतिर्जिनागमेऽम्बुधिकाञ्च्यामिव 'चक्रिणश्चमूः ॥ 63 ॥ (1) स्वस्मिन्ननुरक्तजनस्नेह इव । (2) चित्तात् । (3) जैनशास्त्रम् । (4) भूमौ । (5) चक्रवर्तिसेना ॥ 63 ॥ हील0 यथा स्नेहिस्नेहो न विस्मरति तथा गणितं शास्त्रं न विस्मरति स्म । यथा चक्रिसेना क्षोणीमण्डले आसमुद्रान्तं प्रसरति, तद्वदस्य मतिः प्रवचने प्रसृता ॥ 63 ॥ हीसुं0 'बहुना किमु तन्मनस्विनोऽखिलषड्दर्शनशास्त्रसन्ततिः । गलकन्दलमालिलिङ्ग य यु (धु )ववत्खञ्जनमञ्जुलेक्षणा ॥ 64 / / (1) किं बहूक्तेन । (2) प्रकृष्टमनसः । (3) जैन 1 बोद्ध 2 नैयायिक 3 साङ्ख्य 4 वैशेषिक 5 नास्तिक 6 इत्याख्यानि षड्दर्शनानि, तेषामागममालिका । (4) कण्ठपीठम् । (5) यद्-यस्मात्कारणात् । (6) तरुणस्येव । (7) कण्ठकामिनी ॥ 64 ॥ हील0 बहूक्तेन किम् ? / षड्दर्शनशास्त्रश्रेणीर्गले स्थिता । यथा प्रौढा युवानमालिङ्गति ॥ *64॥ हीसुं0 'सविधे ऽस्वगुरो: सगौरवं गमनाऽयोत्सुकमाशयं ततः । अयमजितशास्त्रवैभवोऽधित सार्थेश इव व्रतीशीता ॥ 65 ॥ (1) पार्छ । (2) विजयदानसूरेः । (3) सबहुमानम् । (4) गन्तुम् । (5) उत्कण्ठितम् । (6) चित्तम् । (7) उपाजितशैवशास्त्रसम्पत्तिः । (8) सार्थनाथ इव ॥ 65 ॥ 1. इवाभवन्नराभः इति हीमु0 दृश्यते । स चाशुद्धः । 2. मालिका0 हीमु0 / 3. इति हीरहर्षगणे: स्वसमयपरसमयशास्त्राणां परिज्ञानम् हील0 ॥ Page #222 -------------------------------------------------------------------------- ________________ 209 षष्ठः सर्गः ॥ हील0 अयं स्वगुरुसमीपे गमनमकरोत् । यथा सार्थपतिः पितुः समीपे गच्छति ॥ 65 ॥ हीसुं0 अथ 'दक्षिणदेशतो महाव्रतभृन्मूछितमच्छय( त्स्य )लाञ्छनः । मलयानिलवत्स चेलिवान्यशसा सौरभयन्भुवस्तलम् ॥ 66 ॥ (1) दक्षिणदेशात् । (2) मूर्छा निधनावस्थ्यं प्रापितः वाद्धितोत्साहश्च स्मरो येन । महाव्रतधारी, ईश्वरश्च । सोऽपि हतस्मरः (3) वासयन् ॥ 66 ॥ हील0 अथ0 / मूर्छा नीतो मकरध्वजो येन, तादृशः स प्रचलति स्म । यथा मलयवायुः प्रचलति ॥ 66 / / हीसुं0 मरुतामिव पद्धतीः पुरीवृष कन्यामिथुनाजराजिनीः । मकरान्वितमीनशालिनी: सरितः सा ब्जबलाहकाः पुनः ॥ 67 ॥ वसतीरिव वल्गु विष्टराः सकुरङ्गाः शशिमण्डलीरिव । स्फुरदप्सरसो यथा दिवष्य( : पदवीर्लचितवान्मुनीश्वरः ॥ 68 ॥ युग्मम् ॥ 2 (1) आकाशमार्गाः । (2) वृषभाः कुमारिका: तरुणीतरुणयुगलानि मेषास्तैः राजन्ते इत्येवंशीला: गगने तु मेषवृषमिथुनकन्याराशयः । (3) जलयादांसि मत्स्यास्तैः shobhmaanaaH। पक्षे-मकरमीनौ raashii। (4) कमलानि बकास्तैर्युक्ता नद्यः । गगनं चन्द्रमेयैः सहितम् ॥ 67 ॥ (1) आसनं वृक्षश्च । (2) अप्प्रधानानि सरांसि यत्र । (3) इतस्ततो भ्रमन्त्य उर्वशीमुखाप्सरसो यत्र (3) मार्गान् ॥ 18 ॥ हील0 mru0| स मुनिः पुरीरुल्लचितवान् । उत्प्रेक्ष्यते । देववीथी: / कैः ? / वृषभैः कन्याभिः स्त्रीपुंयुगलैरजैश्छागैः शालिनीः । पक्षे-चतुर्भिः राशिभिर्युक्ताः । पुनर्देववीथीरीव नदीरुल्लचितवान् । किंभूताः ? मकरैर्युक्तमत्स्ययुक्ताः । पुनः किंभूताः ? / कमलैर्बकैर्युक्ताः । पक्षे राशिद्वयकलिताः । अब्जेव चन्द्रेण मेधैर्वा सहिताः ॥ 67 ॥ यथा गृहं मनोज्ञासनं भवति तद्वन्मनोज्ञवृक्षाः पुनश्चन्द्र इव मृगयुक्ताः । पुनः स्फुरन्ति अप्प्रधानानि सरांसि यासु तादृशाः पदवीर्मार्गानुल्लङ्घयति स्म । यथाप्सरोयुक्ता दिवः ॥ 68 / / हीसुं0 मरुदेशमभूषयत्क्रमादथ कुराङ्गजसाधुसिन्धुरः । अतुलैरिव धन्वजन्मनां सुकृतैः "स्व:शिखरी समीयिवान् ॥ 69 ॥ (1) हीरहर्षगणिः । (2) असाधारणैः । (3) मरुनराणाम् । (4) कल्पद्रुः मेरुर्वा कल्पद्रुयुक्तः ॥ 69 ॥ हील0 धन्वजन्मनां मरुसम्बन्धिनाम् ॥ 69 / / हीसुं0 'कविना च 'बुधेन सन्निधिस्थितिभाजा क्षितिजन्मनान्वितः । सविधे स गुरोरुपेयिवान्विधुवद्वागमृतं ततः किरन् ॥ 70 ॥ 1. 0वत्प्रचे0 हीमु0 / 2. इति मार्गवर्णनम् हील0 / 3. 0जन्मि0 हीमु0 / 4. 0ना पुनः । हीमु0 / Page #223 -------------------------------------------------------------------------- ________________ 210 'श्री हीरसुन्दर' महाकाव्यम् (1) काव्यकर्ता शुक्रेण च । (2) पण्डितेन सोमपुत्रेण च । (3) समीपस्थितेन । (4) भूमौ जन्म यस्य तथा मङ्गलेन च युक्तः । गगने सर्वेषां स्थितत्वात् । (5) विजयदानसूरे बृहस्पतेश्च । (6) चन्द्र इव ॥ 70 ॥ हील0 यथा चन्द्रो बृहस्पतिगृहे समायाति तथा गुरुसमीपमागतः । शुक्रेण, बुधेन, मङ्गलेन ॥ 70 / / हीसुं0 स चुचुम्ब पदाम्बुजं गुरो रमिनोनूय नवैः स्तवैस्ततः । मतिदर्पणिकानुबिम्बितश्रुतिभावस्स( : श)ka'DAlasUnuvat // 71 // (1) स्तुत्वा । (2) प्रज्ञादर्शिकायां प्रतिबिंबिता: शास्त्राणां भावा रहस्यानि यस्य । "मन्मतौ विमलदर्पणिकायाऽऽमिति नैषधे । (3) स्थूलभद्र इव ॥ 71 ॥ हील0 . 2अग्रे वृत्तं सुगमम ॥ 71-78 ॥ हीसु0 अथ नारदनाम्नि पत्तने तुरग7व्योमरसेन्दुश्वत्सरे 1607 / वृषभाङ्कजिनालये गिरेरिव शंभोर्विभवैः सहोदरे ॥ 72 ॥ पदमा प्यत पण्डिताह्वयं गणिना तेन यति क्षितीशितुः । 3अभिभूय 'बुधं "बुधश्रिया पदमस्यैव कि मात्तमात्मना ॥ 73 ॥ युग्मम् ॥ (1) पत्तनशब्दः सामान्येन नगरवाची न मुख्यवृत्त्या पत्तनस्य । नडुलाई नगरे । (2) विक्रमार्कात्सप्ताधिकषोडशशतवर्षे 1607 / (3) ऋषभदेवप्रासादे । (4) कैलाशस्य । / 72 ॥ (1) प्राप्तम् । (2) प्रज्ञांशाभिधानम् । (3) जित्वा (4) somasutam । (5) paanndditylkssyaa| (6) रोहिणीसुतस्येव । (7) गृहीतम् ॥ 73 ॥ हीसुं0 4 "तपसः "सितपञ्चमीदिने कुलशैला8भ्र0रसात्मश्वत्सरे1608 / अपि नारदपर्यनुत्तरिव रेसख्यां विभवैहरे: 'पुरः ॥ 74 ॥ 'सुहदेव समेत्य शोभिते ऽवरकाणाख्यजिनावनीन्दुना । जलजध्वजसार्वमन्दिरे पदमस्याजनि 'वाचकाह्वयम ॥ 75 ॥ युग्मम् ॥ (1) असाधारणसम्पत्त्या । (2) अमरावत्या । (3) वयस्यामिव । (4) माघमासस्य । (5) शुक्लपञ्चम्या । (6) विक्रमनृपादष्टाधिकषोडशशतवर्षे 1608 ॥ 74 ॥ (1) मित्रेण । (2) वरकाणकनामपार्श्वनाथेन । (3) नेमिनाथप्रासादे । (4) उपाध्यायपदम् ॥ 75 ॥ हीसुं0 'विबुधावथ राजपूर्वको विमलो धर्मयुतश्च सागरः । ___ सचिवाविव वाचकेश्वरौ कृतवान्सूरिमहीपुरन्दरः ॥ 76 ॥ 1. कटाल. हीमु0 / 2. 'अने' इति 71तमश्लोकादारभ्य 78तमश्लोकपर्यन्तं ज्ञेयम् । 3. हीलप्रतौ हीमु0 चैषा द्वितीया पक्तिः । 4. 0णाख्यफणीन्दकेतुना हीमु0 हील0 / Page #224 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 211 (1) पण्डितौ । (2) राजविमल-धर्मसागरनामानौ । (3) प्रधानाविव । (4) विजयदानसूरिः ॥ 76 ॥ हीसुं0 श्रियमाश्रयते स्म वाचकत्रितयी सा श्रमणावनीशितुः । प्रतिबोधयितुं 'जगत्त्रयीमिव मूर्तित्रितयी समुद्यता ॥ 77 ॥ (1) विजयदानसूरेः । (2) त्रैलोक्यम् । (3) प्रतिबोधयितुम् । (4) मूर्तित्रयीव । (5) प्रकटीभूता ॥ 77 ॥ हीसुं0 विहरन्सह 'वाचकेन्दुना शिवपूर्यां समवासरद्गुरुः । "वसुभूतिसुतेन सङ्गतौ 5भगवानराजगृहे यथान्तिमः ॥ 78 ॥ (1) हीरहर्षवर्षो )पाध्यायेन सह । (2) श्रीरोहीनगर्याम् । (3) समवसृतः । (4) गौतमेन । (5) महावीरः ॥ हीसुं0 'त्रिदिवोज्जयिनी पूरी तदाजनि दूदाह्वनृपो विभूषयन् । 'सुखयन्जनतां वदान्यतां कलयन्विक्रमभानुमानिव ॥ 79 ॥ (1) स्वर्ग उत्प्राबल्येन जयतीत्येवंशीलाम् । पक्षे त्रिदिवतुल्या अवन्तीनगरीम् । (2) सुखीकुर्वन् । (3) जनसमूहम् । (4) दानशीलताम् ॥ 79 ॥ . हील0 त्रिदि0| स्वर्गजयन्ती सीरोहीनगरी विभूषयन् दूदाराजाऽभूत । यथा स्वर्गतुल्यामुज्जयिनी विभूषयन् सुखदः दानी विक्रमो जातः ॥ 79 ॥ हीसुं0 'सचिवः पुनरस्य भूभुजोऽजनि चा ङ्गाभिधसङ्घनायकः । जिनधर्मरतो निधि र्धियाम भयः श्रेणिकभूपतेरिव ॥ 80 ॥ (1) प्रधानः । (2) दूदानृपस्य । (3) जातः । (4) 'चाङ्गो संघवी" इति नामा shraaddhH। (5) बुद्धीनां निधानम् । (6) अभयकुमारः ॥ 8 ॥ हील0 अस्य चाङ्गाह्वोऽमात्योऽजनि ॥ 80 ॥ हीसुं0 'निरमापयदस्य पूर्वजो धरणो राणपुरे चतुर्मुखम् । . "वृषभध्वजतीर्थकृद्गृहं न लिनीगुल्ममि वागतं क्षितौ ॥ 81 ॥ (1) कारितवान् । (2) धरणाख्यः । (3) राणपुरनाम्नि स्ववासनगरे । (4) चतुर्मुखं ऋषभदेवप्रासादम् । (5) नलिनीगुल्मनाम विमानम् । (6) स्वर्गाद् भूमावागतमिव ॥ 81 / / हील0 निर0 / चाङ्गाह्वस्य पूर्वजो धरणो नलिनीगुल्मसदृशं ऋषभचैत्यं अकारयत् ॥ 81 / / हीसुं0 गणपुङ्गवमन्त्रमन्वहं विधिनाराद्धमना मुनीश्वरः । अथ "सुस्थितसूरिशक्रवत्प्रणिधानं विदधे स तत्पुरे ॥ 82 ॥ Page #225 -------------------------------------------------------------------------- ________________ 212 'श्री हीरसुन्दर' महाकाव्यम् (1) सूरिमन्त्रम् । (2) निरन्तरम् । (3) साधयितुम् । (4) सुस्थितनामाचार्य इव । (5) ध्यानम् । (6) शिवपुर्याम् ॥ 82 ॥ हील0 ga0 / सूरिमन्त्राराधनार्थं स ध्यानं विदधे । / 82 / / हीसुं0 विषयेऽप्यखिले तदा 'पुरीपतिना मारिरवारि जन्मिनाम् । "परमार्हतभूमिभास्करं किमु संस्मारयितुं स्वयं नृणाम् ॥ 83 ॥ (1) समस्ते देशे । (2) दूदानृपेण । (3) अमारि: प्रवर्तिता । (4) कुमारपालराज (जम्) / (5) स्मृतिविषयं कारयितुम् ॥ 83 ॥ हील0 समस्तेदेशेऽमारि: प्रवर्तिता । उत्प्रेक्ष्यते । कुमारपालराजानं नृणां स्मृतिगोचरीकर्तुम् ॥ 83 / / हीसुं0 अनिशं वरिवस्यितस्य तत्तपसः सिद्धिरिवारसङ्गिनी । "स्वककान्ततयातिहाईतो ऽव्रतलक्ष्मीरिव वा विपुष्मती ॥ 84 ॥ 'va'tizItarucaH कदाचन प्रणिधानाम्बुधिमध्यगाहिनः । जिनशासन निर्जरप्रिया प्रकटीभावमबीभजत्पुरः ॥ 85 ॥ युग्मम् ॥ (1) निरन्तरम् । (2) सेवितस्य । (3) मूर्तिमती । (4) निजस्वामित्वेनातिस्नेहात् । (5) चारित्रश्रीरिव । (6) शरीरिणी ॥ 84 ॥ (1) विजयदानसूरेः । (2) ध्यानसमुद्रमवगाहमानस्य । (3) शासनदेवता । (4) प्रकटीभूता ॥ 85 ॥ हील0 ani0 / सुर0 / यथेन्द्रगज: समुद्रमध्यं गाहते तद्वद्ध्यानाब्धिमध्यावगाहिन: सूरः पुरो जिनशासनदेवता प्रकटत्वमाप्ता । प्रादुर्भूतेत्यर्थः । उत्प्रेक्ष्यते । निरन्तरं क्रियमाणस्य तपसः मूर्तिमती सिद्धिः वाथवा स्वभर्तृत्वेनातिस्नेहात्कायमङ्गीकृत्यागता चारित्रलक्ष्मीः ॥ 84-85 / / हीसुं0 'सफलीकुरु 'किङ्करीमिव 3क्वचिदा दिश्य "विधौ व्रतीन्द्र ! माम् । प्रणिपत्य पदाम्बुजं प्रभोरिति सा शासननिर्जरी जगौ ॥ 86 ॥ (1) कृतार्थय । (2) सेविकामिव । (3) कस्मिन्नपि । (4) कार्ये । (5) नियोज्य । (6) बभाषे ॥ 86 ॥ हील0 सफली0 / सा शासनाधिष्ठायिका इति वदति स्म । इतीति किम् ? / यथा किङ्करी आदेशेन सफलीक्रियते तद्वत् हे यतीन्द्र ! त्वं क्वचिदादेशनिष्पादने मां सफली कुरु । चरणं नमस्कृत्येति वदति स्म ॥ 86 ॥ हीसुं0 निजगाद गुरुर्ग भीरिमाधरितद्वीपवतीपतीस्ततः । भविताभ्युदयष्प( : प )दस्य 'मे वद कस्मात्शरदो "मुनेरिव ॥ 87 ॥ 1. सुरिसिन्धुरवत्कदा0 हीमु0 / 2. नदेवता प्रभोः । सीम. ! 3. इति विजयदानसूरे[आनम्] हील0 / Page #226 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ का 213 (1) गाम्भीर्यनिर्जितसमुद्रः । (2) मम । ( 3 ) पदस्योदयो भावी । ( 4 ) अगस्तेरिव । "मुनिद्रुमः कोरकितः शितिद्युति "रिति नैषधे । "मुनिदुमोऽगस्तितरुरिति तदवृत्तौ ॥ 87 ॥ हील0 निज0 / समुद्रगम्भीरगुरुर्वदति स्म । यथा शरत्कालान्मुनेरगस्तेरुदयो भवति, तद्वत्कस्मादुदयो भावी ॥ 87 ॥ हीसुं0 अवधेरनुभावतो गुणै रसमानं जिनमेदिनीन्द्रवत् । अतिथिं 'प्रविधाय भृङ्गवथृ दयाम्भोरुहि 'हीरवाचकम् ॥ 88 ॥ 'अनयेत्थमभण्यत प्रभुर्भगवन्न भ्रमणेर्दिनादिव । भविता भवतः `पदोदयो भुवि नाथीसुतसाधुसिन्धुरात् ॥ 89 ॥ युग्मम् ॥ (1) अवधिज्ञानप्रभावात् । (2) असाधारणगुणम् । ( 3 ) जिनेन्द्र इव । ( 4 ) हृदयकमलगोचरम् । (5) कृत्वा । ( 6 ) हीरहर्षोपाध्यायम् ॥ 88 ॥ ( 1 ) शासनदेवतया । ( 2 ) सूर्यस्य । ( 3 ) पट्टस्योदयः । ( 4 ) हीरकुमारात् ॥ 89 ॥ हील0 तीर्थकृद्वद्गुणाढयं हीरोपाध्यायं अवधिज्ञानप्रभावतो हृदयकमले धृत्वानयेदमुक्तम् यथा दिनात्सूर्योदयः स्यात्तथा हीरहर्षोपाध्यायात्त्वत्पदोदयो भावी ॥ 88-89 / / हीसुं0 'पदपद्मविलासलालसभ्रमरीभूतवसुन्धराधवः । भगवन्स युगप्रधानवर न्महिम श्रीभवनं भविष्यति ॥ 90 ॥ ( 1 ) चरणकमले क्रीडारसिकभृङ्गभूतभूपः । (2) पूर्वाचार्यवत् । ( 3 ) माहात्म्यलक्ष्मीगृहम् ॥ 90 ॥ हील. हे भगवन् ! अयं वज्रस्वाम्यादिवद्राजमान्यो भविष्यति ॥ 90 ॥ हीसुं0 'अयमेव हि हीरवाचको 'स्त्यु रचितः - सूरिपदस्य नापरः । धरणीधर' सूनुरेव यद्वसुधाधीशपदस्य नेतरः ॥ 91 ॥ -(1) हीरहर्षोपाध्यायः । (2) आचार्यपदस्य । ( 3 ) योग्य: / ( 4 ) राजपुत्रः । (5) राज( ज्य) स्य । (6) न हीनकुलः ॥ 91 ॥ अयमेव सूरिपदयोग्यो, नान्यः । यथा राज्ञः सुतो राज्ययोग्यो, नान्यः ॥11॥ हील0 हीसुं0 प्रणिगद्य पुरो गुरोरिदं प्रमदेनापि विनम्य तत्पदम् । 'त्रिदशी क्षणत स्तिरोदधे ऽस्तनयित्वा 'स्तनयित्नुपङ्किवत् ॥ 92 ॥ 12 ----- ( 1 ) उक्ता । ( 2 ) विजयदानसूरेरग्रे । ( 3 ) तच्चरणम् । ( 4 ) प्रणम्य । ( 5 ) शासनदेवता । (6) अदृशीभूता । (7) गर्जित्वा । ( 8 ) मेघमालेव ॥ 92 ॥ 1. 0धव0 हीमु0 / 2 इति सूरिपुरो ध्यानप्रत्यक्षीभूतशासनदेवीप्रोक्ताचार्यपदोचितहीरवाचककथनम् हील0 / Page #227 -------------------------------------------------------------------------- ________________ 214 'श्री हीरसुन्दर' महाकाव्यम् हील0 प्रणि0 / गुरोः पुर इत्युक्त्वा पुनष्प ( : प ) दं प्रणम्य शासनाधिष्ठात्री अदृश्यीभूता । यथा मेघमाला गर्जित्वा विनम्योन्नतीभूयार्थाद्वर्षित्वा तिरोधत्ते, अदृश्या स्यात् ॥ 92 ॥ हीसुं0 स तदीयगिरं निपीय तां शितिवल्लीमिव हेमकन्दलः । 1 'मुदन्तरनुत्तरां दधद्ग' मयामास दिनांनि कानिचित् ॥ 93 ॥ हील0 स त । स सूरिर्देवीवचनं श्रुत्वा यथा प्रवाल: कृष्णलतां 'कालिवेलि' नाम्नीं धत्ते तद्वदसाधारणां मुदं दधन् कियन्ति दिनानि कियत्प्रमाणान्वासरान्गमयामासातिक्रामति स्म । पीत्वेत्यत्यादरेण निशम्येत्यर्थः ॥ 93 ॥ ( 1 ) शासनदेवतासम्बन्धिनीं वाणीम् । ( 2 ) पूर्वोक्ताम् । (3) कृष्णवल्लीम् । ( 4 ) विद्रुमः । (5) हर्षम् । (6) चित्ते । (7) असाधारणाम् । (8) अतिक्रामति स्म ॥ 93 ॥ हीसुं0 अथ 'साधुसुधाशनाधिपः प्रणिधानं परिपूर्य सूर्यरुक् । "शशभृत्श' रदभ्रकादिव 'प्रणिधानास्पदतो ऽविनिर्ययौ ॥ 94 ॥ हील0 (1) विजयदानसूरिः । (2) ध्यानम् । ( 3 ) समाप्य । ( 4 ) रविरिव कान्तिर्यस्य । (5) चन्द्रः । ( 6 ) शरत्कालोत्पन्नजलरिक्तघनाभ्रकादिव । (7) ध्यानगृहात् । ( 8 ) निर्गतः ॥ 94 ॥ अथ । सूर्यवत्कान्तिर्यस्य तादृशः सूरीन्द्रः ध्यानगृहान्निर्गतः । यथा शरदोऽभ्राच्चन्द्रो निर्गच्छति ॥ 94 ॥ हीसुं0 स बभाज 'समाजमात्मना श्रमणानां श्रमणाव 'नीमणिः । *क्षितिमानिव "बाहुजन्मनां विलसन्मङ्गलतूर्यनिस्वनैः ॥ 95 ॥ हील0 (1) मुनिसभ( भाम्) / (2) शिश्राय । ( 3 ) विजयदानसूरिः । (4) राजेव । (5) सुभटानाम् । (6) वाद्यमानमङ्गलवाद्यैः ॥ 95 ॥ 0 sa0 / मङ्गलध्वनिभिः स सूरिः साधुनां पर्षदं बभाज । यथा राजा राजन्यानां पर्षदं भजते ॥ 95 ॥ हीसुं0 'जहिरे मिहिरौजसा महीपतिना 'चारचरा नरास्तदा । 24 अरुणाभ्युदयेन षट्पदा इव पङ्केरुहकोशवासिनः ॥ 96 ॥ 3 ( 1 ) त्यक्ताः । ( 2 ) सूर्यतुल्यप्रतापेन । ( 3 ) दूदानृपेण । ( 4 ) कारागारस्थायिनो जनाः । (5) अरुणोदयेन । (6) भ्रमराः । (7) कमलमुकुलस्थायिनः ॥ 96 ॥ पतङ्गप्रतापेन नृपेन(ण) बन्दीजना मुमुचिरे । यथा विकसितकमलौघेन प्रातर्मुकुलसुप्ता अलिनो मुच्यन्ते ॥ 96 ॥ 1. वनीशिता हील0 / 2. भ्रमरा इव कोशशायिनो दिववको स्मितपद्मराशिना । हीमु0 / 3. इति सूरेर्ध्यानविधानानन्तरं ततो बहिरागमनम् हील0 / Page #228 -------------------------------------------------------------------------- ________________ 215 षष्ठः सर्गः ॥ हीसुं0 वतिनामिव 'तथ्यभाषिणां जनिभाजां विपिनाभ्रचारिणाम् । 5श्रमणेन्दुरवेक्षयत्पुनः स निमित्तानि निमित्तवेदिभिः ॥ 97 ॥ (1) साधूनामिव । (2) सत्यभाषणशीलानाम् । (3) प्राणिनाम् । (4) वनचारिणां गगनचारिणां च । (5) विजयदानसूरिः । (6) शकुनानि । (7) शकुनज्ञैः ॥ 17 ॥ हील0 यतिनामिव सत्यवादिनां मृगशृगालादयो वनचारिणः, चाष-खञ्जन-शिखि-तित्तिर-देवी-भारद्वाजादयो गगनचरास्तेषां प्राणिनां शकुनानि स सूरिविलोकयति स्म ॥ 97॥ हीसुं0 न्यगदनिति ते पुरो गुरोः "सितपक्षादिव 'शीतदीधितेः । उदयो भविता पदस्य ते भुवि kurAGgaja'sAdhupuGgavAt // 98 // (1) कथयन्ति स्म । (2) इत्यमुना प्रकारेण । (3) निमित्तवेदिनः । (4) shuklpkssaadiv| (5) चन्द्रः । (6) हीरहर्षोपाध्यायात् ॥ 98 ॥ हील0 शकुनज्ञा निगदन्ति स्म । यथोज्ज्वलपक्षाच्चन्द्रोदयस्तद्वद्धीरहर्षवाचकत उदयो भावी ॥ *98॥ हीसुं0 विधुवद्गणपुङ्गवं नवोदयमालोकयितुं hRdI'cchatA । अथ "सूरिपदार्पर्णाविधौ 'प्रभुरागृह्यत धीसखेन सः ॥ 99 ॥ (1) चन्द्रमिव । (2) सूरीन्द्रम् । (3) वाञ्छता । (4) आचार्यपदप्रदानप्रकारे । "सेवाचणदर्पणार्पणा'"मिति नैषधे । (5) सूरिः । (6) चाङ्गाख्यसङ्घनायकेन ॥ 19 ॥ हील0 'धीसखेनेति अर्थात् शिवपुरी[सङ्घपुरः]सरीकृतं चाङ्गमन्त्रिणाचार्यपदार्थमाग्रहः कृतः ॥ 99 / / हीसुं0 1अवधार्य 'तदाग्रहं हितामिव वाणी भणितां 'हितैषिणा । तत ओमिति "वक्त्रवारिजं वचसा योजितवान्स 'तत्पुरः ॥ 100 ॥ (1) हृदये निधाय । (2) चाङ्गाख्यस्याग्रहम् । (3) पथ्यामिव । (4) कथिताम् । (5) सुखकाङ्क्षिणा । (6) ओमिति स्वीकारे वचनम् । (7) वदनकमलम् । (8) सङ्घपतिपुरः ॥ 10 ॥ हील0 यथायतौ हितां वाणी मित्रेणोक्तां कश्चिधृयवधारयति तद्वत्तदाग्रहां ज्ञात्वा ओमितिस्वीकारवाक्यं वदति स्म ॥ 100 ॥ हीसुं0 निरधारि मुहूर्त्तमात्मना गणकैः श्रीश्रमणावनीन्दुना । महनीयमहो ऽविवाहवत्पुनरारभ्यत मन्त्रिणा पुरे ॥ 101 / / (1) निश्चयीकृतम् ( 2 ) ज्योतिषिकैः । (3) सूरिणा । (4) प्रशस्योत्सवः । (5) पाणिग्रहणे इव । (6) प्रारब्धः । (7) शिवपुर्याम् ॥ 101 ॥ 1. वाचकेन्द्रतः हीमु0 / 2. इति शकूनावलोकनम् हील0 / Page #229 -------------------------------------------------------------------------- ________________ 216 'श्री हीरसुन्दर' महाकाव्यम् हील0 निर0 / श्रीसुरिणा मुहूर्तं गृहीतम् । पुनश्चाङ्गामन्त्रिणा श्लोघ्योत्सव: आरब्धः ॥ 101 / / हीसुं0 अथ 'शिल्पिचणैर चीकरन नुवादैरिव "विश्वकर्मणः । मणिमण्डपमं शुडम्बराधरितादित्यममात्यमानवाः ॥ 102 ॥ (1) शिल्पिचणैः-प्रकृष्टविज्ञानिभिः । (2) कारयन्ति स्म । (3) प्रतिरूपैः । ( 4 ) त्वष्टुः । (5) किरणाडम्बरेण तिरस्कृतमार्तण्डम् ॥ 102 ॥ हील0 देवसूत्रधारसदृशैः शिल्पिषु चतुरैर्मन्त्रिमा रत्नमण्डपं कारयन्ति स्म ॥ 102 ॥ हीसुं0 'मणिकल्पितशिल्पकौतुकप्रकरालोकनलालसाशयाः । tridazAstri'dazIsakhAdivaH किमिहालेख्यमिषादुपागमन् ॥ 103 ॥ (1) रत्नै रचितविज्ञानीकुतूहलनिकरनिरीक्षणे लम्पटचित्ताः । (2) देवीयुताः । (3) चित्रकपटात् ॥ 103 ॥ हील0 उत्प्रेक्ष्यते । चित्रदम्भाद्देवीयुक्ता देवा आगताः ॥ 103 / / हीसुं0 'समुहूर्त्तदिने गुरुः समं मुनिभिर्मण्डपमध्यमीयिवान् । सदसः सदनं 'धुसद्मभिः प्रतिपन्थी पृथिवीभृतामिव ॥ 104 ॥ (1) सूरिः । (2) निश्चितवासरे । (3) समेतः । (4) सभागृहम् । "नृपस्य नातिप्रमना: sadogRha"miti रघुवंशे । (5) देवैः । (6) शक्रः ॥ 104 ॥ हील0 स mu0 / स सूरिः साधुसहितो मण्डपमागतः । यथा गिरिवैरीन्द्रो देवैः सह सभागृहमागच्छति ॥ 104 / / हीसुं0 'इदमीयमहामहेक्षणोपनतैः पौरनरैः परःशतैः । __ निभृतं भ्रियते स्म न मण्डपो "नवकासार इवाम्बुदाम्बुभिः ॥ 105 ॥ (1) सूरिपदसम्बन्धिमहोत्सवविलोकनार्थमागतैः । (2) सहस्रसङ्घयैः । (3) निर्भरम् । (4) नवीनसर इव । (5) मेघनारैः ॥ 105 ॥ हील0 इदमी0 / अस्य पदोत्सवालोकनार्थमागतैर्लक्षबद्धनरैर्मण्डपोऽत्यर्थं भ्रियते स्म । यथा नवीनतडाक: मेघजलैनिर्भरं पूर्यते । / 105 / / हीसुं0 'त्रिशलातनुजन्मशासनाभ्युदयं 'मूर्त्तमिव व्रतीश्वरम् । यतिभिस्तम जूहवद्गुरु स्त्रिदशीशंसितभाग्यवैभवम् ॥ 106 ॥ (1) महावीरशासनस्योदयम् । (2) मूर्त(ति)मन्तमिव । (3) हीरहर्षोपाध्यायम् । (4) साधून्प्रेषित्वा । (5) आकारयति स्म । (6) शासनदेवीकथितपुण्यसम्पदम् ॥ 106 ॥ हील. त्रिश0 / श्रीसूरिः व्रतिभिस्तं हीरहर्षोपाध्यायं आकारयामास । उत्प्रेक्ष्यते । श्रीवर्द्धमानस्वामिनः Page #230 -------------------------------------------------------------------------- ________________ 217 षष्ठः सर्गः ॥ शासनस्य मूर्तिमन्तमभ्युदयमाह्वयतीव ॥ 106 ॥ हीसुं0 गगनात्मरसेन्दुहायने विशदे ऽपोषजपञ्चमीदिने । 3धृतशीतरुचीरुचिच्छलोज्ज्वलवस्त्रे किमु तत्पदोत्सवे ॥ 107 / / 'vrativAridhinemi'nAyakaH स्वपदे स्थापितवान्स वाचकम् । इव "पञ्चमकं 'गणाधिपं त्रिशलायास्तनुजो जिनेश्वरः ॥ 108 ॥ युग्मम् ॥ (1) विक्रमार्कादशाधिकषोडशशतवर्षांतिक्रमे । (2) possshuklpnycmiivaasre| (3) परिधृतचन्द्रचन्द्रिकाज्व(कोज्ज्वल)वसने । (4) हीरहर्षोपाध्यायस्याचार्यपददानमहोत्सवे ॥ 107 ॥ (1) विजयदानसूरिः । (2) निजपदे । (3) स्थापयति स्म । (4) सुधर्मस्वामिनम् । (5) गणधरम् । (6) महावीरजिनः ॥ 108 ॥ हील. उज्ज्वले पोषमासस्य पञ्चमीदिने । उत्प्रेक्ष्यते । तस्य पदोत्सवे धृतं परिहितं, शीतरुचीरुचिश्चन्द्रचन्द्रिका तस्याश्छलेनोज्ज्ववलं वस्त्रं येन एवंविधे एव वासरे ॥ 107-*108 / / हीसुं0 हदि 'हीर इवैष विष्टपे विजयोऽस्यैव पुनर्भविष्यति । 4अत एव कृतास्य "सूरिणा विजयाह्वा किमु हीरपूर्विका ॥ 109 / / (1) हदि अर्थाज्जगतां हृदये । ( 2 ) हीर इव वज्रमणिरिव । जनभाषया "हीरो" / रहस्यं च तद्भविष्यति । (3) भुवनेऽस्यैव विजयो भावी । ना परस्येति । (4) अतः कारणात् । (5) विजयदानसूरिणा । (6) हीरहर्षस्य । (7) हीरविजयसूरिरिति नाम निर्ममे ॥ 109 ॥ हील0 हृदि । एतदीयाभिधा हीरविजयसूरिरिति चक्रे ॥ 109 ॥ हीसुं0 इदमेव दिनं जगत्पतेरभिषेकाहमितीव सम्मदात् । "उदयादिमसिंहभूमिमानभिषिक्तोऽत्र रेतदैव "बाहुजैः ॥ 110 ॥ (1) अयमेव दिवसः चक्रवर्त्यादीनामभिषेक्तुं योग्यः । (2) अत्र शिवपुर्याम् । (3) तस्मिन्नेव दिने । (4) राजन्यैः । (5) उदयसिंहो नृपो राज्येऽभिषिक्तः ॥ 110 ॥ हील0 चक्रवर्त्यादेरभिषेकयोग्यं इदमेव दिनम् । अत एव श्रीरोहिणीमण्डलराज्ये राजन्यैरुदयसिंह भूप: स्थापितः ॥ 110 ॥ हीसुं0 1भूवि 'मङ्गलतूर्यनिस्वनो दिवि "दिव्योऽजनि "दुन्दुभिध्वनिः । इति तौ किमु शंसतो "गुरुर्न ऋतेऽस्मादपरोऽस्ति रोदसोः ॥ 111 ॥ (1) भूमौ । (2) श्रेयःसूचकवाद्यनिनादः । (3) आकाशे । (4) देवसम्बन्धी । (5) भेरीशब्दः । (6) द्वावपि शब्दौ । (7) कथयत इव । (8) द्यावापृथिव्यो_विजयसूरिभ्यः 1. वासव0 / हीमु0 / 2. मुगराजध्वजतीर्थनायकः । हीमु0 / 3. संवत् 1610 पोषशुक्लपञ्चमीदिने हीरहर्षवाचकस्य सुरिपदस्थापना । इति हीरविजयसरेराचार्यपदम् । हील. / Page #231 -------------------------------------------------------------------------- ________________ 218 'श्री हीरसुन्दर' महाकाव्यम् कोऽपि असाधारणगुणो गुरुर्नास्ति ॥ 111 ॥ हील0 तौ द्वौ निनादौ इति कथयतः । इतीति किम् ? द्यावापृथिव्योर्विषये एतस्मादपरो गुरुर्नास्ति ॥ 111 ॥ हीसुं0 'पिकपञ्चमकूजितक्वणास्तम गायन्द्वयरेणुकोदरीगणाः । 4adasIyayazojigAsayo"pagatA: किंपुरुषाङ्गना इव ॥ 112 ॥ (1) कोकिलानां पञ्चमालापतुल्यध्वनयः । (2) गायन्ति स्म । (3) स्त्रियः 'zRGgArasargadvayaNukodarIya"miti नैषधे । (4) हीरविजयसूरेर्यशसां गातुमिच्छया । (5) गताः । (6) किन्नर्य इव ॥ 112 ॥ हील0 पिकपञ्चमारववत् नादो यासां तादृशा वध्वस्तं गायन्ति स्म । उत्प्रेक्ष्यते । एतद्यशो गातुमागताष्कि (: किं)नर्यः ॥ 112 ॥ हीसुं0 'त्रिजगन्नयनामृताञ्जनं शुशुभाते ऽयतिपुङ्गवावुभौ । सुरभीकृतभूतलौ यशः सुमनोभिर्म धुमाधवाविव ॥ 113 ॥ (1) त्रिभुवनजनलोचनेषु सुधाञ्जनतुल्यौ । (2) विजयदान-हीरविजयसूरीश्वरौ । (3) वासितमहीमण्डलौ । (4) कीर्तिपुष्पैः । (5) चैत्र-वैशाखमासाविव ॥ 113 ॥ हील0 त्रिज0 / यथा चैत्र-वैशाखमासौ पुष्पैदिशः सुरभयतस्तद्वद्यशोभिः सुरभीकृतभूतलौ सूरीन्द्रौ शुशुभाते ॥ 113 ॥ हीसुं0 धुसदामिव 'मेदि[ नी हौ 'जगतीजङ्गमतानुषङ्गिनौ । स्म विभूषयतः क्रमेण तौ रेविहरन्ता वणहिल्लपत्तनम् ॥ 114 ॥ (1) कल्पवृक्षाविव । (2) पृथिव्याम् । (3) सञ्चरन्तौ । (4) अणहिल्लनामपत्तनम् ॥ 114 ॥ हील0 द्युस0 / जङ्गमामरलतासदृशौ विचरन्तौ तावणहिल्लपत्तनं आगतौ ॥ 114 / / हीसुं0 श्रमणधुमणी 'मणीव तौ मुनिमुक्तावलिमध्यशालिनौ । पुरि तत्र तमोनिशुम्भनौ 'गणलक्ष्मी: 'मदयांबभूवतुः ॥ 115i? (1) सूरीश्वरौ । (2) नायकरत्ने इव । (3) साधुरूपहारयष्टिमध्यस्थौ । (4) अज्ञानान्धकारद्वेषिणौ । (5) तपगच्छलक्ष्मीम् । (6) शृङ्गारकलितां चक्रतुः ॥ 115 ॥ हील0 मुनिमार्तण्डौ मुनिपङ्क्तिमुक्ताहारे मध्यमणीसदृशौ ध्वान्तरिपू तौ तपागच्छलक्ष्मी मदयांबभूवतुः । शृङ्गारकलितां कुर्वाते स्मेत्यर्थः । मणीवादिवर्जमिति द्विवचनेऽपि सन्धिः स्यात् । / 115॥ हीसुं0 अथ 'तत्र 'समर्थनामभृद्भण साली भवति स्म भूतिमान् । सचिवो यवनस्य भूभुजो मतिवाद्धिश्चरणकाङ्गजन्मवत् ॥ 116 ॥ 1. इत्याचार्यपदमहोत्सवः हील0 / 2. इति द्वयोः सूरीन्द्रयोः पत्तने पादावधारणम् हील0 / 3. 0शाली हीमु0 / Page #232 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 219 ( 1 ) तत्र - पत्तने । ( 2 ) समरथभणसाली नाम म्लेच्छभूपस्य सचिवो जज्ञे । भणसालीति व्यापारकारिणां कश्चित्संज्ञाविशेषः । (3) चाणक्य इव बुद्धिनिधानम् ॥ 116 ॥ हील0 अथ तओ । तत्र समर्थनामा भणसाली सेरखान पठाणस्य प्रधान आसीत् । चाणक्यवन्निपुणः ॥ 116 ॥ हीसुं0 उपचक्रमिरे " महामहा अमुनाचार्यपदस्य नन्दये । "शिवशैवलिनीवरोद्वहोपयमार्थं प्रथमोत्सवा इव ॥ 117 ॥ ( 1 ) प्रारब्धाः । ( 2 ) सूरिपदस्य । ( 3 ) नन्द्यर्थम् । ( 4 ) महोत्सवाः । ( 5 ) मुक्तिरूपा या शैवलिनी तद्वरः समुद्रस्तस्योद्वहा पुत्री लक्ष्मीस्तस्या विवाहस्याद्या उत्सवा इव ॥ 117 ॥ हील 0 तेन सूरिपदोत्सवा आरब्धाः । उत्प्रेक्ष्यते । मुक्तिलक्ष्मीकरपीडनार्थमुत्सवाः ॥ 117 ॥ हीसुं0 'पुरि जानपदीयमानवत्रंज आकार्यत तेन सेवकैः । "पिकभृङ्गभरः 'स्वसौरभैरिव 'कुञ्जे ऽस्मितचूतशाखिना ॥ 118 ॥ ( 1 ) पत्तने । ( 2 ) देशसम्बन्धिजनव्रजः । ( 3 ) समरथभणसालिना । (4) स्वसेवकैः । (5) कोकिलमधुकरनिकरः । ( 6 ) निजपरिमलैः । (7) वने । (8) विकचमाकन्ददुमेण ॥ 118 ॥ हील0 पुरि0 / तेन समग्रा जना आकारिताः यथा प्रफुल्लाम्रेण स्वसौरभैः कुञ्जे कोकिलभ्रमरौघ आकार्य ॥ 118 ॥ हीसुं0 'सुकृतं 'प्रविधाय सत्क्रियाममुना सङ्घजनस्य संमदात् । "समचीयत 'शम्बलं 'महोदयपूर्व्यं प्रयियासुना किमु ॥ 119 ॥ ( 1 ) पुण्यम् । ( 2 ) कृत्वा ( 3 ) सत्कारम् - भोजनवस्त्रादिदानैः । ( 4 ) हर्षात् । (5) पुष्टं कृतम् । (6) मुक्तिनगरे । (7) गन्तुमिच्छुना ( 8 ) पाथेयम् ॥ 119 ॥ हील0 अमुना सङ्घभक्तितः सुकृतं सञ्चितम् । उत्प्रेक्ष्यते । मोक्षे यियासया शम्बलम् ॥ 119 ॥ हीसुं0 गुरुनन्दिमहेऽङ्गनासखैर्व' सतिः । काममभूषि मानुषैः । * जिनजन्ममहे "मरुद्विरेरिव गीर्वाणगणैरधित्यका ॥ 120 ॥ ( 1 ) स्वस्त्रीयुतैः । (2) उपाश्रयः । (3) जनैः । ( 4 ) तीर्थकरजन्ममहोत्सवे । (6) सुमेरो: / (7) देवव्रजइ: / (7) चूलिका ॥ 120 ॥ हील0 गुरु 0 / स्त्रीयुक्तैर्नरैर्गृहमध्यं भूषितम् । यथा जिनजन्मोत्सवे मेरोरूर्ध्वभूर्देवैर्भूषिता ॥ * 120 ॥ हीसुं0 गणिनन्दिमहेऽप्सरोगणैरिव मुक्ताभिरुपेत्य 'यौवतैः । 'करपीडनमण्डपो यथा' क्षतपुत्रैः 'समवद्धता 'लयः ॥ 121 ॥ 1. 0तेर्मध्यमभू0 हीमु0 / Page #233 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) देवीव्रजइ: / ( 2 ) आगत्य । ( 3 ) स्त्रीसमूहैः । ( 4 ) पाणिग्रहणस्य मण्डपः । ( 5 ) लाजव्रजइ: / (6) वर्धाप्यते [ स्म ] / ( 7 ) उपाश्रयः ॥ 121 ॥ हील0 गणिनन्दिमहे युवतीव्यूहैर्विवाहमण्डपवदालयो वर्द्धापितः ॥ 121 ॥ 220 हीसुं0 'जिनवद्गणधारिणः पदं समनुज्ञाप्य स सूरिचक्रिणः । गुरुरस्य सहस्त्रदीधितिप्रमितावर्त्तनवन्दनान्यदात् ॥ 122 ॥ ( 1 ) तीर्थकर इव । ( 2 ) सम्यक् अनुज्ञाप्य । ( 3 ) हीरविजयसूरेः । ( 4 ) विजयदानसूरिः । (5) द्वादशावर्त्तवन्दनकानि । (6) ददौ ॥ 122 ॥ यथा जिनः सुधर्मस्वामिनो गणधारिणः समनुज्ञापयति, तद्वद्दत्वा सूरीन्द्रो द्वादशावर्त्तवन्दानानि ददाति स्म ॥ 122 ॥ हील0 हीसं0 'वशिनोऽस्य ततो वशंवदां गणभृद्भूमिमणिर्गणश्रियम् । स्वतस्य पितेव सम्पदं 'प्रणयेन 'प्रणिनाय नीतिमान् ॥ 123 ॥ (1) जितेन्द्रियस्य ( 2 ) आयत्ताम् । ( 3 ) विजयदानसूरीन्द्रः । (4) पिता निजपुत्रस्य । (5) गृहसम्पत्तिम् । (6) स्नेहेन । (7) चकार ॥ 123 ॥ हील0 वशिनो0 / श्री सूरीशस्तपागच्छलक्ष्मीं अस्यायत्तां प्रणिनाय - चकार । यथा गुरुः पिता च स्वसुतस्य सम्पदं ददाति, तद्वत् ॥ 123 ॥ हीसुं0 मुदमा दधिरे मुमुक्षवस्त 'म' वाप्याभिनवोदयं प्रभुम् । नृते नरकद्विषं पुनर्गणलक्ष्म्या 'पुरुषोत्तमं पतिम् ॥ 124 ॥ ( 1 ) हर्षम् । ( 2 ) प्रापुः । ( 3 ) तपगच्छसाधवः । ( 4 ) हीरविजयसूरिम् । (5) प्राप्य । (6) नर्तितम् । (7 नरकस्य कुगतेर्दैत्यस्य द्वेषिणम् । (8) पुरुषेषु श्रेष्ठं नारायणं च ॥ 124 ॥ हील0 मुद0 / तं प्राप्य यतयो मुदं प्राप्ताः । पुनस्तपागच्छलक्ष्म्या नरकस्य दैत्यस्य दुर्गतेश्च शत्रुं कृष्णं उत्तमं वा प्रभुं प्राप्य नर्त्तितम् ॥ 124 ॥ हीसुं0 गणपूर्वगिरौ 'महोदयि श्रमणव्योममणीनिरीक्षणात् । 'कुनयैरिह 'कौशिकायितं "भविकैः 'पङ्कजकाननायितम् ॥ 125 ॥ (1) गच्छरूपोदयाचले । (2) हीरविजयसूरिसूर्यालोकनात् । ( 3 ) परपाक्षिकैः । ( 4 ) मूकवदाचरितम् । (5) पुनर्भव्यैः । (6) कमलवनवदाचरितम् । विकसितमित्यर्थः ॥ 125 ॥ हील0 गच्छोदयाद्रौ श्रीसूरावुदीते कुमतिभिः घूकवत्प्रणष्टम् । भव्यैः कमलवनवद्विकसितम् ॥ * 125 / / 1. इति समरथभणसालीकृतमहोत्सवपूर्वकं हीरविजयसूरे: सूरिपदनन्दिवन्दनकप्रदानवर्णनम् हील0 / 2. दयश्रमण0 हीमु0 | 3. मणीसमीक्षणात् हीमु0 / Page #234 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ हीसुं0 स्वयमेष शिवं गमी 'परानपि सम्प्रापयितुं प्रभुः प्रभुः । इति वक्तुमिवेश्वरा' न्दिशां यशसा 10 व्यानशिरेऽखिला दिशः ॥ 126 ॥ (1) आत्मना । (2) सूरिः । (3) मोक्षम् । ( 4 ) गमिष्यति । (5) भवान्तरितः तथा परानपि । (6) मोक्षं प्रापयितुम । (7) समर्थोऽस्ति । (8) अयम् । (9) दिक्पालान् । (10) दशापि दिशो व्याप्ता ॥ 126 ॥ हील0 स्वयं मोक्षगामी परं परानपि प्रापयितुं क्षमः । इति दिक्पालान्वक्तुं कीर्त्या दिशो व्याप्ताः ॥ 126 ॥ हीसुं0 'कजपाणितमोद्विषज्जगन्नयनस्यास्य महोभरैर्भरात् । किमु चण्डरुचेर' सूयया "भ्रियते भूमिनभस्तलद्वयी ॥ 127 ॥ ( 1 ) कमलतुल्यः पाणिर्यस्य । पक्षे पद्मं पाणौ यस्य । अज्ञानस्यान्धकारस्य च वैरी । विश्वस्य धर्म्ममार्गदर्शकत्वाच्चक्षुरिव । पक्षे जगच्चक्षुरितिनामा सूरिः सूर्यश्चः । (2) प्रतापप्रकरैः । (3) सूर्यस्य प्रतापैः सार्द्धम् । (4) स्पर्द्धया । (5) भृता । ( 6 ) पृथिवीगगनयोर्यामली ॥ 127 ॥ हील0 कजवद्रक्तकरस्य कमलाङ्कितकरस्याज्ञानद्विषतो धर्मोपदेशकस्य । रविपक्षे-कजे करा यस्य पुनरन्धकारवैरी च । पुनर्जगच्चक्षुस्तादृशस्य रवेरीर्ष्ययास्य प्रतापैर्द्यावाभूयोर्व्याप्तम् ॥ 127 ॥ हीसुं0 स पतिव्रतयेव वल्लभो गणलक्ष्म्या समुपास्यत प्रभुः । अनाम सा पुनर्मुदं नगरी 'नीतिमतेव ' भूभृता ॥ 128 ॥ ( 1 ) सत्येव । ( 2 ) भर्त्ता । ( 3 ) हीरविजयसूरिणा । ( 4 ) गणश्रीः: / ( 5 ) प्रापिता । ( 6 ) हर्षम् । (7) न्यायवता । (8) नृपेण ॥ 128 ॥ हील0 सूरिणा गणलक्ष्मीर्मुदं नीता ॥ 128 ॥ हीसुं0 अभजन्त 'यतिव्रजा विभुं विहगाः स्मेरमिवावनीरुहम् । पृणाति स्म स तान्पुनर्महोदयसस्यं प्रदिशंस्तानिव ॥ 129 ॥ 221 ( 1 ) साधवः । ( 2 ) पक्षिणः । (3) स्मिततरुम् । (4) प्रीणयति स्म । (5) साधून् । ( 6 ) मोक्षफलम् । (7) दत्त्वा । ( 8 ) तरुः पक्षिणां फलानि दत्त्वा प्रीणाति ॥ 129 ॥ हील0 यतयस्तं अभजन्त । स यतीन्प्रीणाति स्म । यथा स तरुः फलं विश्राणयन्विहगान् तान् प्रीणाति । / 129 / / हीसुं0 'कुनयान्नयता विनम्रतां जयिनेव प्रतिगर्जतोऽमुना । दधताधरितः क्षमां ह्रिया किमु 'पातालमहीश्वरोऽविशत् ॥ 130 ॥ 1. पाठान्तरे तरुणीवत्तरुणेन सरिणा हील0 / 2. इति सूरेस्तपागच्छसाम्राज्यम् हील0 / Page #235 -------------------------------------------------------------------------- ________________ 222 'श्री हीरसुन्दर' महाकाव्यम् (1) कुपाक्षिकान् । ( 2 ) जयं कुर्वता नृपतिनेव । (3) प्रतिगर्जतः - स्पर्द्धां कुर्वतः । "सुहृदयो हृदयः प्रतिगर्जता 'मिति रघुवंशे । ( 4 ) क्षमां - क्षान्ति धरणीं च । ( 5 ) शेषनागः ॥ 130 ॥ हील0 यथा जयिना राज्ञा प्रतिस्पर्द्धिनो नम्रतां नीयन्ते तद्वच्छाक्यादीन्नम्रतां नयता क्षमाधारित्वेन हीनीकृतो नागाधिपः पातालं विशति स्म ॥ 130 ॥ हीसुं0 'परिशीलितशीललीलया तुलयन्श्रीस ( श ) कडालनन्दनम् । स गभीरतयेव सागरं गुणमाणिक्यनिधिः "पराभवन् ॥ 131 ॥ (1) चिरपालितब्रह्मचर्यविलासेन । (2) स्थूलभद्रम् । (3) गाम्भीर्येन (ण) / ( 4 ) गुणमणिस्थानम् । (5) 'पराजयति स्म ॥ 131 ॥ हील0 स्थूलभद्रानुकारी स समुद्रं 'पराजैषीदिव ॥ 131 ॥ हीसु0 'निजधैर्यवदान्यताश्रिया विजिता येन सुराचलद्रुमाः । किमु तद्विजयाय 'मन्त्रणं ' सहवासच्छलतो ऽवितन्वते ॥ 132 ॥ ( 1 ) स्वस्य धीरिम्ना दानशौण्डत्वेन च । ( 2 ) मेरुकल्पद्रुमाः । ( 3 ) सूरेर्विजयं कर्त्तुम् । ( 4 ) आलोचम् । ( 5 ) एकत्र निवसनकपटात् । ( 6 ) कुर्वन्ति ॥ 132 ॥ हील0 निज0 / धैर्येण दानेन सुराणां पर्वता द्रुमाः । पञ्चमेवः कल्पवृक्षाश्च जिताः सन्तो मिलित्वा मन्त्रणं I कुर्वते ॥ 132 ॥ हीसुं0 'अधिपौ निखिलक्षमाभृतां सुरसेव्यौ कलधौतदीधिती । "हिममगिरी 'नु 'जङ्गमौ मुनिचन्दौ भुवि तौ 'विजहुतुः ॥ 133 ॥ ( 1 ) स्वामिनौ । ( 2 ) साधूनां पर्वतानां च । (3) देवैरुपासनीयौ । ( 4 ) कलधौतं-स्वर्णं तद्वत्कायकान्ती ययोः । पक्षे हेमरजतयोः कान्ती ययोस्तौ । (5) हिमाचलसुमेरू इव । (6) नु इति उत्प्रेक्षे । (7) विचरन्तौ (8) विहारं चक्रतुः ॥ हील0 द्वौ सूरी विजहुतुः । क्षमावतां गिरीणां वा मुख्यौ । पुनः " कलधौतं स्वर्णरूप्ययो" रित्यनेकार्थः । तद्वत्तेन वा कान्तियुक्तौ जङ्गमौ हिमगिरि- हेमगिरी किम ? ॥ 133 ॥ हीसुं0 अथ 'भावडसूनुसूरिराड् मुदिरैर्मेदुरिते नभस्तले । इव 'मानस 'इष्टमानसः कृतवान सुरतिबन्दिरे 6 स्थितिम् ॥ 134 ॥ ( 1 ) श्रीविजयदानसूरिः । (2) मेघैर्व्याप्तैर्गगनमण्डले । वर्षाकाले इत्यर्थः । ( 3 ) मानसनाम्नि सरसि । ( 4 ) हंसः । " नृपमानसमिष्टमानस "इति नैषधे । (5) सुरतिनामपुरे । (6) चातुर्मासं चक्रे ॥ 134 ॥ 1. परावेर्जेः 3-3-28 इति सिद्धहेमसूत्रानुसारेण पराजयते पराजेष्ट च रूपद्वयं योग्यम् । 2. इति हीरविजयसूरिगुणा: हील0 / . Page #236 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 223 हील0 भावर्3एभ्यपुत्रः श्रीविजयदानसूरिर्मेघपुष्टे गगने प्रावृषि सूरतिबन्दिरे स्थितवान् । यथा हंसो मानससरसि तिष्ठति ॥ 134 / / हीसुं0 vilasatya'tha मेद पाटकाभिधदेशो श्वसुधाविशेषकः । निखिलेष्वपि मण्डलेषु यः "प्रमुखोऽङ्गा वयवेषु "वक्त्रवत् ॥ 135 ॥ (1) अथेति एकस्मिन्समये । (2) मेदपाटनामा देशः । (3) पृथिव्यास्तिलक इव । (4) समस्तदेशेषु । (5) मुख्यः । (6) शरीरावयवेषु । (7) मुखमिव ॥ 135 ॥ हील0 न्यक्षदेशमुख्यो मेदपाटकदेशोऽस्ति ॥ 135 ॥ हीसुं0 सुरमन्दिरजित्वरश्रिया गमितं येन 'विमाननीयताम् । फणभृद्भुवनं 4भुवस्तलं भजति 5वीडभरोदयादिव ॥ 136 ॥ (1) स्वर्गलोकजयनशीललक्ष्या । (2) अवगणनाम् । (3) नागलोकः । (4) रसातलम् । ... (5) लज्जातिशयोदयादिव ॥ 136 ॥ हील0 येन हीनीकृतो नागलोकः पातालं गतः ॥ 136 ॥ हीसुं0 अलकायितपू:परम्पराः परमं बिभ्रति यत्र विभ्रमम् । "नभसोऽऽनवलम्बनच्युतेः शतशोऽशा इव भूतले "दिवः ॥ 137 ॥ (1) धनदनगरीवदाचरिता पुरीणां श्रेणयो यत्र । (2) उत्कृष्टशोभाम् । (3) धारयन्ति । (4) आकाशात् । (5) आधाररहितत्वेन पतनात् । (6) शतसङ्ख्याः विभागाः । (7) भूम्न्न्द्द्लोप्रि। (8) स्वर्गस्य ॥ 137 ॥ हील0 यत्रालकासदृशाः पुर्यः शोभन्ते । उत्प्रेक्ष्यते । आकाशानिराधारत्वेन च्युतिर्यस्यास्तादृश्या दिवः स्वर्गस्य शतमंशाः ॥ 137 ॥ हीसुं0 त्रिजगद्विजयोद्यतस्य 'यद्वनराज्यो 3रतिजानिधन्विनः । "सुमसङ्गतषट्पदा 5धनुर्विशिखोल्लासि खलूरिका इव ॥ 138 ॥ (1) त्रैलोक्यं जेतुं कृतोद्यमस्य । (2) नारदपुरीवनश्रेणयः । (3) कामधनुर्धरस्य । (4) पुष्पेषु मकरन्दपानार्थं लीनभृङ्गा यासु । (5) कोदण्ड बाणयुक्ताः शस्त्राभ्यासभुव इव ॥ हील0 अलिकलितपुष्पयुक्ता वनश्रेण्यः शोभन्ते । उत्प्रेक्ष्यते । कामस्य धनुभिर्बाणैः शोभिन्यः खलूरिका धनुर्विद्याभ्यसनभूमयः ॥ 138 ॥ हीसुं0 'श्रितनागसगन्धसा[ र]भूरुहमाला व्यलसनिहाचलाः । मलयस्य 'विलासमूर्तयः रेशमनाशाङ्कम पास्य हृष्यतः ॥ 139 / / 1. अथ विजयसेनसरिदीक्षावसर: हील्.| 2. इति मेदपाटमण्डल: हील्0| Page #237 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् (1) आश्रिता गजा याभिस्तथा सह गन्धैष्प ( : प ) रिमलैस्तथा सारैर्मज्जि ( ज्जा ) भिर्वर्त्तन्ते ये तादृशास्तरुश्रेणयः । मलयाचलपक्षे- आश्रिता भुजङ्गा याभिस्तादृशाश्चन्दनतरुपङ्क्तयः । ( 2 ) क्रीडाकायाः । ( 3 ) यमवाञ्छाक्रोडं तत्त्वतस्तु दक्षिणदिश उत्सङ्गम् । ( 4 ) त्यक्त्वा ॥ 139 ॥ हील0 श्रिता नागाः - सर्पा हस्तिनो वा तथा सह गन्धैः सारैर्मज्जिभिश्च वर्त्तन्ते, तादृशा वृक्षा येषु । तत्त्वतश्चन्दन वृक्षयुक्ताः पर्वताः शोभन्ते । उत्प्रेक्ष्यते । यमस्य वाञ्छाया अङ्कमुत्सङ्गम् । तत्त्वतः दक्षिणदिक्क्रोडम् । त्यक्त्वा मुदितस्य मलयगिरेः क्रीडार्थं कायाः ॥ 139 ॥ हीसुं0 इह नीवृति नारदाभिधा नगरी नागपुरीव राजते । बलिराजविराजितान्तरा रममाणानणुभोगिभाजिनी ॥ 140 ॥ 224 (1) मेदपाटे । (2) बलवत्ता राज्ञा शोभिता । पक्षे- बलिनाम्ना राज्ञा शोभिता । ( 3 ) स्वैरं क्रीडन्तोऽनणवो महान्तो भोगभाजो राज्यादिसातयुताः पुरुषास्तान्भजन्ते इत्येवंशीला । पक्षेखेलत्प्रलम्बभुजगयुक्ता ॥ 140 ॥ हील0 इह nI0 / मेदपाटे नडुलाई बलिष्ठराज्ञा युक्ता । पुनर्बहुधनाढ्यैरहिभिर्वा युक्ता शोभते । उत्प्रेक्ष्यते । भोगा (ग) वती ॥ 140 ॥ हीसुं0 'उपमातुमिवामरावतीं भुवनं तन्निभभावदुर्विधे । कृतवानरविन्दनन्दनः पुरमेतां विबुधैरुपासिताम् ॥ 141 ॥ ( 1 ) उपमायुक्तां कर्त्तुम् । ( 2 ) तत्तुल्यापरनगरदरिद्रे । ( 3 ) ब्रह्मा । "पद्मनन्दनसूतारिरंसुना" इति नैषधे । तद्वदरविन्दनन्दनः । (4) पण्डितैर्देवैश्च । (5) सेविताम् ॥ 141 ॥ हील0 अमरावतीतुल्यार्थैर्दरिद्रे जगति तत्सदृशामेनां विधिरकरोत् ॥ 141 ॥ हीसुं0 'युवती युवराजिराजिते नगरे सालनिभान्म एनोभवः । स्थितवान्नव सूरिसाध्वसादिव दुर्गं प्रविधाय 5 सानुगः ॥ 142 ॥ ( 1 ) तरुणी तरुणश्रेणीभूषिते । (2) प्राकारकपटात् । ( 3 ) स्मरः । ( 4 ) नवीनः सूरिः श्रीहीरविजयसूरिस्तस्य भयात् । (5) ससेवकः ॥ 142 ॥ हील0 पुरदुर्गदम्भात्कोट्टं कृत्वा । उत्प्रेक्ष्यते । स्वसेवकयुक्तः कामः स्थितः ॥ 142 ॥ हीसुं0 'यदनन्यहिरण्यशीतरुग्मणिकॢप्तालयलक्ष्मिकाङ्क्षया । चरणं ( 1 ) यस्याः पुर्या असाधारणानां स्वर्णैश्चन्द्रोपलैः कल्पितानां गृहाणां शोभां प्राप्तुं वाञ्छन्तौ । (2) विष्णुपदम् । (3) सूर्याचन्द्रमसौ । "हरिः शुचीनौ गगनाध्वजाध्वगा" विति हैम्याम् ॥ (4) भजेते स्म ॥ 143 ॥ हील0 यस्य पुरस्य साधारणस्वर्णैश्चन्द्रकान्तमणिभिः कृतगृहशोभेच्छया सूर्यचन्द्रौ विष्णुपदं सेवेते स्म ॥ 143 ॥ वैरिणोऽनिशं शुचिचन्द्रावु पचेरतुः किमु ॥ 143 ॥ Page #238 -------------------------------------------------------------------------- ________________ 225 षष्ठः सर्गः ॥ हिसुं0 प्रविभाव्य भवेन भस्मितं स्मरमे तन्निखिलानुजीविनः । किमु यत्र समेत्य चक्रिरे वसतिं 'पौरपरम्परोपधेः ॥ 144 ॥ (1) दृष्ट्वा । (2) शंभुना । (3) भस्मीकृतम् । (4) स्मरस्य समस्ताः सेवका: / (5) नागराणां कपटात् ॥ 144 ॥ हील0 स्मरं दग्धं दृष्ट्वा तत्सेवकाः । उत्प्रेक्ष्यते । नागरजनदम्भात्तत्पुरे वासं कृतवन्तः ॥ 144 ॥ हीसुं0 कुतुका द्वहुरूपिणं स्मरं हृदि निश्चित्य रतिर्युवभ्रमात् । स्वयमप्यकरोदि दंमिता निजमूर्तीः किमु 'यद्वधूपधेः ॥ 145 ॥ (1) अनेकाणि(नि) रूपाणि सन्त्यस्येति । (2) ज्ञात्वा । (3) पुरीजनोपधेः । (4) स्मरशरीरसङ्ख्याः । (5) नगरीनागरीकपटात् ॥ 145 ॥ हील0 कुतु0 / बहुरूपधारिणं स्मरं दृष्ट्वा रतिर्यद्वधूदम्भात्तावन्ति रूपाणि कृतवतीव ॥ 145 / / हीसुं0 मुरवैरिपुरीव 'माधवोऽजनि तत्रोदयसिं[ ह]भूधनः । धरणीरमणं प्रणीय यं शुशुभे श्व(सू )रमिवारविन्दिनी ॥ 146 ॥ (1) द्वारिकायामिव । (2) कृष्णः । (3) पृथ्वी यं पतिं प्रविधाय । (4) सूर्यम् । (5) पद्मिनीव ॥ 146 ॥ हील0 यथा द्वारिकायां कृष्णः तद्वन्नारदपुर्यां उदयसिंहराजा जातः । यं भर्तारं कृत्वा भूरेजे । यथा रविमाप्य कमलिनी राजते ॥ 146 / / हीसुं0 युवतीव 'युवानमङ्गजान्क लधौतप्रमुखान्खनी व्रजान् । पृथिवी पृथिवीपुरन्दरं यमवाप्य प्रमदादजीजनत् ॥ 147 ॥ (1) स्त्री । (2) पुरुषं प्राप्य । (3) पुत्रान्जनयति । (4) स्वर्णरूप्यादीन् । (5) खानिनिकारान् । (6) उदयसिंहनृपम् । (7) हर्षात् ॥ 147 ॥ हील0 यथा युवानं प्राप्य युवती सुतान्जनयति तद्वत् यं पतिमाप्य स्वर्णरूप्याकरान्प्रकटीकृतवती ॥ 147 ॥ हीसुं0 'विपुलां 'विपुलाहवाहताहितशूरस्त्रवदत्रराशिना । हृदयेशव दूर्गुणा( ना)व यो ऽनवकौसुम्भिकवास[ सा] वशाम् ॥ 148 ॥ (1) पृथ्वीम् । (2) महासङ्ग्रामे हतानां रिपूणां सुभटानां शरीरनिः सरगुधिरव्रजेन । (3) भर्तेव । (4) आच्छादयामास । (5) कुसुम्भेन रक्तं वस्त्रं कौसुम्भिकम् ॥ 148 ॥ हील0 यो राजा महासङ्ग्रामेषु हतशत्रुभ्यो निःसरद्रक्तौघेन पृथ्वीमूणुनावाच्छादयामास । यथा भर्ता नवेन कुसुम्भरक्तवसनेन वशापूर्णोनोति । ह्वदिको धातुः ॥ 148 ॥ 1. ओईरिव हीमु0 / 2. इति नारदपुरी हील0 / Page #239 -------------------------------------------------------------------------- ________________ 226 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 बहुना महिमाभिनन्द्यते ऽकिमु यस्योदयसिंहभूभुजः । न 'चिरादजरामरीभवेद्युधियोऽमुष्य हि सम्मुखीभवेत् ॥ 149 ॥ (1) शीघ्रम् (2) देवभावं भजेत् । (3) सङ्ग्रामे । (4) यः सुभटः । (5) अस्य । (6) सङ्ग्रामाय सम्मुखीभवेत्सङ्ग्रामं कुर्यादनेनेत्यर्थः ॥ 149 ॥ हील. बहुना0 / उदयसिंहराज्ञो महिमा किं वर्ण्यते ? / योऽनेन सह सङ्ग्रामं कुर्यात् स शीघ्रं देवभूयं भजेत् ॥ *149 ॥ हीसुं0 अपि तत्र कमाख्य नैगमोऽजनि तद्भपुरुहूतसम्मतः । व्यवहारिषु यः पुरो गतामिव 'वर्गेषु दधार धर्मवत् ॥ 150 ॥ (1) नारदपुर्याम् । (2) वणिक् । (3) राज्ञो मान्यः । (4) प्रकृष्टताम् । (5) अर्थकामेषु । (6) धर्मः । प्रधानस्तयोस्तदधीनत्वात् ॥ 150 ॥ हील0 तत्र कमोसाधू राजमान्योऽभवत् । यथा चतुर्वर्गेषु धर्मः श्रेष्ठः ॥ 150 / / हीसुं0 किमपास्य जिनांहिसेवया शशिना येन कलङ्ककश्मलम् । स्थितमेत्य 'दिवः 'क्षितौ "पुनर्न भसो ऽनीलिमसङ्गशङ्कया ॥ 151 ॥ (1) त्वक्त्वा । (2) जिनो-वीतरागः कृष्णश्च तस्यांहे:-पदस्य सेवया । विष्णुपदसेवया । (3) कलङ्कमलम् । (4) येन यद्व्यवहारिरूपेण । (5) आकाशादागत्य । (6) भूमौ स्थितम् । (7) व्याघुट्य । (8) आकाशस्य । (9) श्यामत्वस्य सङ्गस्याशङ्कया ॥ 151 ॥ हील. स्वविमानस्थप्रतिमां गगनं वा तत्सेवया कलङ्करहितश्चन्द्र आकाशकालिमस्पर्शभयाद् भुव्यागतः ॥ 151 ॥ हीसुं0 'karavIragRhatva'mugratAM प्रविहायात्मविरूपनेत्रताम् । "पुरि 'यन्निभतोऽवतीर्णवानिव पीयूषमयूखशेखरः ॥ 152 ॥ (1) श्मशानवेश्मताम् । (2) चण्डत्वम् । (3) स्वस्य विरुद्धं विकृताकारं वह्निमयत्वानेत्रं तत, ताम् । "अहिर्बुध्नो विरूपाक्षविषान्तकौ" इति हैम्याम् । (4) नारदपुर्याम् । (5) कमाकपटात् । (6) चन्द्रशेखरः । शंभुः ॥ 152 ॥ हील0 श्मशानगृहत्वं चण्डतां विरूपतां त्यक्त्वा शंभुरुत्तरितः ॥ 152 ॥ हीसुं0 कोडाईत्यस्य कान्ता भूज्जग तीयुवतीमणिः । "यथा सुमनसां 2 सार्वभौमस्य जयवाहिनी ॥ 153 ॥ (1) त्रिभुवनवनिताचूडामणिः । (2) इन्द्रस्य । (3) शची । (4) यथा इवार्थे ॥ 153 ॥ 1. किममष्योदय0 हीमु । 2. योऽभ्येत्य हीमु0 / 3. इत्युदयसिंहराणकः हील0 / 4. 0गतां समवर्गे0 हीमु0 / 5. नापास्य कल. हील0 / 6. इति कमोसाह: हील0 / 7. 0न्तासीज्ज0 हीमु0 / Page #240 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ तस्य कोडां नाम्नीस्त्रीरत्नं जातम् । यथेन्द्रस्य पौलोमी स्यात् ॥ 153 ॥ हील0 हीसुं0 रम्भा दम्भादिवा' मुष्या स्त्रिदशी त्रिदशौकसः । * विमोहिता कमारूपं निरूप्य क्ष्मामुपागता ॥ 154 ॥ ( 1 ) कोडिमादेव्याः । (2) देवी । ( 3 ) देवलोकात् । (4) अनुरक्ता जाता । (5) दृष्ट्वा । (6) पृथ्वीम् । (7) समेता ॥ 154 ॥ हील0 रम्भा0 / अस्या दम्भाद्रम्भा नाम्नी देवी कमारूपं दृष्ट्वा मोहिता । स्वर्गृहात्पुर्यामागता । 1' ॥ हीसुं0 दृष्ट्वा पतिं रतं त्यां प्रीत्येव "त्यक्तकायया । duHkhAtsa'palyAsta'tpatnyA व्याजाज्जन्माददे ऽपरम् ॥ 155 ॥ ( 1 ) स्मरम् । (2) अत्यासक्तम् । ( 3 ) रतिविषये । ( 4 ) अपरपल्या प्रीतिनाम्न्या । (5) दुःखादुज्झितशरीरया । ( 6 ) समानः पतिर्यस्याः सा सपत्नी । " सपल्यादिषु नित्यं नुक वाच्यः" इति सपत्नी । (7) कमाकान्तायाः । ( 8 ) अन्यमवतारम् ॥ 155 ॥ हील0 रतिसक्तं स्मरं दृष्ट्वा प्रीत्या सपत्नीदुः खादन्यज्जन्म गृहीतम् ॥ 155 ॥ हीसुं0 त्यक्त्वावतीर्णां पुरुषं पुराणं 'स्वमिमां रमाम् । विलक्ष्य: "प्रेक्ष्य तद्दुःखान्म' मज्जेवार्णवे जले ॥ 156 ॥ (1) वृद्धपुरुषत्वान्निजमपास्य । (2) कोडिमदेवीरूपाम् ! (3) लक्ष्मीम् । ( 4 ) वतीर्णाम् । (5) ज्ञात्वा । ( 6 ) कृष्णः समुद्रे बुब्रूडः ॥ 156 ॥ हील0 स्वं पतिं त्यक्त्वा मृत्वा कोडारूपेणात्तावतारं दृष्ट्वा श्रीपतिरर्णवजले मग्नवान् ॥ 156 ॥ हीसुं0 स्पर्द्धयेव दिवा दम्भादस्याः स्त्रैणशिरोमणेः । * धृतरा पुरा रम्भा चित्तभूभूमिभृत्सभा ॥ 157 ॥ 2 (1) स्वर्गेण । (2) त्रिभुवनस्त्रीगणचुडामणिरूपायाः । (3) अपरा रम्भा । ( 4 ) धारिता । (5) नारदुपुर्या (6) स्मरराजस्थानसभा ॥ 157 ॥ हील0 दिवा सह स्पर्द्धया नारदपुरा अस्या मिषादितरा रम्भा धृता । किंभूता रम्भा ? | चित्तभूः कामराजा तस्यास्थानसभा ॥ 157 ॥ हीसुं0 'अमन्दानन्दसन्दोह 227 धूवरौ । गमयांचक्रतुः कालं 3 केलती श्रीसुताविव ॥ 158 ॥ (1) वर्द्धमानप्रमोदसमुदयपुष्टौ । (2) तौ कोडिमदेवी - कमाव्यवहारिणौ । ( 3 ) रतिरतीशाविव । "केलतीमदनयोरुपश्रये" इति नैषधे ॥ 158 ॥ हील. रतिस्मराविव तौ कालमतिचक्रमतुः ॥ 158 ॥ 1. व्यास्यामु0 हीमु0 / 2. इति कोडिमदेवी हील0 1 Page #241 -------------------------------------------------------------------------- ________________ 228 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 कदाप्यदर्शि तत्पल्या स्वप्ने सुखशयानया । उत्सङ्गसङ्गतः सिंहः 4श्रेयोराशिरिवा ङ्गवान् ॥ 159 ॥ (1) कस्मिन्नप्यवसरे । (2) कमाकान्तया पुण्यसमूह इव । (5) मूर्त्तिमान् ॥ 159 ॥ हील0 कदा । तत्पत्नया स्वप्ने सिंहो दृष्ट: ॥ 159 ॥ हीसुं0 मृणालधवलान्स्कन्धे बिभ्रद्वन्धुरकेसरान् । शिखरे शिखरी शंभो: शारदीनानिवाम्बुदान् ॥ 160 ॥ ' हील0 यथा कैलाशः शरन्मेघान् धत्ते, तद्वदुज्ज्वलकेसरान् दधन् ॥ 160 ॥ हीसुं0 किमभ्यर्थयमानानामुच्छेत्तुं दौस्थ्यमर्थिनाम् । *कुम्भिकुम्भभिदालग्ना मुक्ता बिभ्रन्नखान्तरे ॥ 161 ॥ - कोडिमदेव्या । ( 3 ) सुखेन सुप्तया । ( 4 ) (1) याचमानानाम् । ( 2 ) निवारयितुम् । (3) दरिद्रताम् । (4) याचकानाम् । (5) करिशिरोविदारणावसरे लग्ना । (6) नखानां रन्ध्रेष्वन्तराले ॥ 161 ॥ हील0 भद्रहस्तिवधाल्लग्नानि मुक्ताफलानि नखान्तर्बिभ्रन् । उत्प्रेक्ष्यते । याचकान् धनाढ्यीकर्तुम् ॥ 161 ॥ हीसुं0 'जृम्भणादाननं काशप्रतीकाशो विकाशयन् । मत्तस्तम्बेरमीकान्तकवलीकृतये किमु ॥ 162 ॥ आदिश्चतुर्भिः कुलकम् 12 ( 1 ) जृम्भीकरणावसरे । ( 2 ) काशाः प्रसिद्धास्तेषां प्रतीकाशस्तुल्यशुभ्रत्त्वात् । "विलसत्काशचामर" इति रघुवंशे । ( 3 ) मत्तेभकवलीकरणाय ॥ 162 ॥ I हील0 जृम्भीकरणान्मुखं विकाशयन् । उत्प्रेक्ष्यते । मत्तेभभक्षणाय ॥ 162 ॥ हीसुं0 ' जहे महेलया निद्रा विनिन्नेत्रपत्रया । सङ्गतिदौं र्ज्जनीयेव सज्जनानां 5 समज्यया ॥ 163 ॥ ( 1 ) त्यक्ता । ( 2 ) कोडिमदेव्या । (3) विकसितनयनकमलपत्रया । ( 4 ) दुर्जनसम्बन्धिनी । (5) सभया ॥ 163 ॥ हील0 जहे0 / विकसन्नेत्रया तया निद्रा जहे- त्यक्ता । यथा सज्जनानां साधूनां पर्षदा, दुर्जनानामियं दौर्जनीया सङ्गतिः, सा हीयते ॥ 163 ॥ हीसुं0 'कंसारेरिव रुक्मिण्या स स्वप्नः स्वपतेः पुरः । तया मुदितयाभाषि "भाषितेशोपमेययाः ॥ 164 ॥ (1) कृष्णस्य । (2) सिंहस्वप्नः । (3) कमाख्यस्याग्रे । ( 4 ) कोडिमदेव्या । (5) 1. हीसुंप्रतौ अस्य श्लोकस्य टीका नास्ति । 2. इति कोडिमदेवी हील0 / Page #242 -------------------------------------------------------------------------- ________________ 229 षष्ठः सर्गः ॥ वाक्चातुर्यात्सरस्वत्या सार्द्धमुपमीयते ॥ 164 ॥ हील0 कंसारे0 / भाषितेशया सरस्वत्योपमीयते । तादृश्या तया स स्वप्नः स्वभर्तुः पुरो भाषितः । यथा रुक्मिण्या श्रीपतेः पुरो नक्तदृष्टः स्वप्न उक्तः ॥ 164 / / हीसुं0 स विचार्य 'विचारज्ञोऽङ्गना मिदमजीगदत् । सूनुः सिंह इवाधृष्यो भविता तव भामिनि ! ॥ 165 ॥ (1) विमृश्य । (2) विचारचतुरः । (3) स्वपत्नीम् । (4) इदं वक्ष्यमाणम् । (5) कथयति स्म । (6) अनाकलनीयः ॥ 165 ॥ हील0 स कमानामव्यवहारी प्रियामिति कथयति स्म । हे वणिनि ! तव सिंहतुल्यः पुत्रो भविता ॥ 165 ॥ हीसुं0 'गन्धसिन्धुरराजस्य 'वशेवालसगामिनी । अन्तर्वत्नी ततः पत्नी "महेभ्यस्य 'बभूवुषी ॥ 166 ॥ (1) मदमत्तगजेन्द्रस्य । (2) वशा स्त्री । एतावता हस्तिनी । यद्यपि वशाशब्दो हस्तिन्यां प्रवर्त्तते तथापि बाहुल्यान्नार्यामेव प्रयुज्यमानत्वाद्गन्धसिन्धुरराजस्य वशा हस्तिनी । वशा स्त्रीगजयोषितो "इत्यनेकार्थः । (3) गुर्विणी । (4) महेभ्यपत्नी कोडिमदेवी । (5) भूता ॥ 166 ॥ हील0. ततो हस्तिनीव मन्थरगामिनी इभ्यस्त्री गर्भवती सञ्जायते स्म । "वशा नार्यां वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि । वेश्यायां0" इत्यनेकार्थः । वशाशब्दो नार्यां बाहुल्यात्समग्रपदोपादनं न केवलम् ॥ 166 / / हीसुं0 समयेऽथ 'तया रत्या "ब्रह्मसूरिव 'नन्दनः । सुषुवे "सुषमास्तोमः प्रोद्भवन्मूर्तिमानिव ॥ 167 ॥ (1) कोडिमदेव्या । (2) सुतः । (3) कन्दर्पपल्या । (4) अनिरुद्ध इव । (5) सातिशायिशोभासमूह इव । (6) प्रकटीभवन् ॥ 167 ॥ हील0 सम0 / यथा स्मरपत्न्या अनिरुद्धनामा नन्दनः प्रसूतः तथा तया सुतः प्रसूत । उत्प्रेक्ष्यते । मूर्तः शोभातिशयः ॥ 167 ॥ 'तनूजन्माननज्योत्स्नानाथे रेलवणिमामृतम् । चकोरेणेव पिबता ननृते "पितृचक्षुषा ॥ 168 ॥ (1) पुत्रमुखचन्द्रे । (2) लावण्यसुधाम् । (3) सादरं विलोकयता । ( 4 ) कमानयनेन ॥ 168 ॥ हील0 सुतवदनचन्द्रे लावण्यसुधां पिबता सादरं विलोकयता पितृनेत्रेण निर्तितम् । यथा चकोरेण नृत्यते ॥ 168 ॥ Page #243 -------------------------------------------------------------------------- ________________ 230 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 क्षीरकण्ठ: 'कृतोत्कण्ठः सञ्जाते ऽजातकर्मणि । / उत्तेजित "इवादर्शः शिश्रिये परमां श्रियम् ॥ 169 ॥ (1) कृता स्वजनानामौत्सुक्यं येन । (2) अशुचिकर्मनिवर्तनादिकम् । (3) शाणोल्लि खितः । (4) दर्पणः ॥ 169 ॥ हील0 सौन्दर्यादिभिः कृता उत्कण्ठा येन, तादृशः शिशुर्दर्पण इव शुशुभे ॥ 169 / / हीसुं0 अयं 'जयं यतः कर्ताः सिंहवद्वेषि दन्तिनाम् । जयसिंह इतीवास्य 'बीजी नाम "विनिर्ममे ॥ 170 ॥ (1) कुमार: / (2) पराभवम् । (3) करिष्यति । (4) वैरिंगजानाम् । (5) बीजी तत्पिता कमाख्यः । (6) जयसिंह इति नाम । (7) चक्रे ॥ 170 ॥ हील0 कुनयगजानां जयकृद्भावीति पिता जयसिंहनामाकरोत् । / 170 / / हीसुं0 धात्रीभिः 'प्रेमपात्रीभिः पाल्यमानः स बाल्यतः । "रामो "यादवरामाभिरि वावद्धि दिने दिने ॥ 171 ॥ (1) उपमातृभिः । (2) स्नेहभाजनैः । (3) जन्मदिनमारभ्य । (4) बलभद्रः । (5) यादवाङ्गनाभिः । (6) वद्धितः ॥ 171 ॥ हील. यथा बलभद्रो यदुवंशोत्पन्नवनितापाल्यमानो वर्द्धते । तथा स वर्द्धते स्म ॥ 171 / / हीसुं0 पुपोषा वयवैर्वृद्धि स क्रमेण स्तनंधयः । / 4आलवालाम्बुपायीव शि( शा)खाभिश्चन्दनाङ्कुरः ॥ 172 ॥ (1) शरीरङ्गोपाङ्गैः । (2) जयसिंहकुमारः । (3) स्त्न्य्पायी। (4) स्थानकजलपानशीलः । (5) शाखाभिः श्रीखण्डप्ररोहः ॥ 172 ॥ हील0 स पयोधरपयः पायी बालोऽङ्गोपाङ्गानि पुष्णाति स्म । यथा स्थानकाम्बुना श्रीखण्डवृक्ष उपचयं लभते ॥ 172 ॥ हीसुं0 स 'प्राक्च ङ्क्रमणैः पित्रोरारोप्य प्रीतिवल्लरीम् । 4आलपन्सफ लीचक्रे वर्षन्निव घनाघनः ॥ 173 / / (1) प्रथमम् । (2) हिण्डनैः । (3) स्नेहवल्लीम् । (4) ब्रुवन् । (5) फलयुक्ताम् । (6) मेघः ॥ 173 ॥ हील. स बाल: पूर्वं हिण्डनैः स्नेहलतां स्थानके रोपयित्वा पश्चात् ब्रुवन्सन् सफलां चक्रे । यथा मेघो वर्षन प्राक् वल्ली वृक्षादिष्वारोप्य सफलीकुरुते ॥ *173 ॥ 1. 0वासौ ववृधे क्रमात हीमु0 / 2. 0वीरुधम् । हीमु0 / Page #244 -------------------------------------------------------------------------- ________________ 231 षष्ठः सर्गः ॥ हीसुं0 'वर्द्धमानः क्रमेणाथ सोऽजनिष्टाऽष्टहायनः । प्रत्यहं "प्रणय केली: सिन्धुराधिपपोतवत् ॥ 174 ॥ (1) वृद्धि प्राप्नुवन् । (2) अष्टवर्षः । (3) नित्यम् । (4) कुर्वन् । (5) क्रीडाः (6) गजेन्द्रबालः । "स्यात्पोतो दशवार्षिकः" इति हैम्याम् ॥ 174 ॥ हील0 यथा गजपोतो । दशवर्षीयगजः केलि कुरुते तद्वत्क्रीडां कुर्वन्सोऽष्टवार्षिक: सञ्जातवान् ॥ 174॥ हीसुं0 'सोऽऽनवद्यास्ततो विद्या: स्माधीते गुरुसन्निधौ । "हाई तासां स जग्राहाऽभिज्ञवन्मुग्धचेतसाम् ॥ 175 / / (1) जयसिंहकुमारः । (2) प्रशस्याः । (3) पठति स्म । (4) कलाचार्यपार्श्वे । (5) रहस्यविशेषादि । (6) विद्यानाम् । (7) विदग्धः । (8) निर्बुद्धीनाम् ॥ 175 ॥ हील0 स विद्याः पठति स्म । च पुनस्तासां विद्यानां रहस्यं जगृहे । यथा विद्वान् मुर्खपुंसा रहस्यं गृह्णाति । / *175 / / हीसूं0 'सिद्ध्यध्वानं प्रतिष्ठासुर्विधित्सुर्धर्म मार्हतम् । "सखायमिव तद्वप्ता संयमं "समुपाददे ॥ 176 ॥ (1) मुक्तिनगरीमार्गम् । (2) प्रतिस्थातुकामः । (3) कर्तुमिच्छुः । (4) तीर्थकरप्रणीतं धर्मम् । (5) मित्रमिव । (6) जयसिंहपिता कमाख्यः । (7) चारित्रम् । (8) जग्राह ॥ 176 ॥ हील0 सिद्धय0 / सिद्धिमार्ग प्रस्थातुमिच्छुष्पि(: पि)ता सखायं संयमं गृह्णाति स्म ॥ 176 / / हीसुं0 'ततो नमसितुं सूरिं "कुमार: स कदाचन । 'प्रतिष्ठते स्म सानन्दं "वृषभाङ्कमिवार्षभिः ॥ 177 ॥ (1) पितृदीक्षानन्तरम् । (2) कियति काले । (3) वन्दितुम् । (4) विजयदानसूरिम् । (5) जयसिंहः । (6) चलति स्म । (7) सहर्षम् । (8) ऋषभदेवम् । (9) भरतः ॥ 177 ॥ हील0 ततः कुमारः सूरिं नन्तुं प्रचलति स्म । यथा भरतचक्री स्वतातं ऋषभदेवं प्रणेतुं प्रचलति स्म ॥ 177 / / हीसुं0 प्रीतिवापीपयःपूराप्लवनैः 'पुलकाङ्किता । ___ प्रसूस्तमनु याति स्म 5 गौरिवाङ्गजमात्मनः ॥ 178 ॥ (1) स्नेहरूपदीर्घिकाजलप्लवे स्नानकरणैर्मज्जनैः । (2) रोमाञ्चिता । (3) माता कोद्दिम्देवी। 1. 0णासावजनि0 हीमु0 / 2. च । हीमु0 / 3. 0तुं तातं0 / हीमु0 / Page #245 -------------------------------------------------------------------------- ________________ 232 'श्री हीरसुन्दर' महाकाव्यम् (4) अनुगच्छति स्म । (5) धेनुर्निजवत्सम् ॥ 178 ॥ हील0 प्रसू: कोडाई तमनुयाति स्म । यथा गौर्वत्समनुगच्छति ॥ 178 / / हीसुं0 श्रीमन्मुनिनिशारत्नं जयसिंहकुमारराट् । प्रणतेर्गोचरीचक्रे 3zrIvIramati"muktavat // 179 // (1) विजयदानसूरिम् । (2) नमस्करोति स्म । (3) महावीरम् । (4) अतिमुक्तकनामा कुमारः ॥ 179 ॥ हील0 कुमारेण श्रीविजयदानसूरिनम्यते स्म । यथातिमुक्तक: श्रीवीरं प्रणतवान् ॥ 169 / / हीसुं0 अथ 'पृथुकपुरोगस्सं मदेन व्रतीन्दोरिव गजसुकुमालः स्वामिनो ऽरिष्टनेमेः । अधिकम धरयन्तीं साधिमानं "सुधानां श्रवणविषयभावं देशना मानिनाय ॥ 180 ॥ (1) कुमारराजः । (2) प्रीत्या । (3) विजयदानसूरेः । (4) कृष्णलघुभ्राता । (5) नेमिनाथस्य । (6) तिरस्कुर्वतीम् । (7) चारुताम् । (8) अमृतानाम् । (9) देशनां श्रृणोति स्म ॥ 180 ॥ हील0 अथ pR0 / शिशुमुख्य सुधाचारुतां धिक्कुर्वती सूरिदेशनां श्रुतवान् । यथा कृष्णलघुभ्राता देवक्या अष्टमपुत्रो गजसुकुमालः श्रीनेमिनाथस्य देशनां शुश्राव ॥ 180 ॥ / हील0- असाराद्देहिनां देहात्सारोऽर्हद्धर्म एव हि । उद्धार्योऽनर्थकार्यर्थाद्दानशौण्डेन दानवत् ॥ 181 ॥ asA0 प्राणिभूघनाद्धर्म एवोद्धरितव्यः । यथानर्थकारिणोऽर्थाद्वदान्येन दानमुध्रियते ॥ 181 ॥ हीसुं0 'प्रबुबुधे 'prabhudeza'nayA तया 2शिशुसहस्त्रदृशा सममम्बया । ___ "विशदचन्द्रिकयेव कुमुद्वतीलतिकया "कुमुदेन 'तमीमणेः ॥ 181 ॥ (1) प्रतिबुध्यते स्म । (2) विजदानसूरिगिरा । (3) कुमारेण । (4) कोडिमदेव्या सार्द्धम् । __ (5) निर्मलचन्द्रज्योत्स्नया । (6) कुमुदिनीवल्ल्या सह । (7) कैरवेण । (8) चन्द्रस्य ॥ हील0 जनन्या समं कुमारेन्द्रेण प्रबोधः प्राप्यते । यथा चन्द्रज्योत्स्नया कैरविण्या सह कैरवेण प्रबुद्ध्यते ॥ 182 ॥ हीसु0 'प्रभोरुपान्ते सम मम्ब्या महामहैर्महेभ्यीभवदर्थिमण्ड ले । "सुनन्दया सी(सिं )हगिरिः स वज्रस्वामीव जग्राह 'शिशुस्तपस्याम् ॥ 182 ॥ (1) सूरिसमीपे । (2) जनन्या समम् । (3) धनाढ्या जायमाना याचकव्रजा येषु । (4) वज्रस्वामिनो जननी सुनन्दानाम्नी । (5) जयसिंहकुमारः । (6) दीक्षाम् ॥ 182 ॥ हील. प्रभो0 / धनाढ्यीकृतयाचकजनैरुत्सवैरम्बया समं शिशुभक्षा जग्राह । यथा सुनन्दया मात्रा सह * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । 1. 0यानया0 हीमु0 / 2. 0डलैः । हीमु0 / Page #246 -------------------------------------------------------------------------- ________________ षष्ठः सर्गः ॥ 233 वज्रस्वामी दीक्षां जग्राह ॥ *183 / / हीसुं0 जयविमल इदं 'तन्नामधेयं विधिज्ञो ऽव्यधित विजयदान: सूरिसारङ्गराजः । पुनर भिनवसूरेस्तं प्रदत्ते स्म सूनो-"विनयिन इव वप्ता "स्वं क्रमाऽदागतं स्वम् ॥ 183 ॥ (1) कुमारमुनेरभिधानम् । (2) चकार । (3) सूरिसिंह H । (4) नवीनाचार्यस्य हीरविजयसूरेः । (5) जयविमलमुनिम् । (6) पुत्रस्य (7) विनयवतः । (8) आत्मीयम् । (9) पितृपरिपाट्या समागतम् । (1) द्रव्यम् ॥ 183 ॥ हील0 श्री सूरिर्जयविमल इति नाम दत्त्वा तं नवीनसूरेः प्रत्तवान । यथा पिता विनयवतः सुतस्य स्वकीयं स्वं द्रव्यं प्रदत्ते ॥ *184 ॥ हीसुं0 विजयदानविभुर्वट पल्लिकाभिधपुरेऽथ विभूषितवान्दिवम् । ___3भुवि 5भरेण 'विसार्य पुनर्दिवि प्रथयितुं महिमानमिवात्मनः ॥ 184 ॥ (1) वडलीनामनगरे । (2) स्वर्लोकमलङ्करोति स्म । (3) पृथिव्याम् । (4) अतिशयेन । (5) विस्तारयित्वा । (6) विस्तारयितुम् । (7) माहात्म्यम् । (8) स्वस्य ॥ 184 ॥ हील0 वडलीग्रामे विजयदानसूरिः स्वर्गतः । उत्प्रेक्ष्यते । भुवि शोभा विस्तार्य स्वर्गे विस्तारयितुं गतः ॥ 185 ॥ हीसुं0 'सूरीन्द्रहीरविजयः "प्रतिपद्य रेपट्टलक्ष्मी गुरोरनु 'विशिष्य "पुपोष भूषाम् । "वस्तुर्निजस्य युवराज इवाधिपत्यं क्रान्तारिच्क्र्म्खिलाम्बुधिमेख्लायाः॥185॥ (1) श्री हीरविजयसूरीन्द्रः । (2) विजयदानसूरेः पश्चात् । (3) पट्टश्रियम् (4) प्राप्य । (5) विशेषप्रकारेण । (6) शोभाम् । (7) पुष्णाति स्म । (8) तातस्य (9) प्रभुताम् । (10) वशीकृतशत्रुवृन्दम् । (11) भूमेः ॥ 185 ॥ हील0 अनु-पश्चात्सूरीन्द्रो विशेषात् शुशुभे । यथा पितुः साम्राज्यं प्राप्य युवराजोऽधिकं दीप्यते ॥ 186 / / हीसुं0 'मण्डयत्यमरमन्दिरं गुरौ "दीप्यते स्म 'मुनिवासवोऽधिकम् । "पद्मिनीप्रियतमेऽपराम्बुधेर्मध्यभागमिव शर्वरीवरः ॥ 186 ॥ (1) अलङ्कर्वति (2) स्वर्गलोकम् । (3) विजयदानसूरीन्द्रे । (4) स्फूर्ति धत्ते स्म । (5) हीरविजयसूरिः । (6) अतिशयेन । (7) सूर्ये । (8) पश्चिमसमुद्रमध्यप्रदेशम् । (9) चन्द्रः ॥ 186 ॥ हील0 गुरौ स्वर्गे गते श्रीसूरिरधिकं दीप्यते स्म । यथा पश्चिमसमुद्रस्य मध्यमभागं गते चन्द्रे सूर्योऽधिकं दीप्यते ॥ 187 ॥ 1. मेणाग0 / हीमु0 / 2. इति विजयसेनसरिदीक्षा-जन्मवर्णनम् हील0 / 3. पद्मिनीपतिः हीमु0 / Page #247 -------------------------------------------------------------------------- ________________ 234 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 यद्गेहशृङ्गाङ्गणनद्धमारुतप्रेवत्पताकापटपल्लवच्छलात् । 'गोष्ठीमनुष्ठातुमिवामरावती प्रियां 'सखीमाह्वयतीव पाणिना ॥ 187 / / (1) डीसानगरगृहशिखरप्राङ्गणबद्धवातान्दोलितध्वजपटकपटात् । (2) रहस्यवार्ताम् । (3) कर्तुम् । (4) इन्द्रपुरीम् । (5) इष्टवयसीम् । (6) आकारयति ॥ 187 ॥ हील0 यत्पुरं डीसानगरं गृहाणां शृङ्गाङ्गणबद्धः पुनर्वायुना कम्पितो यो ध्वजपल्लवः । 'जातावेकवचनम् । तस्य दम्भात् स्वसखीमिन्द्रपुरीं गोष्ठीकर्तुं पाणिनाह्वयतीवाकारयतीव । 'ध्वजवाचके एकत्कम्' ॥ 188 ॥ हीसुं0 'यदीयराजद्विभवाभिभूतया 'पौलस्त्यपूर्या किमभाजि लज्जया । "यदुज्झ्यतेऽद्यापि "तया न भङ्गाभिज्ञानमी शानशिलोच्चयाश्रयः ॥ 188 ॥ (1) डीसानगरस्य विलसलक्ष्म्या जितया । (2) अलकानगर्या । (3) प्रणष्टम् । (4) यस्मात्कारणात्त्यज्यते । (5) धनदपुर्या । (6) पलायनचिह्नम् । (7) कैलासनिवासलक्षणम् ॥ 188 ॥ हील. यदी0 / यस्याधिकशोभया जितया लज्जया धनदपुर्या नष्टं यदद्यापि भङ्गलक्षणं कैलाशशिखरावस्थितिर्न त्यज्यते ॥ 189 ॥ हीसुं0 'यदीयलक्ष्म्या विजितेव लङ्का प्रणश्य मध्येऽम्बुनिधेवि वेश । कदाचन 'प्रावृषि सूरिराजो "डीसाह्वयं तत्पुरमा ससाद ॥ 189 ॥ त्रिभिर्विशेषकम् । (1) डीसानगरस्य श्रिया । (2) रावणपुरी । (3) समुद्रमध्ये । (4) प्रविष्टा । (5) वर्षाकाले । (6) हीरविजयसूरिः । (7) डीसानाम । (8) पूर्ववर्णितम् । (9) आश्रयति स्म ॥ 189 ॥ हील0 येन जिता लङ्काऽब्धौ पतिता । तद्डीसानगरं भजति स्म ॥ 190 हीसुं0 'कुलाद्रिवाद्धिप्रतिनादमेदुरीभविष्णुनिःस्वानिततूर्यनिःस्वनम् । 2 जिनेश्वरस्येव जना वितेनिरे पुरे प्रवेशस्य' महं मुनीशितुः ॥ 190 ॥ (1) मन्दरप्रमुखकुलशैलकन्दरेषु तथा समुद्रमध्ये प्रतिशब्दैः पुष्ट STI )भवनशीला वादिता राजवाद्यानां नीसाणेत्यभिधानां तूर्याणां वादित्राणां शब्दा यत्र । (2) तीर्थकरस्य । (3) चक्रुः । (4) डीसानगरे । (5) प्रवि( वे )शनोत्सवम् । (6) हीरविजयसूरेः ॥ 190 ॥ हील0 कुलाचलेषु समुद्रे यः प्रतिशब्दस्तेन पुष्टा वादितवादित्रा रावा यत्र, तादृशमुत्सवं प्रवेशे चक्रुः ॥ 19 ॥ 1. श्रिया हीमु0 / 2. इति विजयदानगुरौ स्वर्गते हीरविजयसूरे: पट्टधरत्वम् हील0 / 3. इत्यन्ते (?) त्रिभिविशेषकम् हील0 / 4. पुरप्रवेशेऽतिमहं मनी0 हीमु0 / Page #248 -------------------------------------------------------------------------- ________________ 235 षष्ठः सर्गः ॥ हीसुं0 'सूरिवासवसमागमस्फुरत्प्रीतिपल्लवितचित्तवृत्तिभिः । 'नागरैरमितपृत्क( रिक्थ )वर्षिभिः "स्पर्द्धयेव धनदो निधीश्वरः ॥ 191 ॥ (1) श्रीहीरविजयसूरीन्द्रागमनेन प्रकटीभूतप्रमोदेनानुरक्तीभूतमनोव्यापारैः । (2) नगरनरैः । (3) मानातीतद्रविणदायिभिः । (4) ईर्ण्ययेव । (5) संह घ)र्षेण । (5) कुबेरोऽपि दव्यप्रदो बभूव ॥ 191 ॥ हील0 सूरिसमागमने बहुद्रव्यवर्षिभिः पौरैः सह स्पर्द्धया निधीश्वरो-वैश्रवणो धनं ददति । इति धनदो बभूव ॥ 192 / / हीसुं0 'नृत्यच्चन्द्रकिचक्रमुन्मदनदद्वप्पीहबालाकुलं 3 श्रीसूनोरिव यौवराज्यसमयं व्यालोक्य 'वर्षागमम् । "क्रीडन्शान्तरसाह्वमानससरोजन्माकरे हसंवश्रीसूरीश्वरहीरहीरविजयस्तस्मिन्सुखं 1 तस्थिवान् ॥ 192 ॥ इति पण्डितदेवविमलगणिविरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये दक्षिणदिग्गमनद्विजसमीपपठन-गुरुसमीपागमन-पण्डितवाचकाचार्यपदप्रदान-नन्दिभवन - श्रीविजयसेनसूरिजन्मदीक्षादिवर्णनो नाम षष्ठः सर्गः । ग्रंथाग्रम् ॥ 254 ॥ (1) नृत्यन्मयूरनिकरम् । (2) मदोद्धताः शब्दायमानाचकोरा यत्र । (3) कन्दर्पस्य । (4) दृष्ट्वा । (5) वर्षाकालागमनम् । (6) शान्तरसनाम्नि मानसरसि । (7) मराल इव । (8) खेलन् (9) डीसानगरे । (10) स्थितः । चातुर्मासी प्रतिक्रान्तवान् ॥ 192 ॥ इति षष्ठः सर्गः ॥ ग्रंथाग्रम् ॥ 275 ॥ हील0 नृत्य0 / नृत्यन्ति चन्द्रकिणां मयूराणां चक्राणि यत्र तम् । चन्द्रकं-पिच्छं विद्यते येषां ते । इति उन्मदा ये नदन्तो बप्पीहानां बालाः शिशवः स्त्रियो वा । प्रायो विपदि स्त्रीणां शिशूनां कातर्याद्वालपदप्रयोगः, तैयाप्तम् । कामस्य युवराजपदाभिषेकप्रस्तावसदृशं वर्षासमयं दृष्ट्वा शमरसनाम्नि मानसे तटके हंसवत्क्रीडां कुर्वन् श्रीहीरविजयसूरिर्डीसापुरे चातुर्मासीमासीदति स्म ॥ 193 ॥ हील0-यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः । पुत्रं कोविदसिंहसी( सिं)हविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते षष्ठोऽत्र सर्गोऽभवत् ॥ 194 ॥ इति पं. सी(सिं)हविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि - महाकाव्ये षष्ठः सर्गः ॥ 6 ॥ *- एतदन्तर्गत: पाठो हीसुंप्रतौ नास्ति । Page #249 -------------------------------------------------------------------------- ________________ e~ नमः ॥ अथ सप्तमः सर्गः ॥ हीसुं0 'सूरीन्दुरानन्दयति स्म तस्मिन्पुरे समग्रानपि नागरान्सः । "पचेलिमप्राक्तनपुण्यपुञ्जः प्रादुर्भवन्मुर्त्त इवैष तेषाम् ॥ 1 ॥ (1) श्रीहीरविजयसूरिः । (2) हर्षमुत्पादयति स्म । (3) डीसानगरे । (4) नगरलोकान् । (5) परिपाकं प्राप्तः पुर्वजन्मोपार्जितसुकृतराशिः । (6) प्रकटीभवन् । (7) शरीरवानिव । (8) डीसापुरलोकानाम् ॥ 1 ॥ हील. सूरीन्द्रः पौरानानन्दयति स्म । उत्प्रेक्ष्यते । पौराणां परिपाकं प्राप्तः पुण्यप्रादुर्भावः ॥ 1 ॥ हीसुं0 मिलद्वलाकाम्बरमुद्वहन्ती 'लीलागतोद्वेजितराजहंसा । श्यामाऽलसज्जातिपयोधरोद्यद्धाराभिरामा "पिहिताननेन्दुः ॥ 2 ॥ 'सुरायुधभुलतिकात्मयोनिमुज्जीवयन्तीव तडिद्विलासा । मुदे तदानीमजनिष्ट "यूनां वर्षा नवोढा "वरवर्णिनीव ॥ 3 ॥ युग्मम् ॥ (1) आश्लिषन्त्यः पत्या सह सङ्गं कुर्वत्यो वा बकप्रिया यत्र तादृगाकाशम । "सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः" तथा- "गर्भाधान क्षणपरिचयात्" इति मेघदूते । पलेबकवदुज्ज्वलं वस्त्रं धारयन्ती । (2) वर्षादिविलासेनागमनेनोद्वेगं प्रापिता विजयकरणेविजिता विजयिनृपश्रेष्ठा य्या। "विश्रान्तजिष्णुक्ष्मापालयुधि" इति चम्पूकथायाम् । तथा जम्बालाविलजलावलोकनेनोद्वेगं नीता मानसं प्रति प्रस्थातुमुत्सुकीकृता राजहंसा यया । पक्षे विलासगत्या विजितमराला । (3) कृष्णच्छवि: षोडशवार्षिकी च । स्मेरन्ती मालतीलता यत्र तथा मेघेभ्यः प्रकटीभवन्तीभिर्जलवृष्टिभिर्मनोज्ञा पक्षे दीप्यमानवंशी तथा स्तनयोर्दीप्यमानहारहारिणी । (4) धनैर्वसनैर्वा आच्छादितः मुखतुल्यो मुखमेव वा चन्द्रो यया । (1) नव्यत्वे सलज्जत्वात् इन्द्रधनुरेव तद्वद्वाभ्रूवल्ली यस्याः । (2) स्मरं प्रकटोकुर्वन्ती । (3) विद्युतस्तद्वद्वा विचेष्टितं यस्याः । (3) प्रातः । (4) तरुणानाम् । (5) न्व्प्र्न्नीता। (6) प्रधानस्त्री ॥ 3 ॥ हील0 यथा नवोढा स्त्री यूनां हर्षाय स्यात्, तद्वत्प्रावृट् यूनां मुदे जाता । वृद्धानां तु शीतवातकर्दमादिना दुःखदायिन्यत एव यूनामिति पदम् । किंलक्षणा प्रावृट् वरवर्णिनी च? / मिलद्बकाङ्गना यत्र तद्वद्वा श्वेतं गगनं वस्त्रं वा दधती । पुनर्वर्षितुमागमेन गत्या वा आतुरीकृता विजयिराजानो हंसा वा यया सा । पुनः कृष्णा षोडशवार्षिकी वा गिर्यादिषु गुर्वादिषु वा नम्रा । पुनः पयोधरेभ्यः पयोधरयोर्वा उद्यद्धराभिर्वा उद्यता हारेण रम्या, आच्छादितो वदनतुल्यस्तदेव वा चन्द्रो यया । पुनरिन्द्रधनुरेव तत्तुल्या वा भ्रूलता यस्याः । पुनर्प्रतं कामं जीवन्तं कुर्वन्ती(ती) / पुनविद्युतां तद्वद्वा विलासा यस्याम् ॥ 2-3 ॥ 1. मातिनम्रा च पयो0 हीमु0 / 2. प्रावृण्न । हीमु0 / 3. युगलम् । इति वर्षा समय: हील्। Page #250 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ हीसुं0 अथ व्यधत्त प्रणिधानमिच्छन्कञ्चित्स संस्थापयितुं स्वपट्टे । पुरेऽपि जीवातुरिवा' खि' लेऽत्र प्रावर्त्तत 'प्राणभृता' मारिः ॥ 4 ॥ ( 1 ) चकार । ( 2 ) ध्यानम् । (3) कमपि शिष्यम् । ( 4 ) डीसानगरे । (5) जीवनौषधम् । (6) समस्ते । (7) जीवानाम् । ( 8 ) मारणनिषेधः ॥ 4 ॥ हील0 कञ्चित्स्थापयितुमिच्छन् सूरिर्ध्यानं चक्रे । जीवनौषधमिवामारिः प्रावर्त्तत ॥ 4 ॥ हीसुं0 द्वारं 'स्वसिद्धेरिव सूरिराजो ध्यानं दधानो वसुभूतिसूनोः । 'ahAnya'harbAndhavabandhuraujAsta ' न्निष्ठयेवाग' मयबहूनि ॥ 5 ॥ 2 (1) आत्मनः देवतागमनलक्षणफलनिष्पत्तेः । (2) गौतमस्य । ( 3 ) दिनानि । ( 4 ) सूर्यप्रकृष्टप्रतापः । (5) ध्यानविधिना । ( 6 ) नयते स्म ॥ 5 ॥ हील0 स्वकार्यसिद्ध्यै हेतुर्गौतमध्यानं कृत्वा सूर्यतेजाः स दिनानि गमयामास ॥ 5 ॥ हीसूं0 'सम्पिप्रती 'कामितमुत्सुकानां दिग्जैत्रयात्रासु 'धराधवानाम् । अथ पतस्थे शरदस्य सूरे विधित्सयेव प्रणिधानसिद्धेः ॥6॥ 237 (1) सम्पूरयन्ती । ( 2 ) वाञ्छितम् । (3) समुत्कण्ठितानाम् । ( 4 ) दिशां जयनशीलप्रस्थानेषु । (5) नृपाणाम् । ( 6 ) अथ ध्यानकरणावसरे । (7) आगता । ( 8 ) कर्त्तुमिच्छया ॥ 6 ॥ ही सम्पि0 / दिग्विजयोद्यतानां राज्ञां वाञ्छां पूरयन्ती शरत्सूरीष्टसिद्धयै आगा ॥6॥ हीसुं0 'मलीमसीभूतम शेषम भ्रमातङ्गसङ्गेन पदं 4 मुरारेः । "द्विजाधिपः क्षालयतीव यस्यां निस्तन्द्रचन्द्रातपनीरपूरैः ॥ 7 ॥ (1) मलिनीभूतम् । (2) समस्तम् । ( 3 ) ऐरावणो गगनश्चाण्डालश्च । ( 4 ) आकाशम् । (5) चन्द्रो ब्राह्मणश्च । (6) विकचच्चन्द्रिकापयः पूरैः ॥7॥ हील0 यथा ब्राह्मण श्रेष्ठश्चाण्डालस्पृष्टं क्षालयति, तद्वच्चन्द्रोऽभ्रस्य गगनस्य चाण्डालो मेघो वा तत्सङ्गेन मलिनीभूतगगनं मेघाभ्रहिमधूम (मै) रामुक्तो यश्चन्द्रातपश्चन्द्रिका तत्तुल्यैस्तैरेव जलपूरैः क्षालयति ॥ 7 ॥ हीसूं0 'गाधा व्याधा द्याऽम्बरचुम्बिरङ्गतरङ्गपूरानपि वाद्धिदारान् । "जगत्प्रसारोत्सुकयद्यशःक्ष्माधरस्य किं 'सुप्रतराः 'प्रणेतुम् ॥ 8 ॥ (1) पादोत्तरणयोग्याः । ( 2 ) या शरत् । (3) गगनस्पर्शकचलत्कल्लोलमालान् । ( 4 ) नदी: / (5) त्रिभुवने प्रसरणोत्कण्ठितसूरियशोनृपस्य । ( 6 ) सुखेन तरीतुं शक्याः । ( 7 ) ॥ 8 ॥ हील0 शस्त्रदीर्गाधाश्चकार । उत्प्रेक्ष्यते । यद्यशसः सुखोत्तरणाय ॥ *8 / / 1. लेस्पि हीमु0 / 2. इति हीरविजयसूरेः सूरिमन्त्राराधनध्यानविधानारम्भः हील0 / 3. सिन्धु0 हीमु0 / Page #251 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 आस्वादितस्वादुमृणालकाण्डा: 'कूजन्ति लीलालसराजहंसाः । 4आगन्तुकार्हन्मतदेवतायाः "स्मरध्वजा: पूर्वमिव ध्वनन्तः ॥ 9 ॥ (1) जग्धाः स्वादनीयकमलनालपटलाः । (2) शब्दायन्ते । (3) क्रीडया मन्थरा राजहंसाः । (4) आगमनशीलशासनदेवतायाः । (5) वाद्यानि । (6) प्रथममेव । (7) शब्दायमानाः ॥ 9 ॥ हील0 काण्डाः स्तम्बाः राजहंसाः शब्दायन्ते । उत्प्रेक्ष्यते । सुरेः पुर आगन्तुकायाः शासनदेव्या वाद्यानि ॥ 9 ॥ हीसुं0 निर्मि(म)ष्टनि: शेषनिषद्वरायाः कि वर्ण्यतेऽस्या: शरदिन्दिरायाः । जडाशयानप्यसृजत्प्रसन्नाशयान्क विश्रीकलितांश्च 'यत्सा ॥ 10 ॥ (1) अपहृतसमस्तकमायाः । (2) शरलक्ष्म्याः । (3) मूर्खान्सरांसि च । (4) स्वच्छमध्यान् प्रसादयुक्तचित्तान् । "दयासमुद्रे स तदाशयेऽतिथी-चकार कारुण्य[ र]सापगागिर" इति नैषधे । (5) पानीयपक्षिशोभायुतान् काव्यकर्तृलक्ष्मीसहितांश्च ॥ 10 ॥ हील0 शुष्कपङ्कयाः शरच्छोभायाः किं वर्ण्यते । डलयोरैक्याज्जडचित्तान्कवीन् च पुनः काव्यकनिकरात् । तत्त्वतो निर्मलजलमध्यान् । पुनः कस्य जलस्य वयसः पक्षिणो हंसादयस्तैर्युक्तांश्चक्रे ॥ 10 ॥ हीसुं0 'स्मितेषु 'पद्मेषु मुखेष्विवास्या रङ्गत्सु नेत्रेष्विव खञ्जनेषु । "बन्दिष्विव "स्मेरसरोजपौष्यनिष्पातिगुञ्जन्मधुपव्रजेषु ॥ 11 ॥ 'पटीश्विवोद्दामकलामकौघावदातकेदारवसुन्धरासु । 3भूषास्विवास्या विविधासु "लीनशिलीमुखस्मेरसुमावलीषु ॥ 12 ॥ 'गणाधिराजे ऽप्रणिधानदुग्धपाथोनिधौ मीन इवातिलीने । तदा कदाचिद्गगनाध्वनीनोऽपराचलाभ्यर्णभुवं बभाज ॥ 13 ॥ - त्रिभिर्विशेषकम् ॥ इति शरत् ॥ (1) विकचेषु । (2) कमलेषु । (3) चलत्सु । (4) मङ्गलपाठकेषु । (5) विकचकमलपरागेषु निष्पतनशीलशब्दायमानभ्रमरनिकरेषु ॥ 11 ॥ (1) वस्त्रेषु । (2) उल्लसत्कलमशालिश्रेणिशुभ्रकेदारभूमीषु । (3) आभरणेसु । (4) मकरन्दपानागतनिलयमानभ्रमरविकचत्कुसुमपङ्क्तिषु ॥ 12 ॥ (1) हीरविजयसूरीन्दे । (2) ध्यानक्षीरसमुद्रे । (3) मच्छ्या त्स्य ) इव । ( 4 ) शरदि । (5) सूर्यः । (6) अस्ताचलसमीपस्थानम् ॥ 13 ॥ हील0 गगनपान्थः सूर्योऽस्ताद्रिभुवं भजति स्म । केषु सत्सु ? / अस्याः शरदो विकसितकमलप मुख्नेषु सत्सु । पुनः खञ्जनेषु चलन्नेत्रेषु सत्सु । पुनर्विकसत्कमलामरन्दे लोलुपमधुपेषु बन्दिषु मङ्गलपाठकषु सत्सु । उच्चशालिसमूहेनोज्ज्वलकेदारभूमिषु अस्याः शरदः परिधानवस्त्रेषु सत्सु । पुनर्नानाविधासु 1. यत्सा( द्या) हीमु0 / 2. मधुकदव0 हीमु0 / 3. इति शरत्समयः हील0 / Page #252 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ 239 भ्रमरयुक्तासु कुसुमावलीषु अस्या भूषासु सतीषु । पुनः सूरौ ध्यानक्षीराब्धौ मीनवल्लीने सति ॥ 1112-13॥ हीसुं0 विधेर्नियोगेन 'निजास्तपश्यान्पुत्रानिवोत्सङगजुष: "स्वरश्मीन् । दृष्ट्वा 'यियातूंस्तदुदीतकोपादिवारुणीभूतमथारुणेन ॥ 14 ॥ (1) दैववशेन । (2) निजस्य सूर्यात्मनः अस्तं पश्यन्तीति । (3) उत्सङ्गसङ्गिनः । (4) निजकिरणान् । (5) गन्तुमिच्छून् । (6) तेषु किरणेषु प्रकटीभूतक्रोघात् । (7) रक्तीभूतम् । (8) भानुना ॥ 14 ॥ हील0 विधे0 / निजस्य सूर्यात्मनः अस्तं क्षयं पश्यन्ति, तादृशास्वकिरणान् यातुमिच्छून् दृष्ट्वा तेषूदीतकोपात्सूर्येण रक्तीभुतम् ॥ 14 ॥ हीसुं0 'जहेऽम्बरं 'सायम शीतभासा नीत्वा स्तधात्रीधरगह्वरान्तः । प्रदोषनाम्ना परिमोषिणेवा सहायिभावेन बलाद्गृहीतम् ॥ 15 ॥ (1) त्यक्तम् । (2) वस्त्रमाकाशं च । (3) सन्ध्यायाम् । (4) भानुना । (5) अस्ताचलगहनमध्ये । (6) रजनीमुखनामतस्करेण । (7) एकत्वेन सहायराहित्येन ॥ 15 ॥ हील0 जहे0 / सूर्येणाम्बरं-गगनं वसनं वा त्यक्तम् । उत्प्रेक्ष्यते । अस्ताद्रेणुहान्तर्नीत्वा प्रदोषतस्करेण एकाकित्वेन गृहीतम् ॥ 15 ॥ हीसुं0 'कलङ्कवानिन्दुरथा भ्युदेता 'कलङ्किनो ऽविश्वविबोधिनो मे । न साम्प्रतं साम्प्रतमत्र वस्तुमितीव याति क्वचिदंशुमाली ॥ 16 ॥ (1) दोषाभ्युदितापवादवान्सलक्ष्मा च । (2) चन्द्रः । (3) उदयिष्यति । (4) निष्कलङ्कस्य । (5जगत्प्रतिबोधविधातुः । (6) युक्तम् । / हील0 कलङ्कवांश्चन्द्रोऽधुनोदेष्यति । अकलङ्कवतो मे वस्तुमिदानीं नोचितमितीव रविः क्वचिद्याति । / 16 / / हीसुं0 स्वरागिणीमञ्जनकुम्भिकुम्भ प्रगल्भपीनस्तनदिग्मृगाक्षीम् । निर्वर्ण्य रागीव 'दिनावसाने किं 'पद्मिनीप्राणपतिः प्रयाति ॥ 17 ॥ (1)[अत्र किञ्चिटितमिव प्रतिभाति । ] तावेव प्रोद्दामौ पुष्टौ स्तनौ यस्यास्तादृशी दिग्पश्चिमा सैव तरुणी ताम् । (2) दृष्ट्वा । (3) रागवान् । (4) सायम् । (5) सूर्यः ॥ 17 ॥ हील0 स्वस्मिन् स्नेहलां अञ्जनः पञ्चमदिग्गजस्य कुम्भावेव पीनौ स्तनौ यस्यास्तादृशी पश्चिमदिग् मृगनेत्रां वा दृष्ट्वा सूर्यो रागी सन् सायं तत्सन्निधौ याति ॥ 17 ॥ हीसुं0 'उत्तुङ्गतारङ्गशिखावलम्बि 'किञ्जल्कलीलायितरश्मिराशि । पयोधिपूरेऽम्बुजबन्धुबिम्बं "स्मेरारुणाम्भोरुहवद्विभाति ॥ 18 ॥ (1) उच्चैस्तरतरङ्गगणाग्रमाश्रयन् । (2) केसरलीलायमानकिरणनिकरः । (3) समुद्रजले । Page #253 -------------------------------------------------------------------------- ________________ हीसुं0 240 'श्री हीरसुन्दर' महाकाव्यम् (4) रविमण्डलम् । (5) विकचकोकनदमिव ॥ 18 ॥ हील0 रविबिम्बं अब्धिपूरे कोकनदवद्विभाति । किंभूतः ? / उत्तुङ्गो गगनचुम्बी यस्तरङ्गाणां समृहर तारगरतस्य शिखामवलम्बते, तादृशम् । पुनः किंभूतः ? / कमलकेसरवदाचरित: करनिकरो यस्य, तादृशम् ॥ 18 / / पूरे समुद्रस्य 'बभस्ति बिम्बं राजीविनीजीवितनायकस्य । . .पयोधिपल्यङ्कतले शयालो रुल्लासि चक्रं किमु 'चक्रपाणेः ॥ 19 ॥ (1) भाति । (2) सूर्यस्य मण्डलम् । (3) समुद्रशय्यामध्यशयनशीलस्य । ( 4 ) स्फुरच्चक्रम् । (5) कृष्णस्य ॥ 19 ॥ हील0 पूरे0 / समुद्रस्य पूरे सूर्यबिम्बं भाति । उत्प्रेक्ष्यते । समुद्रशायिकृष्णस्य चक्रम् ॥ 19 ॥ हीसुं0 खण्डेन 'चण्डद्युतिमण्डलेन न्यमज्जि पूरे मकराकरस्य । ___ सूरेर्महःसाम्यकृतेऽब्धिझम्पासृजा शनैर्निष्यततेव भीतिः ॥ 20 ॥ (1) किंचिन्न्यूनेन । (2) मार्तण्डबिम्बेन । (3) ब्रूडितम् । (4) समुद्रजलप्लवे । (5) हीरविजयसूरिप्रतापसाम्यार्थः । (6) समुद्रपतनकृता । (7) भयात् ॥ 20 ॥ हील0 सूर्यस्य बिम्बस्यार्द्धखण्डोऽर्णवे मग्नः, अर्द्धः स्थितः । उत्प्रेक्ष्यते । सूरिप्रतापं प्राय म कुर्वता शनैर्भयात्पतता ॥ 20 ॥ हीसुं0 अम्भोधिमध्येऽधितबिम्बमम्भोजिनीवरस्य स्फुरति स्म "सायम् । 5अतादृशी प्रेक्ष्य दशां "प्रियस्य किम ब्धिमज्जद्दिनलक्ष्मिभालम् ॥ 21 ॥ (1) समुद्रमध्ये । (2) अर्धीभूतमण्डलम् । अर्द्धं समुद्र मग्नमर्द्धं च बहिर्दृश्यमाना । ( 3 ) सूर्यस्य । (4) सन्ध्यायाम् । (5) शोच्याम् । (6) अवस्थाम् । (7) रवे: (8) दुःखात्समुद्रे ब्रूडद्दिवसकमलाललाटमिव ॥ 21 ॥ हील0 समुद्रमध्ये रखेरर्द्धबिम्बं भाति । उत्प्रेक्ष्यते । स्वस्वामिनो विश्वशोच्या दशां वीक्ष्य दिवगलादण्या: ललाटम् ॥ 21 ॥ हीसुं0 भानोर्बभौ मण्डलखण्डमब्धौ 'गन्तुः 'पुरारेमिलितुं "मुरारिम् । "मृगाङ्कलेखेव सरोषचण्डीसालक्तपादाहतशोणितश्रीः ॥ 22 ॥ (1) बिम्बस्यांशमात्रम् । चतुर्थांश इत्यर्थः । (2) गच्छतीति गन्ता तस्य । (3) शंभोः । (4) कृष्णम् । (5) चन्द्रकलेव । (6) कुपितपार्वत्या अलक्तयुक्तचरणप्रहारेण रक्तीभूतशोभः । कुपितां गिरिजामनुनेतुं पदपतित ईश्वरस्य शिरसि प्रहार: प्रदत्तस्तदवसरे चरणालक्तरसेन लग्नेन रक्तेवेत्यर्थः ॥ 22 ॥ हील0 भानोबिम्बखण्डं भाति । उत्प्रेक्ष्यते । कृष्णं मिलितुं यातुकस्येशस्य चरणे पतितग्य क्रुद्धपार्वत्या यावकाक्तचरणहननरक्ता चन्द्रलेखा ॥ 22 ॥ Page #254 -------------------------------------------------------------------------- ________________ 241 सप्तमः सर्गः ॥ हीसुं0 द्वीपे ऽपरस्मिन्नि तरोऽस्ति कश्चिदस्य व्रतीन्द्रस्य वशी सदृक्षः । "दिदृक्षयान्तः कुतुकादितीव पतिस्त्विषां याति परत्र खण्डे ॥ 23 ॥ (1) अन्यस्मिन्द्वीपे । (2) अन्यः । (3) कोऽपि जितेन्द्रियः । (4) हीरविजयसूरेस्तुल्यः । (4) द्रष्टुमिच्छया । (6) भानुः । (7) अन्यस्थाने ॥ 23 ॥ हील0 द्वीपे0 / सूर्यः अन्यस्मिन् द्वीपे याति । उत्प्रेक्ष्यते । अन्यस्मिन्द्वीपे श्रीसूरिसदृशो मुनीशाऽस्ति नबति द्रष्टुम् । / 23 / / हीसुं0 1अनक्षिलक्ष्यीभवति स्म 2भास्वान्निजाङनायाम नुरागिभावात् । पक्वचिनिगूढं वरुणेन रोषादिवैष पाशेन नियन्त्र्य "मुक्तः ॥ 24 ॥ इति सूर्यास्तः । (1) अदृश्यीभवति स्म । (2) सूर्यः । (3) स्वपत्न्याम् - पश्चिमदिशि । ( 4 ) अनुरक्तत्वेन । (5) कुत्रापि । (6) बद्ध्वा । (7) रक्षितः ॥ 24 ॥ हील. ana0 / सूर्योऽदृग्गोचरोऽदृश्यो जातः । उत्प्रेक्ष्यते । पश्चिमदिग्मृगलोचनायां रक्तत्वेनाद्भूतको पात्प्रतीचीपतिना क्वचित्कुत्रापि प्रदेशे पाशेन नियम्य बद्ध्वा गुप्तस्थाने मुक्तः स्थापितो क्षित इन ॥ 24 ॥ हीसुं0 1आवासविस्मेरमहीरुहाणां सायं 'शिखा: "शिश्रियिरे रेशकुन्ताः । / 'विश्वोपकर्ता क्व गतः संगोत्र: खगस्त दीक्षार्थमिवा स्थुरु'"च्चैः ॥ 25 ॥ (1) आवासार्थं विकसिततरूणाम् । (2) शाखा: / (3) पक्षिणः । (4) श्रिताः । (5) विश्वयोर्भून[भ]सोरालोकनकारकत्वेनोपकर्ता । (6) स्वजनः । (7) खगत्वेन । (8) तस्य खगस्य भानोर्वीक्षणार्थम् । (9) स्थिताः । (10) उच्चस्तरुशिखरेषु ॥ 25 ॥ हील0 AvA0 / वयसः स्वनीडववृक्षशिख्रिराणि भजन्ते स्म । विश्वोपकारी खगः पक्षी सूर्यो वा वत्र गत इति विलोकनार्थं उच्चैरास्थुः ॥ 25 ॥ हीसुं0 मरन्दनिस्पन्दितमालताली: सायं स्म शीलन्ति 'कलापिमालाः । 'प्रावृट्पयोदस्य धियेव मैत्र्या दुपेयुष: 'स्वं मिलितुं नभस्तः ॥ 26 ॥ (1) मकरन्दरसकलिततापिच्छराजताली: / (2) मयूरगणाः । (3) वार्षिकमेघबुद्भया । (4) प्राप्तवतः । (5) स्वं मेघम् (6) आकाशात् ॥ 26 ॥ हील0 तमालास्तालास्तान् मन्दारमालाः श्रयन्ति स्म । उत्प्रेक्ष्यते । गगनात्क्षमायां मिलितुमागतर य मेघस्य बुद्धया । / *26 / / हीसुं0 'विकालवेलामनु सूत्रकण्ठा अनीनदन्नी डसनीडभाजः । दृष्ट्वा 'जगच्चक्षुरनिष्टमेते पठन्ति किं शान्तिकमन्त्रपाठान् ॥ 27 ॥ 1. 0षोऽभ्रान्मिलितं क्षमायाम् । हीमु0 / Page #255 -------------------------------------------------------------------------- ________________ 242 'श्री हीरसुन्दर' महाकाव्यम् (1) सन्ध्यामनुलक्ष्यीकृत्य । (2) शुकाः । (3) शब्दायन्ते स्म । ( 4 ) कुलाय समीपस्थाः । (5) जगतश्चक्षुरिव । दर्शकत्वात्सर्वमार्गाणां चक्षुः सूर्यस्तस्यास्तलक्षणामापदं दृष्ट्वा शान्तिकमन्त्रपाठान् । (6) उच्चरन्ति ॥ 27 ॥ हील0 सन्ध्यासमयं अनुदृष्ट्वा सूत्रकण्ठा द्विजाः शुकाश्च सूर्यस्यापदं वारणार्थं शाम II III ॥ 27 ॥ हीसुं0 वियन्मणीवल्लभविप्रयुक्तां पाथोजिनीं 'मुद्रितवक्त्रकोशाम् । 1पौष्यार्पणप्रीतहृदस्त दानीमालापयन्तीव रवै विरेफाः ॥ 28 ॥ (1) रविणेव कान्तेन वियोगिनीम् । (2) पिहितवदनमुकुलाम् । ( 3 ) मकरन्ददानेन हटमनमः । (4) सन्ध्यायाम् । (5) शब्दैः । (6) भ्रमराः ॥ हील0 सूर्याद्वियुक्तां दुःखार्ती कमलिनी भ्रमरा आरवैराश्वासयन्तीव । / * 28 / / हीसुं0 सरोजिनी 'कोशकुचौ निपीड्या धरच्छदे ऽपीतरसइ: 'स्ववातात् । __ "मीलन्मुखी 'कम्पमिषान्निषेधी 'जहे 1देग्महेलेव 1'युवद्विरेफैः ॥ 29 ॥ (1) कमलिनी । (2) मुकुलावेव स्तनौ । (3) पीडयित्वा । ( 4 ) अधस्तनपत्रे गोष्ठे च । "स्वमाह सन्ध्यामधरोष्ठलेखा "इति नैषधे । अधस्तनोष्ठ इति तद्वृत्तिः । (5) आस्वादिताकरः । (6) निजपक्षपवनात् । (7) सङ्कचन्मुखकमला । (8) puna: kmpkpttaanivaarynt| / ( 1 ) त्यक्ता । (10) स्त्रीव । (11) तरुणभूङ्गैः ॥ 29 ॥ हील. सरो0 / कमलिन्याः कुचसदृशौ कोशौ निपीड्याधःपत्रे ओष्ठदले वा पीतरसइ युददिरफेन वाय: कम्पस्तद्दम्भानिषेधनशीला कमलिनी त्यक्ता । यथा युवती निखिलं कृल्या त्रागते । / / हीसुं0 21मृगीदृशामञ्जनमञ्जुलाभिर्विलोचनश्रीभिरिवाभिभूता । 4वीडेन पनीडमकोटरान्तः प्रयान्ति सन्ध्यामनु खञ्जरीटाः ॥ 30 ॥ (1) स्त्रीणाम् । (2) कज्जलकान्ताभिः । (3) नेत्रलक्ष्मीभिः । ( 4 ) लज्जया । (5) कुलायद्रुमनिष्कुहमध्ये । (6) दिवसावसानमनुलक्ष्यीकृत्य ॥ 30 ॥ हील0 खञ्जरीटाः सन्ध्यां दृष्ट्वा वृक्षकोटरे प्रविष्टाः । उत्प्रेक्ष्यते । मृगीदृशां म । / 3.1 / हीसुं0 विश्वं विशन्ती द्विषती मुषां स्वा मन्विष्य तस्या: किममङ्गलाय । "रथाङ्गनाम्नां निवहै वियुक्तैर्विमुक्तकण्ठं रुरुदे 1 दिनान्ते ॥ 31 ॥ (1) लोकम् । (2) मध्ये समायान्तीम् । (3) वैरिणीम् । ( 4 ) निशा । ( 5 ) सप्टना । (6) रात्रेरशकुनाय । (7) चक्रवाकनिकरेण । (8) विरहिभिः । (9) गास्वंगण । (10) सन्ध्यायाम् ॥ 31 ॥ 1. रसार्प0 हीमु0 / 2. हीलप्रतौ हीमु0 चानयोर्द्वयोः श्लोकयोरेषोऽनुक्रमः 31 30 / Page #256 -------------------------------------------------------------------------- ________________ 243 सप्तमः सर्गः ॥ हील0 चक्रवाकै रुदनं कृतम् । उत्प्रेक्ष्यते । जगति आगच्छन्ती रात्रिं दृष्ट्वा तस्याः किममङ्गलाशम् । / 30 / / हीसुं0 'दोषामुखेन 'द्विषतेव वा क्षिप्तं समीक्ष्य "स्वविपक्षम र्कम् । शत्रोरगोत्रीभवनादि वाभ्रभुवोर्मुदाभ्राम्यत "घूकलोकैः ॥ 33 ॥ (1) सन्ध्यया । (2) वैरिणा । (3) दृष्ट्वा । (4) निजरिपुम् । ( 5 ) सूर्यम । (6) नामाभावभवनात् । शत्रोर्नाम्नोऽप्यभावो जातः सूर्यागमनतः । (7) गगनभूमितलायाः । (8) उलूकनिकरैः । "आलोकतालोकमुलूकलोक" इति नैषधे । तथा "आकाशे मावकाशे तमसि सममिते कोकलोके सशोके" इति नाटकशास्त्रेऽपि पक्षिशब्दानां पुर: समूहवाची लोकशब्दो दृश्यते ॥ 32 ॥ दोषामु0 / सन्ध्यासमयवैरिणा सूर्यं जले क्षिप्तं दृष्ट्वा शत्रुनिर्मूलनाशादुलूकै तिम् ॥ 32 / / हीसुं0 'कपोतपालीतटसन्निविष्टा 'हुंकुर्वते क्वापि क्पोत्पोताः। "शोच्यां "दशां प्राप्तमुदीक्ष्य "मित्रमुदीयमानान्म नसीव दुःखात् ॥ 33 ॥ (1) विटङ्कप्रदेशस्थिताः । "कपोतपाली विटङ्क" इति हैम्याम् । (2) हुंकारं कुर्वन्ति क्रां कुर्वन्ति । "सदा निनादपटले ते पिष्पलेर" इति सुभाषिते । (3) पारापतबालाः । (4) शोचनार्हाम् । (5) अवस्थाम् । (6) दृष्ट्वा । (7) सूर्यं सुहृदं च । (8) प्रकटीभवतः । (9) हृदये ॥ 3 ॥ हील0 विटङ्कप्रान्तदेशस्थाः पारापता हुङ्कारं कुर्वते । उत्प्रेक्ष्यते । मित्रं रवि सुहदं वा विपदि पदावा दुःखात् ॥ 33 ॥ हीसुं0 पिकाश्चु कूजुः सहकारकुञ्जे रत्या रतश्रान्ततया पशयालोः । जगज्जयस्या वसरं 'जिगीषोः संसूचयन्तीव रतीशभर्तुः ॥ 34 ॥ इति सन्ध्या । (1) कूजन्ति स्म । शब्दायन्ते स्म । (2) माकन्दकानने । (3) स्मरपल्या । (4) सुरतेनोद्भूतश्रमत्वेन । (5) शयनशीलस्य । (6) विश्वविजयस्य । (7) प्रस्तावा । (8) जगतां जयं कर्तुमिच्छोः । (9) स्मरस्य प्रभोः ॥ 34 ॥ हील0 पिकाः शब्दायन्ते स्म । रत्या सह रतकरणेन श्रमात्सुप्तस्य स्मरस्य जयरामयं कथयती । / 3.4 / / हीसुं0 'समुल्ललासाभ्रपथेऽथ सन्ध्यारागो ऽविरागीकृतचक्रचक्रः । पञ्चेषुणा "विश्वजिगीषुणेयं "प्रादायि शोणीव नवोपकार्या ॥ 35 ॥ (1) प्रकटीबभूव । ( 2 ) व्योमाङ्गणे । (3) सन्ध्याभवनानन्तरम् । ( 4 ) सन्ध्यायां रक्तिमा । (5) दुःखीकृतचक्रवाकप्रकरः । (6) स्मरेण । (7) जगज्जेतुमिच्छना । (1.) प्रदता । (9) रक्ता । "रचयति रुचिः शोणीमेतां कुमारितरारवैऽऽरिति नैषधे । (10) नवीनपटकुटी ॥ 35 ॥ 1. इति सन्ध्यासमयवर्णनाधिकारे सर्वविहगविरुतादिवर्णनम् हील0 / Page #257 -------------------------------------------------------------------------- ________________ 244 'श्री हीरसुन्दर' महाकाव्यम् हील. विरहव्याकुलीकृतचक्रौघः सन्ध्यारागो जातः । उत्प्रेक्ष्यते । स्मरेण रक्ता नवपटकुटी दत्ता ॥ 35 / / हीसुं0 'नभोङ्गणे सान्द्रितसान्ध्यरागैर्बभेऽम्बुधिं 'शीलति 'हेलिबिम्बे । भर्तुर्विधोरागमने ऽप्रणीतै रात्रिस्त्रिया कुङ्कमहस्तकैः किम् ॥ 36 ॥ (1) गगनमण्डले । (2) निबिडीभूतसन्ध्यासम्बन्धिरागै रक्तिमभिः । (3) सूर्यमण्डले । (4) समुद्रम् । (5) श्रयति । (6) कान्तस्य । (7) चन्द्रस्य । (8) कृतैः (9) घुसृत इव हस्तबिम्बैः ॥ 36 ॥ हील0 रविमण्डलेऽर्णवं गते सायंतनरागैः शोभितम् । उत्प्रेक्ष्यते । स्वस्वामिन आगमे रात्र्या कुङ्कमहस्तबिम्बैः ॥ 36 ॥ हीसुं0 'मज्जत्ककुप्कुञ्जरबिन्दुवृन्दारुणीभवव्योमसरित्तरङ्गैः । अभ्रेऽरुणाम्भोजरजोविमिर्झरदभ्रसन्ध्याभ्रनिभात्प्रसस्त्रे ॥ 37 ॥ (1) जलक्रीडां कुर्वतां दिग्गजानां बिन्दुवृन्दैर्मदकणनिकरैः । पञ्चम्यां हि दशायां करीन्द्राणां कपोलेषु रक्ता बिन्दवो निर्गच्छन्तीति शास्त्रोक्तेस्तथा- "भूर्जत्वचः कुञ्जरबिन्दुशोणा" इति कुमारसम्भवे । तै रक्तीभवद्गगनगङ्गातरङ्गैः । (2) व्योम्नि । (3) कोकनदपरागैः करम्बितैः । (4) प्रसृतम् ॥ 37 ॥ हील0 मग्नदिग्गजमदै रक्तैः स्वर्गनदीतरङ्गैः सन्ध्यारागमिषाद्गगने प्रसृतम् ॥ 37 ॥ हीसुं0 आगामुकं 'कामुकम क्षिलक्ष्यं प्रणीय पराजानमनन्तलक्ष्या । अङ्गेऽङ्गरागो घुसृणैः प्रणीतः 1देग्सान्ध्योल्लसल्लोहिता( तिमा)किमेषः ॥ 38 ॥ (1) आगमनशीलम् । (2) कामयितारमभिलाषिणम् । (3) दृग्गोचरम् । (4) कृत्वा । (5) चन्द्रम् नृपं च । (6) गगनश्रिया । (7) वपुषि । (8) विलेपनम् । (9) कृतः । (10) सन्ध्याभवस्फुरदक्तिमा । हील0 आगा0| गगनलक्ष्म्या आगन्तुकं पति चन्द्रं दृष्ट्वा सन्ध्यारागमिषादङ्गे रक्तचन्द्रनैविलेपनं कृमिव ॥ 38 ॥ हीसुं0 'निशानने श्रीसुतकान्तमत्तैरत्युत्सवायोत्सुकभावभाग्भिः । *दिग्वारसारङ्गविलोचनाभिः सन्ध्यारुणश्री रुदगारि रागः ॥ 39 ॥ (1) सायम् । (2) स्मरमदोद्धतैः । (3) सुरतक्रीडोत्सुकाशयैः । ( 4 ) दिगङ्गनाभिः । (5) उद्गीर्णः ॥ 39 ॥ हील0 सन्ध्यासमये कामेन मत्तैदिग्नायकैः सार्थं रतेः सुखस्योत्सवायोत्सुकाभिर्दिगङ्गनाभिः सन्ध्यारुणत्वमेव राग उद्गीर्णः ॥ 39 ॥ Page #258 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ हीसुं0 'स्वर्णेवतांहिप्रतिकर्मसज्जप्रसाधिका 'पाणिपयोरुहेभ्यः । निपातुकालक्तकपङ्कपङ्क्तिः सन्ध्याभ्र(भ्रि)का व्योम्नि 'बभूवुषीव ॥ 40 ॥ (1) स्वर्गयुवतीगणस्य मण्डनकरणप्रवणमण्डनकारिका । (2) करकमलेभ्यः । (3) पतनशीलयावकज्जलमालाभिः । (4) सान्ध्यरागपटली । (5) जाता ॥ 40 ॥ हील0 स्वर्गाङ्गनाप्रतिकर्मकारिकाहस्तेभ्यः पतिता लक्तकश्रेणी ॥ 40 ॥ हीसुं0 अनीदृशीं 'व्योममणेनिश्रीचूडामणे: प्रेक्ष्य दशां "स्वभर्तुः । दुःखेन ताम्बूलम हायि वक्त्रात्सन्धाभ्रदम्भादिव दिग्वधूभिः ॥ 41 ॥ (1) निकृष्टामस्तलक्षणाम् । (2) सूर्यस्य । (3) दिवसलक्ष्म्याः शिखामणिसदृशस्य । (4) निजनाथस्य । "दिशो हरिद्भिर्हरितामिवेश्वर" इति रघुवंशे । (5) त्यक्तम् । (6) दिगङ्गनाभिः ॥ 41 ॥ हील0 स्वभर्तुः सूर्यस्यासम्यगवस्थां दृष्ट्वा दिगङ्गनाभिस्ताम्बूलं त्यक्तम् ॥ 41 ॥ हीसुं0 पत्यौगवां क्वापि गतेऽस्य बन्धून्पद्मारथाङ्गा रिपुवत्प्र दोषः । 'क्लिश्नाति 'कोपाकिमतो "दिगीशैः सन्ध्याभ्रदम्भादरुणीबभूवे ॥ 42 ॥ इति सन्ध्यारागः ॥ (1) सूर्ये भूपे च । (2) अस्य-गोपतेः । (3) चक्रवाकान् । (4) शत्रुरिव । (5) यामिनीमुखम् । (6) पीडयन्ति । (7) दिक्पतिभिः । (8) रक्तीभूतम् । (9) क्रोधात् ॥ 42 ॥ हील0 भूस्वामिनि किरणस्वामिनि वा गते तरणिभ्रातृन् कमलान् चक्रवाकान् सन्ध्या सुखरहितान् करोति । अतो दिग्नायकैः कोपाद्रक्तीभूतम् ॥ 42 ॥ हीसुं0 1अभ्रे ऽमनाक्सन्तमसैः प्रदोष: 'रागान्तरेऽथ प्रकटीबभूवे । "प्रवालपुञ्जे स्मयमानकृष्णवल्लीप्ररोहैरिव वाद्धिमध्ये ॥ 43 ॥ (1) आकाशे । (2) किमपि । (3) अन्धकारैः । (4) सन्ध्यारागमध्ये । (5) विदुमवृन्दे । (6) विकसत्कृष्णलताङ्करैः ॥ 43 ॥ हील0 सन्ध्यारागमध्येऽन्धकारैः प्रकटीभूतम् । यथा समुद्रमध्ये प्रवालपुञ्जे कृष्णवल्लीप्ररोहैरङ्करैः प्रकटीभूयते ॥ 43 ॥ हीसुं0 विभ्राजिसन्ध्याभ्रपरम्पराभिरलम्भि भूच्छायभरै विभूतिः । "स्मेरारुणाम्भोरुहमण्डलीभिर्भृङ्गैरिवान्तर्मधुपानलीनैः ॥ 44 ॥ (1) शोभनशीलसान्ध्यरागाभ्रिकाश्रेणीभिः । (2) प्राप्ता । (3) अन्धकारनिकरैः । Page #259 -------------------------------------------------------------------------- ________________ 246 'श्री हीरसुन्दर' महाकाव्यम् (4) शोभा । (5) विकचकोकनदमालाभिः । ( 6 ) कोशमध्ये मकरन्दपानार्थं निश्चलीभूतैः ॥ 44 ॥ हील0 शोभनशीलाभिरभ्र श्रेणिभिरन्धकारैः कृत्वा शोभा प्राप्ता । यथा रक्ताम्भोजपङ्क्तिभिर्भृङ्गैः शोभाप्सते ॥ 44 ॥ हीसुं0 तमोगणालिङ्गिनभोङ्गणश्रीः सन्ध्याभ्ररागच्छुरिता चकासे । "वृन्दारकैः "कुङ्कुमगन्धधूलीद्रवैरिवा सिच्यत शक्रमार्गः ॥ 45 ॥ ( 1 ) तमोनिवहाश्लिष्टगगनलक्ष्मीः । (2) सन्ध्याघनरक्तिम्ना व्याप्ता । "चन्दनच्छुरितं vapu"riti पाण्डवचरित्रे । ( 3 ) शुशुभे । ( 4 ) देवैः । (5) घुसृणमृगनाभिपङ्कैः । ( 6 ) सिक्तः । (7) आकाशम् । "येनामुना बहुविगाढसुरेश्वराध्व " इति नैषधे ॥ 45 ॥ हील0 अन्धकारयुक्तं यत्सन्ध्यारागयुक्तं गगनं भाति । देवैः । उत्प्रेक्ष्यते । कुङ्कुमकस्तूरिकाभिर्गगनं सिच्यते ॥ 45 ॥ हीसुं0 'सुधान्धसामध्वनि सान्ध्यरागोल्लासं विलुप्य प्रसृतं 'तमोभिः । "मलीमसाः 'स्वावसरं प्रपद्य 'परोदयं हन्त कुतः सहन्ते ॥ 46 ॥ (1) देवानां मार्गे । नभसीत्यर्थः । ( 2 ) सन्ध्यारक्तिमानम् । ( 3 ) अपाकृत्य । ( 4 ) अन्धकारैः । ( 5 ) मलीना: ( 6 ) स्वसमयम् । (7) प्राप्य । ( 8 ) परेषामुन्नतिम् ॥ 46 ॥ हील0 गगने सन्ध्यारागमतिक्रम्य ध्वान्तैः प्रसृतम् । नीचाः पापाः प्रस्तावं प्राप्यान्येषामुदयं न सहन्ते ॥ 46 ॥ हीसुं0 'पुरारिकंसारिपदप्रसते रजय्यवीर्यं शशिनं निशम्य । ध्वान्तोपधेस्तन्निजिघृक्षयेव 'तमोभिर थ्रे ऽबहुली - बभूवे ॥ 47 ॥ - 1 इति सन्ध्यारागः ॥ ( 1 ) ईश्वरस्य विष्णुपदस्य च प्रसादात् । ( 2 ) जेतुमशक्यपराक्रमम् । (3) श्रुत्वा । (4) तस्य शशिनः निग्रहं कर्तुमिच्छया । (5) अजय्यवीर्यत्वाद्रूपबाहुल्यं राहुभिः । ( 6 ) गगने । (7) बहुभिर्जातम् ॥ 47 ॥ हील0 ईशकृष्णयोः पदमनन्तं तत्सेवया बलवन्तं चन्द्रं श्रुत्वा ध्वान्तमिषान्निग्रहकर्तुं ध्वान्तैर्बहुलं जातम् 11*8011 हीसुं0 ' क्वचिज्जगत्साक्षिणमेक्ष्य यातं जगज्जगज्जीवपिबो जिघत्सुः । स्वीयं 'विभाव्यावसरं 'स्मरारिर्भूच्छायकायां सृजतीव मायाम् ॥ 48 ॥ (1) कुत्रापि । ( 2 ) जगतः साक्षिभूतम् । सर्वकर्म्मणामित्यर्थः । ( 3 ) दृष्ट्वा । ( 4 ) विश्वम् । (5) विश्वप्राणहरः । "जीवेऽत्सु(सु) जीवितप्राणा" इति हैम्याम् । "क्षये जगज्जीवपिबं 1. इति सन्ध्यारागमध्यगततमिस्रावर्णनम् *हील0 / 2. 0भिर्बभू0 हीमु0 / Page #260 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ 247 शिवं वदनिति नैषधे । (6) खादितुमिच्छुः । (7) दृष्ट्वा । (8) शंभुः (9) तमोमयाम् ॥ 48 ॥ हील0 सूर्यं क्वचिद्गतं दृष्ट्वावसरं प्राप्य प्राणहर ईशो जगत्खादितुमिच्छर्ध्वान्तरूपां मायां करोति ॥ 48 ॥ हीसुं0 पशोरिवोर्तीदिवगोचरस्य ध्वान्तस्य भोः पश्यति(त) मन्दिमानम् । निहन्यमानोऽपि मुहुः 'करेण 'चंडद्युता धावति रोदसोर्यत् ॥ 49 ॥ (1) तिरश्च इव । (2) भूमिनभसीविषयश्चरणस्थानं यस्य । (3) मन्दिमानं मूढताम् । "मन्दिमानमगमच्छनैः शनै"-रिति वस्तुपालकीर्तिकौमुद्याम् । (4) किरणेन हस्तेन च । (5) सूर्येण । (6) द्यावापृथिव्योः ॥ 49 ॥ हील0 उच्चनीचस्थाने चरणशीलस्य पशोरिव ध्वान्तस्य मूढतां भोः भूस्पृशः पश्यत । यत्सूर्येण हस्तेन रुचा वा हन्यमानोऽपि दिवस्पृथिव्योर्धावति आयाति ॥ 49 / / हीसुं0 अङ्काच्च्युताया रभसेन बाल्या लीलां 'सृजन्त्याः स्वपितुर्ग भस्तेः । jAmeya'masyeva पयःप्रवाहै ते ऽनभोभूमितले देग्तमोभिः ॥ 50 ॥ (1) उत्सङ्गात् । (2) पतितायाः । (3) औत्सुक्येन । (4) क्रीडाम् । (5) कुर्वत्याः । (6) निजतातस्य । (7) रवेः । (8) यमुनायाः । (9) गगनभूमी । (10) अन्धकारैः ॥ 50 ॥ हील0 तमोभिर्गगनभूतले व्याप्ते । उत्प्रेक्ष्यते । स्वपितुस्तरणेष्क्रो(: क्रो)डात्पतिताया यमुनायाः प्रवाहइआप्ते ॥ 50 ॥ हीसुं0 1रथाङनाम्नां 'दिवसावसाने 3वियोगभाजां सममङ्गनाभिः । स्फुरद्विषादानलधूमलेखा मन्ये ऽतमिस्रा बहुलीबभूवुः ॥ 51 ॥ (1) चक्रवाकानाम् । (2) सन्ध्यायाम् । (3) विरहिणाम् । (4) प्रकटीभवत्खेदरूपदुःखानलधूमावलीव । (5) अन्धकाराणि । तमिस्रशब्दः स्त्रीक्लीबलिङ्गे । (6) प्रचुरा जाता ॥ 51 ॥ हील0 अन्धकारा बहुला जाताः । तत्रैवमहं मन्ये-वियुक्तानां चक्रवाकानां दुःखाग्नेधूमरेखा ॥ 51 ॥ हीसुं0 गते गवां 'स्वामिनि 'नाभ्युदीते राजन्यथाराजकवद्विभाव्य । स्वैरप्रचारेण जगत्समग्रमुपाद्रवद्द स्युरिवान्धकारः ॥ 52 ॥ (1) सूर्य नृपे च । (2) उद्गते न । (3) चन्द्रे भूपे च । (3) अथ पुनरर्थे । (5) निःस्वामिकवत् । "हाहा महाकष्टमराजक jaga''diti धनपालोक्तिः । (6) स्वेच्छया संचरणेन । (7) उपद्रवति स्म । (8) वैरीव ॥ 52 ॥ हील0 भूस्वामिनि रवौ वा गते सति पुनर्नवीनपट्टधरे चन्द्रेवानुदिते सत्यराजकं दृष्ट्वा ध्वान्तारातिर्जगदुपद्रवति स्म ॥ 52 / / Page #261 -------------------------------------------------------------------------- ________________ 248 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 कियद्विहायः कियती क्षितिर्वा प्रमातुकामस्तमसां समूहः । कुतूहलाक्रान्तमना इतीव द्यावापृथिव्योः प्रसरीसरीति ॥ 53 ॥ (1) किं प्रमाणमस्येति । (2) गगनम् । (3) प्रमाणीकर्तुमनाः । ( 4) कौतुकव्याप्तचेताः । (5) नभोभूम्योः । (6) अतिशयेन प्रसरति स्म ॥ 53 ॥ हील0 तमः प्रसरति स्म । उत्प्रेक्ष्यते । कुतूहलेन द्यावापृथिव्यौ प्रमाणीकर्तुम् । / 53॥ हीसुं0 तेपे तपो भूधरगह्वरान्तस्त्यक्ताशनाम्भ: प्रतिवासरं यत् । "व्योमावनी व्यापकसिद्धिरस्माद लम्भि भूच्छायभरैरिवैषा ॥ 54 ॥ (1) तदा( ? ) गिरिगुहासु । (2) मुक्तानपानम् । (3) नित्यम् (4) द्यावाभूमी व्यापनरूपफलनिष्पत्तिः । (5) लब्धा (6) प्रत्यक्षा ॥ 54 ॥ हील0 गिरिगुहान्तर्यत्तपस्तप्तं तस्मात्तपस: फलं भूनभसोर्व्यापकसिद्धिराप्ता ॥ 54॥ हीसुं0 अथो ददीप्यन्त नभःपदव्यां रेझगज्झगित्युस्रविमिश्रताराः । "स्वकान्तमायान्तम वेत्य रात्र्या पुष्पोपचारो "व्यरचीव मार्गे ॥ 55 ॥ (1) तमःप्रसारानन्तरम् । (2) उद्दीपिताः । (3) झगज्झगिति कृद्भिः किरणैः करम्बिताः । "झगज्झगितिकान्तय" इति पाण्डवचरित्रे । (4) निजपतिम् । (5) ज्ञात्वा । (6) कुसुमप्रकरः । (7) रचितः ॥ 55 ॥ हील0 दीप्यमानकिरणकरम्बितास्ताराः स्फुरन्ति स्म । उत्प्रेक्ष्यते । स्वपतिं चन्द्रमागच्छन्तं ज्ञात्वा निशा कुसुमप्रकारो व्यरचि कृतः । / 55 ॥ हीसुं0 'कुक्षिभरि क्षोणि नभ:पदव्योप्साहितं सन्तमसं जिघांसोः । ताराः स्वयं राज्ञ 6इहा यियासो: "पताकिनीव प्रसृता पुरस्तात् ॥ 56 ॥ (1) भृतमध्यम् (2) भूगगनमार्गयोः । (3) मत्तरिपुम् । (4) हन्तुमिच्छोः । (5) चन्द्रस्य नृपस्य च । (6) इह गगनमण्डले । (7) आगन्तुमिच्छोः । (8) सेना । (9) अग्रे ॥ 56 ॥ हील. ध्वान्तं हन्तुं स्वयमागन्तुकस्य चन्द्रस्य पुरस्तात्तारारूपा वाहिनी प्रसरति स्म । यत्र राज्ञोऽभिषेणनाभि लाषस्तत्र पुरस्त्वरितमनीकं प्रसरतीति रीतिः । किंभूतं ध्वान्तम् ? / भूगगनयो तमध्यं, पुनर्जगदाक्रमकारकं शत्रुरूपम् ॥ 56 ॥ हीसुं0 चिरं विनोदैर्दिननायकेनाभिकेन साकं "सुरवर्त्मलक्ष्म्या । 'नक्षत्रलक्षात्किमशेषवक्षः श्रमाम्बुभिर्बिन्दुकितं बभूव ॥ 57 ॥ (1) विलासैः । ( 2 ) रविणा । (3) स्वाभिलाषुकेन( न्न्)| पतिनीव ( ? ) ( 4 ) गगनश्रिया । (5) उडुकपटात् । (6) जलकणकलितं जातम् । "स्वेदबिन्दुकितनासिकाशिखं' इति 1. इत्यन्धकारः । हील0 / 2. 0मरुत्प0 हील0 / Page #262 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ 249 नैषधे ॥ 57 ॥ हील0 चिर0 रविणा सार्द्धं विनोदैर्गगनश्रियास्तारामिषाद्वक्षः श्रमाम्बुभिबिन्दुकलितं जातम् ॥ 57 ॥ हीसुं0 आगन्तुकस्योदयशृङ्गिशृङ्गस्थानीं तमोद्विड्दमनस्य राज्ञः । 'नभोवितानं किमकारि तारामुक्ताङ्कितं सृष्टिकृतो परिष्टात् ॥ 58 ॥ (1) आगन्तुमिच्छतः । (2) उदयाचलशिखरसभाम् । (3) अन्धकाररिपुहन्तुः । (4) चन्द्रस्य । (5) गगनचन्द्रोदयः । (6) ब्रह्मणा । (7) चन्द्रोपरि । / 58 / / हील0 उदयाद्रिरूपां सभामागन्तुकामस्य तमःसंहारकृतश्चन्द्रस्योपरि धात्रा मुक्ताङ्कितश्चन्द्रोदयो धृतः ॥ 58 / / हीसुं0 'नभोगसारङदृशां रतीशराभस्यवश्यप्रियखेलिनीनाम् । वक्षःस्थहारश्रु( च्यु )तमुक्तिकाभिर्नभःस्थली 'तारकिता किमासीत् ॥ 59 / / (1) देववधूनाम् । (2) कामौत्सुक्येन स्वायत्तैः कान्तैः सह क्रीडनशीलानाम् । (3) हृदयस्थलस्थायुकमुक्तिकहारत्रुटितमुक्ताफलैः । (4) तारायुक्ता ॥ 59 ॥ हील0 स्मरोत्कर्षेण वशीभूतैः प्रियैः सह रममाणानां देवाङ्गनानां हृदयात् त्रुटित्वा पतितैर्मुक्ताफलैर्नभस्ताराङ्कितं जातमिव । / 59 ॥ हीसुं0 'स्वर्दण्डदण्डं दधता तमिस्त्रवासो वसानेन सितेतरश्रि । "कपालमालेव धृता 'विहाय:कपालिना वक्षसि तारताराः ॥ 60 ॥ (1) स्वर्गदण्डः । लोके 'पितृपथ' इति प्रसिद्धः । गगनान्तरामार्ग इव दृश्यमानः स एव यष्टिः । (2) अन्धकाररूपं वस्त्रम् । (3) परिधानेन । (4) श्यामम् । (5) नरमस्तकखर्परपङिक्तः । (6) आकाशकपालिकेन ॥ 60 ॥ हील0 स्वर्गदण्डं दधता पुनः कृष्णं ध्वान्तवसनं दधानेनानन्तरुद्रेण तारामिषात्कपाल श्रेणिभृता ॥ 60 ॥ हीसुं0 तथा तवाप्यस्तु यथा त्रियामे ! "निष्कास्यतेऽहं गलहस्तयित्वा । "शपन्नितीवा क्षिपक्षलक्षाक्षतान हर्योग्य भिमन्त्र्य गच्छन् ॥ 61 ॥ (1) तेनैव प्रकारेण-गलहस्तदानादिना । (2) निष्कासनं भवतु । (3) सम्बोधने रात्रे !! (4) लोकमध्यात् । कथम् ? ते गलहस्तं दत्वा । (5) शापं ददानः । (6) क्षिपति स्म । (7) नक्षत्रनिभात् । लाजानक्षत्रतण्डुलान् वा । (8) दिवसयोगी । (9) मन्त्रयित्वा ॥ 1 ॥ हील0 तथा0 / चतुर्यामाया अपि त्रियामे इति सम्बोधनं क्षयकृत्सूचकम् । यथाहं दिवसस्त्वया निष्कास्ये तथा तवाप्यस्तु इति वासरयोगी तारादम्भादक्षतानक्षिपत् ॥ 61 ॥ हीसुं0 'प्रस्थातुकामेन तमो जिघांसोर्जयाय पूर्वावनिभृद्गतेन । 5अक्षेपि राज्ञा दशदिक्षु मन्ये शान्त्यै बलिस्ता रकतन्दुलाली ॥ 62 / / Page #263 -------------------------------------------------------------------------- ________________ 250 'श्री हीरसुन्दर' महाकाव्यम् (1) चलितुमनसा । (2) अन्धकारम् । (3) हन्तुमिच्छोः । (4) उदयाचलस्थितेन । (5) क्षिप्तः । (6) निर्विघ्नकृते । (7) तारा एव तन्दुलमाला ॥ 62 ॥ हील0 ध्वान्तरूपराहोर्हन्तुमुदयाद्रावागतेन चन्द्रेण तारकरूपो बलिः कृतः ॥ 62 / / हीसुं0 'कान्ते निमग्नेऽम्बुनिधौ प्रणश्य दिनश्रियोऽत्राणतया 'प्रयान्त्याः । 6आच्छिद्य "मुक्ताभरणानि "तारा 'द्विषत्तये वाददिरे रजन्या ॥ 63 ॥ (1) सूर्ये । (2) दिवसलक्ष्याः । (3) अरक्षकत्वेन । (4) नष्ट्वा । (5) गच्छन्त्याः । (6) हठात् गृहीत्वा । (7) मौक्तिकभूषणानि । (8) तारारूपाणि । (9) शत्रुतया । (10) गृहीतानि ॥ 63 ॥ हील0 श्रीसूर्ये समुद्रे ब्रूडिते सति रात्र्या दिनश्रिया मुक्ताभरणानि गृहीतानि ॥ 63 ॥ हीसुं0 'स्वःकूलि[ नी ]कूलविलासिनीनां प्रदोषविश्लेषिविहंगमीनाम् । विलोचनोद्भूतपयःपृषद्भिः "किमम्बरं 'तारकितं पतद्भिः ॥ 64 ॥ (1) गगनसरित्तटे क्रीडाशीलानाम् । (2) रात्रिमुखे वियोगो विद्यते यासां तादृशीनां पक्षिणीनाम् । चक्रवाकीनामित्यर्थः । "निजपरिदृढं गाढप्रेमा rathAGgavihaGgamI''ti नैषधे । / (3) नयननि: सरद्वाष्पकणैः । (4) आकाशम् । (5) ताराकलितम् ॥ 64 ॥ हील0 स्वर्गङ्गास्थानां सन्ध्यया वियुक्तरथाङ्गीनां नेत्रेभ्यः पतद्भिः पयोबिन्दुभिर्नभस्ताराङ्कितम् ॥ 64 / / हीसुं0 स्वां 'निष्टितां प्रेक्ष्य सुधां सुधाशैः पुनः कृतेऽस्या इव "मथ्यमानात् । "सुधाम्बुधेयोम्नि समुच्छलद्भिरम्भःकणैस्तारभरैः र्बभूवे ॥ 65 ॥ इति ताराः ॥ (1) व्ययिताम् । (2) देवैः । (3) सुधाया अर्थम् । (4) विलोड्यमानात् । (5) क्षीरसमुद्रात् । "सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुयशःकुशेशयखण्डमण्डितसकलसंसारसरा" इति चम्पूकथायाम् । (6) उच्चैरुत्पतद्भिः ॥ 65 ॥ हील0 स्वसुधाक्षयं दृष्ट्वा पुनः सुधार्थं मध्यमानादर्णवात् उद्भूतैरम्भःकणैस्ता धैर्जातम् ॥ 65 ॥ हीसं0 1अथोदधे 2चण्डकरे प्रयाते प्राच्या मुखे किञ्चन पाण्डिमश्रीः । ___ "स्मितं "प्रमोदादिव 'सौम्यराजोदयं प्रकृत्ये[व] "दिशां समीक्ष्य ॥ 66 ॥ (1) तारकप्रकटनानन्तरम् । (2) प्रचण्डदण्डे - नृपे भानौ च । (3) विशदिमशोभा । (4) हसितम् । (5) हर्षप्रादुर्भावात् । (6) सोमतायुक्तस्य राज्ञश्चन्द्रस्य नृपस्य च उदयम् । (6) प्रजया नगरलोकेन । (8) पूर्वदिशाम् ॥ 66 ॥ * हील0 अथो0 / रवौ याते प्राच्या मुखे पाण्डुता धृता । उत्प्रेक्ष्यते । चन्द्रं दृष्ट्वा स्मितं कृतम् । यथा प्रजा सौम्यपतिं दृष्ट्वा मोदते ॥ 66 / / 1. इति तारकोदयः हील0 / Page #264 -------------------------------------------------------------------------- ________________ सप्तमः सर्गः ॥ हीसुं0 'संसृज्य राज्यद्दयितेन पत्नी हरेर्ह रित्ता रविभूषणश्रीः । गर्भं वहन्ती 'मिहिकामयूखं मुखेपुषत्पाण्डुरिमाणमूहे ॥ 67 ॥ (1) सङ्गं कृत्वा । "निर्वापयिष्यन्निव संसिसृक्षो ' 'रिति नैषधे । सङ्गं कर्त्तुमिच्छोरिति तद्वृत्तिः । (2) अनुरक्तीभवत्कान्तेन । "रज्यन्नखस्याङ्गुलिपञ्चकस्ये" ति नैषधे ( 3 ) पत्नी । ( 4 ) दिग् पूर्वा । "निजमुखमितः स्मेरं धत्ते हरेर्महिषी हरित् " इति नैषधे । (5) तारा उज्ज्वला मनोज्ञास्ताररूपा वा आभरणानां श्रीर्यस्याः । "प्रथममुपहृत्यार्थं तारैरखण्डिततन्दुलै" रिति नैषधे । ( 6 ) चन्द्रम् । (7) श्वेतताम् ॥ 67 ॥ हील0 रागिपतिना - इन्द्रेण पतिना वा सह सङ्गं कृत्वा चन्द्रगर्भं वहन्ती गुर्वीणी जाता ॥ 67 ॥ हीसुं0 'आकण्ठमम्भस्सु निमज्य काममन्त्रोऽलिशब्दैः कुमुदैर' साधि । विकाशलक्ष्मीं ददती किमेषा तत्सिद्धिरिन्दुद्युतिराविरासीत् ॥ 68 ॥ (1) कण्ठमर्यादीकृत्य । (2) अभिलाषदायिमन्त्रः । ( 3 ) भ्रमरगुञ्जारवैः । ( 4 ) साधितः । (5) कैरवैः । ( 6 ) चन्द्रचन्द्रिकारूपा तस्य मन्त्रस्य फलनिष्पत्तिर्जाता ॥ 68 ॥ हील. कुमुदैर्मन्त्रः साधितः । उत्प्रेक्ष्यते । कुमुदानां विकाशं ददती तत्सिद्धिश्चन्द्रिका उद्भूता ॥ 68 ॥ हीसुं0 ' सान्द्रदुमोल्लासिनि पूर्वशैलशृङ्गाङ्गणे चञ्चति चन्द्रलेखा । 3किञ्चिन्निरीक्ष्या "हरिदिग्मृगाक्ष्याश्चूडामणिः किं चिकुरान्तरस्था ॥ 69 ॥ (1) सच्छायतरुशालिनि । ( 2 ) शोभते । "चकास्ति चञ्चति लसत्यपि शोभते " इति क्रियाकलापे । ( 3 ) स्वल्पम् । ( 4 ) दृश्या । ( 5 ) पूर्वाकान्ताया: / ( 6 ) केशपाशमध्यस्थास्नुः ॥ 69 ॥ हील0 उदयाद्रिद्रुमान्तश्चन्द्रलेखा संशोभते । उत्प्रेक्ष्यते । पूर्वस्याश्चिकुरान्तर्वर्तिनी चूडामणिः । 'मणिशब्दः पुंस्त्रियोः' ॥ 69 ॥ हीसुं0 दत्वाधिपत्यं निखिलाचलानां स्वदिग्गिरेः स्वर्गिरिचक्रिणेव । "मौलिस्थले राजतपट्टबन्धो विनिर्मितः 'स्फूर्जति सामिसोमः ॥ 70 ॥ 251 ( 1 ) राज्यम् । ( 2 ) सर्वगिरीणाम् । (3) पूर्वादे: ( 4 ) इन्द्रेण । "जाम्बूनदोर्व्वीधरसार्वभौम' इति नैषधे । ( 5 ) शिरसि । ( 6 ) दीप्यते । (7) अर्द्धचन्द्रः । "पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी "ति नैषधे । अर्द्धनिर्मितेति तद्वृत्तिः ॥ 70 ॥ हील0 द्त्वा0| अर्द्धश्चन्द्रः शोभते । उत्प्रेक्ष्यते । उदयाद्रेः पर्वताधिपत्यं दत्वेन्द्रेण मौलौ रूप्यपट्टबन्धा निर्मितः ॥ 70 ॥ हीसुं0 'सुरेन्द्रदिग्भूधरमूर्धिन बिम्बम' पूर्णमाभासत शीतभासः । खण्डं शिखायामिव 'सइंहिकेयदंष्ट्रान्तरायन्त्रणतोऽजनिष्ट ॥ 71 ॥ Page #265 -------------------------------------------------------------------------- ________________ 252 'श्री हीरसुन्दर' महाकाव्यम् (1) उदयाचलशिखरे । (2) किञ्चिन्न्यूनम् । (3) चन्द्रस्य । (4) राहुदंष्ट्रामध्यनिर्गमनत: ॥ 71 ॥ हील0 असम्पूर्णश्चन्द्रः शुशुभे । उत्प्रेक्ष्यते । राहुणार्द्धकृतः ॥ 71 / / हीसुं0 'सम्पूर्णपीयूषमयूखबिम्बं बभौ ततः 'स्वीयदिगङ्गनायै । मरन्दलीनालिपुरन्दरेण किम येते स्म स्मितपुण्डरीकम् ॥ 72 ॥ (1) अखण्डचन्द्रमण्डलम् । (2) निजदिग्मृगाक्ष्यै । पूर्वायै । (3) मकरन्दपानार्थमन्तर्निश्चली भूता भृङ्गा यत्र । (4) अर्पितम् ॥ 72 ॥ हील0 अथ सम्पूर्णः शुशुभे । उत्प्रेक्ष्यते । इन्द्रेणालिकलितं पुण्डरीकं पूर्वस्याः प्रत्तम् । / *72 / / हीसुं0 2पितामहस्य 'व्रतिराट्चरित्रैश्चि त्रीयमाणस्य 'विधूतमौलेः । कमण्डलुश्चान्द्र इवोत्पलाङ्कः स्रस्त: "शयादुल्लसति स्म 'सोमः ॥ 73 ॥ (1) कवेरपरवर्णनराभस्येन मा ग्रन्थनायको विस्मृतो भूदिति तमेव स्मारयति । हीरविजयसूरिचरितैः (2) विस्मयं दधानस्य । (3) विधेः । (4) कम्पितशिरसः । (5) चन्द्रकान्तमणिमयः कमण्डलुः । (6) कुवलयकलितः । (7) पतितः । (8) हस्तात् । (9) स एव चन्द्रः । (10) स्फुरति ॥ 73 ॥ हील0 चन्द्रो भाति । उत्प्रेक्ष्यते । श्रीहीरविजयसूरिचरित्रैः कम्पितशिरसो ब्रह्मणः करात्पतित: कमलसहित: चन्द्रकान्तरत्नघटितः कमण्डलुरिव ॥ 73 / / हीसुं0 'पीयूषपूर्णः 'कलधौतकॢप्तोऽभिषेककुम्भः किमु शीत कान्तिः । पशृङ्गारयोनिं 'जगदाधिपत्येऽभिषिञ्चता विश्वकृता 'व्यधायि ॥ 74 ॥ (1) अमृतभृतः । (2) रूप्यनिर्मितः । (3) अभिषेककरणाय कलश: / (4) चन्द्रः । (5) स्मरम् । (6) भुवनानां राज्ये । (7) विधिना । (8) कृतः ॥ 74 ॥ हील0 पीयू0| सङ्कल्पयोनिमाधिपत्ये न्यस्यता विधिना विधुः कुम्भः कृतः ॥ *74 / / हीसुं0 1क्षयात्सुधायाश्चिरकालपानात्तां' याचमानाननुगृह्य देवान् । "सुधारुचिविश्वसृजा सुधाया 6अक्षीणकुम्भः किमु कल्प्यते स्म ॥ 75 ॥ (1) नाशात् । (2) सुधाम् (3) अनुग्रहं कृत्वा । (4) चन्द्रः । (5) धात्रा । (6) अक्षयकलश: / (7) कृतः ॥ 75 ॥ हील0 सुधाक्षयात्पुनः सुधां याचमानान्देवाननुग्रहं कृत्वा ध्रुवेण चन्द्रोऽमृत कुम्भः कृतः ॥ 75 / / हीसुं0 प्राग्दिग्मृगाक्ष्या 'प्रणयेन पत्यौ "समीयुषि 5स्वावसथं सुरेन्द्रे । / 6उद्बोधितो भेत्तुमिवान्धकारं 'निशीथिनीनायकदीप्रदीपः ॥ 76 ॥ इति च्न्द्र्ः॥ 1. सम0 हीमु0 / 2. कौमुदीश: हीमु0 / 3. इति चन्द्रोदयः हील0 / Page #266 -------------------------------------------------------------------------- ________________ 253 सप्तमः सर्गः ॥ (1) पूर्वदिक्कान्तया । (2) स्नेहेन । (3) शक्रे । ( 4 ) समागते । (5) निजगृहम् । (6) प्रकटीकृतः । (6) रात्रित्वात्तमो निराकर्तुम् । (8) चन्द्र एव दीपनशीलदीपः ॥ 76 ॥ हील0 स्वगृहमागच्छति वज्रिणि प्राचीवध्वा ध्वान्तं निराकर्तुं त्रियामेशरूपो दीप्तो दीप्रो विहितः । / 76 / / हीसुं0 'पूर्वाद्रिमौलेरथ मन्दमन्दं प्रचक्रमे गन्तुम चण्डरोचिः । 'निजोदयश्रीनवनृत्तसूत्रधारापरादि मिलितुं किमुत्कः ॥ 77 ॥ (1) उदयाचल शिखरात् । (2) शनैः शनैः । "गगनमवजगाहे मन्दमन्दं मृगाङ्क" इति चम्पूकथायाम् । (3) प्रारब्ध[ वान्] / "प्रचक्रमे वक्तुमनुक्रमज्ञा" इति रघुवंशे । (4) चन्द्रः । (5) निजस्यात्मनः अभ्युदयलक्ष्म्या नवीनताण्डवस्य कलाचार्यः । यथा prAtarvarNana"udayagiri-कुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरेन्दोः कुरङ्गः ॥ " "परिणतरविगर्भव्याकुला पौरहूती, दिगपि घनकपोती हुंकृतैः क्रन्थतीव ॥ " इत्युदयनाचार्यकालिदासयोः पदद्वयं पृथक् पृथक् । पश्चिमदिग्गिरिम् । (6) सोत्कण्ठः । चन्द्रस्य तु प्रतिपद्वितीयायाः पश्चिमायामेवोदयस्तस्मा-दस्ताचलश्चन्द्रस्योदयाद्रिः ॥ 77 ॥ हील0 पूर्वा0| चन्द्रश्चलति स्म । उत्प्रेक्ष्यते । उदयलक्ष्म्यारब्धनाट्यसूचकास्ताचलं मिलितुम् । / 77 / / हीसुं0 स्वर्भाणुभीते: शरणीकृतेन प्राचीधवेनाय मुपेक्षितः सन् । पत्रस्यन्शशाङ्कः किमु पश्चिमाशापते: "शरण्यस्य समेत्युपान्तम् । / 78 / / (1) राहुभयात् । (2) आश्रितेन । (3) शक्रेण । (4) अकृतममत्व: सन् । (5) रिपोस्त्रासं प्राप्नुवन् । (6) वरुणस्य । (7) शरणागतवत्सलस्य । (8) पार्श्वम् ॥ 78 ॥ हील0 पूर्वशरणं मुक्त्वा पश्चिमापतिं शरणं याति ॥ 78 / / हीसुं0 'प्राचीपयोरशिपयःप्लवान्तर्विलासमाधाय मरालबालः । क्रीडां चिकीर्षुः किमु पश्चिमाब्धौ 'नभोध्वनासौ प्रचचाल चन्द्रः ॥ 79 ॥ (1) पूर्वसमुद्रपयःपूरमध्ये क्रीडां कृत्वा । (2) क्र्तुमिच्छुः। (3) पश्चिम समुद्रे । (4) गगनमार्गेण ॥ 79 ॥ हील0 चन्द्रः प्रचचाल । उत्प्रेक्ष्यते । हंसबालः ॥ 79 ॥ हीसुं0 सञ्चारि निर्दण्डमिवातपत्रं विहस्तको वा "चलदात्मदर्शः । क्रीडातडागः किमु 'जङ्गमो वा स्मरावनीन्दोः शशभृद्वभासे ॥ 80 ॥ इति स्न्य्चार्ः॥ (1) सञ्चरणशीलम् । (2) दण्डरहितम् । (3) हस्तकेन रहितम् । ( 4 ) प्रचलन्दर्पणाः । (5) सञ्चलन् । (6) चन्द्रः ॥ 80 ॥ हील0 चन्द्रो भाति स्म । उत्प्रेक्ष्यते । स्मरस्य छत्रं वा दर्पणं वा कासारो वेति कविविमर्शः ॥ 8 ॥ 1. 0ते । हीमु0 / 2. इति नभसि चन्द्रबिम्बसञ्चारः हील0 / Page #267 -------------------------------------------------------------------------- ________________ 254 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 भीते: 'स्विकाया दिवसस्य लक्ष्मी विज्ञाय नष्टामिह 'जीवनाशम् । विद्मो विसत्या "हसितं "हसन्त्या ज्योत्स्ना जजृम्भे गगने सुधांशोः ॥ 81 ॥ (1) भयात् । (2) स्वस्य । "मुनेर्मनोवृत्तिरिव स्विकाया" मिति नैषधे । (3) ज्ञात्वा । (4) पलायिताम् । (5) जीवं गृहीत्वा । (6) निशायाः । (7) स्मितम् । (8) हासं कुर्वत्याः । (9) चन्द्रिका । (10) प्रकटिता ॥ 81 ॥ हील0 चन्द्रिका समल्लसति स्म । उत्प्रेक्ष्यते । रात्रिभीतेनष्टां दिनलक्ष्मी ज्ञात्वा हसन्त्या रात्र्या हसितमिति वयं विद्मः ॥ 81 ॥ अम्बरे ऽविरुरुचे सुधारुचेश्चन्द्रचञ्चुरमरीचिसञ्चयः । दुग्धवारिनिधिरा त्मजं विधुं किं 'चिराय मिलितुं समीयिवान् ॥ 82 ॥ (1) भाति स्म । (2) कर्पूरशुभ्रकिरणनिकरः । (3) क्षीरसमुद्रः । (4) पुत्रम् । (5) सागरोत्पन्नत्वात् चिरकालेन मिलितुम् । (6) समागतः ॥ 82 ॥ हील0 कर्पूरवत्कान्तिप्रकरः शुशुभे । उत्प्रेक्ष्यते । क्षीरसमुद्रः स्वपुत्रं चन्द्रं मिलितुं समागतः ॥ 82 ॥ हीसुं0 'स्वर्गं गता 'क्रतुभुजां प्रभवामि तृप्त्यै "तद्वन्नृणामपि 5धराम धिगत्य नित्यम् । पीयूषसन्ततिरितीव विचिन्तयन्ती ज्योत्स्नातनूरवततार तलेऽचलायाः ॥ 83 ॥ (1) देवलोकं गता सती । (2) देवानाम् । (3) तृप्त्यै समर्थीभवामि । (4) तेनैव प्रकारेण । (5) पृथिवीम् । (6) प्राप्य । (7) नराणामपि तृप्त्यै प्रभवामि । (8) चन्द्रिकाकायः । (9) भूमण्डले ॥ 83 ॥ हील. अहं सुधा स्वर्गं गता सती क्रतुभुजां देवानां तृप्त्यै जाता, पुनः पृथिवीं प्राप्य नराणां तृप्तिकारिणी स्यामिति चिन्तयन्ती अमृतश्रेणिओत्स्नामिषाद्धरातले उत्तरति स्म ॥ 83 ॥ हीसुं0 प्रससार 'महीविहायसो मिहिकादीधिति दीधितिव्रजः । युवतेरिव शीतदीधितेरु पसंव्यानम मेचकद्युति ॥ 84 ॥ (1) द्यावापृथिव्योः । (2) चन्द्रचन्द्रिकानिचयः । (3) चन्द्रपत्न्या निशायाः । (4) परिधानवस्त्रम् । (5) श्यामम् ॥ 84 ॥ हील. प्र्स्सा0| द्यावापृथिव्योश्चन्द्रिका प्रसरति स्म । उत्प्रेक्ष्यते । चन्द्रपत्न्या रात्र्याः श्रेष्ठं परिधानवस्त्रम् ॥ 84 ॥ हीसुं0 वारिराशिरशनाविहायसोः कौमुदीभिरुदरं स्म पूर्यते । अन्धकाररिपुनिर्जयोद्भवत्कीर्तिभिः किमु कुमुद्वतीपतेः ॥ 85 ॥ (1) भूमीनभसोः । (2) मध्यम् । (3) पूर्णीकृतम् । (4) अन्धकार एव शत्रुस्तस्य पराभवनात् अथवा सूर्यस्याभिभवाच्चन्द्रोदये हि भानुरस्तं यातीति प्रकटीभवन्तीभिः Page #268 -------------------------------------------------------------------------- ________________ 255 सप्तमः सर्गः ॥ कीर्तिभिः । (5) चन्द्रस्य ॥ 85 ॥ हील0 द्यावापृथिव्योर्मध्यं पूर्यते स्म । उत्प्रेक्ष्यते । चन्द्रकीर्तिभिः ॥ 85 / / हीसुं0 भूमीनभोमण्डलमेदुरश्री र्योत्स्नावपुर्विष्णुपदीप्रवाहैः । "नक्तंदिनं 'जह्वपदप्रसत्तेः प्राकाम्यरूपा "किमवापि "सिद्धिः ॥ 83 ॥ (1) पृथ्वीगगनयोरुपचितशोभा । (2) चन्द्रिकाकाया । (3) गङ्गाजलैः । (4) नित्यम् । (5) विष्णुपदस्य सेवनात् । (6) रोदःकन्दरविस्तरणशीला । बहुरूपा । (7) प्राप्ता । (8) फलनिष्पत्तिः ॥ 86 ॥ हील0 भूमीनभसोर्मण्डले मेदुरा शोभा यस्यास्तादृशी ज्योत्स्ना सैव वपुर्यस्यास्तादृशी या गङ्गा तस्याः प्रवाहैराकाशसेवातः किं बहुरूपकारिणी सिद्धिराप्ता ॥ 86 ॥ हीसुं0 'चूर्णइ: 'प्रपूर्णा किमु मौक्तिकानां पीयूषपड्रैः किमु वा विलिप्ता । श्रीखण्डनीरैः किमुताभिषिक्ता ज्योत्स्नाभिरु <Page #269 -------------------------------------------------------------------------- ________________ 256 'श्री हीरसुन्दर' महाकाव्यम् वल्ली मौक्तिकहारवन्म रकतश्रेणीशशाङ्काश्मव - 'लक्ष्मी काञ्चिदमी0 दधुः 11सितरुचौ चन्द्रातपं 12चिन्वति ॥ 10 ॥ (1) पद्मबन्धुः सूर्यस्तस्य पुत्री यमुना । (2) ऐरावणः । (3) नीलकमलम् । (4) श्वेतकमलवत् । (5) हंस इव । (6) काकः । (7) नीलरत्नमाला । (8) चन्द्रकान्त इव । (9) शोभाम् । (10) पूर्वोक्ता गङ्गाप्रभृतयष्प( : प )दार्थाः । (11) चन्द्रे । (12) विस्तारयति सति ॥ 10 ॥ हील0 ग्न्ग्गाव्0| चन्द्रिकायां सत्याममी पदार्थाः पूर्णां शोभां दधुः । यतो यमी गङ्गा जाता ऐरावणवत् दुग्धवत् नीलोत्पलम् । शेषं सुबोधम् ॥ 90 ॥ हीसुं0 'स्मेरत्कैरवशङ्कया 'कुवलयान्युत्तंसयत्यङ्गना भृङ्गान्मालिकबालिका: "सुमधिया गृह्णन्ति केलीवने । "मुक्ताभ्रान्तिभृतः किरातवनिताश्चिन्वन्ति गुञ्जाव्रजां - "श्चञ्चच्चन्द्रमसो भ्रमं वितनुते नो कस्य चन्द्रातपः ॥ 9 ॥ (1) विहसत् । "स्मेरदम्भोरुहारामपवमानमिवानिल'' इति पाण्डवचरित्रे स्मेरदिति विकासनार्थे दृश्यते । (2) नीलकमलानि । (3) अवतंसानि कुर्वन्ति । अवतंसकरणं शिरसि श्रवसि च शास्त्रे दृश्यते । " आपीडशेखरोत्तंसावतंसाः शिरसः स्त्रजि" इति हैम्याम् । तथा - "विदर्भसुभ्रूश्रवणावतंसिकेऽऽति नैषधे । (4) पुष्पभ्रान्त्या । (5) मौक्तिकभ्रमधारिण्यः । (6) भिल्लाङ्गनाः । (7) दीप्यमानचन्द्रस्य । (8) करोति ॥ 91 ॥ हील0 चन्द्रचन्द्रिका कस्य भ्रमं नो कुरुते ? / श्वेतकजधिया नीलोत्पलानि अवतंसयन्ति । सुमधिया पुष्पबुद्ध्या ॥ 91 ॥ हीसुं0 ज्ञायन्ते ऽवसुधासुधाकरगृहा गर्जारवैः 'कुम्भिनां दुग्धाब्धिः प्रतिनादमेदुरमिलत्कल्लोलकोलाहलैः । 5शैला: कन्दरमन्दिराङ्कविलुठत्कण्ठीरवक्ष्वेडितै - र्जाते shvetkrodye। "सुरसरिड्डिण्डीरपिण्डोपमे ॥ 12 ॥ (1) वसुधा पृथ्वी तस्याः सुधाकराश्चन्द्रा नृपा इत्यर्थं तेषां सौधाः । "इदं तमुर्वीतलशीतलद्युति" मिति नैषधे । (2) हस्तिनाम् । (3) क्षीरसमुद्रः । (4) प्रतिशब्देन पुष्टास्तथा सन्निहितीभवन्तः तरङ्गध्वनयस्तैः । (5) पर्वताः । (6) गुहा गृहास्तेषामुत्सङ्गे विलुठतां पार्श्वे परिवर्त्तनां कुर्वतां सिंहानां नादैः । (7) चन्द्रोदये । (8) गङ्गाफेनपटलधवलैः ॥ 12 ॥ हील0 ज्ञाय0 / गगनगङ्गाफेनसदृशे चन्द्रोदये जाते सति राजगृहा हस्तिगर्जितैयिन्ते, क्षीरार्णवाः कल्लोलशब्दै 1. 0दयेऽम्बरसरि0 हीमु0 / Page #270 -------------------------------------------------------------------------- ________________ 257 सप्तमः सर्गः ॥ यिन्ते, गुहान्ततिसिंहसिंहनादैः शेला ज्ञायन्ते ॥ 92 / / 'दुग्धाम्भोनिधिनिजरा इव नराः सर्वेऽपि संजज्ञिरे ऽस्वःसिन्धोरधिदेवता इव बभुस्त्रस्यत्कुरङ्गीदृशः । "sphArasphATika'koTinirmitatalevAsItpunarmedinI पक्षुभ्यत्क्षीरसमुद्रसान्द्रविभवे जाते शशाङ्कोदये ॥ 13 ॥ (1) क्षीरसमुद्राधिष्ठायका इव । (2) गङ्गादेव्या इव । (3) स्त्रियः । (4) प्रकृष्टस्फटिक रत्ननिकरघटितेव । (5) क्षोभं प्राप्नुवतः क्षीरसमुद्रस्येव निबिडा शोभा यस्य ॥ 13 ॥ हील0 क्षीरार्णवसदृशे चन्द्रोदये जाते सति पञ्चजनाः स्वस्तिकदेवा इव शुभ्रा जाताः । पुनः स्त्रियो गङ्गादेव्य इव शुभ्रा जाताः । पुनरुत्प्रेक्ष्यते । दीप्यमानैः स्फटिकरत्नैर्घटिता रचिता इव मेदिनी वसुन्धरा जाता ॥ 93॥ हीसुं0 विजयिन इव राज्ञः 3श्वेतभासो "विभाव्या bhyudayama'khilakASThAmadhyarAjatkarasya / पविहितसकलसन्ध्यावश्यको ध्यानलीलाकमलकलमरालः स स्म 'भूत्सूरिराजः ॥ 14 ॥ इति पण्डितदेवविमलविरचिते हीरसौभाग्यनाम्नि महाकाव्ये वर्षा-शरत्-सूर्यास्त-सन्ध्याराग-तिमिरतारक-चन्द्र-चन्द्रिकादिवर्णनो नाम सप्तमः सर्गः ॥ ग्रंथाग्र 137 अक्षर 18॥ (1) सर्वत्र विजयवतः । (2) नृपस्य । (3) चन्द्रस्य । (4) दृष्ट्वा । (5) समग्रदिशो मध्ये दीप्यमाना राजादेयांशाः किरणाश्च यस्य । (6) निर्मितसमस्तप्रतिक्रमणादिविधिः । (7) प्रणिधानरूपक्रीडापद्मे राजहंस इव । (8) जज्ञे ॥ 14 ॥ इति सप्तमः सर्गः ॥ 7 ॥ ग्रंथाग्रं 175 ॥ हील. विज्यि0| चन्द्रोदयं दृष्ट्वावश्यकं कृत्वा ध्याने स्तिमितीबभूव ॥ 94 ॥ हील0-यं प्रासूत शिवाह्नसाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविदसिंहसी( सिं )हविमलान्तेवासिनामग्रिमम् । तब्राह्मीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवत्सप्तमः ॥ 15 ॥ इति पं. सीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये वर्षा-शरत्-सूर्यास्त-सन्ध्याराग-तिमिर-तारक-चन्द्र-चन्द्रिकादिवर्णनो नाम सप्तमः सर्गः ॥ 95॥ 1. टिकरत्नकोटिघटितेवा0 हीमु0 / * एतदन्तर्गतः पाठो हीसुंप्रतो नास्ति । Page #271 -------------------------------------------------------------------------- ________________ e~ नमः ॥ अथ अष्टमः सर्गः ॥ हीसुं0 1अथो निशीथे रद्विजराजराजज्ज्योति:प्रथाभिर्मथितान्धकारे । "निवातनालीक इव 'व्रतीन्दुआनं दधानः स्तिमितीबभूव ॥ 1 ॥ (1) अथो ध्याने मनसो निश्चलीकरणानन्तरम् । (2) मध्यरात्रे । (3) चन्द्र स्फुरत्किरणविस्तारै दलितध्वान्ते । (4) निर्वातपद्म इव । (5) सूरिचन्द्रः । (6) निश्चलो जातः ॥ 1 ॥ हील0 चन्द्रद्युता दीप्यमानेऽथ निशीथे त्वर्धरात्रौ निष्कम्प[प]द्मवद्ध्याननिश्चलो बभूव ॥ 1 ॥ हीसुं0 'पर्यङ्कबन्धः स विभो तश्रीविलासपर्यङ्क इवाबभासे । कथं भरोऽऽमुष्य मया विषयो "हृदेति यस्मिन्सम शेत शेषः ॥ 2 ॥ (1) पद्मासनरचना । (2) संयमलक्ष्मीक्रीडापल्यङ्क इव । (3) केन प्रकारेण । (4) भारः । (5) सूरीन्द्रपर्यङ्कबन्धस्य । (6) सोढुं शक्यः । (7) मनसा । (8) संशयं कृतवान् । "ध्यानभाजां योगीन्द्राणां ध्यानसमये पर्यडूबन्धस्यातिशायी भारो भवती" ति कविसमयः । तथा- "ततो भुजङ्गाधिपते: फणाग्रैरधः कथञ्चिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीश: पर्यङ्कबन्धं निबिडं बिभेद" / इति कुमारसम्भवे ॥ 2 ॥ हील0 पर्यङ्क0 / महाव्रतलक्ष्मीक्रीडापल्यङ्क इव सूरीन्द्रस्य स पर्यङ्कबन्धः शुशुभे । स कः ? / मया भारः कथं सह्येति शेषनागो यं दृष्ट्वा संशयं कृतवान् ॥ 2 / / हीसुं0 9भुजान्तरासन्नशयारविन्दे विभोश्चकासे विशदाक्षमाला । हृद्धयानदुग्धाम्बुनिधिप्रतीरं *प्रपेदुषी कि kalahaMsa'mAlA // 3 // (1) वक्षस: समीपस्थायिनि करकमले । (2) धवलजपमाला । (3) मनसि यो ध्यानरूपः क्षीरसमुद्रस्तस्य तटम् । (4) प्राप्तवती ॥ 3 ॥ हील0 भुजा0 / दक्षिणकरे नवकरवाली शुशुभे । शेषं सुगमम् ॥ 3 ॥ हीसुं0 श्रीसूरिमन्त्रं विजने व्रतीन्द्रो जपन्स गोत्रत्रिदशीमिव स्वाम् । "दध्यौ 'हृदा "श्रीजिनशासनस्याधिष्ठायिकां निर्जरनीरजाक्षीम् ॥ 4 ॥ 2 (1) एकान्ते । (2) ध्यायन् । (3)कुलदेवतामिव । (4) ध्यायति स्म । (5) मनसा । (6) देवीम् । (7) जिनशासनाधिष्ठात्रीम् ॥ 4 ॥ हील0 स्वकुलदेवतामिव शासनदेवतां दध्यौ ॥ 4 ॥ हीसुं0 1ध्यानानुभावेन ततो निशीथे सूरीशितुः शासनदेवतायाः । केतु निकेतस्य परयेन( ण) वायोरिव क्षणादासनमा चकम्पे ॥ 5 ॥ 1. सपतिः हीमु0 / 2. इति सूरेआनविधानम् हील0 / Page #272 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 259 (1) प्रणिधानप्रभावेन । (2) मध्यरात्रे । (3) ध्वजः । (4) गृहस्य । (5) वेगेन । (6) वातस्य । (7) कम्पते स्म ॥ 5 ॥ हील0 ध्यानानुभावाद्ध्वजवच्छासनदेव्या आसनं कम्पितम् ॥ 5 ॥ हीसुं0 'स्वविष्टरं 'कम्प्रमग्वेक्ष्य "बिम्बमिवोत्तरङ्गाम्बुधिबिम्बितेन्दोः । शोणारविन्दायितमीक्षणेन रोषारुणेन 'त्रिदशाङ्गनायाः ॥ 6 ॥ (1) निजासनम् । (2) कम्पनशीलम् । (3) दृष्ट्वा । (4) मण्डलम् । (5) प्रबलकल्लोलकलितसमुद्रजले प्रतिबिम्बितचन्द्रस्य । (6) कोकनदमिवाचरितम् । (7) नेत्रेण । (8) कोपरक्तेन । (9) जिनशासनाधिष्ठायिकायाः ॥ 6 ॥ हील0 मकराकरकल्लोलबिम्बितेन्दुबिम्बवत्कम्प्रं स्वपीठं समीक्ष्य तस्याम्बकाभ्यामरुणीभूतम् ॥ 6 ॥ हीसुं0 ध्यानस्थितं रेशासन निर्जरी सा निपीय तं "ज्ञानदृशा "वशीन्द्रम् । मुदं दधारा मृतकुण्डमध्यप्रणीतलीलाप्लवनेव "चित्ते ॥ 7 ॥ (1) प्रणिधानोपविष्टम् । (2) शासनदेवता । (3) सादरमवलोक्य । (4) अवधिज्ञानरू :नयनेन । (5) सूरीन्द्रम् । (6) सुधाकुण्डस्य मध्ये कृतं क्रीडया स्नानं यया । (7) मनसि ॥ 7 ॥ हील0 अवधिना तं सूरीन्द्रं दृष्ट्वामृतस्नातेव सा मुमुदे ॥ 7॥ हीसुं0 1अथाविरासीद्वशिशीतकान्तेः पुरः स्फुरज्जैनमताधिदेवी । 2"प्रसादनाभिर्यु निशं शमश्रीरिवेयम ङ्गीकृतकाययष्टिः ॥ 8 ॥ (1) ध्यानस्थितसूरीन्द्रदर्शनानन्तरम् । (2) सूरीन्द्रस्य । (3) जिनशासनाधिष्ठायिका । (4) आराधनाभिः । "प्रसादनां दानशात्रवाणा" मिति नैषधे । (5) निरन्तरम् । (6) उपशमलक्ष्मीः । (7) मूर्तिमती ॥ 8 ॥ हील. अथेत्यनन्तरं सूरेः पुरः शासनदेवी आगता । उत्प्रेक्ष्यते । सेवातः प्रसन्नीकृता । अतो मूर्तिमती उपशमलक्ष्मीः ॥ 8 ॥ हीसुं0 3'चान्द्री द्वितीयेव 'कलां जनायां प्राप्तां "सुरी दर्शयितुं "स्वमस्मै । निद्रां दृशा किञ्चन "चुम्बतापि "प्रेक्ष्या मुनाजायत 1'जाग्रतेव ॥ 9 ॥ (1) चन्द्रसम्बन्धिनीम् । (2) लेखाम् । (3) आगताम् । (4) शासनदेवीम् । (5) आत्मानम् । (6) सूरीन्द्राय । (7) धारयतापि । (8) दृष्ट्वा (9) सूरीन्द्रेण । (10) जातम् । (11) जाग्रदवस्थेनेव ॥ 9 ॥ 1. 0देव्ता। हीमु0 / 2. प्रसादितोपासनया हीमु0| 3. कलामिवेन्दोर्जगते द्वितीयां हीमु0 / Page #273 -------------------------------------------------------------------------- ________________ 260 'श्री हीरसुन्दर' महाकाव्यम् हील0 यथा समग्रलोकाय स्वरूपदर्शनायेन्दोमण्डलमायाति तद्वत्स्वस्मै दर्शयितुमागतां तां दृष्ट्वा निद्रायित नेत्रेणाप्यमुना जाग्रतेव जातम् ॥ 9 / / हीसुं0 प्रवाललक्ष्मीरिव कामितदोस्तद्ध्यान सिद्धेः किमुताग्रदूती । प्रत्यक्षवत्प्रादुरभूत्पुरोऽस्य स्वप्नेऽपि सा सार्वमताधिदेवी ॥ 10 ॥ (1) प्रवालशोभा । (2) वाञ्छितवृक्षस्य । (3) prthmshaasnhaarikev|(4) जाग्रदवस्थायां प्रकटेव । (5) प्रकटीभूता । (6) निद्रायाम् । (7) जिनशासनदेवता ॥ 10 ॥ हील0 वाञ्छावृक्षस्य पुष्पमिव जिनमतदेवता स्वप्ने आगता ॥ 10 ॥ हीसुं0 सृष्टिं 'सिसृक्षोः 'सुदृशां बभूव स्वयम्भुवः "शिल्पगुरु: 5पुरा यः । विधाय तां "बिम्बमिवादसीय शिक्षाकृते सोऽर्पयति स्म 'तस्मै ॥ 11 ॥ (1) कर्तुमिच्छोः । (2) स्त्रीणाम् । (3) विधातुः । (4) विज्ञानाचार्यः । (5) पूर्वम् । (6) कृत्वा । (7) शासनदेवताया मूर्तिम् । (8) शिक्षणाय । (9) धात्रे ॥ 11 / / हील0 धातुगुरुर्मूलरूपं तां कृत्वा तस्मै धात्रे शिक्षाकृतेऽर्पयति स्मेत्युत्प्रेक्षा ॥ 11 ॥ हीसुं0 'महीवियद्वीक्षणकेलिलोलीभवन्मनाः स्वैरविहारिणीयम् । जम्बूनदिन्या अधिदेवतेव "समीयुषी काञ्चनचारिमश्रीः ॥ 12 ॥ (1) भूमिनभोविलोकनक्रीडया चपलीभवच्चित्ता । (2) स्वेच्छया चारिणी । (3) जम्बूनद्या । (4) अधिष्ठायिका । (5) समेता । (6) स्वर्णवन्मनोज्ञा शोभा यस्याः ॥ 12 ॥ हील0 मही0 / यस्या मृज्जाम्बून[द]दम्भात्तस्या जम्बूनद्या अधिष्ठात्री समेतेव ॥ *12 / / हीसुं0 'निर्यत्सुरास्त्राशनिभूषणानि विरेजुरङ्गानि 'सुराङ्गनायाः । स्वस्पद्धिनः श्रीभिरिवेन्द्रचापवज्राण्यमीभिर्विधृतानि जेतुम् ॥ 13 ॥ (1) निर्गच्छन्ति शक्रधनुषि येभ्यस्तादृशानि वज्ररत्नाभरणानि येषु । (2) शासन देवतायाः । (3) निजशत्रून् । (4) इन्द्रधनुर्वजाणीव ॥ 13 ॥ हील0 निः सरन्तीन्द्रधनुं(नूं)षि येभ्यस्तादृशानि वज्ररत्नानां भूषणानि येषु तादृशान्यङ्गानि रेजुः । उत्प्रेक्ष्यते । अङ्गैर्वज्राणि धृतानि ॥ 13 ॥ हीसुं0 'राजीवराजी विजिता यदङ्गै दुश्रिया रङ्गदनगरङ्गैः । तत्तुल्यभावाय तपः सृजन्ती 'वने वसन्तीव कुशेशया सीत् ॥ 14 ॥ (1) कमलमाला । (2) सुकुमाललक्ष्म्या । (3) नृत्यं कुर्वतः स्मरस्य नर्तनस्थानैः । (4) तस्या अङ्गानां सदृशतायै । (5)"वनं कानननीरयो" रित्यनेकार्थः । (6) drbhshaayinii| 1. इति सूरिपूर: शासनदेवतावर्णनारम्भः हील0 / 2. पुरा यः हीमु0 / 3. 0र्बभूव हीमु0 / 4. हदिन्या हीमु0 / Page #274 -------------------------------------------------------------------------- ________________ // 14 // अष्टमः सर्गः ॥ (7) जज्ञे ॥ 14 ॥ हील0 अनङ्गास्थानभूतैर्यदङ्गैजिता राजीविनी तपस्विनीव वने वने जले वा वसन्ती सती दर्भे शयालुर्जाता हीसुं0 'अगण्यनैपुण्यमुखान्नि यन्त्र्य संरक्षितान्प्रेक्ष्य गुणांस्त्रि दृश्या । 'स्वयन्त्रणोद्भूतभयातिरेकात्तस्याः 'प्रणेशे किम शेषदोषैः ॥15॥ 261 (1) अतिशायि गणयितुमशक्यं वा दाक्षिण्यं तदेवादौ येषाम् । (2) बद्ध्वा । (3) शासनदेवतया । ( 4 ) निजबन्धनजातभयातिशयात् । (5) प्रणष्टम् । ( 6 ) समस्तापगुणैः ॥ 15 ॥ हील0 गुणान् बद्ध्वा रक्षितान् दृष्ट्वा स्वबन्धभयाद्देव्याः सकाशात् दोषैष्कि (: कि) मितीव प्रणष्टम् ॥15॥ हीसुं0 25 जिनेशितुः शासनदेवतायाः पादारविन्देऽरुणिमा दिदीपे । *प्रणेमुषीनां( NAM ) 'दिविषद्वधूनां सीमन्तसिन्दूरमिवात्र' लग्नम् ॥ 16 ॥ ( 1 ) महावीरशासनदेव्याः । (2) चरणकमले । ( 3 ) रागः । (4) प्रणमनशीलानाम् । (5) देवीनाम् । ( 6 ) केशवर्त्मनः शृङ्गारभूषणाम् । (7) चरणे ॥ 16 ॥ हील0 जिनशासनदेव्याश्चरणकजे पाटलिमा भाति । उत्प्रेक्ष्यते । प्रणतसुरीणां सीमन्तसिन्दूरं लग्नम् ॥ 16 ॥ हीसुं0 'यत्पादपद्मेन पराजितेन विजृम्भमाणारुणवारिजेन । शुश्रूषणाया 'रुणिमा 'तदङ्के ऽशङ्के डुढौकेऽरुणलक्ष्मिलक्षात् ॥ 17 ॥ 3 ( 1 ) शासनदेवताचरणकमलेन । (2) स्मेरत्ताम्रकमलेन । (3) आराधनाय । सेवनाय । ( 4 ) स्वरक्तत्वम् । ( 5 ) चरणोत्सङ्गे । ( 6 ) अहमेवं मन्ये । ( 7 ) रक्तकान्तिकपटात् ॥ 17 ॥ हील0 यत्पाद0 / अहमेवं मन्ये यद्यच्चरणजितकजेन सेवायै रक्तता मुक्ता ॥ 17 ॥ हीसुं0 यस्याः 'स्फुरत्कान्तिविकाशिताशाः कामाङ्कुशा दिद्युतिरे पदाब्जे । 'इदंमुखाम्भोजविनिर्जितेन राज्ञेव रत्नान्युपदीकृतानि ॥ 18 ॥ 6 (1) दीप्यमानदीप्तिद्योतितदिशः । ( 2 ) नखाः । ( 3 ) बभुः । ( 4 ) शासनदेवीवदनपद्माभिभूतेन । (5) चन्द्रेण नृपेण च । ( 6 ) तस्य मणीनां सद्भावात् ढौकनं ढौकितानि ॥ 18 ॥ हील0 तस्या नखा अभुः । उत्प्रेक्ष्यते । पराजितेन चन्द्रेण रत्नानि ढौकितानि ॥ 18 ॥ हीसुं0 'यदाश्रयीभूय किमर्भसूराः राहुं निहन्तुं ग्नखराङ्गभाजः । 'प्रणम्रगीर्वाणवधूप्रवेणीच्छायाच्छलाङ्गीकृतचन्द्रहासाः ॥ 19 ॥ 1. इति शासनदेवतासाधारणसवार्रङ्गवर्णनम् हील0 / 2. अथ पृथगङ्गवर्णानारम्भः हील0 / 3. इति पादतलपाटलिमा हील0 / Page #275 -------------------------------------------------------------------------- ________________ 262 'श्री हीरसुन्दर' महाकाव्यम् (1) या देव्येवाश्रयो येषां ते यदाश्रयाः । न यदाश्रया यदाश्रया भूत्वेति । (2) उद्यद्भानवः । (3) नखा एव काया, तान् भजन्तीति । (4) प्रणमनशीलसुराङ्गनावेणीप्रतिबिम्बकपटेनाश्रित खड्गाः सन्ति ॥ 19 ॥ हील0 यदा0 / नतसुरीवेणि(NI)दम्भात्स्वीकृतखड्गा राहुं हन्तुमुद्यता नखरूपाष्कि(: किं) बालसूर्याः ॥ 19 ॥ हीसुं0 'इदंपदीभूय भवान्तरेऽपि लौहित्यलक्षात्क लितानुरागाम् । पद्मद्वयीं प्रेक्ष्य 'नखाङ्गबालारुणा इवैतन्मिलनार्थमी युः ॥ 20 ॥ (1) अस्याः पदौ भूत्वा । (2) अपरस्मिन्जन्मन्यपि । (3) लौहित्यच्छलात् । (4) धृतरागाम् । (5) नखरूपशरीरा उद्यद्भास्कराः । (6) एतस्याः पद्मद्वय्याः अर्थाद्वन्धुत्वेन मिलनार्थम् । (7) आगताः ॥ 20 ॥ हील0 भवान्तरेऽप्येतस्याश्चरणीभूत्वाऽपि स्नेहाकुलां कजद्वयीं दृष्ट्वा बालारुणा मिलितुमेताष्कि(: कि)मु ॥ 20 ॥ हीसुं0 'प्रपेदुषीं यत्पदतां पयोजद्वयीं विभाव्यार्भकशीतभासः । "निजानुरज्यन्मनसं "प्रणेतुं नखीबभूवुः किमुतत्रिदश्याः ॥ 21 ॥ (1) प्राप्ताम् । (2) शासनदेवीचरणत्वम् । (3) बालमृगाङ्काः । "राकामृगाङ्गाः सम्भूय विभान्ति शरणागता" इति पाण्डवचरित्रे । इति कविसमये चन्द्रबाहुल्यम् । (4) स्वेषु अनुरक्तीभवच्चित्ताम् । "चकास्ति रज्यच्छविरुज्झिआन" इति नैषधे । (5) कर्तुम । (6) तस्या देव्याः ॥ 21 ॥ हील0 यच्चरणरूपां कजद्वयीं प्रेक्ष्य चन्द्राः स्वस्मिन्रागकलितां तां कर्तुम् । उत्प्रेक्ष्यते । नखभूयं गताः ॥ 21 ॥ हीसुं0 'सौन्दर्यपाथःप्लवपादपद्माकरेऽङ्गलीनालजुषोऽनिमिष्याः । "कामाङ्कुशा: 'शोणसरोजराज्यो jyotiH'parAgopacitA इवाभुः ॥ 22 ॥ (1) सुन्दरतैव पयःपूरो यत्र तादृशे चरणरूपे सरसि । पदे आकृतिकमलानां सद्भावात्कमलाकरत्वम् । (2) अङ्गल्यः पदशाखा एव मृणालानि भजन्ते । (3) देव्याः । (4) नखाः । (5) कोकनदपङ्क्तयः । (6) कान्तिरूपपौष्पव्याप्ताः । (7) शुशुभिरे ॥ 22 ॥ हील0 देव्याः सौन्दर्यमेव पयःपूरो यत्र, तादृशे चरणसरसि अङ्गुलीनालवन्त्यो नखरूपाः कोकनदपङ्क्तयः ॥ 22 ॥ 1. तिर्मरन्दोप0 हीमु0 / 2. इवाबभः हीमु0 दृश्यते । तच्च छन्दोभङ्गकारित्वादयोग्यमाभाति । 3. इति पदनखाः हील्.| Page #276 -------------------------------------------------------------------------- ________________ 263 हीसुं0 अष्टमः सर्गः ॥ हीसुं0 नखोल्लसत्पल्लवशालमानैर्न म्रामरीनेत्रमिलद्विरेफैः । शाखाविशेषैः *पदशाखिनः किं 'तदङ्गुलीभिभ्रियते स्म शोभा ॥ 23 ॥ (1) नखा एव विकसन्तः प्रवालास्तैः शोभमानैः । (2) नमनशीलदेवीनेत्रप्रतिबिम्बान्येव समागच्छन्मधुकरैः । (3) विशिष्टशाखाभिः । (4) पादद्रुमस्य । (5) देव्या अङ्गुलीभिः । (6) ध्रियते स्म । "डुभृञ् धारणपोषणयोऽऽरित्यस्य रूपम् ॥ 23 ॥ हील0 नखो0 / तस्या अङ्गुलीभिः शोभा धृता । उत्प्रेक्ष्यते । नखपल्लवकलितैर्नतसुरीनेत्रालियुक्तैश्चरणवृक्षस्य शाखाविशेषैः ॥ 23 ॥ 'पदं मयेदं प्रददे शिरस्सु दिशां दशानामपि "सुन्दरीणाम् । इतीव रेखा: 'पदयो रमाङ्गलीमिषात्तत्प्रमिता बिभर्ति ॥ 24 ॥ (1) अयं चरणः । पदशब्दः पुंक्लीबे । यथा नैषधे- "पदं किमस्याङ्कितमूर्ध्वरेखया" / (2) दत्तम् । (3) दशदिग्वतिनीनाम् । (4) स्त्रीणाम् । (5) देवी । "अलम्भि माभिरमुष्य दर्शने" इति नैषधे । यथा मा तथा अमर्त्यापि । (6) अङ्गुलीरूपा रेखा । (7) dshdikprmaannaaH| (8) धत्ते ॥ 24 ॥ हील0 मया दिक्सुन्दरीणां शिरसि पदं दत्तम् । इतीव कारणादङ्गुलीदम्भाद्दशरेखा सा धत्ते ॥ * 24 / / हीसुं0 विलासिबालव्यजना धृतातपत्रा स्फुरद्वारिजराजमाना । 3अधीश्वरीवाखिलवारिजानां 'यदीयपादद्वितयी दिदीपे ॥ 25 ॥ (1) आकृतिस्फुरच्चामरा । पुनराकृत्यैव कलितछत्रा । (2) प्रकटीभवद्भिः कमलैराकृतिधारिभिस्तैः शोभमाना । (3) स्वामिनीव । (4) समस्तकमलानाम् । (5) देवीचरणयुगली ॥ 25 ॥ हील0 तत्त्वतो लाञ्छनतश्चामरछत्रकजकलिता ॥ 25 ॥ हीसुं0 'कथञ्चनाभ्यर्थनया मृदुत्वं 'रागश्रियं चाप्य पदारविन्दात् । प्रवालमाला 'धरणीरुहाणामि वाधमर्णीभवति स्म 'तस्याः ॥ 26 ॥ (1) केनापि प्रकारेण । (2) याचनया । (3) सौकुमार्यम् । (4) लौहित्यं च । (5) तरूणाम् । (6) पल्लवपङ्क्तिः । तरुप्रवालकथनेन विद्रुमाणां निरासः । (7) ग्राहका जाताः । (8) देव्याः ॥ 26 ॥ हील0 पदारविन्दात् मृदुतां रक्ततां प्राप्य वृक्षप्रवालश्रेणिस्तस्या ग्राहका जाता ॥ 26 / / हीसुं0 यत्पादराजौ परिशुद्धपाष्र्णी निर्जित्य गत्या खिलराजहंसान् । उच्चै रुचीस्फूर्तिमिषा ज्जिगीषू प्रस्थातुकामाविव 1देग्नाकिनागम् ॥ 27 ॥ 1. क्रमयो0 हीमु0 / 2. इति देवीपादाङ्गुल्यः हील0 / 3.धृतोद्यच्छत्रा0 हीमु0 / 4. रुचिस्फू0 हीमु0 / 5. हीमु0 27-28 तमश्लोकयोरेषोऽनुक्रमः 28-27. 1 6. इति पाणिः हील0 / Page #277 -------------------------------------------------------------------------- ________________ 264 'श्री हीरसुन्दर' महाकाव्यम् (1) देव्याः पादावेव भूपौ । (2) परि समन्तानिर्मलः घुटयोरधः प्रदेशो ययोः । राजा तु निर्दोषपाश्चात्यराजः । "शुद्धपाणिरयान्वित" इति रघुवंशे । (3) जित्वा । (4) गमनेन प्रयाणेन च । (5) समस्तमरालान् प्रकृष्टनृपांश्च । (6) ऊर्ध्वं अर्थात्स्वर्गे उच्चैः। (7) रुचीनां कान्तीनां स्फुरणकपटेन । (8) जेतुमिच्छू । (9) प्रस्थानं कर्तुमनसाविव । (10) ऐरावणं देवप्रधानं शक्रमित्यर्थः । "स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः सिंहशार्दूलनागाद्या" इति हैम्याम् । तथा-"कारागृहे निर्जितवासवेने" ति रघुवंशे इति ॥ 27 ॥ हील0 यत्पा0 / शुद्धो लाञ्छनरहितः पाणिर्घटयोरध:प्रदेशो ययौः । तथा शुद्धो विरोधादिरहितः पाणिः पाश्चात्यः नागं ऐरावणम् ॥ *28 ॥ हीसुं0 'प्रसादकान्ती दधती 'सुवर्णालङ्कारिणी 3रम्यतमक्रमा च । "संश्लेषदक्षा' प्रतिमोपमानश्रीः श्लोकमालेव सुरी च्कासे॥28॥ (1) प्रसन्नतां शोभां च । झगित्यवबोधगोचरत्वं प्रसादगुणः । दीप्तरसत्वं च कान्तिः । (2) हेमभूषणवती । शोभनाक्षरैरूपोपमोत्प्रेक्षाद्यैरलङ्कारैश्च युक्ताः । (3) मनोज्ञचरणा अनुक्रमा वा । (4) आलिङ्गनचतुरा तथा शब्दगुणार्थगुणशब्दालङ्कारार्थलङ्काररूपः समीचीनः श्लेषस्तंत्र पटवी । (5) न विद्यते प्रतिमा सादृश्यं यस्याः । " न तन्मुखस्य प्रतिमा चराचरे" इति नैस्स्धे। तादृशी उपमा तस्य श्रीर्यस्यास्तथा असाधारणा उपमानैः कृत्वा शोभा यत्र । (6) अनुष्टुप्पङ्क्तिरिव ॥ 28 ॥ हील. प्रसा0 / अनुष्टुभां पङ्क्तिरिव शासनाधिष्ठात्री शुशुभे । किंभूता ? / प्रसन्नभावं कान्ति वपुर्दीप्ति तथा झगित्यर्थावबोधगोचरत्वं प्रसादगुणस्तथा दीप्तरसत्वं कान्तिस्ते दधाना । पुनः किंभूता ? / कनकभूषणाञ्चिता वा शोभनाक्षरा । पुनरलङ्कारवती । पुनः शस्तानुक्रमा |पुन्रालिन्ग्ग्ने वा सम्यश्लेषस्तत्र पट्वी । पुन्र्साधार्न्ना। पुनरुपमानैरुपलक्षणादुत्प्रेक्षाद्यैः श्रीलक्ष्मी शोभा यस्यां पा ॥27॥ हीसुं0 'जम्भद्विषत्कुम्भिपराभविन्या ययाभिभूति गमितः "स्वगत्या । किं 'हंसकस्तां चरणारविन्दे तस्थौ "प्रसत्तेविषयीचिकीर्षुः ॥ 29 ॥ (1) ऐरावणविजयिन्या । (2) पराभवम् । (3) प्रापितः । (4) निजयानेन । (5) हंस एव हंसकः । स्वार्थे कः । नूपुरं च । (6) स्थितः । (7) पदकमले । (8) प्रा( प्र )सादगोचरतां नेतुमिच्छुः ॥ 29 ॥ हील0 ययाभिभूतो हंस एव हंसको नूपुरः सेवायै स्थितः ॥ 29 ॥ हीसुं0 'स्वजिह्मयानेन विगानितः सन्नाखण्डलः कुण्डलिनामिवैताम् । 'सिञ्जानमञ्जीरविनिर्मिताङ्गः प्रसादय त्यहिपयोजलग्नः ॥ 30 ॥ 1. इति देवीचरणाः हील्0| 2. इति देवीचरणनपूरम् । हीला Page #278 -------------------------------------------------------------------------- ________________ 265 अष्टमः सर्गः ॥ (1) निजवक्रगत्या । (2) अवगणितः । (3) शेषनागः । (4) देवीम् । (5) शब्दायमान नूपुरमेव कृतं शरीरं येन । (6) प्रसन्नीकरोति । (7) पदपद्धे विलग्नः ॥ 30 ॥ हील0 स्वकुटिलगतेनाभिभूतः शेषनागो रणज्झणितिरावकृन्नूपुरशरीरेणाश्रित्य प्रसन्नीकरोति ॥ 30 ॥ हीसुं0 यया 'jaga'jjitvarayA श्रियां हिगुल्फः परां कोटिमवापितः सन् । "पराक्षिलक्ष्यत्वमयांबभूव न चक्रवर्ती च "कदाचनापि ॥ 31 ॥ (1) भुवनजयनशीलया । (2) चरणग्रन्थिः -घुटकः । (3) उत्कृष्टकाष्ठाम् । (4) अन्येषां नयनयोर्दृश्यत्वं गोचरत्वमिति । वैरिणां दृग्गोचरतां जगाम । "अय गताऽऽवित्यस्यापि रूपत्रयं यथा- अयांचक्रे अयामासायांबभूव । (5) कस्मिन्नपि प्रस्तावे ॥ 31 ॥ हील0 यया स्वशोभयोत्कर्षतां प्रापिते छुटक: परचक्षुर्गोचरतां न गच्छति स्म । यथा चक्रवर्ती जैत्रश्रियोत्कृष्टः सन्परेषां शत्रूणां नेत्रगोचरत्वं नायते ॥ *31॥ हीसुं0 yajjaGghayAdhaHkaraNAdu'dItavrIDAtirekAdidamIyagulphaH / मन्ये 'nyamajja'navaniryadarcirarNa:प्रपूर्णीभवदंहिशोणे ॥ 32 ॥ (1) नीचैविधानात्तिरस्करणाद्वा । (2) उत्पन्नलज्जातिशयात् । (3) देवीधुंटकः । (4) बुब्रूडः । (5) अभिनवनिःसरज्जयोतिर्जलप्रपूर्णपदहूदे ॥ 32 ॥ . हील0 जङ्घातोऽधस्तात्स्थितत्वाल्लज्जया गुल्फः नवीनानि निर्यन्ति अर्चीषि एवार्णासि जलानि तैः पूर्णे चरणहूदे ब्रूडति स्म ॥ 32 ॥ हीसुं0 श्रीमज्जिनाधीशमताधिदेव्या जङ्ग्रे विभूषा मनघे दधाते । किमु प्रगल्भकमनामधेयवृन्दारको/रुहयो: 'प्रकाण्डे ॥ 33 ॥ (1) शासनदेव्याः । (2) निष्पापे प्रशस्ये । (3) प्रकृष्टयोश्चरणावेवाभिधानं ययोस्तादृशयोः कल्पसालयोः । (4) वृक्षस्कन्धौ । प्रकाण्ड: पुंक्लीबयोः ॥ 33 ॥ हील0 श्रीमच्छासनाधिष्ठात्र्या जङ्के भातः । उत्प्रेक्ष्यते । प्रकृष्टौ क्रमौ तावेव नामधेयं ययोस्तादृशयोः कल्पवृक्षयोः प्रकाण्डे मूलाच्छाखावधिप्रदेशौ इव ॥ 33 ॥ हीसुं0 यस्याः 'प्रकाण्डस्फुरदग्रजङ्घासदृक्षलक्ष्मीस्पृहयालवः किम् । विषह्य भारं भवनव्रजानां स्तम्भा मनुष्यानुपकुर्वते स्म ॥ 34 ॥ (1) वृक्षस्कन्धाविव शोभमानयोर्जयोस्तुल्यशोभाकाङ्क्षाः । (2) गृहगणानाम् । (3) उपकारं कुर्वन्ति ॥ 34 ॥ हील0 यस्याः pr0| स्थम्भा गृहवीवधं सहित्वोपकारं कुर्वन्ति स्म । उत्प्रेक्ष्यते । गण्डिसदृशजङ्घाश्रीशोभार्थिनः ॥ 34 ॥ 1. गज्जैत्रतमश्रि0 हीमु0 / 2. tu0 हीमु0 / 3. इति गुल्फः हील0 / Page #279 -------------------------------------------------------------------------- ________________ 266 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'सारङ्गनाभीसुरभेरमुष्या जनाविभूषाभि रधःकृताभिः 'मृगङ्गनाभिर्गिरिगह्वरोर्वी मन्दाक्षलक्ष्याभिरिव "प्रपेदे ॥ 35 ॥ (1) कस्तूरिकासदृशपरिमलायाः । (2) शासनदेव्याः । (3) जङ्घाशोभाभिः । (4) तिरस्कृताभिः । (5) मृगीभिः । (6) शैलगुहाभूमी । (7) लज्जाकलिताभिः । (8) प्रपन्ना ॥ 35 ॥ हील0 कस्तूरिकावत्सुगन्धाया अस्या जङ्घाभूषाभिर्जिताभिर्मुगीभिर्लज्जया वनमाश्रितम् ॥ 35 ॥ हीसुं0 जङ्ग्रे ऽयदीये ऽप्रणयन्प्रयत्नात्प्र काण्डसारं पृथिवीरुहाणाम् । जग्राह धाता किमभावि तेषु ततः स्फुरत्कोटरकूटरन्धैः ॥ 36 ॥ (1) देवीसम्बन्धिन्यौ । (2) कुर्वन् । (3) आदरात् । (4) वृक्षाणाम् । (5) स्कन्धानां सारं वस्तुजातम् । (6) स्कन्धेषु सारग्रहणानन्तरम् । (7) प्रकटीभवन्तो ये निष्कुहाः । "पोलाडि" इति प्रसिद्धाः । त एव कपटं येषां तादृशैश्छिद्रैः ॥ 36 ॥ हील0 यस्या जो कुर्वन् धाता वृक्षस्कन्धसारं जग्राह । नो चेत् कोटरमिषाद्रन्ध्राणि कथं जातानि ॥ 36 / / हीसुं0 'कपोलयुग्मेन 'मरुआवत्या तिरस्कृते "दर्पणिके ऽविभूत्या । 'गुप्तं स्थिते जानुनिभा दुपेत्य जेतुं "द्विषं 'छिद्रदिदृक्षयेव ॥ 37 ॥ (1) गण्डद्वन्द्वेन । (2) शासनदेवतायाः । (3) जिते । (4) आदर्शिके । "यन्मता विमलदर्पणिकाया'"मिति नैषधे । (5) श्रिया । (6) छ्न्न्म्। (7) आगत्य । (8) वैरिणम् । (9) अपगुणानां द्रष्टुमिच्छया ॥ 37 ॥ हील0 यत्कपोलपराभूते दर्पणिके जानुदम्भादोषेक्षणार्थं किं गुप्तं स्थिते ॥ 37 ॥ हीसुं0 आदर्शिका घानि मिथो मृधेषु यज्जानुना स्पद्धितया 'स्वकान्त्या । ततः किमु प्रापद तुच्छमूच्छौं न चेद चैतन्यवती "किमेषा ॥ 38 ॥ (1) आदर्शिका मुकुरिका । लोके "ArasI''ti प्रसिद्धा । (2) ह्ता। ( 3 ) परस्पर युद्धेषु । (4) निजशोभया । (5) बहुमोहम् । (6) चेतनारहिता । (7) केन प्रकारेण ॥ 38 ॥ हील0 Ada0 / यज्जानुना दर्पणिका हता । तस्मादेव मूर्छा प्रापत् ॥ 38 ॥ हीसु0 'रम्भास्फुरद्वैभवयत्सुपर्बसारङ्गदृक्केलिनिकेतनस्य । अन्तर्वसत्सालसदृक्स्मरस्य स्तम्भौ प्रगल्भौ स्फुरतः किमूरू ॥ 39 ॥ (1) रम्भानामप्सरसस्तद्वत्प्रकटीभवन्विलासो यस्यास्तदृशी या चासौ सुराङ्गना सैव केलय क्रीडार्थं गृहं तस्य । अन्यदपि क्रीडार्थं केलीगृहं 'कदलीहर' मिति प्रसिद्धम् । (2) मध्ये क्रीडागृहान्तराले निवासं कुर्वतः रतियुक्तस्य कामस्य । (3) प्रकृष्टौ ॥ 39 ॥ 1. इति जङ्गा हील्0| Page #280 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 267 हील0 रम्भा0 / अन्तर्वसन् अलसेक्षणया रत्या सह स्मरो यत्र तादृशस्य रम्भाप्सरोवद्वैभवो यस्यास्तादृश्याः शासनदेव्याः क्रीडागृहस्य स्थम्भसदृशौ सक्थ्यौ स्फुरतः ॥ 39 ॥ हीसुं0 यदूरुसृष्ट्यै करिणां करेभ्यो मन्ये मृदुत्वं गृहयांबभूव । स्वयं स्वयम्भूरिति तेषु नो चेदेकान्तकार्कश्यमिदं ' कुतस्त्यम् ॥ 40 ॥ ( 1 ) शासनदेव्या उर्ध्वोर्निर्माणाय । ( 2 ) हस्तिनाम् । ( 3 ) शुण्डाभ्यः । ( 4 ) सौकुमार्यम् । (5) गृहीतवान् । (6) विधाता । (7) सर्वथा प्रत्यक्षलक्ष्यं काठिन्यम् । (8) कुतो भवम् ॥ 40 ॥ हील0 ब्रह्मा गजानां शुण्डादण्डेभ्यो मृदुतां गृहीतवान् । इति नो चेत् करिकरेषु कार्कश्यं कुतो भवम् । ततो ज्ञायते सौकुमार्ये गृहीते कर्कशतैव स्थिता ॥40॥ हीसुं0 'दूतां यदूरुद्वितयीं प्रतीपामन्विष्य संहर्षक "करेण । प्रणश्य भीत्या 'भ्रमुवल्लभः किं 'दम्भोलिपाणिं ' शरणीचकार ॥ 41 ॥ ( 1 ) बलिष्ठाम् । ( 2 ) वैरिणीम् । (3) दृष्ट्वा । ( 4 ) स्पर्द्धाकारकाम् । ( 5 ) हस्तेन । शुण्डया । ( 6 ) ऐरावणः । (7) शक्रम् । वज्रहस्तत्वादजेयम् । ( 8 ) आश्रितवान् ॥ 41 ॥ हील0 दृप्तां0 / यस्या ऊरुद्वयीं स्पर्द्धाकरीं दृष्ट्वा ऐरावणो वज्रिणं शरणं कृतवान् ॥ * 41 ॥ हीसुं0 'तत्वेव वार्त्ता मम राजहंसा सर्वानसौ यज्जयति स्वगत्या । "ityU'rukAyaM किमु 'ताव 'da'syai 'करं करीन्द्रो व्यतरत्रिदश्यै ॥ 42 ॥ (1) तर्हि कथैव का ? न काचिदपि वार्त्ता । (2) मरालान् प्रकृष्टभूपालान् । (3) समस्तानपि । ( 4 ) निजविलासगमनेन । प्रयाणेन । (5) हेतोः । ( 6 ) उरू एव वपुर्यस्य । (7) प्रथमम् । (8) शासनदेवतायै । ( 9 ) दण्डं हस्तं च । (10) ददौ ॥ 42 ॥ हील0 असौ देवी हंसान् जयति । तन्मे का कथा इति कारणादेवोरुमिषात्करं ददाति स्म ॥ 42 ॥ हीसुं0 4" यस्या बभासे जघनेन रत्या 4रिरंसया 'स्वीयविलासवत्या । विनोदजाम्बूनदमन्दिरेण कृतेन मन्ये "सुमनः शरेण ॥ 43 ॥ (1) देव्या: / ( 2 ) स्त्रीकट्या अग्रप्रदेशेन । ( 3 ) स्मरपत्न्या । ( 4 ) क्रीडितुकामेन । (5) निजजायया । (6) क्रीडार्थं स्वर्णगृहेण । ( 7 ) स्मरेण ॥ 43 ॥ 0 यस्याः कट्या अग्रभागेन शोभितम् । उत्प्रेक्ष्यते । रत्या सह रन्तुं मदनेन कनक मन्दिरेण कृतेन ॥ 43 ॥ हीसुं0 'भस्मीकृतं धूर्जटिना क्षिलक्ष्यीकृत्य प्रसूनध्वजजीवितेशम् । मा हन्तु मामेष इतीव रत्या गुप्तं गृहं यज्जघनं ' व्यधायि ॥ 44 ॥ 1. 0मुकामुकः हीमु0| 2. स्या: हीमु0 / 3. दृश्या: हीमु0 / 4. अयं श्लोकः हीमु0 नास्ति । टीका तु द्वाचत्वारिंशत्तमश्लोकटीकायामन्तर्गता मुद्रिता । Page #281 -------------------------------------------------------------------------- ________________ 268 'श्री हीरसुन्दर' महाकाव्यम् (1) ज्वालितम् । (2) ईश्वरेण । (3) नयनयोर्गोचरं कृत्वा । (4) कामम् । (5) स्वकान्तम् । (6) shmbhuH। (7) शासनदेव्या कटेरग्रभागः । (8) कृतम् ॥ 44 ॥ हील0 ईश्वरेण स्मरं भस्मीकृतं दृष्ट्वा एष मां मा हन्तादितीव हतोर्गुप्तगृहं जघनं कामपत्न्या कृतम् ॥ 44 / / हीसुं0 'तीर्थाधिभर्तुर्म तदेवतायाश्चकास्ति लक्ष्म्या प्रतिमो नितम्बः । मोघीकृतेऽधू "मखजिद्विषन्तं जेतुं धृतं 'चक्रमिव स्मरेण ॥ 45 ॥ (1) जिनस्य । (2) शासनदेव्याः । (3) शोभया । (4) असाधारणः । (5) kttiipRsstthprdeshH| (6) निष्फलीकृतबाणम् । (7) ईश्वरम् । (8) आयुधविशेषः ॥ 45 ॥ हील. तीर्था0 / शासनदेव्याः शोभया असाधारणो नितम्बः शोभते । उत्प्रेक्ष्यते । मोघीकृता बाणा येन तादृशमीशं जेतुं धृतं चक्रम् । / 45 / / हीसुं0 'यदङ्गरङ्गन्नवराजधानीनिवासिनः श्रीसुतभूविवोढुः । स्फुटीभवत्पुष्परथस्य शङ्के प्रथाङ्गमेत त्रिदशीनितम्बः ॥ 46 ॥ (1) शासनदेवीशरीरमेव जङ्गमः स्कन्धावारस्तत्र वसनशीलस्य । (2) स्मरराजस्य । (3) प्रकटं जायमानम् । (4) क्रीडार्थरथस्य । (5) चक्रम् । (6) इदंदेव्याः कट्याः पश्चात्तनप्रदेशः ॥ 46 ॥ हील. त्रिदशीनितम्बः शोभते । उत्प्रेक्ष्यते । यदङ्गराजधानीवसितस्य मदनस्य शताङ्गस्यैतच्चक्रम् ॥ 4 ॥ हीसुं0 एतत्कलत्रस्य हरे:2 कलत्रजैत्रस्य सौभाग्य मुदीर्यते किम् । गाङ्गेयमप्या तनुते स्म 'काञ्चीनिभान्निजालिङ्गनलालसं 19यत् ॥ 47 ॥ (1) देव्याः कट्याः । जायाया इत्यप्यर्थध्वनिः । (2) केसरिकटीजयनशीलस्य । कृष्णपल्या लक्ष्या जघ( य )नशीलस्येत्यप्यर्थध्वनिः । (3) सुभगतां सौन्दर्यम् । (4) किमित्यनिर्वचनीयमाहात्म्यम् । (5) कथ्यते । (6) सुवर्णं-गङ्गातनयं भीष्मं च । (7) अपि शब्देन ब्रह्मचारित्वेन स्त्रीविषयविमुखोऽपीति लक्ष्यते । (8) चकार । (9) मेखलाकपटात् । (10) स्वकीयस्यालिङ्गने जातदोहदं लोलुपं वा । अमरस्तु- "इच्छातिरेकस्तु लालसा" / (11) यस्मात्कारणात् ॥ 47 ॥ हील. विष्णोः सिंहस्य वा कटीजैत्रस्यैतस्याः कट्याश्चातुर्यं किं कथ्यते, यत् रसनादम्भाभीष्ममपि काञ्चनमपि वा स्वस्यालिङ्गने लोलं कुरुते स्म ॥ 47 ॥ हीसु0 अस्याः 'कलत्रं 'हरिजित्वरं यन्मा मां हरिं तज्जयता द्भियेति । अढौकि 'काञ्ची कनकस्य तेन शय्याब्धिमुक्तामणिमण्डितेव ॥ 48 ॥ (1) कटिः । (2) पञ्चाननजयनशीलम् । (3) हरिरिति एकाभिधानेन कृष्णं नाम्ना । (4) 1. 0तेषूम0 हीमु0 / 2. इति नितम्ब: हील0 / 3. इति कटिः हील0 Page #282 -------------------------------------------------------------------------- ________________ 269 अष्टमः सर्गः ॥ भीत्या । (5) बौकिता । (6) मेखला । (7) स्वस्य पल्यङ्कभूतस्य समुद्रस्य मौक्तिकरत्नैर्भूषिता ॥ 48 ॥ हील. अस्या0 / अस्याः कटिहरिजैत्रा, अतो मां हरि-सिंहं विष्णुं वा मा जयं कुरुतात् इति भयाद्विष्णुना शय्यारूपसमुद्रस्य मुक्ताद्यङ्किता काञ्ची ढौकिता ॥ 48 / / हीसुं0 उमोपयामे ऽपुनराप्तजन्म शिशुस्मरस्येन्द्रगुरो रुपान्ते । अध्येतुकामस्य 'कलास्त्रिदश्या: "पृष्ठस्थली "हाटकपट्टिकेव ॥ 49 ॥ (1) पार्वतीपाणिग्रहणसमये । (2) द्वितीयवारं प्राप्तोत्पत्तेः लब्धजन्मनः । अत एव बालकल्य कामस्य । (3) बृहस्पतेः । "ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्ये" ति नैषधे । इन्द्रगुरुर्वाचस्पतिः । (4) पावें । (5) लिखितगणितप्रमुखाः शकुनरुतान्ता द्वासप्ततिः । (6) देव्याः । (7) तनोश्चरमप्रदेशः । (8) स्वर्णपट्टिका ॥ 49 ॥ हील0 पृष्ठं भाति । उत्प्रेक्ष्यते । उमोद्वाहे प्राप्तावतारस्य अतो बालस्य स्मरस्य पुरोऽध्येतुकामस्य सुवर्णपट्टिका ॥ 49 ॥ हीसुं0 'सङ्क्रान्तवेणीग्रथितप्रसूनपङ्क्तिर्बभौ पृष्ठतटे तदीये । संवेशनश्रान्तशयालुकामकृतेऽर्कतूली किमु निम्नमध्या ॥ 50 ॥ (1) प्रतिबिम्बिता केशपाशे सन्दुब्धकुसुममाला । (2) सम्भोगेन श्रमं प्राप्तस्यात एव शयनशीलस्य कामस्यार्थे । (3) शय्याविशेषः । (4) गम्भीरमध्या ॥ 50 ॥ हील0 पृष्ठे सङ्क्रान्ता पुष्पपङ्क्तिर्भाति । उत्प्रेक्ष्यते । रतश्रमात्सुप्तस्य स्मरस्यार्थं शय्या ॥ 5 ॥ हीसुं0 आवर्तविभ्राजितरङ्गितान्तर्योतिःपयःपूरितनाभिरस्याः । समं विशाभ्यां स्मरसिन्धुरस्य स्वैरं परिरंसोः स्फुरतीव शोणः ॥ 51 ॥ (1) भ्रमरकाकृतिविशेषः । पयसां भ्रमश्चावर्तेन शोभनशीलैः कल्लोलाकारीभूतैः कान्तिरूपजलैः भृता नाभिः । (2) रतिप्रीतिकान्ताभ्यां हस्तिनीभ्यां च । "वशा कान्ताकरिण्योः । (3) कामगजस्य । (4) स्वेच्छया । (5) रन्तुमिच्छोः । (6) हृदः ॥ 51 ॥ हील0 आवर्तेण(न) भ्रमरकेण पयः सम्भ्रमेण वा शोभितं तरङ्गितं चान्तर्मध्यं येषां तादृशानि ज्योतींषि कान्तयस्तान्येव जलानि तैः पूरिता नाभिर्भाति । उत्प्रेक्ष्यते । रतिप्रीतिभ्यां युक्तस्य स्मरगजस्य हृदः ॥ 51 ॥ हीसुं0 प्रसारिशोचिर्मकरन्दसान्द्रा परिस्फुरत्कामुकदृग्द्विरेफा । अनन्यलावण्यजले यदीयनाभिर्बभौ जृम्भितपद्मिनीव ॥ 52 ॥ 1. इति पृष्ठप्रदेश: हील0 / Page #283 -------------------------------------------------------------------------- ________________ 270 'श्री हीरसुन्दर' महाकाव्यम् (1) प्रसरणशीलकान्तिरूपमकरन्दैः स्निग्धा । (2) परितो निपतन्तः तदभिलाषुकानां( NAM) नेत्राण्येव भ्रमरा यस्याम् । (3) असाधारणलवणिमपयसि । (4) vikaca'kamalam / "पद्मिनी योस्सिद्न्त्रे। अब्जेऽब्जिन्यां सरस्यां ce"tyanekArthaH // 52 // हील0 कान्तिमकरन्द युक्ता पुनर्धमत्कामिनेत्रभ्रमरा, अतो विकसितकमलिनीव नाभी रेजे ॥ 52 / / हीसुं0 'यदङ्गगेहे निवसन्प्रसूनायुधः "सुधाभुक्स्पृहयन्स्व वल्भाम् । __ अचीकरत्कूपमिवामृतस्य विरञ्चिना पूर्त्तकृतेव नाभिम् ॥ 53 ॥ (1) देवीशरीररूपभवने । (2) तिष्ठन् । (3) स्मरः । (4) सुरः । (5) स्वाहारं सुधाम् । (6) कारयति स्म ॥ 53 ॥ हील0 कामदेवः स्वाहारं वाञ्छन् धात्रा खनकेन नाभीरूपाममृतकूपिकां कारयति स्म ॥ 53 ॥ हीसुं0 यस्या वलग्नेन विगानितेन पञ्चाननेना नुचिकीर्षयास्य । / वैमुख्यभाजा विषयाद्विशेषात्कि तप्यते भूधरगह्वरान्तः ॥ 54 ॥ (1) मध्यप्रदेशेन । (2) जितेन । (3) सिंहेन । (4) अनुक्र्तुमिच्छ्या|(5) प्रान्ग्मुखेन्। (6) शब्दादिकाद् गोचराद्देशाच्च । (7) तपः क्रियते । (8) गिरिगुहामध्ये ॥ 54 ॥ हील0 यन्मध्यजितः सिंहस्तत्सदृशीभवितुं विषयविरक्तः तपष्कु(: कु)रुते ॥ 54 / / हीसुं0 "पराबुभूषोगिरिशं स्मरस्य तपस्यतः शासनदेवतायाः । मध्यं पुरो निर्मितनाभिहोमकुण्डा 4"तपः साधनवेदिकेव ॥ 55 ॥ (1) पराभवितुमिच्छोः । (2) ईश्वरम् । (3) अग्रे । (4) कृतं नाभिरेव होमार्थं कुण्डं यस्याः । (5) तपसः साधनार्थं वेदिका ॥ 55 ॥ हील0 तप0 / मध्यं भातीति सम्बन्धः । उत्प्रेक्ष्यते । शम्भुं दग्धुमिच्छया तपः कुर्वतः कामस्य निर्मितं नाभिरूपं होमकुण्डं यस्यां तादृशी तपोवेदिः ॥ *55 / / हीसुं0 'सर्वाङ्गसृष्टिं सृजतस्तदीयां धातुर्विलग्नस्य विधानकाले । प्राप्तः क्षयं सारदलस्य कोशोऽल्पीयस्ततोऽभूदिव मध्यमस्याः ॥ 56 ॥ (1) समग्राणामवयवानां निर्माणम् । (2) मध्यरचनासमये । (3) प्रकृष्टवस्तुनः । (4) भाण्डागारः । (5) अतिशयेन लघु ॥ 56 ॥ हील0 धातुर्भाण्डागारः क्षयं प्राप्तः तत एव मध्यं किं कृशमभूत् ॥ 56 ॥ हीसुं0 'यदङ्गयष्टीबहलीभविष्णुरोचिष्णुरोचिश्चयनिर्झरिण्याः । 'प्रादुर्भवन्ती त्रिवलीविलासिकल्लोलमालेव विभाति मध्ये ॥ 57 ॥ 1. इति नाभिः हील0 / 2. तपस्यतः शम्भुदिधक्षयाकिनिष्ठया स्पृष्टभुवः स्मरस्या । हीमु0 / 3. पुनर्नि0 हील0 / 4. तपोवेदिरिव क्रशिष्टा हीमु0 / 5. इति मध्यम् हील0 / Page #284 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 271 (1) यस्यास्तनूलतायां नि( नी )रन्ध्रीभवनशीलस्तथा शोभनशीलो यः कान्तिनिकरः स एव नदी तस्याः । (2) प्रकटीभवन्ति । (3) सङ्कोचलक्षणा त्रिवल्य एवं विलसनशीला तरङ्गश्रेणीव । (4) मध्ये । उदरे । "मध्येन सा वेदिविलग्नमध्या वलित्रयं चारुबभार बाला" इति कुमारसम्भवे । मध्येनोदरेणेति तवृत्तिः ॥ 57 ॥ हील0 यदङ्गयष्ट्याः प्रचुरः शोभनो यो रुचिराशिः स एव नदी, तस्या उत्पन्ना कल्लोलश्रेणीरिव मध्ये त्रिवली भाति ॥ 57 ॥ हीसुं0 1'कीर्त्या च 'वाचा च कचैर्जिताभिर्जह्नो विधेश्चांशुमतः सुताभिः । "मध्ये "समेत्य त्रिवलीच्छलेन प्रसत्तिपात्रीक्रियते कि मेषा ॥ 58 ॥ (1) कीर्त्या जह्वसुता गङ्गा । (2) वचोविलासेन विधिसुता सरस्वती नदी । (3) केशरचनाभिः अंशुमतः सूर्यस्य सुता यमुना । (4) उदरे । (5) समागत्य । (6) प्रसादस्थानम् । (7) देवी ॥ 58 ॥ हील0- चण्डी सपत्नी प्रबला ममास्ते ज्यायानजो वेदजडः पतिर्मे । भर्चा वियोगो हरिणा ममापि दुःखं जहीदं तिसृणामपीति ॥ 58 ॥ वक्तुं जगत्कल्पितकल्पवल्लि ! जोर्विधेश्चांशुमतः सुताभिः । मध्ये समेत्य त्रिवलीछलेन प्रसादपात्रीक्रियते किमेषा ॥ 59 ॥ युग्मम् । हील0 मे-गङ्गायाः सपत्नी चण्डी, पुनर्मे-सरस्वत्याः पतिर्वैदिकमूर्खः pazuva'ddhaH, मे-यमुनायाः कृष्णेन वियोगोऽस्ति । हे वाञ्छितकल्पलते ! अस्माकं दुःखं जहिहि, इति वक्तुं गङ्गासरस्वतीयमुनाभिरेषा सुरी प्रसन्ना क्रियते । इत्युत्प्रेक्षा । / 58-59 ॥ हीसुं0 1अध्यारुरुक्षोई दधित्यकां2 यद्वपर्गहस्य स्मरमेदिनीन्दोः । 4सौवर्णसोपानपरम्परेव पमध्ये विरेजे त्रिवली त्रिदश्याः ॥ 59 / / (1) अध्यारोढुमिच्छोः । (2) हृदयरूपामूर्ध्वभूमिकाम् । (3) देवीशरीरूपसौधस्य । (4) स्वर्णनिर्मितसोपानपङ्क्तिः । (5) उदरे । (6) देव्याः ॥ 59 ॥ हील0 देव्यास्त्रिवली रेजे । उत्प्रेक्ष्यते । कायगृहे स्थितस्य, पुनर्हदि अध्यारोढुमिच्छोः स्मरस्य सोपानपङ्क्तिरिव । / *60 ॥ हीसुं0 जगत्त्रयीस्त्रैणजयार्जितायाः श्वैत्येन कीर्तेरनया विजित्य । बन्दीकृता निझरिणी सुराणामिव त्रिवेणी त्रिवली चकास्ति ॥ 60 ॥ (1) त्रैलोक्यस्त्रीगणस्य विजयेन स्वीकृतायाः । (2) उज्ज्वलतया । (3) देव्या । (4) निगृह्य । (5) रक्षिता । (6) गङ्गा । (7) त्रिप्रवाहा । "प्रवाहः पुनरोधः स्याद्वेणीधारा रयश्च 1.वक्तुं जगत्कल्पित कल्पवल्ली जह्नो0 हीमु0| * एतदन्तर्गत: पाठस्तस्य टीका च हीसुं प्रतौ नास्ति । 2. 0त्यकायां वपुः हीमु0| 3. इति त्रिवली हील । Page #285 -------------------------------------------------------------------------- ________________ 272 'श्री हीरसुन्दर' महाकाव्यम् सः" इति हैम्याम् ॥ 60 ॥ हील0 ज्ग्त्र्0| त्रिवली भाति । उत्प्रेक्ष्यते । स्वकीर्तेः श्वेतत्वेन जिता तिस्रो वेण्यः प्रवाहा यस्यास्तादृशी गङ्गेवागता ॥ 61 ॥ हीसुं0 स्तनान्तरीपाङ्कवपुःप्रसर्पज्जयोतिःस्रवन्तीसलिलप्ररूढा । लोमावली शैवलवल्लरीव रराज "राजीव विलोचनायाः ॥ 61 ॥ (1) कुचावेवान्तर्जले तटौ द्वीपावुत्सङ्गे यस्य तादृशे शरीरस्य विस्तरत्कान्तिरूपनदीजले उद्ग्ता। (2) रोमराजी । (3) शैवालमाला । (4) पद्मदृशो देव्याः ॥ 61 ॥ हील0 स्तनावेव द्वीपे क्रोडे यस्य तादृशानि कायस्य कान्तिजलानि तेषूद्गता ॥ 62 / / हीसुं0 विनिद्रनीलोत्पलकेसरश्री: 'स्वःसुभ्रुवो राजति रोमराजी । किं रेतुङ्गवक्षोजकलिन्दशृङ्गिशृङ्गान्तरोदीत कलिन्दकन्या ॥ 62 ॥ (1) विकसितेन्दीवरकिञ्जल्कानामिव शोभा यस्याः । (2) देव्याः । (3) अत्युच्चौ कुचौ एव कलिन्दनाम्नः शैलस्य शिखरे तयोरन्तराले प्रकटीभूता यमुना । "उदीतमातङ्कितवानशङ्कते" ति नैषधे ॥ 62 ॥ हील0 उत्तुङ्गस्तनावेव शृङ्गे यत्र तादृशो यः कलिन्दशृङ्गी तत्शृङ्गयोर्मध्ये उद्गता यमुना ॥ 63 ॥ हीसुं0 स्मरद्वीपस्यैऽणमदाभिरामवक्षोजविन्ध्याचलसन्निधाने । नाभीहदाभ्यर्णविभासिनी यल्लोमावली केलिकृते ऽवनीव ॥ 63 ॥ (1) कस्तूरीविलेपन मनोज्ञस्तनरूपविन्ध्याद्रिसमीपे । (2) नाभीहूदपार्श्वशोभनशीला । "नाभीमथैष श्लथया समोनु (?)" इति नैषधे । (3) क्रीडार्थम् । (4) उद्यानम् । "स्ववनी प्रवदत्पिकापि का" इति नैषधे ॥ 63 ॥ हील0 मृगाणां मदेन कस्तूर्या क्रीडाभिर्वा रम्ये गिरिनिकटे लोमावली कामगजस्य वनीव ॥ 64॥ हीसुं0 'निजाक्षिलक्ष्मीहसितैणशावकश्रेण्या व्यभाल्लोमलता 'त्रिदश्याः । मध्यं कृशं वर्धयितुं किम स्या वय:श्रिया नील मदायि सूत्रम् ॥ 64 ॥ (1) svkiiynynshobhaapraabhuutmRgbaalaabaalkmaalikyaa|(2) देव्याः (3) उदरम् (4) पुष्टं कर्तुम् । (5) देव्याः । (6) यौवनलक्ष्म्या । (7) दवरिका । (8) दत्ता ॥ 64 ॥ हील0 देव्या लोमलता व्यभात् । उत्प्रेक्ष्यते । यौवनलक्ष्म्या किञ्चिदुदरं वर्द्धयितुं नीलं सूत्रं दत्तम् ॥ 65 / / हीसुं0 यस्याः स्तनौ संस्फुरतः स्म 'चित्तनिवासिमीनाङ्कमहीधनस्य । 'विलासवत्योरिव शातकुम्भसन्दृब्धलीलालयतुङ्गशृङ्गौ ॥ 65 ॥ 1. इति रोमावली हील्0| Page #286 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 273 (1) हृदये वसनशीलस्मरराजस्य । (2) रतिप्रीत्योः स्त्रियोः । (3) स्वर्णनिर्मितगृहोन्नत शिखरे । शृङ्गशब्दः पुंक्लीबलिङ्गयोः ॥ 65 ॥ हील0 यस्या देव्याः स्तनौ भातः स्म । उत्प्रेक्ष्यते । चित्तराजधानीमाश्रितस्य कामभूपतेः पत्यो रतिप्रीत्योः सुवर्णेन घटितौ क्रीडामन्दिरयोस्तुङ्गशृङ्गौ उन्नते शिखरे ॥ 66 ॥ हीसुं0 'ta'nirvRteH स्थानमुरोजयुग्मं जागर्ति गीर्वाणमृगीदृशोऽस्याः । 'प्रोद्यन्महानन्दरसा यि दस्मिन्मुक्ता दृशो नो पनमन्ति भूयः ॥ 66 ॥ (1) तस्मात्कारणात् । (2) सुखस्य मोक्षस्य च । (3) स्तनद्वन्द्वम् । (4) शासनदेव्याः । (5) प्रकटीभवनतिशायी प्रमोदः मोक्षश्च तस्य तत्र वा रागः स्वादो वा येषाम् (यासाम्)| (6) यस्मात्कारणात् । (7) स्तनद्वये । (8) निक्षिप्ताः । मुक्तिं प्राप्ता यः (याः) / (9) आगच्छन्ति । (10) पश्चात् ॥ 66 ॥ हील0 तत्तस्मात्कारणादेतस्याः [मुक्तेः ?] मोक्षस्य सुखस्य वा स्थानमस्ति । यत् जातामितानन्दा दृष्टे' स्मिन्प्रेषिताः पश्चान्नागच्छन्ति । मुक्तात्मानः कामुकदृष्टयश्च पश्चान्नायान्त्येव ॥ 67॥ हीसुं0 मित्रे गतेऽस्तं रेवियुनक्ति "राजन् ! रात्रिः 'कलत्रं तव नः "कुलानि । इतीव दुःखं 'गदितुं 'प्रपन्नौ यद्वक्त्रचन्दं 'कुचचक्रवाकौ ॥ 67 ॥ (1) सूर्ये सुहृदि च । (2) परद्वीपं मृत्यु c। (3) वियोजयति । (4) हे नृप ! हे चन्द्र ! वा । (5) भवत्कान्ता । (6) अस्माकम् । (7) गोत्राणि । (8) कथयितुम् । (9) प्राप्तौ । (10) देवीवदनशशिनम् ॥ 67 ॥ हील. मित्रे0 / सूर्ये बान्धवे वा गते सति हे राजन् ! तव स्त्री अस्माकं कुलानि वियोजयति, इति वक्तुं यन्मुखचन्द्रश्रितौ चक्रवाकौ ॥ *68॥ हीसुं0 'प्रोत्तुङ्गपीनस्तनवैभवेन ययाभिभूतौ 'सुरकुम्भिकुम्भौ । 2ऊहे सहेते "श्रियमाप्तुमे तत्साधारि र)णीमङ्कुशकीलनानि ॥ 68 ॥ (1) अत्युन्नतपुष्टकुचशोभया । (2) ऐरावणशिर:पिण्डौ । (3) वितर्कयामि । (4) शोभाम् । (5) स्तनद्वन्द्वतुल्याम् । "साधारणी giramuSarbudhanaiSadhAbhyA"miti नैषधे । (6) अङ्कुशानां ताडनानि प्रहाराः ॥ 8 ॥ हील0 यत्कुचपराभूतौ गजकुम्भौ अङ्कशताडनं सहेत । इत्यूहे, अहं मन्ये ॥ 69 / / हीसुं0 'प्रसूनमालाभिरलताभ्यां स्वःसुभ्रवो' भासि पयोधराभ्याम् । प्रस्थातुकामस्य जगज्जयाय श्रेयोनिपाभ्यामिव मीनकेतोः ॥ 69 ॥ (1) कुसुमहारैः । (2) शोभिताभ्याम् । (3) शासनदेव्याः । (4) शुशुभे । (5) 1. किम चक्र0 हीमु0| Page #287 -------------------------------------------------------------------------- ________________ 274 'श्री हीरसुन्दर' महाकाव्यम् स्तनाभ्याम् । (6) चलितुमनसः । (7) कल्याणकुम्भाभ्याम् । (8) कामस्य ॥ 69 ॥ हील. देवीस्तनाभ्यां शोभितम् । उत्प्रेक्ष्यते । जगज्जयार्थं प्रस्थितस्य स्मरस्य मङ्गलघटाभ्याम् ॥ 70 ॥ हीसुं0 कुम्भीन्द्रकुम्भौ 'कुचभूयमूहेऽनुभूय यस्याः "सुखिनावभूताम् । "सुव्यक्तमुक्ताफलमालिकानां सौभाग्यमाभ्यादि( मि )ह लभ्यते यत् ॥ 70 ॥ (1) स्तनभावम् । (2) सम्प्राप्य । (3) देव्याः । (4) सातवन्तौ । "प्रियामुखीभूय सुखी सुधांशु' रिति नैषधे । प्रकटं दृश्यमानानां मौक्तिकानां पङ्क्तीनाम् । (6) सुभगतां सौन्दर्यम् । (7) यत्करणात् । (8) स्तनाभ्याम् ॥ 70 ॥ हील0 ऐरावणकुम्भौ कुचत्वं प्राप्य सुखिनौ जातौ । यतोऽत्र मुक्ताफलसौभाग्यं प्रत्यक्षतो लब्धम् । / 71 / / हीसुं0 'प्रसूनतारावलिशालितायां 'वेणीतमायाऽमुदिते "मुखेन्दौ । यन्मा द्यतस्तत्कुचचक्रवाकौ "श्रीसूनुसौराज्यविजृम्भितं तत् ॥ 71 ॥ (1) पुष्पाण्येव तारकपङ्क्तिभिः शोभितायाम् । (2) कबरीरूपरात्रौ । (3) उद्गते । (4) व्द्न्च्न्द्रे। (5) मदं प्र( प्रा )प्नुवतः । (6) देवीस्तनरथाङ्गौ । (7) मदनराजस्य शोभा राज्यविलसितम् ॥ 71 ॥ हील. प्रसू0 / पुष्पान्ये(ण्ये)व नक्षत्राणि तैः कलितायां वेणीरूपरात्रौ मुखचन्द्रे उदिते कुचावेव चक्रवाको यत्प्रमुदितमनसौ संयुक्तौ स्तस्तत्कामभूपप्रतापः । यदा सुराज्यं स्यात्तदा केषामपि दुःखातङ्कौ न स्त: ॥ 72 / / हीसुं0 'पत्रावलीव्याजवती 'यदीयवक्षोजदम्भर्षभनामकूटे । ___ 2विजित्य 'विश्वं विजयप्रशस्ति लिपीकृता श्रीसुतचक्रिणेव ॥ 72 ॥ (1) पत्रवल्लय एव कपटं यस्यां । (2) प्रशस्ते स्तनच्छद्म यस्य तादृशे ऋषभकूटे । क्षुल्लहिमवन्निकटस्थाने षटखण्डविजयविधायिचक्रिण: स्वनामलिखनस्थाने । (3) त्रिभुवनम् । (4) स्वाज्ञापालनपरं विधाय । (5) लिखिता । (6) स्मरसार्वभौमेन ॥ 72 ॥ हील. यस्याः स्तनलक्षणे ऋषभकूटे [प]त्रलतादम्भाद्विजयप्रशस्तिः कन्दर्पचक्रिणा विश्वं विजित्य लिखिता ॥73 ॥ हीसं0 श्यया स्ववक्षोरुहयोजितेन रेतुङश्रिया रोहणभूधरेण । 24उपायनानीव कृतानि लक्ष्मीपुष्पाणि पाण्योर्नखरच्छलेन ॥ 73 ॥ (1) देव्या । (2) निजस्तनयोः (3) उच्चत्वश्रिया । ( 4 ) रत्नाचलेन । (5) ढौकनानि । (6) रक्तमणयः । (7) करनखदम्भात् ॥ 73 ॥ हील0 यया स्तनौनत्यशोभया जितेन रोहणाद्रिणा करे नखच्छलेन महार्घ्यरक्तरत्नानि दनानि 11*5:: 1. इति स्तनौ हील्0| 2. दत्तानि दण्डे किमुदात्तलक्ष्मी0 हीमु0 / Page #288 -------------------------------------------------------------------------- ________________ 275 अष्टमः सर्गः ॥ हीसं0 'स्वयं विनिर्मापयितुं जयं स्वशोभापराभावुकयन्नखानाम् । "rAjAnama'bhyarthayate स्वकान्तमुपान्तयाता किमु तारकाली ॥ 74 ॥ (1) आत्मना । (2) कारयितुम् । (3) निजलक्ष्मीपराभवनशीलदेवीकरकामाङ्कशानाम् । (4) चन्द्रं नृपं च । (5) याचते । (6) निजभर्तारम् । (6) समीपे समेता ॥ 74 ॥ हील0 ताराली राजानं-चन्द्रं भूपं च याचतीव । यथा वयं नखजयं कुर्मस्तथा कुरु ॥ 75॥ हीसुं0 'वने 'sva'magu(द्व)ध्य शिखासु भूमीरुहां तपोऽतप्यत य निरन्नम् । यदङ्गलीभूयमिव प्रवालैः पचेलिमैस्तैः सुकृतैरवापे ॥ 75 ॥ (1) आत्मानम् । (2) ऊर्ध्वं बद्ध्वा । (3) शाखासु । (4) वृक्षाणाम् । (5) निराहारम् । (6) देवीअ(व्य)ङ्गलीत्वम् । (7) परिपाकं प्राप्तैः । (8) पुण्यैः । (9) प्राप्तम् । / 75 ॥ हील. पल्लवैः शाखान्ते आत्मानमूर्ध्वं बद्ध्वाशनरहितं यत्तपस्तप्तं तैरुदयावलिकायामागतैः पुण्यैर्यदङ्गुलीभावो वाप्तः ॥ 77 ॥ हीसुं0 2'सुपर्बपारिप्लवलोचनाया: श्रियं दधौ धौरणिरङ्गलीनाम् । "विजृम्भमाणारुणपाणिपङ्कहे "प्ररूढा दलमालिकेव ॥ 76 ॥ (1) चपलनेत्राया देवाङ्गनायाः । (2) शोभाम् । (3) श्रेणिः । (4) विक्च्र्क्त्क्र्नाम्क्म्ले। (5) उद्गता । (6) पर्णश्रेणिः ॥ 76 ॥ हील0 अङ्गुल्यः शोभते । उत्प्रेक्ष्यते । करकोकनदे उद्गता पत्रङ्क्तिः ॥ 78 ॥ हीसुं0 2 प्रसूनधन्वा निजदेहदाहे ऽनिध्याय दग्धान्विशिखान शेषान् । "कामाङ्कशालीकुरुविन्दपुङ्खान्य दङ्गलीस्ता न थ किं चकार ॥ 77 ॥ (1) स्मरः । (2) दृष्ट्वा । (3) बाणान् । (4) समस्तान्पञ्चापि । (5) अरुणनखश्रेणि रूपहिङ्गुलपुङ्खान् । (6) देवीकरशाखाः । (7) तान्बाणान् । (8) पुनः ॥ 77 ॥ हील0 स्मरो बाणान्दग्धान् दृष्ट्वा नखा एव कुरुविन्दस्य हिङ्गुलस्य रत्नस्य वा पुङ्खा येषां तादृशानङ्गुलीरूपा न्बाणांश्चकार ॥ 76 / / हीसुं0 अजय्ययत्पाणिपयोरुहाभ्यां सहाहवे संस्रवदत्रपूरैः । "शोणीभवद्भिः कमलैर वापेऽरुणाम्बुजख्यातिरिव "क्षमायाम् ॥ 78 ॥ (1) जेतुमशक्याभ्यां देवीकरकमलाभ्याम् । (2) सङ्ग्रामे । (3) गलद्रुधिरनिकरैः । (4) अरुणैर्जायमानैः । (5) प्राप्ता । (6) रक्तकमलानीति प्रसिद्धिः । (7) भूमौ ॥ 78 ॥ 1. इति पाणिनखाः हील्0| 2. हीलप्रतौ हीमु0 च यथासङ्ख्यमेतेषां 75-76-77 तमश्लोकानामेषोऽनुक्रमः 77-78-76, 76-77-75 / 3. इति कराङ्गल्यः हील्0| Page #289 -------------------------------------------------------------------------- ________________ 276 'श्री हीरसुन्दर' महाकाव्यम् हील0 यत्करकमलाभ्यां सह सङ्ग्रामे प्रहारोद्भूतरक्तै रक्तीभूतैः कमलैः कोकनदख्यातिराप्तेव ॥ 79 ॥ हीसुं0 इयं 'मृणाली जडसङ्गमौज्झ्य निजाङ्गजेनानुगताम्बुजेन । "एत्याश्रिता किं विबुधाम्बुजाक्षी "यद्दोलताशालिशया "व्यलासीत् ॥ 79 ॥ (1) कमलनालम् । मृणालशब्दस्त्रिलिङ्गः । (2) मूर्खाणां डलयोरैक्याज्जलानां च गर्म त्यक्त्वा । (3) स्वपुत्रेण । स्वोत्पन्नत्वात् । (4) सहिता पद्मेन । (5) आगत्य । (6) पण्डितां स्त्रियं सुराङ्गनां च । (7) देवीभुजयष्टिशोभनशीलपाणिः । (8) शुशुभे ॥ 79 ॥ हील. रम्यकरा दोलता भाति । उत्प्रेक्ष्यते । जलं मूर्ख वा त्यक्त्वाम्बुजयुक्ता मृणाली कमलनालम् ॥ 82 / / हीसुं0 आबालमुद्यद्वलयः शिखाश्चा ङ्गल्यः पुनर्यत्र नखाः "सुमानि । / ज्योतिर्मरन्दानि करद्रुमोऽस्या "यूनां मनोभृङ्गगणं 'धिनोति ॥ 80 ॥ (1) स्थानकम् । (2) दीप्यमानकटकः । (3) शाखाः । ( 4 ) करशाखाः । (5) पुस्स्पान्नि। (6) कान्तिरूपमधूनि येषु । (7) देव्याः । (8) तरुणानाम् । (9) प्रीणयति ॥ 80 ॥ हील. यत्र दीप्यमानो वलयः आलवालः, पुनर्यत्राङ्गल्यः शाखाः, यत्र नखाः पुष्पाणि, पुनर्यत्र कान्तयो मकरन्दास्तादृशोऽस्या हस्ततरुस्तरुणानां मनोभ्रमरौघं प्रीणयति । 'धिवि प्रीणने' इदित्वान्नुम् । "धिन्विकृण्वोरश्च' आभ्यामप्रत्ययः स्यादकारान्तादेशश्च स्यात्कर्तरि सार्वधातुके । 'u'pratyayasyA शित्वादलोपः । अलोपस्य स्थानित्वानोपधागुणः । धिनोतीति सिद्धम् ॥ 80 ॥ हीसुं0 'मृणालिकाभिर्जलदुर्गभाग्भिरपि स्वजैत्री प्रविभाव्य 'बाहाम् । स्वसून( नु)पद्मः प्रहितः किमेतदुपास्तये ऽपाणिरराजदस्याः ॥ 8 ॥ (1) कमलनालैः । (2) पानीयरूपं विषमस्थानं भजतीति । (3) आत्मनो जयनशीलाम् । (4) दृष्ट्वा । (5) भुजाम् । (6) स्वस्याङ्गजातं कमलम् । (7) प्रेषितः । (8) देवीभुजायाः सेवाकृते । (9) शोभते स्म । (10) देव्याः ॥ 81 ॥ / हील0 जलकोट्टमध्यस्थाभिष्क(: क)मलनालिकाभिः स्वासां जैत्री बाहां दृष्ट्वा स्वपुत्रपद्मः प्रेषितः ॥ 81 ॥ हील0-बभौ भुजाभ्यां मखभुग्मृगाक्षी दग्धायुधस्येव कृते स्मरस्य । रसालवल्लीमयकार्मुकाभ्यामभ्यर्थनादात्मभुवा कृताभ्याम् ॥ 83 ॥ देवी भुजाभ्यां बभौ । उत्प्रेक्ष्यते । धात्रा स्मरार्थं रसालस्य चापाभ्यां कृताभ्याम् ॥ 83 / / हील0 समुच्चरच्चन्द्ररुचीचयाम्भा पार्श्वद्वयोद्भूतभुजा मृणाली । जम्बूनदीवोच्चकुचान्तरीपा या भाति दृग्भृङ्गमुखारविन्दा ॥ 84 ॥ इति भुजा ॥हील0 प्रादुर्भवन्ति कनककान्त्यौघ एवाम्भांसि यस्याम् । पुनर्भुजा मृणालीवती । पुनरुच्चौ कुचावेव द्वीपे 1. हीलप्रतौ हीमु0 च यथासङ्ख्यमेतेषां 79-80-81 तमश्लोकानामेषोऽनुक्रमः 82-80-81, 81-79-80 12. इति हस्तः हीला* एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #290 -------------------------------------------------------------------------- ________________ 277 अष्टमः सर्गः ॥ यत्र तादृशी । पुनर्दृग्भृङ्गाञ्चितं मुखकमलं यस्यां सा । अत एव जम्बूनदीव या भाति ॥ 84 ॥ हीसुं0 1भुजान्तरानुत्तरराजधान्या 2अभ्यर्णभूमौ तिजानिभर्तुः । किमु "स्फुरच्चन्दनचारिमश्रीक्रीडाद्रिकूटौ पलसतस्तदंसौ ॥ 82 / / (1) हृदयरूपाया राजधान्याः (2) समीपस्थाने । (3) स्मरराजस्य । (4) प्रकटीभवन्ती श्रीखण्डस्य मनोज्ञत्वलक्ष्मी ययोस्तादृशे क्रीडाकृते शैलशिखरे । (5) शोभेते । (6) देवीस्कन्धौ ॥ 82 ॥ हील0 तस्याः स्कन्धौ भातः । उत्प्रेक्ष्यते । हृदयरूपराजधानीनिकटे कामस्य चन्दनस्य विलेपनेन वृक्षण कलितौ क्रीडापर्वतस्य कूटौ शिखरे । / 85 / / हीसुं0 'स्वःसुभ्रवः प्रेक्ष्य पयोधरौ "स्वसंस्पद्धिनौ "तुङ्गिमविभ्रमेण । जयाय तयुद्धविधित्सयेव कुम्भौ समेतौ स्फुरतस्तदंसौ ॥ 83 ॥ (1) देव्याः । (2) दृष्ट्वा । (3) स्तनौ । (4) आत्मना स्पर्धाकारिणौ । (5) उच्चत्वलक्ष्म्या । (6) स्तनाभ्यां साधू सङ्ग्रामं कर्तुमिच्छया । (7) घटौ । (8) देवी स्कन्धौ ॥ 83 ॥ हील0 तस्या अंसौ स्फुरतः । उत्प्रेक्ष्यते । देव्याः स्तनौ संहर्षकरौ दृष्ट्वा जयार्थं स्वयं ताभ्यां युद्धं ' विधातुमिच्छया आगतौ कलशौ भात इव ॥ 86 / / हीसुं0 'अस्याः सदृक्षां श्रियमाश्रयन्ती नास्ति त्रिलोक्यामपि कापि कान्ता । 'इतीव रेखात्रितयं ततान 'तत्कण्ठपीठे ऽसरसीजजन्मा ॥ 84 ॥ (1) देव्याः । (2) तुल्याम् । (3) शोभाम् । (4) काचित्स्त्री नास्त्येव । (5) इति हेतोः। (6) रेखात्रिकम् । (7) चकार । (8) देवीकण्ठकन्दले । (9) विधाता ॥ 84 ॥ हील0 एतत्सदृक्षा कापि कान्ता लोकत्रये नास्तीति विचार्य ब्रह्मा कण्ठे रेखात्रयमकरोत् ॥ 87॥ हीसुं0 कण्ठीकृतो यज्जलजस्त्रिदश्यास्तद्वेधसा साधु विधीयते स्म । नैसगिकानार्जवमात्मनिष्ठं 'जह्यादबाह्यं कथमन्य थायम् ॥ 85 ॥ (1) शङ्खः । "निवेश्य दध्मौ जलजं कुमारः" इति रघुवंशे । (2) सम्यकृतम् । (3) स्वाभाविकां वक्रताम् । (4) त्यजेत् । (5) आन्तरं मध्यस्थितम् । (6) अपरेण प्रकारेण । (7) शङ्खः ॥ 85 ॥ हील0 धात्रा शङ्खः कण्ठीकृतस्तत्सम्यकृतम् । नो चेदेष अन्तर्गतां वक्रतां कथं जह्यात् ॥ 89 ॥ हीसुं0 यत्कण्ठपीठेन 'haThAdu'pAttAM दृष्ट्वात्मभूषामखिला स्त्रिरेखाः । / 'पूत्कुर्वते किं "विकलीभवन्तः प्रत्यालयं 'भैक्षभुजो भ( भु)जन्तः ॥ 86 ॥ 1. इत्यंसौ हील0 / 2. हीलप्रतौ हीमु0ca यथासङ्घमेतेषां 85-86-87-तमश्लकानामेषोऽनुक्रमः 89-90-88, 88-89-87 / 3. इति कण्ठपीठः हील0 / Page #291 -------------------------------------------------------------------------- ________________ 278 'श्री हीरसुन्दर' महाकाव्यम् (1) बलात् । (2) गृहीताम् । (3) स्वस्यशोभाम् । (4) शङ्खाः । (5) भूषाग्रहणात् ग्रथिली जायमानाः । (6) पूत्कारं कुर्वन्ति । (7) गृहं गृहं प्रति । (8) भिक्षासमूह भुजन्तीति । (9) भिक्षुकान् ॥ 86 ॥ हील0 यत्कण्ठेन शोभा गृहीतां दृष्ट्वा शङ्खा विकलाः सन्यासिकादिकरगताः पूत्कारं कुर्वन्ति ॥ 90 ॥ हीसुं0 कण्ठश्रिया 'स्वःकुरविन्ददत्या 'निर्जित्य शङ्खनिगृहीतभूषैः । / रेरथाङ्गपाणि प्रति पाञ्चजन्यः "पुत्कर्तुकामैः प्रहितः किमेकः ॥ 87 ॥ (1) देव्या । "स्वे हि दर्शयति कः परेण vA'naya'dantakuravindamAlike" इति नैषधे । (2) हठाद्गृहीतशोभैः । (3) नारायणं प्रति । (4) नामा शङ्खः । (5) रावां कर्तुमिच्छभिः । (6) प्रेषितः ॥ 87 ॥ हील0 कण्ठः । श्रीजिनशासनाधिष्ठात्र्या कण्ठशोभया जितैः शङ्खः कृष्णं प्रति एकः शङ्खः प्रेषित इव । / 88 / / हीसुं0 'यूनो मनोजन्मनृपस्य तस्या "वपुलता वासनिकेतभाजः । 'शृङ्गारभूषासुषमा 'दिदृक्षोरिवा त्मदर्शः शुशुभे "तदास्यम् ॥ 88 ॥ (1) तरुणस्य । (2) स्मरराजस्य । (3) देव्याः । (4) शरीरयष्टिरेव निवासार्थं गृहं भजतीति तस्य । (5) शृङ्गारार्थं भूषणानां सातिशायिशोभाम् । "विना['पि ?] भूषामवधिः श्रियामसौ" इति नैषधे । भूषणानि विनापि दमयन्ती शोभानां सीमा-इति तद्वृत्तिः । (6) द्रष्टुमिच्छोः । (7) दर्पणः । (8) देवीवदनम् ॥ 88 ॥ हील. तदास्यं रेजे । उत्प्रक्ष्यते । तद्वपुःस्थस्मरस्य स्वशोभालोकनार्थं मुकुरः ॥ 11 ॥ हीसुं0 'लक्ष्मच्छविभ्रूयुगली दधानं 'ज्योत्स्नासुधापायिचकोरचक्षुः । उत्सङ्गसङ्गीकृततारदन्तमास्यं त्रिदश्यां शशिबिम्बति स्म ॥ 89 ॥ (1) लाञ्छनवत्कृष्णा कान्तिर्यस्यास्तादृशी भ्रुवोर्द्वयीम् । (2) चन्द्रिकां सुधां च चन्द्रिकारूपां वा सुधां पिबत इत्येवंशीलौ चकोरावेव चक्षुषी नेत्रे यत्र । (3) अङ्कसङ्गमं प्रापिताः तारा एव दशना यत्र । "प्रथममुपहृत्यार्थं tArikhaNDitatandulai"riti नैषधे । (4) चन्द्रमण्डलमिवाचरति स्म ॥ 89 ॥ हील0 देव्या मुखं चन्द्रमिवाचरति स्म । किंभूतम् ? / लाञ्छनवर्द्धवं दधानम् । पुनः किंभूतम् ? ज्योत्स्नामृतपायिनो(नौ) ये(यौ) चकोरौ तत्तुल्ये नेत्रे यत्र । पुनः किंभूतम् ? / क्रोडे स्थापिता ये तारास्तद्वद्दन्ता यत्र ॥ 92 ॥ हीसु0 'चिकीर्षता यन्मुखमारेत्तसारमात्मानम न्विष्य 'चतुर्मुखेन । गलन्मरन्दाश्रुकणाब्जराजीद्विरेफरावैरिव "रारटीति ॥ 10 ॥ 1. निर्जीयमानैर्निखिलैस्त्रिरेखैः हीमु0 / 2. तायाः स निकेतभाजः हीमु0 / 3. कृष्णच्छवि हीमु0 / Page #292 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 279 (1) कर्तुमिच्छता । (2) देवीवदनम् । (3) गृहीतसम्यग्मञ्जि समीचीनदलम् । (4) दृष्ट्वा । (5) धात्रा । (6) निष्पतन्मधुरूपबाष्पबिन्दुकमलमालाभृङ्गगुज्जारवैः । (7) रोदिति पुत्कुरुते वा ॥ 10 ॥ हील0 यस्या मुखं कर्तुमिच्छता ब्रह्मणा स्वसारं गृहीतमिति ज्ञात्वा गलन्तो ये मकरन्दास्त एवाश्रुकणा यस्यां तादृशी कमलमाला । उत्प्रेक्ष्यते । द्विरेफरावैर्मधुकरगुञ्जारवै रारटीति । अतिशयेन रोदितीव पूत्कृति वा कुरुते इति तात्पर्यम् । / 93 ॥ हीसुं0 'यदीयचेतोवसतौ 'वसन्तं रेस्वमित्रपुष्पास्त्रनृपं निरीक्ष्य । किमागतस्तं5 मिलितुं मृगाको वक्त्रं 'ca'kAse "सुरकम्बुकण्ठ्याः ॥ 91 ॥ (1) देवीमनोगृहे । (2) तिष्ठन्तम् । (3) निजसुहृदं स्मरराजम् । (4) दृष्ट्वा । (5) स्मरम् । (6) बभासे । (7) सुराङ्गनायाः ॥ 91 ॥ हील0 यदी0) देव्या मुखं चकाशे । उत्प्रेक्ष्यते । यन्मनसि स्थितस्य कामस्य मिलनार्थमागतश्चन्द्रः ॥ 9 ॥ हीसुं0 यस्या मुखं 'स्वर्वनितार्चितायाः संवर्ध्य 'ताराततिमुक्तिकाभिः । "स्व:सिन्धुतीरे किमु 'दिग्मृगाक्ष्यो निर्मिच्य "रात्रीमणि मुत्सृजन्ति ॥ 92 / / (1) देवीजनपूजितायाः । सेविताया इत्यर्थः (2) वर्धयित्वा । (3) तारकश्रेणय एव लघुमुक्ताफलानि तैः । "सिता वमन्त्यः खलु कीर्तिमुक्तिकाः" इति नैषधे । (4) स्व्र्ग्न्ग्गात्त्ते। (5) दिगङ्गताः । (6) न्युञ्छनं कृत्वा । (7) चन्द्रम् । "कथयति परिश्रान्ति रात्रीतमः सह युध्वनाऽऽमिति नैषधे । (8) त्यजन्ति ॥ 12 ॥ हील. य्स्या0| दिग्वध्वस्तारामुक्ताभिर्यन्मुखं वर्धापयित्वा चन्द्रं न्युञ्छनं कृत्वा स्वर्गङ्गायां त्यजन्ति ॥ 95 / / हीसुं0 अगण्यलावण्यपयस्त्रिदश्या आस्यात्प्रसर्पद्विलसत्तर. / / "मा स्तादहिस्तादिति पनिम्नभागं चक्रे विरञ्चिश्चिबुकं कि मन्ते ॥ 13 ॥ (1) अमेयलवणिमजलम् । (2) मुखात् । (3) प्र्स्र्त्स्फुर्त्क्ल्लोलैः। तरङ्गाकारीभूतकान्तिभिः । (4) बहि र्मा निर्गच्छतु । (4) गमा( म्भी )र्विभाग्म्|" धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गलियन्त्रणेवेति नैषधे । (6) ब्रह्मा । (7) प्र( ? )मुखप्रान्ते ॥ 13 ॥ हील0 कान्तिकल्लोलैः कृत्वा देवीमुखाल्लावण्यजलं बहिर्मा यात्वितीव वेधाश्चिबुकं मुखप्रान्ते निम्नं चक्रे ॥ 96॥ हील0-यदाननाम्भोरुहवाससौधे सातं वसन्त्या जलराशिपुत्र्याः । विलास वापीव पयोविहारं स्वैरं विधातुं चिबुकस्त्रिदश्याः ॥ 97 / / इति देवीचिबुकः । 1. काशे हील0 / 2. निर्मिच्छय हील्0| हीसुंप्रतौ हीमु0 च निमिच्य इति पाठो दृश्यते । हीमु0 टीकायां - 'मुखं वदनं निर्मिच्य नीराजयित्वा मुखस्यन्युञ्छनं कृत्वा' एवमस्ति । हैमधातुपाठे 1345 'मिछत् उत्क्लेशे' इत्यस्ति । 3. इति मुखम् हील0 / * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति। Page #293 -------------------------------------------------------------------------- ________________ 280 'श्री हीरसुन्दर' महाकाव्यम् देवीचिबुको भाति । मुखारविन्दस्थाया लक्ष्म्या जलक्रीडां कर्तुं क्रीडादीधिकेव ॥ 97॥ हीसुं0 रेजेऽधरोऽस्या 'हरिमन्थकालात्प्रवासिनं "यन्मुखचन्द्रसूनुम् । 'हल्लेखभाजा मिलितुं प्रवालः पयोधिना ह्वातुमिव 'प्रयुक्तः ॥ 14 ॥ (1) देव्याः । (2) कृष्णेन मेरुणा मन्थनसमयात् आरभ्य । (3) परदेशं गमनं यातम् । (4) देवीवदनमेव चन्द्रपुत्रम् । (5) उत्कण्ठावता । (6) विद्रुमः । समुद्रोत्पन्नत्वात् । अथ च प्रकृष्ट उक्तसन्देशकथकः बालकः । (7) समुद्रेण । तातत्वात् । (8) आकारयितुम् । (9) प्रहितः ॥ 14 ॥ हील0 रेजे0| अस्या अधरो रेजे । उत्प्रेक्ष्यते । विष्णुना यो मन्थो मन्थनं तस्य कालाद्गतं पुनरागतं चन्द्रं सुतं औत्सुक्यभाजाणवेन मिलितुं प्रकृष्टो बालः प्रेषितः ॥ 98 / / हीसुं0 'यदाननाङ्गीकृतविग्रहेण रदच्छदाङ्गः क्षणदाकरेण । "प्रियौषधेरङ्गभवः किमेष "प्रपाल्यते वप्ततया "प्रवालः ॥ 15 ॥ (1) देवीवदनमेव स्वीकृतशरीरेण । (2) अधरकायः । (3) चन्द्रेण । (4) स्वप्रियाया औषधेः तनूभवः । चन्द्रस्यौषधीपतित्वात् प्रवालस्यौषधीजातत्वादौषध्याः पुत्रत्वमेवोपपन्नम् । (5) लाल्यते । (6) पितृत्वेन । (7) पल्लवः प्रकर्षेण बालश्च ॥ 15 ॥ हील0 यन्मुखचन्द्रेण स्वपल्या औषध्या उत्पन्नत्वात्] रदच्छदरूपः एषः किं प्रकृष्टो बालः सुतो लाल्यते ॥99 ॥ हीसुं0 'इदंमुखीभूत मवेत्य चन्द्रं बालं तदीयं "करचक्रवालम् । 5अन्वागतं प्राक्प्रणयादिवैतद्दन्तच्छदः स्फूर्तिमिति तस्याः ॥ 16 ॥ (1) देवीवदनं जातम् । (2) ज्ञात्वा । (3) लघु । (4) कान्तिवृन्दम् । (5) पृष्ठे समेतम् । (6) चन्द्रावस्थास्नेहात् । (7) अधरः । (8) प्राप्नोति ॥ 16 ॥ हील0 एतदीयाधरो भाति । उत्प्रेक्ष्यते । एतस्या मुखरूपं जातं चन्द्रं ज्ञात्वा स्नेहात्पश्चादागतं बालकं किरणमण्डलम् । बालत्वात्किरणानामरुणत्वमपि युक्तमेवेति ॥ 100 ॥ हीसुं0 यद्दन्तपन्त्रेण विजीयमाना नष्टा प्रविष्टापि पयोधिमध्ये । रक्ताङ्कराजी हदि कृष्णवल्ली शल्यं किमद्यापि न पर्यहार्षीत् ॥ 17 ॥ (1) देव्या अधरेण । (2) समुद्रजले । (3) विद्रुममाला । (4) परिहरति स्म ॥ 97 ॥ हील0 ydd0| यदधरेणाधरिता विद्रुमपङ्क्तिः कृष्णवल्लीरूपं शल्यं त्यजति स्म ॥ *101 ॥ हीसुं0 'बन्धूकबन्धूभवदेतदीयदंतच्छदे 'dantarucizca'kAze / "निपेतुषी "कोकनदच्छदाङ्के शरत्सुधादीधिति कौमुदीव ॥ 98 ॥ 1. पुत्रम् हीमु0 / 2. रणेऽभिभूता हीसु0 / 3. 0वालीशल्यं हील0 / 4. कासे हीमु0 / Page #294 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 281 ( 1 ) बन्धुजीवस्य 'वपोहरिया' इति प्रसिद्धस्य तरुविशेषस्य सहोदरे जायमानो देव्या अरे । (2) दशनद्युतिः । (3) बभौ । ( 4 ) पतिता । (5) रक्तकमलदलोत्सङ्गे । ( 6 ) घनात्यय-चन्द्रचन्द्रिकेव ॥ 98 ॥ हील0 'विपोहरीयां' पुष्पं सदृशेऽधरे पतती (न्ती) दन्तरुचिः शुशुभे । यथा रक्तोत्पले चन्द्रज्योत्स्ना पतती (न्ती) शोभते ॥ * 102 ॥ हीसुं0 'पीयूषपूर्णस्मरकेलिशोणमणीनिबद्धाधरदीर्घिकायाम् । यस्य विनिद्रद्विजचन्द्रिकाभिराश्रीयते 4 कैरविणीवनश्रीः ॥ 99 ॥ (1) अमृतपूरितायां कन्दर्पस्य क्रीडार्थं रक्तरत्ननिर्मितायामोष्ठरूपवाप्याम् । (2) देव्याः । (3) स्फुरद्दन्तकान्तिभिः । (4) कुमुद्वतीकाननलक्ष्मीः ॥ 99 ॥ हील0 अमृतपूर्णायां स्मरकेल्यर्थं पद्मरागनिबद्धायामधरवाप्यां दन्तकान्तिभिः कुमुदिनीवन श्रीराप्ता ॥ 103 ॥ हीसुं0 1 " स्मितश्रिया र मिश्रितदन्तकान्तिश्च कास्ति 4 गीर्वाणमृगेक्षणायाः । बन्दीकृता 'चन्द्रमसं विजित्य ज्योत्स्नास्य 'दारा वदनेन विद्मः ॥ 100 ॥ 2 (1) हसितलक्ष्म्या । ( 2 ) व्याप्त । ( 3 ) भाति । ( 4 ) शासनदेव्या: / ( 5 ) शशिनम् । (6) जित्वा । (7) चन्द्रस्य । (8) प्रिया । ( 9 ) विद्म इवार्थे ॥ 100 ॥ हील0 देव्या दन्तकान्तिः शुशुभे । उत्प्रेक्ष्यते । चन्द्रं जित्वाऽस्य दारा ज्योत्स्ना बन्दीकृता । इति वयं जानीमः ॥ 106 ॥ हीसुं0 'स्वर्भाणुभीरो ऽरजनीचरिष्णोः कलङ्कभाजः क्षयिनः 'स्मि(सि ) तांशो: / ज्योत्स्ना किमुद्वेगवती 'यदास्यं भेजे'' पविघ्नं दशनांशुदम्भात् ॥ 101 ॥ ( 1 ) राहोर्भीरुकस्य । ( 2 ) निशायां चरणशीलस्य । ( 3 ) सकलङ्कस्य । ( 4 ) क्षयो- रोग: क्षीणता च । (5) चन्द्रात् । (6) खिन्ना । (7) देवीवदनम् । (8) निरन्तरायम् । ( 9 ) दन्तकान्तिमिषात् ॥ 101 ॥ हील0 चन्द्रात्खेदमाप्ता ज्योत्स्ना यदास्यं भेजे ॥104 ॥ हीसुं0 यस्याः पृणन्निर्जरदृक्चकोरान्दन्तप्रभाभिर्वदनं 'दिदीपे । 'शरद्विनिद्रीकृत चन्द्रिकाभि विभावरीणामिव सार्वभौमः ॥ 102 ॥ ( 1 ) देव्याः । ( 2 ) प्रीणयन् । (3) सुरनयनचकोरान् । (4) शुशुभे । ( 5 ) घनात्ययेन विकाशितकौमुदीभिः (6) रात्रिपतिः । " कन्दर्पेऽनल्पदर्पे विकिरति किरणान्शर्वरीसार्वभौमः " इति नाटकग्रन्थे ॥ 102 ॥ हील0 दन्तकान्तिभिर्दृक्वकोरान्प्रीणयत् सद्वदनं दिदीपे । यथा चन्द्रः शरन्निर्मलीकृतज्योत्स्नाभिर्दीप्यते ॥ 125 ॥ 1. हीलप्रतौ हीमु0 च यथासङ्ख्यमतेषां 100-101-102 तमश्लोकानामेषोऽनुक्रमः 106-104-105. 105-103-105 2. इति सस्मितदन्तकान्तिः हील0 / Page #295 -------------------------------------------------------------------------- ________________ 282 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'मरुन्मृगाक्षीवदनाब्जदन्तैस्तारेशतारैर्विजितैर्विभूत्या । 4आलोच्यते "तद्विजिगीषयेव सम्भूय तीरेऽम्बरनिर्झरिण्याः ॥ 103 ॥ (1) देव्याः वदनेन दन्तैश्च । (2) चन्द्रतारकैः । (3) श्रिया । (4) आलोचः क्रियते । (5) वैरिणो विजेतुमिच्छया । (6) एकत्र भूत्वा । (7) तटे । (8) आकाशगङ्गायाः ॥ 103 ॥ हील0 श्रीशासनसुरीदन्तैजितैश्चन्द्रतारैः स्वर्गङ्गातीरे सम्भूयैकत्र मिलित्वा तेषां दन्तानां पराबुभूषया आलोच्यते मन्त्र्यते । विचार इव विधीयते ॥ 107 ॥ हीसुं0 1अजय्यवीर्यं मुखपद्ममस्या: श्रिया जयन्तं "स्व मवेत्य राज्ञा । "सन्धि 'विधातुं प्रहिता: 11देग्प्रधान-द्विजाः समं 11तेन 12किमुल्लसन्ति ॥ 104 ॥ (1) जेतुमशक्यः पराक्रमो यस्य । (2) देव्या वदनकमलम् । (3) लक्ष्म्या । (4) च्न्द्रात्मान्म्। (5) ज्ञात्वा । (6) चन्द्रेण । (7) परस्परप्रीतिम् (8) कर्तुम् । (9) प्रेस्सिताः। (10) प्रकृष्टा मन्त्रिणश्च द्विजा दन्ता ब्राह्मणाश्च । (11) वदनकमलेन सार्द्धम् । (12) किमुत्प्रेक्षायाम् । (13) भान्ति ॥ 104 ॥ हील0 aja0 / द्विजा दन्ताः शोभन्ते । उत्प्रेक्ष्यते । चन्द्रेण मुखपद्येन सह प्रीतिं कर्तुं प्रधानद्विजाः प्रेषिताः ॥ *108 ॥ हीसुं0 'पाण्डुः क्षयी रेशून्यनभश्चरिष्णु निरङ्गाहोषितोवि( 'पि) बिभ्यत् । "दोषाकरः पश्याममुखो श्वराकोऽस्माकं पुरस्ताज्ज डकस्त्वमेकः ॥ 105 ॥ रुप्यद्युतोऽक्षीणसुखा 'मुखस्था 'जिताहिता: "स्फीतगुणा 'vishuddhaaH। "नै केऽभिरुपाः किमितीन्दु मुद्यधुता त्रिदश्याः प्रहसन्ति दन्ताः ॥106॥युग्म्म्॥ (1) रोगः श्वेतश्च । (2) राजयक्ष्मा क्षीणता च । तद्युतः । (3) निर्मानुषे गगने snycrnnshiilH। (4) शिरोऽवशेषादपि वैरिणो राहोर्भयं प्राप्नुवत् । (5) रात्रिरपगुणश्च खनिः । (6) लक्ष्मयुतः कृष्णमुखश्च । (7) रङ्कः । (8) जडस्वरूपो मूर्खश्च ॥ 105 ॥ (1) रजतवद्दीप्यमानकान्तयः । (2) सर्वाङ्गीणसुखभाजः । (3) सर्वेषामग्रेस्थायुका वक्त्रवासिनश्च । (4) जितवैरिणः । (5) ख्यातगुणाः । (6) नि:कलङ्काः । (7) बहवः । (8) लक्षणयुक्तरूपाः । "अभिर्वीप्सा-लक्षणयो" रित्यनेकार्थः । पण्डिताश्च । (9) प्र्क्त्तीभ्व्त्कान्त्या। (10) देव्याः ॥ 106 ॥ हील0 दन्ताश्चन्द्रं हसन्ति । यतस्त्वं न भाति इति नभस्तद्वासी, अपगुणानामाकरो निशाकरो वा । पुन:कलङ्की । वयं तु मुखे सर्वेषामप्यग्रे वक्त्रे च तिष्ठन्ति, तादृशाः । पुनर्जितशत्रवः । द्वात्रिंशत्प्रमाणत्वेनानेके । पुनरभिरूपाः पण्डिताः । अतो हे जड ! त्वं क: ? ॥ 109-110 ॥ 1. प्रधानाः द्विजा0 हीमु0 1 2. हंसधुतो0 हीमु0 / Page #296 -------------------------------------------------------------------------- ________________ 283 अष्टमः सर्गः ॥ हीसुं0 आशानुरागातिशयं 'सृजन्ती 'प्रचेतसः "स्फारमरीचितारा । "समुज्जिहानद्विजराजराजिवक्त्रा स्म सन्ध्येव विभाति देवी ॥ 107 ॥ (1) वाञ्छा दिग् च स्नेहः अनुगतरक्तिमा च उत्कर्षम् । वाञ्छामोहयोरतिशयिताम् । (:) कुर्वती । (3) प्रकृष्टचेतस उत्तमस्यापि वरुणस्य च । (4) दीप्यमानकान्तिमत्तारा कनीनिका तारका च । (5) उद्गच्छन् द्विजराजश्चन्द्रः राजदन्तश्च तेन शोभनशीलं वदनं प्रारम्भश्च यस्याः ॥ 107 ॥ हील0 देवी सन्ध्येव भाति । किंभूता ? / प्रकृष्टचेतसो वाञ्छायाः स्नेहस्य वा रागाधिक्यं वा वरुणदिशि रागं वा कुर्वन्ती(ती) / पुनर्दीप्रा तारे कनीनिके ज्योतींषि वा यस्याम् । पुनरुद्गतदन्तैरुदितचन्द्रेण राजते । तादृशं वक्त्रं प्रारम्भो मुखं वा यस्याः ॥ 111 / / हीसुं0 शशी सुधां प्रेक्ष्य निपीयमानां सुरैः सृजंस्तत्र ममत्व मन्तः । पररक्ष निक्षिप्य रहो ऽरसज्ञापात्र्यामिवैतां कृतयन्मुखाङ्गः ॥ 108 ॥ (1) चन्द्रः । (2) निजाङ्कस्थायि पीयूषं । (3) सुधायाम् । (4) मोहमूर्छाम् । (5) चित्ते । (6) गोपयति स्म । (7) संस्थाप्य । (8) एकान्तस्थायाम् । (9) रसनापात्रिकायाम् । (10) निर्मितयद्वदनदेहश्चन्द्रः ॥ 108 ॥ हील0 चन्द्रः सुधायां ममत्ववान् । उत्प्रेक्ष्यते । एकान्ते जी(जि)ह्वापात्रे गोपयति स्म ॥ 112 / / हीसुं0 'यस्या रसज्ञां 'जयिनीं निभाल्य शोणच्छदं 'तत्तुलनाविलासम् । पितामहं प्रार्थयते स्वताता रविन्दगेहे "निवसन्त मूहे ॥ 109 ॥ (1) देव्याः (2) जयनशीलाम् । (3) दृष्ट्वा । (4) रक्तपत्रमर्थात्कमलस्य । (5) जिह्वासादृश्यलीलाम् । (6) निजजनकः विधाता च । (7) आत्मनः जन्मकर्तृत्वेन जनकीभूतं कमलम् । तस्य तदेव वा गृहं तत्र । (8) निवासं कुर्वन्तम् । (9) ऊहे विचारयामि । इवार्थे वा ॥ 109 ॥ हील. रक्तोत्पलपत्रं कमलस्थं पितामहं जनकजनकं धातारं वा जी(जि)ह्वासादृश्यं याचतीव । ण्यन्तत्वाद्विकर्मकत्वम् ॥ 113 ॥ हीसुं0 स्वं निष्ठितं नित्यसुपर्व त्यानात्पीयूषम न्विष्य सितत्विषेव । "प्रैषी दमा नाययितुं रसज्ञासुधाहूदेऽस्या9 12द्विजराजिराभात् ॥ 110 ॥ (1) आत्मीयम् । (2) क्षीणम् स्वल्पावशिष्टं वा । (3) अरोहात्रं देवानां पानवशात् । (i) अमृतम् । (5) दृष्ट्वा । (6) चन्द्रेण । (7) प्रेषिता । (8) पीयूषम् । (9) आत्मार्थे ग्राहयितुम् । (10) जिह्वारूपामृतद्रहे । (11) देव्याः । (12) दन्तपङ्क्तिः । (13) बभौ ॥ 110 ॥ 1. इति दन्ताः हील0 / 2. नापयितुं हीमु0 / 3. 0हूदो0 हीमु0 / For Private & Personal use only Page #297 -------------------------------------------------------------------------- ________________ 284 'श्री हीरसुन्दर' महाकाव्यम् हील0 दन्तपङ्किराभात् । उत्प्रेक्ष्यते । पीयूषं क्षीणं दृष्ट्वा चन्द्रेण तदेवानाययितुं जी(जि)ह्वाहूदे ब्राह्मणश्रेणिः प्रेषिता ॥ 114 ॥ हीसुं0 जाने ऽयदास्यं 'सरसी सुधाया विजृम्भिजिह्वारुणपद्मपत्रम् । 4श्रेणीभवन्तः पुलिनाऽवतंसा हंसद्विजाः स्युः कथम न्यथा स्याम् ॥ 111 ॥ (1) देवीमुखम् । (2) अमृततटाकः । (3) विकसनशीलं रसनैव रक्तकमलदलं यत्र । (4) पङ्क्त्या तिष्ठन्तः । (5) जलोज्झितप्रदेशे तटे च । (6) शेखरीभूताः । (7) हंसवदुज्ज्वलादन्ता हंसपक्षिणो वा । (8) अन्येन प्रकारेण । (9) सुधासरस्याम् । / 111 ॥ हील0 जाने ya0 / अहमेवं मन्ये-यदास्यं पीयूषसरसी । अन्यथा तटशेखरीभूताः हंसपक्षिणो वा हंसवदुज्ज्वला दन्ताः कथं भवेयुः ॥ 115 ॥ हीसुं0 वद्धिष्णुदेवीहृदयानुरागवारांनिधेविदुमकन्दलीव । 3कंठत्रिरेखेण मुखे गृहीता पुपोष भूषां रसना दसीया ॥ 112 ॥ (1) वर्धनशीलो यो देव्या मनसि । हृदयं-मनो वक्षश्च । रागस्य एव समुद्रस्तस्य । (2) प्रवालनवाङ्करः । "कन्दली तूपरागेऽपि कलापे च नवाङ्करे । मृगजातिप्रभेदे ce"ti लिङ्गानुशासनचूर्णौ । (3) कण्ठरूपशवेन । (4) देवीसम्बन्धिनी । (5) जिह्वा ॥ 11 ॥ हील0 जी(जि)ह्वा भाति । उत्प्रेक्ष्यते । स्नेहार्णवाद्विद्रुमकन्दली कण्ठशकेन मुखे गृहीता ॥ 116 / / हीसं0 जडीभवन्ती रिपनि ये श्यद्वाचा जिता हीविधुरा पविपञ्ची । पयियासया शैवलिनीशपारे तुम्बद्वयं किं "बिभराम्बभूव ॥ 113 ॥ (1) प्रतिकर्तुमशक्नुवन्तीत्यर्थः । (2) वैरिपराभवनाय । (3) देवीवाण्या । (4) ल्ज्जाव्याकुला। (5) वीणा । (6) गन्तुमिच्छया । (7) समुद्रस्य परे तीरे । (8) धुतवती ॥ 113 ॥ हील0 यद्वाण्या जिता स्वास्यं दर्शयितुमशक्नुवन्ती वीणार्णवपारे गन्तुम् । उत्प्रेक्ष्यते । तुम्बे बिभर्ति स्म । / 117 ॥ हीसुं0 'स्त्र(श्र)वःसुधायै 'जगतां यदीयवाचे पिकेन "स्पृहयालुनेव । 5अभ्यस्यते 6भैक्ष्यभुजा तरुभ्यो' निशं वने पञ्चमगीति सच्चैः ॥ 114 ॥ (1) कर्णयोरमृतभूतायै । पीयूषतोषका ? )सदृशायै । (2) जगज्जनानाम् । (3) देवीगिरे। (4) इच्छनशीलेन । (5) अभ्यास: क्रियते । (6) भिक्षासमूहाहारेण । (7) वृक्षेभ्यः सकाशात् । (8) निरन्तरम् । (9) बाढस्वरेण ॥ 114 ॥ हील0 श्रवः । कर्णामृतरूपायै वाण्यै वाञ्छता । अतो वृक्षेभ्यो मञ्जरीकलिकादिभुजा कोकिलेन 1. इति रसना हील0 / 2. भैक्ष. हीमु0 / Page #298 -------------------------------------------------------------------------- ________________ 285 अष्टमः सर्गः ॥ पञ्चमध्वनिरुद्घोष्यते ॥ 118॥ हीसुं0 स्वरैकसारं 'परवादिनीभ्यः सङ्गृह्य जाने "जलजासनेन । पविधीयते स्म ध्वनितं त्रिदश्यास्ताभ्यो' तिरिच्येत न चेत्कुतस्तत् ॥ 115 ॥ (1) सप्ततन्त्रीकवीणाभ्यः । (2) खड्गादिसप्तस्वराणामद्वैतसारम् । (3) आपूर्य । (4) विधात्रा । (5) कृतम् । (6) देव्या वाग् । (7) सर्व? ]वीणाभ्यः । (8) अधिकीभवेत् ॥ 115 ॥ हील0 वीणाभ्यो ध्वनिं गृहीत्वा धात्रा देवीस्वरो विहितः । न चेत्ताभ्योऽधिकत्वं कथमिति अहं जाने ॥ 119॥ हीसुं0 यद्वाक्पुरस्तादिव पाण्डुराभिर्विलीयते स्म त्रपया सुधाभिः । सितोपलाभिश्च तपस्विनीभिस्तृणं किमादाय मुखेन तस्थे ॥ 116 ॥ यद्वाचमद्वैतमाधुर्यां निजजित्वरी च वीक्ष्य लज्जयेव सुधा विलीयगता पाण्डुरा च जाता शर्कराभिरपि तथैव वक्त्रे तृणं गृहीत्वा स्थितः ॥ 116 ॥ हील0 यद्वाचा जितममृतं द्रवीभूतम् । पुनः सिताभिर्मुखे तृणं दत्तम् ॥ 120 ॥ हीसुं0 'स्वप्रीतिरत्योरि दमोष्ठधाम्नो: 'सापत्न्यतः संस्थितिवादभाजोः । स्मरस्त द. विबभाज "सीमां रेखामिषात्कि "विनिनीषुरा जिम् ॥ 117 / / (1) आत्मनः प्रीतिरतिनामपन्योः । (2) देव्या अधर एव धाम गृहं ययोः । (3) सपत्नीत्वेन । (4) स्थानस्य विवादकारिण्योः । (5) तयोरः । तत्स्थानकयोर्मध्ये । (6) विभागीकृतवान् । (7) अवधिः । (8) निवारयितुमिच्छुः । (9) परस्परकलहम् ॥ 117 ॥ हील0 स्व्प्री0| रतिप्रीत्योः सपत्न्यो रणं विनेतुमिच्छु: कामः सीमां विभागीकृतवान् ॥ 121 / / हीसुं0 तत्साधु मन्ये मलयानिलेन यदेतदीयस्व( श्व)सिती बभूवे । "सर्वर्तुपुष्पोद्भव "सौरभस्य सौभाग्यमाप्नोति किमन्यथासौ ॥ 118 ॥ (1) समीचीनम् । (2) विचारयामि । (3) देवीसम्बन्धिस्वा( श्वा )सेन जातम् । (4) षट् ऋतुकुसुमसञ्जातामोदस्य सुरभिताया वा । (5) चारुताम् । (6) केन प्रकारेण । (7) मलयानिलः ॥ 118 ॥ हील0 तदहं सम्यग्जाने ॥ 122 / / हीसुं0 'निमीलनोन्मीलनदूषितेभ्यो नित्यं दधद्भयो ऽमधुपानुषङ्गम् । निर्वेदवान्प द्मकुमुदनेभ्यः स्थितः किमा मोद इदंमुखाब्जे ॥ 119 ॥ (1) सङ्कोचविकाशाभ्यां पीडितेभ्यः । (2) मद्यपा भ्रमराश्च तैः सङ्गं कुर्वद्भयः । (3) 1. इति नासा (वाणी) हील0 / 2. इत्यधरोष्ठमध्यरेखा हील0 / Page #299 -------------------------------------------------------------------------- ________________ 286 'श्री हीरसुन्दर' महाकाव्यम् उद्वेगकलितः । (4) कमलकैरवकाननेभ्यः । (5) परिमलः । (6) अस्या देव्या वदनकमले ॥ 119 ॥ हील0 सङ्कोचविकाशाभ्यां दूषितेभ्यो मद्यपैर्धमरैर्वा प्रसङ्गवद्भयः सर्वकमलेभ्यः खेदवान्परिमलाऽदामुख स्थितः ॥ 123 / / हीसुं0 'विश्राणयित्वेव 'पुरा स्वसार सौरभ्यमेतद्वदनाम्बुजाय । 5शोभा सहस्त्रांश इतः पयोजपरम्पराभिर्ग्रहयांबभूवे ॥ 120 ॥ (1) दत्वा । (2) पूर्वम् । (3) आत्मनः सारभूतां सुरभिताम् । (4) अस्या वक्त्रपद्माय । (5) देवीवदनस्य शोभानां सहस्रसङ्ख्याकः भागः । (6) देवीमुखकमलात् । (7) पद्मपङ्क्तिभिः । (8) गृहीतः ॥ 120 ॥ विश्रा0 / अस्या मुखकमलाय स्वसौरभ्यं दत्वा । उत्प्रेक्ष्यते । कमलैरितो देवीवदनाच्छोभाया dazazatasaGkhayoM'zo भागो गृहीतः ॥ 124 ॥ हीसुं0 व्यर्थीकृतां 'शक्तिमवेत्य पूषद्विषा 'विरक्तेर्निजहेतिहातुः । "तूणीरमादाय 'मनोभवस्य viraJcinA"syA "व्यरचीव 12नासा ॥ 121 ॥ (1) निष्फलीकृताम् । (2) स्वबलम् । (3) ज्ञात्वा । (4) शम्भुना । (5) वैराग्यात् । (6) निजप्रहरणानि त्यजनशीलस्य । शीले 'तृन्', 'ओहाक् त्यागे' इत्यस्य होनं शीलो हाता, तस्य हातुः । (7) निषङ्गम् । (8)स्मरस्य । (9) विधात्रा । (10) कृतम् । (11) देव्याः । (12) नासिका ॥ 121 ॥ हील. ईश्वरेण स्ववीर्यं व्यर्थीकृतं ज्ञात्वा विरागान्निजशस्त्रत्यजनशीलस्य कामस्य रिक्तं तूणीरं गृहीत्वा : त्रा तस्या नासा विहिता ॥ 125 ॥ हीसुं0 'यन्नासिकां वीक्ष्य जगन्निरीक्ष्यामेतत्पुरः श्रीर्मम का "हियेति । / शङ्केऽनिशं 5न्यकृतिकैतवेन स्वं 'गोप्यते कीरसृपाटिकाभिः ॥ 122 ॥ (1) देव्या नासाम् । (2) जगज्जनानां निरीक्षणयोग्याम् । (3) एतस्या देवीनासाया अग्रे। (4) लज्जयेति । (5) अधःकरणकपटात् । (6) गुप्तं क्रियते । छन्नं रक्ष्यते । (7) शुकचञ्चुभिः ॥ 122 ॥ हील0 य्न्ना0| यत्रासिकायाः पुरो मम का शोभेति व्रीडात् । अहमेवं मन्ये । नीचैष्क(: क)रणकैतवेन शुकचञ्चभिः स्वं गोप्यते ॥ 126 / / हीसुं0 'मुक्त्वा 'द्विषः पञ्चमुखी प्रति स्वान्पञ्चापि 5रोषान्स्मरधन्विनाजौ । यदङ्गवासौकसि किं 'निषङ्गो रिक्तो 10विमुक्तो'11जनि नासिकाऽस्याः ॥ 123 ॥ (1) क्षिप्त्वा । (2) शम्भोर्वैरिणः । (3) पञ्च वक्त्राणि प्रति । (4) आत्मीयान् । (5) बाणान् । (6) मदनधानुष्केन । (7) देव्याः शरीरमेव वसनार्थं गृहं तत्र । (8) तूणीर । (9) वारव्यत्ययात् बाणरहितः । (10) स्थापितः । (11) जाता । (12) देव्याः ॥ 123 ॥ 1. इति वदनपरिमल: हील0 / Page #300 -------------------------------------------------------------------------- ________________ 287 अष्टमः सर्गः ॥ हील0 स्मरेण शम्भोः पञ्चवदनानि प्रति पञ्चबाणान् मुक्त्वा यदङ्गे रिक्तस्तूणो मुक्तो नासिका जातः ॥ 127 ॥ हीसुं0 स्वमन्दिरे यद्वदनारविन्दे लावण्यलक्ष्म्या प्रकटीकृतेव । "भ्रूकैतवात्कज्जल ' मुद्गिरन्ती 'प्रदीपलेखा विललास नासा ॥ 124 ॥ (1) निजगृहे (2) देवीवक्त्रपद्ये । (3) लवणिम्नः श्रिया । (4) उद्बोधिता । (5) श्यामां भूमिषादञ्जनरेखाम् । (6) मुञ्चन्ती । सृजन्ती । (7) दीपकलिका ॥ 124 ॥ हील0 दीपसमाना नासा भाति ॥ 128 ॥ हीसुं0 'निजप्रतिद्वन्द्विविधुन्तुदस्य निरीय भाग्याभ्युदयेन वक्त्रात् । 'punasta'dAtaGkitacetaseva 'यद्गण्डभूयं विधुना 'नुसत्रे ॥ 125 ॥ ( 1 ) स्वशत्रुराहोः । (2) निर्गत्य । ( 3 ) पुण्यपरिपाकेन । ( 4 ) द्वितीयवारमपि । (5) तस्माद्द रार्भीतियुक्तचित्तेन । (6) देवीगल्लभावम् । (7) अनुसृतम् ॥ 125 ॥ हील. राहुमुखाद्भाग्येन निर्गत्य पुनस्तद्भयादिव यत्कपोलतां श्रिता ॥ 129 ॥ हीसुं0 'यदास्यतोऽभ्यर्थयितुं विभूषाभरं त्रियामादयितात्मदर्शी । "तन्नित्यसेवाविधये ऽकपोलपालीद्वयीभावमिवाभजेताम् ॥ 126 ॥ (1) देवीमुखात् । (2) याचितुम् । (3) शोभातिशयम् । ( 4 ) चन्द्रदर्पणौ । (5) देवीमुखस्य सदा पर्युपास्तिकृते । ( 6 ) गण्डद्वन्द्वत्वम् । "कपोलपालीजनितानुबिम्बयो" रिति नैषधे ॥ 126 ॥ हील0 यदास्यतो विभूषां याचितुम् । अत एव देवीवदनसेवार्थं चन्द्रदर्पणौ कपोलभावं प्राप्तौ ॥ 130 ॥ हीसुं0 कपोलभित्तौ 'मृगनाभिपङ्कैश्चित्रीकृतोऽस्या कर । 'yadvezmano'dRzyatanora'naGgatayAtmayoneriva 'लक्ष्म "लक्ष्यम् ॥ 127 ॥ (1) कस्तूरी द्रवै: ( 2 ) मच्छय ( त्स्य ) विशेषः । " कपोलपत्रान्मकरात्सकेतु" रिति नैषधे । ( 3 ) देवीरूपगृहस्य । ( 4 ) न नयननिरीक्षणीयशरीरस्य । ( 5 ) कायरहितत्वेन स्मरस्य । ( 6 ) केतनं चिह्नम् । (7) दृश्यम् ॥ 127 ॥ हील0 कपोले कस्तूर्या कृतो मगर इति लोकप्रसिद्धः । स शुशुभे । उत्प्रेक्ष्यते । अनङ्गत्वेनादृश्यस्य स्मरस्य दृग्दृष्टं चिह्नम् ॥ 131 ॥ हीसुं0 1हिरण्यगर्भः प्रणयन्सुरीं तां विद्योऽरविन्दं वदनीचकार । 4 मरन्दलुभ्यन्नयनद्विरेफौ न चेद्भवेतां कथमन्यथास्मिन् ॥ 128 ॥ ( 1 ) धाता । ( 2 ) कुर्वन् । (3) जानीम इवार्थो वा । ( 4 ) मकरन्देषु लोलुपौ भवन्तौ नेत्रे एव भृङ्गौ । (5) वदनपद्मे ॥ 128 ॥ ब्रह्मणा कमलेन मुखं कृतम् । इदं नो चेदस्मिन्नेत्रे इव भ्रमरौ कथं भवेताम् ॥ 132 ॥ हील0 1. इति नासिका हील0 / 2. 0कासे हीमु0 / 3. इति कपोल: हील0 / Page #301 -------------------------------------------------------------------------- ________________ 288 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'स्फुरन्महोगोचरिताखिलाशौ 2भूपाविवास्या भवतः स्म नेत्रे । / अधारिषातां कथमा तपत्रे ऽपक्ष्मोपधे मूर्द्धनि चेन्न ताभ्याम् ॥ 129 ॥ (1) दीप्यमानद्युतिभिर्लक्षीकृत समग्रदिशौ । तेजसां सर्वत्र व्यापित्वात् । पक्षे- प्रसरत्प्रतापैर्विषयी[कृतसमस्तहरितौ । (2) राजानौ । (3) धृते । (4) छत्रे । (5) नेत्ररोमच्छलात् । (6) मस्तके । (7) नेत्राभ्याम् ॥ 129 ॥ हील. दीप्रेण महसा तेजसा प्रतापेन वा दृष्टा दिशो याभ्यां तौ(ते) नेत्रौ(नेत्रे) भूपाविव जातौ । अन् या नेत्ररोमदम्भाच्छत्रे कथं धृते । / 133 / / * हीसुं0 1असूयया स्वीयपराभविष्णुं दृशं यदीयां प्रविभाव्य भृङ्गाः । स्पर्धी न दध्मोऽथ वयं कदाचिदितीव चक्रुः कज कोशपानम् ॥ 130 ॥ (1) ईर्घ्यया । (2) निजस्य पराभवनशीलाम् । (3) दृष्ट्वा । (4) न वदामः । (5) अद्यतः प्रारभ्य । (6) शपथम् ॥ 130 ॥ हील0 asU0 / पराभविष्णुं यदृष्टिं दृष्ट्वा भ्रमराः कोशपानं चक्रुः ॥ 134 / / हीसुं0 'सारैर्दलैः शासनदेवतायाः प्रणीय नेत्रे किमु पद्मयोनिः । "शेषैरशेषैर्दलिकैर कार्षीत्पुनश्चकोराम्बुजखञ्जरीटान् ॥ 131 ॥ (1) विशिष्टैर्वस्तुभिः । (2) कृत्वा । (3) धाता । (4) अवशिष्टैः । (5) कृतवान् । (6) कमलखञ्जनान् ॥ 131 ॥ हील. धाता सारदलैर्नेत्रे निष्पाद्य शेषैर्दलैश्चकोरादींश्चकार ॥ 135 / / हीसुं0 'जेया त्रिलोक्येव शरैस्त्रिभिस्तत्शेषा 'द्विकाण्डी "किमिति स्मरेण । प्रत्यक्ताथ सा "पद्मभुवा कृतार्थीकृतेव देव्या नयने प्रणीय ॥ 132 ॥ (1) जेतुं योग्या । (2) त्रिसङ्ख्यैरेव बाणैः । (3) अवशिष्टा उद्धृता । (4) बाणद्वयी । (5) किमिति न किञ्चित्कार्या इति हेतोः । (6) उज्झिता । (7) पश्चात्मदनत्यजनानन्तरम् । (8) धात्रा । (8) सफलीकृता । (10) कृत्वा ॥ 132 ॥ हील0 त्रिभिः शरैस्त्रिलोकी एव जेया । ततो द्वयोः काण्डयोर्बाणयोः समाहारो द्विकाण्डी स्मरेणोज्झिता सती धात्रा देवीनेत्रे निष्पाद्य सत्या कृता ॥ 136 / / हीसुं0 श्रिया सुधाभु-क्परमाणुमध्या-चक्षुर्विभूषामनुक कामैः । / गुप्तं क्वचित्प्रा वृषि 'खञ्जरीटैराराध्यते मन्त्र इवातदत्तः ॥ 133 ॥ (1) स्वशोभया । (2) देवाङ्गनानयनविभवम् । "अध्यापयामः परमाणुमध्या" इति नैषधे । (3) छन्नम् । (4) वर्षाकाले । (5) खञ्जनपक्षिभिः । (6) इष्टविश्राणितः ॥ 133 ॥ हील0 शोभया चक्षुःसदृशो भवितुं खञ्जरीटैमन्त्र आराध्यते ॥ 137 ॥ 1. नेत्री हीमु0 / 2. 0धाभाक्पर0 हीमु0 / Page #302 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 289 हीसुं0 चन्द्राच्चकोरोऽमृतपानदम्भाद्यानस्थितो गन्धवहात्कुरङ्गः । / "पितामहात्पङ्कजमा सनस्थं यदक्षिलक्ष्मीमिव 'मार्गयन्ति । / 134 ॥ (1) सुधापानार्थागमनमिषात् । (2) वाहने स्थितः । (3) पृषदश्वो वायुस्तथा-"कर्तुं शशाङ्काभिमुखं न भैम्यां मृगं दृगम्भोरुहनिर्जितं यत् । अस्या विवाहाय ययौ विदर्भास्तद्वाहनस्तेन न गन्धवाह" इति नैषधे । वातात् । (4) विधातुः । (5) कमलम् । (6) विष्टर: पीठमासनम् । सरोरुहासनत्वात् । (7) देवीनयनश्रियम् । (8) याचन्ति ॥ 134 ॥ हील चन्द्राच्चकोरो यच्चक्षुषः शोभा याचतीव । पुनर्वाहनत्वेन स्थितो मृगो वायोर्गियति । पुनरासनरूपं पङ्कजं ब्रह्मणो याचति ॥ 138 ॥ हीसुं0 'स्मितं निशाहोरपि नित्यरङ्गद्धृङ्गाङ्कितं स्याद्यपि पुण्डरीकम् । प्रस्यन्दमानान्तरतास्किआयास्ततोऽनुकुर्यात्रिदिशीदृश स्तत् ॥ 135 ॥ (1) विकसितम् । "स्मितं दिवा निश्यपि" इत्यपि सूत्रपाठः । (2) अविरहितभ्रमभ्रमरकलितम् । (3) चलन्ती विचाले कनीनिका यस्याः । (4) देवीनयनस्य । (5) श्वेतकमलम् ॥ 135 ॥ हील0 यदि पुण्डरीकं सदा विकसितं, उत च भृङ्गाङ्कितं भवेत्ततो भ्रमत्कनीनिका एतस्या दृशमनुकुर्यात् ॥ *139 ॥ हीसुं0 'प्रीत्या च रत्या सह मीनकेतोरेरन्दोलनादोहदपूरणाय । विनिर्मिमते "नाभिभुवेव लीलादोले तदीये ऽस्त्र( श्र)वसी विभातः ॥ 136 ॥ (1) प्रीतिरतिनाम्न्यौ स्मरपत्न्यौ ताभ्यां सार्द्धम् । (2) स्मरस्य । (3) प्रेङ्खोलनस्पृहापरिपूर्तये । "दोहदोऽपि च चलद्वीचीचयैः पूर्यते" इति हंसाष्टके । (4) विधिना । (5) कण्णौ ॥ 136 / / हील. तस्याः कर्णौ भातः । उत्प्रेक्ष्यते । स्वपत्नीभ्यां सह स्मरस्य दोलनेच्छापूर्तये धात्रा केलिप्रेड्डोले विहिते ॥ 140 ॥ हीसुं0 'मोघीकृताशेषशरं 'गिरीशं प्रत्यर्थिनं "पाशयितुं "कथञ्चित् । 6अधारि पाशो "विषमायुधेन "यद्वेश्मनेव श्रवणच्छलेन ॥ 137 ॥ (1) विफलीकृतसमग्रबाणम् । (2) ईश्वरम् । (3) शत्रुम् । (4) पाशयन्त्रितं कर्तुम् । (5) केनापि प्रकारेण । (6) धृतः । (7) मदनेन । (8) देवीशरीरवासिना । (9) कर्णकपटात् ॥ 137 ॥ हील0 मोघी0| या देवी एव वेश्म यस्य तादृशेन स्मरेणेशं पाशयितुं श्रोत्रदम्भात् । उत्प्रेक्ष्यते । पाशो धृतः ॥ 141 ॥ हीसुं0 'धृतैकपाशेन पयोधिधाम्ना स्वाङ्कप्रभुत्वेन किमात्मयोनिः ॥ "स्पर्धी दधानः "स्त्र( श्र)वसी त्रिदश्याः पाशद्वयीमाकलयांचकार ॥ 138 ॥ 1. दिने निश्यपि हीमु0 / 2. कां तत्तनोतु कुर्यादृशमेतदीयाम् हीमु0 / 3. इति लोचनम् हील0 / 4. इति कर्णी हील0 / Page #303 -------------------------------------------------------------------------- ________________ 290 'श्री हीरसुन्दर' महाकाव्यम् (1) अङ्गीकृत एक एव बन्धनग्रन्थिर्येन । (2) वरुणेन । (3) स्वस्याङ्कश्चिद्रं मकरो यादोऽपरनामा तस्य स्वामित्वेन । "यादः पतिपाशिमेघनादा' इति हेमचन्द्रवचनात् । (4) स्पर्धी-स्वस्य तस्य च मकरप्रभुत्वे तुल्ये स्पर्धाम् । (5) कर्णौ । (6) दधारः । हील0 देव्याः श्रोत्रे भातः । उत्प्रेक्ष्यते । मकरपतित्वेन कृत्वा वरुणेन सह स्पर्द्धया सङ्कल्पयोनिः पाशद्वयं दधार ॥ 142 / / 'स्वपृष्ठलग्नागतकेशकायस्वर्भाणुमा लोक्य 3जिनाधिदेव्याः । त्रायस्व नौ 'वक्तुमितीन्दुभानू "श्रुत्योर्वि लग्नाविव कुण्डलाङ्गौ ॥ 139 ॥ (1) आत्मनोः सूर्याचन्द्रमसयोः पश्चाद्विलग्न एवागतो यः केशपाश शरीरः स्वर्भाणुः राहुस्तम् । (2) दष्ट्वा । (3) त्रैलोक्यनाथस्याधिष्ठात्री देवी तस्याः (4) अचिन्त्यसामर्थ्यात् हे देवि ! त्वं नौ-आवयोः प्रबलशत्रोः सकाशात् रक्ष-जीवितदानं देहीति । (5) कथयितुम् । (6) चन्द्रसूर्यो । (7) कर्णयोः (8) अन्यावपि वक्तुमिच्छू श्रवणयोर्विल ]गतः ॥ 139 ॥ हील. शासनाधिष्ठात्र्याः केशरूपं बाहुं दृष्ट्वा नौ आवयोस्त्रायस्वेति वक्तुं चन्द्रभानू कुण्डलरूपेण शरणं श्रितौ ॥ 144 ॥ हीसुं0 श्रिया भ्यभूवन्त मया समग्रा निवद्वयद्वीपमहीमहेलाः । इतीव वक्तुं जगतः स्म धत्ते सुरी स्त्र(श्र)वःसङ्गिनवाङ्कयुग्मम् ॥ 140 ॥ (1) लक्ष्म्या । (2) पराभूताः । (3) अष्टादशद्वीपानां महीसमुत्पन्नवनिताः । "नवद्वयद्वीपपृथग्जयश्रिया'"मिति नैषधे । (4) श्रवणयुगलसङ्गतनवाङ्कद्वन्द्वम् । "कर्णान्तरुत्कीर्ण गभीरलेखः किं तस्य सङ्ख्यैव नवा नवाङ्क" इति नैषधे ॥ 140 ॥ हील0 मयाष्टादशद्वीपाङ्गनाः अभिभूताः । इति वक्तुं या देवी श्रोत्रयोर्नवसङ्ख्याकद्वयं धत्ते ॥ 143 / / हीसुं0 नीलोत्पले कर्णयुगे चकासांबभूवतुः 'स्त्रैणमणेः सुराणाम् । 'युयुत्सुनी तन्नव(य)नोत्पलाभ्यामिव प्रतिस्पर्धितया भ्युपेते ॥ 141 ॥ (1) सुराणां स्त्रीणां समूहे र्त्न्भूतायाः। (2) योद्भुमिच्छनी । (3) देवीविलोचनकमलाभ्याम् । (4) मिथः स्पर्धनशीलतया । (5) आगते ॥ 141 ॥ हील0 कर्णयुगस्थे नीलोत्पले भातः स्म । उत्प्रेक्ष्यते । तन्नेत्रे एवोत्पले ताभ्यां सह योद्धकामे इवागते ॥ 145 ॥ हीसुं0 1अभ्यस्यतास्या: स्र(श्र)वसी मनोभूधनुर्धरेणेव धृते 3शरव्ये । न चेद्भवेतां कथमन्तरालेऽऽनयो विनीले कमले कलम्बौ ॥ 142 / / (1) अभ्यासं कुर्वतः । (2) देवीश्रवणौ । (3) वेध्ये । (4) मध्ये । (5) शरव्ययोः । (6) बाणौ । (7) नीलोत्पलौ( ले)| "कर्णयोः कुण्डले नीलोत्पले च" / नैषधे दमयन्ती शृङ्गाराधिकारे दृश्यते ततोऽत्रापि ॥ 142 ॥ 1.हीलप्रतौ हीमु0 यथासंख्यमेतयोः139-140तमश्लोकयोरेषोऽनुक्रमः 144-143, 143-142 / 2. इतिकर्णान्तर्गतनवा: हील0 / 3. इति कुण्डले हील0 / 4. इति कर्णयोरुत्पले हील0 / Page #304 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 291 हील0 अस्याः श्रवसी । उत्प्रेक्ष्यते । अभ्यासं कुर्वता कामधनुर्धरण वेध्ये मण्डिते एव । चेन्न तहि अनयोर्मध्ये कजबाणौ कथं वर्तेते ॥ 146 / / हीसुं0 कटाक्षबाणान्प्रगुणान्प्रणीय स्व:सुभ्रुवो भूः "कुटिलीभवन्ती । धनुर्लता 5श्रीसुतधन्विनेव प्रसाधिताभात्त्रिजगज्जयाय ॥ 143 ॥ (1) सज्जान् । (2) विधाय । (3) देव्याः । (4) वक्रा जायमाना । (5) मदन धानुष्केन । (6) सज्जीकृता ॥ 143 ॥ होल0 देवीभ्रू ति । उत्प्रेक्ष्यते । कटाक्षबाणान्सज्जान् कृत्वा कामेन जगज्जयार्थं धनुः प्रगुणीकृतम् ॥ 147 ॥ हीसुं0 'उज्जृम्भवक्त्राम्बुजमन्दिराया 'लीलाप्रवालोऽयमिवेन्दिरायाः । "उप्ता 'तया वा फलिनीव भालाजिरे विरेजे "सुरसुभ्रुवो भ्रूः ॥ 144 ॥ (1) देव्याः विकसितवदनकमलवसतेः । (2) क्रीडाकृते पल्लवः । (3) लक्ष्याः । (4) प्ररोपिता । (5) श्रिया । (6) प्रियङ्गलता । (7) ललाटरूपप्राङ्गणे । (8) देव्याः ॥ 144 ॥ हील0 भ्रू रेजे । उत्प्रेक्ष्यते । यन्मुखस्थलक्ष्म्यास्तमालसालपल्लवः । पुनस्तया भालाङ्गणे रोपिता प्रियङ्गुलता ॥ 148 ॥ हीसुं0 'मिथो ऽमुनीन्द्रेण मृधे ऽमनोभूभूमीपति जर्जरिताङ्गयष्टिः । सुपर्वसुभ्रूभ्रुवमा श्मगर्भयष्टीमिवा लम्बकृते ऽततान ॥ 145 ॥ (1) परस्परम् । (2) हीरविजयसूरिशक्रेण । अपरवर्णनसमये मा वर्णनीयनायको विस्मृतः स्यादिति तदन्तराले मुनीन्द्रपदोपादानम् । यथा नैषधेऽपि कुण्डिनपुरवर्णनाधिकारे - "पयसा naiSadhazIlazItala''miti / (3) सङ्ग्रामे । (4) स्मरनृपः । (5) भग्नास्थिपुञ्जा वपुलता यस्य । (6) देवीभ्रुवम् । (7) मरकतमणिमयदण्डम् । (8) शरीराधारकृते । (9) चकार ॥ 145 ॥ होल0 श्रीहीरविजयसूरिणा सह युद्धे जर्जरीभूतां भ्रूरूपाम् । उत्प्रेक्ष्यते । आधारार्थं मरकतमयं दण्डं काम: कृतवान् ॥ 149 ॥ हीसुं0 'नीलारविन्देन 'पुरा प्रणीय दृशं त्रिदश्या: "सरसीजजन्मा । पकिञ्जल्कवृन्दैदने ऽतदीये "प्रणीतवान्भ्रूलतिकामि वास्याः ॥ 146 ॥ (1) कुवलयेन । (2) पूर्वम् । प्रथमम् । (3) कृत्वा । ( 4) विधाता । (5) तत्कुवलयकेसर निकरैः । (6) देवीवदने । (7) चकार । (8) देव्याः ॥ 146 ॥ हील0 धाता नीलकमलेन नेत्रे कृत्वा पश्चात्केसरैर्दूलतामकरोत् ॥ 150 / / 1. तदीयैः हीमु0| Page #305 -------------------------------------------------------------------------- ________________ 292 'श्री हीरसुन्दर' महाकाव्यम् हीसुं0 'संस्पधिभावं दधता स्वलक्ष्म्या खण्डेन "चण्डेतरकान्तिनेव । जग्राह "योद्धं त्रिदशीललाटं भ्रूयुग्मकायां 'करवालयष्टिम् ॥ 147 ॥ (1) स्पर्धनशीलताम् । (2) निजश्रिया । (3) अर्धेन । (4) शीतकान्तिना । चन्द्रेणेत्यर्थः । (5) युद्धं विधातुम् । (6) देवीभालम् । (7) कर्तृभ्रूद्वन्द्वरूपाम् । (8) खड्गल म ॥ 147 ॥ हील. स्ण्स्प्0| स्वशोभया स्पर्धावताऽर्धचन्द्रेण सह योद्धम् । उत्प्रेक्ष्यते । त्रिदश्या भालं भ्रूयुग्ममेव कायः शरीरं यस्यास्तादृशीं निशितनिस्त्रिंशलतां ग्रहयांबभूव ॥ 151 ॥ हीसुं0 स्मरं रतिप्रीतिनितम्बिनीभ्यां सहाभिषेक्तुं भुवनाधिपत्ये । "यद्भालदम्भाज्जलजासनेन मन्ये ऽप्रणिन्ये ऽकलधौतपट्टः ॥ 148 ॥ (1) रतिप्रीतिसंज्ञाभ्यां प्रियाभ्याम् । (2) समम् । (3) त्रैलोक्यराज्ये । (4) अभिषेकं कर्तुम् । (5) देवीललाटच्छलात् । (6) ब्रह्मणा । (7) अहमेवं जाने । (8) कृतः । (9) स्वर्णपट्टकः ॥ 148 ॥ हील. रतिप्रीतिभ्यां सह श्रीनन्दनं त्रैलोक्यराज्ये अभिषेक्तुं, अभिषेकं कर्तुम् । अहमेवं मन्ये यल्ललाटछद्मता वेधसा काञ्चनपट्टको विनिर्मित इव ॥ 152 ॥ हीसुं0 त्रैलोक्यमा क्रम्य 'पराक्रमेण सुखं निषन्न( ण्ण )स्य झषध्वजस्य । "व्यधत्त 'हेम्नः फलकं विधाताऽवष्टम्भनायेव तदीयभालम् ॥ 149 / / (1) पराभूय । (2) बलेन । (3) सुखेनोपविष्टस्य । (4) चकार । (5) स्वर्णस्य । (6) पृष्टिदानाय । (7) देवीसम्बन्धिललाटम् ॥ 149 ॥ हील0 तदीयभालं भाति । उत्प्रेक्ष्यते । मीनकेतोः पृष्ठप्रदानार्थं हेमफलकम् ॥ 153 ॥ हीसुं0 अधृष्यमन्विष्य यदीय भालं 'द्वेष्यं निजं(ज)स्पर्दिधतया 5जिगीषत् । 6अर्धामृतांशुः प्रपलाय्य "पूषद्विषो जटाजूट इव प्रविष्टः ॥ 150 ॥ (1) अनाकलनीयम् । (2) दृष्ट्वा । (3) वैरिणम् । ( 4 ) स्वस्य स्पर्धनशीलत्वेन । (5) जेतुमिच्छत् । (6) अर्धचन्द्रः । (7) नंष्ट्वा । (8) ईश्वरस्य ॥ 150 ॥ हील0 अधृष्य0 / यस्या, भालं जेतुमिच्छत्दृष्ट्वार्धचन्द्रो नंष्ट्वा शर्वजटायां प्रविष्ट इव ॥ *154॥ हीसुं0 अद्वैतलक्ष्मीकमवेक्ष्य यस्या भालं रेतदीयश्रियमी हमानः । 'विश्वम्भरस्येव पदे लगित्वा "तां 'मार्गयत्यर्भ इवार्धचन्द्रः ॥ 151 ॥ (1) असाधारणशोभाभासुरम् । (2) दृष्ट्वा । (3) भालसम्बन्धिशोभाम् । (4) काङ्क्षन् । 1. इति भूवोयम् हील0 / 2. 0णिन्यै हीमु0 / 3. निजं प्रति स्पर्धितया जिगीषत् हीमु0 / Page #306 -------------------------------------------------------------------------- ________________ अष्टमः सर्गः ॥ 293 (5) जगत ईप्सितदानेन पोषकस्य कृष्णस्य । (6) चरणे । (7) विष्णुपदे विलग्य । (8) भालश्रियम् । ( 9 ) याचति । (10) बालक इव ॥ 151 ॥ हील0 बालश्चन्द्रस्तद्भालशोभां दृष्ट्वा विष्णुपदे विलग्य तां मार्गयतीव ॥ 155 ॥ हीसुं0 'यद्भाललक्ष्म्या' धरितोऽर्द्धचन्द्रस्तत्साम्यमिच्छन्व' रुणालयस्थाम् । अभीष्टदां "कामदुघां प्रतीचीमस्तच्छलाद्याति किमा रिरात्सुः ॥ 152 ॥ ' (1) देवी ललाटलक्ष्म्या । ( 2 ) धिक्कृतः । (3) देवीभालशोभासादृश्यम् । ( 4 ) वरुणगृहवासिनीम् । (5) काम्धेनुम्। "क्रतोः कृते जाग्रति वेत्ति कः कवि प्रभोरपां वेश्मनि कामधेनवः" इति नैषधे । (6) पश्चिमदिश्या (शा)m । (7) आराद्धुमिच्छुः ॥ 152 ॥ हील0 अर्धचन्द्रोऽस्तच्छलात्प्रतीचीं याति । उत्प्रेक्ष्यते । वरुणगृहवासिनीं कामधेनुमाराधयितुमिच्छुः ॥ 156 ॥ हीसुं0 'यदाननश्रीजितम 'ब्जबन्धोः पद्मं करक्रोड इवैत्य बन्धोः । 'निर्वेद' मावेदयते स्वमेतत्पुरो भ्रमद्भृङ्गगणक्वणेन ॥ 153 ॥ ( 1 ) देवीवदनलक्ष्मीपरिभूतम् । ( 2 ) सूर्यस्य । ( 3 ) हस्तोत्सङ्गम् । (4) आगत्य । (5) पराभवोद्भूतखेदम् । (6) कथयति । (7) भ्रमरगुञ्जितेन ॥ 153 ॥ हील0 मुखश्रिया जितं पद्मं मित्रस्य सूर्यस्य स्वं दुःखं वक्ति [ स्म ] ॥ 157 ॥ हीसुं0 'वक्त्रं त्रिदश्या विजितात्मदर्शनिशामणि प्रेक्ष्य हिरण्यगर्भः । सृष्टिं "सिसृक्षुः ki'mado'nurUpAM विनिर्मिमीतेऽम्बुजहस्तलेखम् ॥ 154 ॥ (1) मुखम् । (2) शोभाभिभूतदर्पणपार्वणेन्दुम् । ( 3 ) धाता । ( 4 ) कर्त्तुमिच्छुः । ( 5 ) अस्य देवीवदनस्यानुरूपां तुल्याम् । "अदःसमित्संमुखवैरियौवतत्रुटद्भुजा कम्बुमृणालहारिणी" इति नैषधे । ( 6 ) करोति । ( 7 ) कमलानां हस्तलेखम् । 'हस्तोलक' इति प्रसिद्धः ॥ 154 ॥ हील0 जितम (मु) कुर चन्द्रं मुखं दृष्ट्वा विधिस्तत्सदृशरूपं शिक्षितुम् । किमुत्प्रेक्ष्यते । कमलैर्हस्तलेखम् । लोकोक्त्या 'हथोलो' / अकरोत् ॥ 158 ॥ 1 हीसुं0 मन्ये ऽकुमुब्दन्धु रिदंमृगाङ्कमुखीमुखीभूय सुखीबभूव । * नियन्त्र्य यत्तेन नमः ' स्वदस्युं 'प्राक्षेपि पृष्ठे ऽस्फुटकेशकायः ॥ 155 ॥ 2 (1) चन्द्रः । (2) इयं चासौ मृगाङ्कमुखी च । तस्या मुखं भूत्वा । " इदं नृप - प्रार्थिभिरुज्झितोऽर्थिभिरिति नैषधे । ( 3 ) निश्चिन्तो जातः । (4) बद्ध्वा । (5) यस्मात्कारणात् । ( 6 ) राहुः निजशत्रुः । (7) प्रक्षिप्तः । ( 8 ) प्रकटं कुन्तलरूपवपुर्यस्य । / 155 ॥ 1. इति दे [ वीभालम् ] हील0 / 2. इति वदनम् हील0 / Page #307 -------------------------------------------------------------------------- ________________ 294 'श्री हीरसुन्दर' महाकाव्यम् हील0 [चन्द्र] एतस्या मुखरूपो भूत्वा सुखी जातः । यद्यस्मात्तेन बद्ध्वा राहुः पृष्ठभागे स्वरिपुत्वा त्प्रक्षिप्तः । बद्ध्वा क्षिप्तः । / 159 / / हीसं0 अहो ऽमहीयान्महिमा 'सुपर्बसारङ्गचक्षुश्चिकुरच्छटायाः । निर्जित्य yasmAtpa'zunApi पश्चादचीकर द्या 'चमरान्प्रतीपान् ॥ 156 ॥ (1) अहो इत्याश्चर्ये । यथा नैषधे - "अहो अहोभिर्महिमा हिमागमे" इति । (2) atishaayii| (3) माहात्म्यम् । (4) देवीकुन्तलकलापस्य । " तटान्तविश्रान्तरङ्गमच्छटेऽऽति नैषधे । छटा श्रे( श्रो)णीति तद्वृत्तिः । (5) चमरगवा कर्ता(A) / तिर्यङ्मात्रः पशुरुच्यते । तया नैषधेऽपि पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः" / (6) कारयति स्म । (7) या देवी । (8) कचच्छटाः । (9) स्वस्पद्धिनः ॥ 156 ॥ हील0 [अहो। देवीकेश]पाशस्य महान्महिमा विद्यते । यदसौ देवी पशूनां पृष्ठभागे चमरान् बध्नाति स्म ॥ 160 ॥ हीसुं0 स्पर्धां विधत्ते ऽसुमनःसुकेशीकेशच्छटाभिर्यदसौ 'कलापः । 3अनौचितीयं तमितीव 'केकी 'जहाति कोपादपि पक्षभूतम् ॥ 157 ॥ (1) शासनसुराङ्गनाकेशश्रेणिभिः । (2) केकिपिच्छम् । (3) न योग्यता । "सानौचिती वेतसि नश्चकास्तु" इति नैषधे । (4) मयूरः । (5) त्यजति । (6) पक्षः सहायः । पिच्छम् । "पक्षो मासाद्धे पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे" इत्यनेकार्थः ॥ 157 ॥ हील0 असौ कलापः देव्याः केशपाशेन सह स्पर्धां धत्ते । इदमनुचितम् । इति क्रुधा पक्षः-सहायष्पि(: पि)च्छं च तत्समानमपि केकी त्यजति । / 161 / / हील0-श्रीस्पर्द्धया यच्चिकुरान्विजेतुं व्यवस्यमानान्स्वमवेत्य बर्हः । त्रासात्प्रणश्यन्निव नीलकण्ठः पृष्ठे प्रविष्टः शरणाभिलाषी ॥162॥इति keshpaashH। कलापो मयूरं शरणीचकार ॥ 162 / / हीसुं0 'सीमन्तदण्ड: 'सुरपद्मदृष्टे रुन्मादयामास मनांसि यूनाम् । "सहावरोधश्चरतः स्मरस्य व्यक्तीभवन्ती पदवी किमे SA ॥ 158 ॥ (1) केशेषु वर्त्मदण्डाकृतित्वाद्दण्डः । (2) देव्याः । (3) उन्मादश्चित्तविप्लवस्तद्युक्तानि करोति । (4) तरुणानाम् (5) स्त्रीभिः सार्द्धम् । अवरोधशब्देनात्र पत्नीग्रहणम् । यथा नैषधे स्त्रीवर्णने-"स्मरावरोधभ्रममावहन्तीति । (6) प्रकटा जाय्माना। (7) जनसञ्चारणामार्गोऽपि मार्गः स्यात् । (8) एषा प्रत्यक्षलक्ष्यमाना( NA) सीमन्तरूपा ॥ 158 ॥ हील. सीमन्तदण्डो वयस्थानां मनांसि उन्मादयामास । उत्प्रेक्ष्यते । अन्तःपुरेण सह सञ्चरतः स्मरस्य स्फुटो मार्गः । यतो घनजलसञ्चारेण मार्गः स्यादिति ॥ 163 / / KetadantargataH पाठो हीसुंप्रतौ नास्ति । Page #308 -------------------------------------------------------------------------- ________________ 295 अष्टमः सर्गः ॥ हीसुं0 'प्रेक्ष्य 'स्वदाहे ज्वलितास्त्रमालां जेयं कथं 'विश्वम थो मयेति । / 'पितामहोऽदान्मदनस्य तस्याः सीमन्तदण्डं विमनायितस्य ॥ 159 ॥ (1) दृष्टवा । (2) शम्भुना स्वस्य भस्मीकरणानन्तरे । (3) भस्मीभूतां प्रहरणश्रेणीम् । (4) जेतुं शक्यम् । (5) प्रहरणानि विना । (6) स्वजनकजनको विधाता च । (7) दत्तवान् । (8) देवीसीमन्तरूपं दण्डरत्नम् । (8) विरुद्धमनस्कीभवतः । "चिराय तस्थे विमनाअ(य)मानया" इति नैषधे ॥ 159 ॥ हील0 ज्वलितास्त्रेण मया जगत्कथं जेयमिति विमनस्कीभूतस्य स्मरस्य ब्रह्मा पौत्रप्रेम्णा दण्डरत्नं दत्तवान् ॥ 164 ॥ हीसु0 सिन्दूरपूर प्रचितेन तस्याः सीमन्तदण्डेन शिरोरुहाली । विद्युद्विलासेन पयःप्रपूर्ण:(र्ण )पयोमुचां पङ्क्तिरिव व्यराजत् ॥ 160 ॥ (1) पूरशब्दो लक्षणया समूहवाची । (2) व्याप्तेन । (3) केशश्रेणी । (4) तडिद्वितानेन । (5) सलिलसम्पूरितमेघानाम् । (6) मालिकेव ॥ 160 ॥ हील0 सिन्दूरपूरितेन सीमन्तदण्डेन कचच्छटा भाति स्म । यथोन्नतजीमूतपङ्क्तिविद्युद्विजृम्भितेन विराजते ॥ 165 ॥ - हीसुं0 'प्रफुल्लमल्लीकुसुमावनद्धयत्केशपाश: स्फुरयाम्बभूव । 3अपूजि पुष्पैरिव चामरादिद्विषज्जयस्यावसरे "दिगीशैः ॥ 161 ॥ (1) विकचमल्लिकापुष्पग्रथितवेणी । (2) भ्राजते । (3) कुसुमैरर्चिता । (4) चामर कलापप्रमुखवैरिविजयप्रस्तावे । (5) दिक्पतिभिः ॥ 161 ॥ हील0 प्र्फु0| मल्लीपुष्परचितः केशपाशो भाति । उत्प्रेक्ष्यते । चामरादिजये कृते सति दिक्पालैः पुष्पैः पूजितः ॥ 16 ॥ हीसुं0 'सन्दर्भितान्तर्मुचकुन्दमल्लीकचच्छटायाः कपटादमुष्याः । वक्वेन्दुना मैत्र्यविधित्सयेव ताराङ्कितेयं कुहुरा जगाम ॥ 162 ॥ (1) ग्रथिता अन्तर्मध्ये कुन्दमल्लिका अर्थात्तत्कुसुमानि यस्यां तादृश्यां केशश्रेणीमिषात् । (2) देवीवदनचन्द्रेण सार्द्धम् । (3) सखितायाः कर्तुमिच्छया । (4) ग्रहनक्षत्रतार कला क)लिता । (5) अमावासीवर स्या)| (6) समेता ॥ 162 ॥ हील0 मुचकुन्दमल्लीकुसुमकलितकेशपाशमिषात्कुहुः । उत्प्रेक्ष्यते । मुखेन्दुना सह मैत्र्यं कर्तुमागता । / 167 / / हीसुं0 वेणीकृपाणा 2भुजकर्णपाशा नासानिषङ्गा नयनाशुगा च । भ्रूकार्मुका 'चारुनितम्बचक्रा स्मरास्त्रशालेव सुरी च*काशे ॥ 163 ॥ (1) कबरीरूपखड्गा । (2) बाहू कर्णौ च पाशा यस्याम् । (3) तूणीर: / (4) नेत्रबाणा 1. विश्वमिदं हीमु0 / 2. इति सीमन्तः हील0 / 3. इति केशपाशे कुसुमरचना हील्0| 4. कासे हीमु0 / Page #309 -------------------------------------------------------------------------- ________________ 296 'श्री हीरसुन्दर' महाकाव्यम् धनुः (5) विशिष्टं नितम्ब एव रथाङ्गं यस्याम् । (6) मदननृपस्यायुधगृहम् ॥ 163 ॥ हील0 भुजौ कर्णौ पाशौ यस्यां तादृशी कामस्य शस्त्रशालेव सुरी शुशुभे ॥ *168॥ हील0-विभूषणैः स्वर्णमणीप्रणीतैर्वसन्तलक्ष्मीरिव नैकपुष्पैः । विदिद्युते सा मलयानिलैरिवामोदैर्दिश: सौरभयन्त्यहर्निशम् ॥ 169 / / काञ्चनरत्नघटिताभरणैः सा भाति । यथा वसन्तो विविधपुष्पैः शोभते । किण्कुर्व्न्ती(ती)?| स्वाभाविक कायसुरभिताभिर्दिशः सौरभयन्ती । यथा दाक्षिणात्यवायुभिर्दिशः सुगन्धीकरोति ॥ 169 / / हील0- दिव्यैर्दुकूलाभरणैर्विभूषिता सम्पूरयन्ती जगतामपीहितम् । आकृष्य भाग्येन विभोर्मलता नीता पुरस्तादिव देवता बभौ ॥ 170 ॥ देवता बभौ । उत्प्रेक्ष्यते । सूरीन्द्रभाग्येनाकृष्य आनीता कल्पवल्ली ॥ 170 ॥ हीसुं0 _ 'निखिलदिविषदो( द्यो)षालेखाकुमुदनकौमुदी, 'श्रिततनुलता रेतद्भाग्यश्रीरिवाऽमरसुन्दरी । पनखरशिखरादारभ्येति क्रमाच्चिकुरावधि, "प्रथितसुषमा मा]श्लिष्यन्ती पुरः शुशुभे प्रभोः ॥ 164 ॥ इति पं. देवविमलगणिविरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये शासनदेवता समागमनतत्सर्वाङ्गवर्णनो नामाष्टमसर्गः ॥ ग्रन्थाग्रं ॥ 225 ॥ (1) समस्तसुरवनितापङ्क्तिकैरवकाननेन आह्लाद्च्न्द्र्च्न्द्रिका। (2) अङ्गीकृता शरीरयष्टिर्यया । (3) तस्य सूरीन्द्रस्य भाग्यलक्ष्मीरिव । (4) शासनदेवता । (5) चरणनखाग्रात् । (6) केशपाशं यावत् । (7) त्रिजगद्विख्यातां सातिशायिनी शोभामाश्रयन्ती ॥ 164 ॥ इत्यष्टमः सर्गः ॥ ग्रन्थाग्रं ॥ 325 ॥ हील0 सकलस्वर्गाङ्गनानां लेखा श्रेणी सैव पङ्कजवनं तत्र चन्द्रज्योत्स्ना सदृशी पुनः सूरीशभाग्यलक्ष्मी [रिव चरणनखा]दारभ्य केशपाशान्तं यावत्सातिशयशोभा पुष्यन्ती सा शासनामरसुन्दरी सूरिपुरः शुशुभे इति ॥ 171 ॥ हील0- यं प्रासूत शिवाहासाधुमघवा सौभाग्यदेवी पुनः पुत्रं कोविद सिंहसी( सिं)हविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक् सौभाग्याभिधहीरसूरिचरिते सर्गोऽजनिष्टाष्टमः ॥ 172 ॥ इति श्रीपं.सी(सिं)हविमलगणिशिष्यपं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये ध्यान-शास देवतागम-[देवीः ?]सर्वाङ्गवर्णनो नामाष्टमः सर्गः ॥ *- एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Page #310 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 (भूमिका) (पण्डित श्री देवविमलगणिना पोताना स्वहस्ते खरडारूपे लखायेली 'हीरसुन्दर'- महाकाव्यनी प्रति उकेलीने अत्रे रजू करी छे. प्रति कुल छ पत्रनी छे. बनता प्रयत्ने सम्पूर्ण सर्ग-पाठान्तरो साथे उकेलवा प्रयत्न कर्यो छे. मूळ श्लोको व्यवस्थित अने सुघड होई उकेली शकाया छे. ते श्लोकोना ज पाठान्तरो तरीके हांसियामां चारे बाजु लखाण छे. प्रतिना पत्रनी जमणी बाजुना हांसियाना अक्षरो कपायेला होवाथी तेनी नकल थई शकी नथी. ते सिवाय पण ज्यां सम्पूर्ण स्पष्टता थई नथी त्यां जग्या खाली राखीने अथवा प्रश्नचिह्न मूकीने जेवू ऊकल्युं तेवू मूक्युं छे. अमारी पासे प्रतिनी झेरोक्षमात्र छे. पण मूळ प्रति तपासतां आथी पण वधु सारुं परिणाम नीपजे तेवी शक्यता छे. पाठान्तरोमां कर्ताए नंबर आप्या छे. पण ते मूळ श्लोकोनी साथे बंधबेसता आवता नथी. घणा बधा श्लोको, कोनां पाठान्तर छे ? ते निश्चित थई शक्युं नथी. कदाच एकज वात ने सविस्तर कहेवा माटे श्लोको बनाव्या होय एवं समजाय छे. प्रतिना पत्र 3/2 सुधी पाठान्तरोमां 64थी आगळ सुधी अंको आप्या छे. वच्चे क्यांक-क्यांक घणा श्लोकोमा 1-2, एवा पण अंको आप्या छे. पछी पत्र 3/2 थी आगळ 1 थी 36 अने 1 थी 22 एम सळंग श्लोकांक आप्या छे. ए श्लोकोमां पण घणां मूळ श्लोकोनां पाठान्तर तरीके मेळवी शकाया छे. शेष तो अर्थ विस्तार होय एम ज समजाय छे. ___ मूळ श्लोकोमां शब्दो उपर पण क्यांक-क्यांक कर्ताए टिप्पण करी छे. ते, ए ज पत्रमा टिप्पणरूपे मूकी छे. प्रथम सर्ग पूर्ण थया बाद 18 पङ्क्ति मां 1 थी 23 श्लोको छे. तेनो छंद बदलाय छे तेथी अने आ पुस्तकमां मुद्रित हीरसुन्दरना द्वितीयसर्गना छंद अने एना श्लोकोमा समानता छे तेथी घणे भागे ते बीजा सर्गनो अंश होवानुं समजी शकाय छे. हीरसौभाग्य-मुद्रित, हीरसुन्दर, हीरसौभाग्य उपरनी लघु टीका अने खरडारूप आ प्रत-A चारनी समानता तथा तरतमतानी एक तालिका बीजा विभागमा मूकवानो अत्यारे ख्याल छे.) ईडरसत्कहीरसुन्दरकाव्यप्रतिगतवाचना श्रेयांसि पुष्णातु स पार्श्वदेवो विश्वत्रयीकल्पितकल्पशाखी । पिण्डीभवद्यस्य विभासते स्म यशःप्रतापद्वयमिन्दुभानू ॥ 1 ॥ "उदीतपीयूषमयूखलेखे-वाजीहूदद्या कविदृक्चकोरान् । तमस्तिरस्कारकरी सुरीं तां नमस्कृतेर्गोचरयामि वाचम् ॥ 2 ॥ यददृष्टिपातादपि मन्दमौलि-विशेषवित्शेखरतामवाप्य । गुरुं सुराणामधरीकरोति 'मयि प्रसन्ना गुरवो भवन्तु ॥ 3 ॥ Page #311 -------------------------------------------------------------------------- ________________ 298 'श्री हीरसुन्दर' महाकाव्यम् 'क्व वृत्तमेतन्मुनिमेदिनीन्दोः कशेमुखी(पी) वा तनुगोचरा मे । "मोहादिवाहं निखिलाभ्रवीथीं प्रमातुमीहेऽङ्गलिमण्डलेन ॥ 4 ॥ योऽमन्दगन्धैरिव गन्धसारो दिशो यशोभिः सुरभीकरोति । तस्यैष काव्यं प्रथयामि नाथी-'देवीतनूजन्मयतिक्षितीन्दोः ॥ 5 ॥ 'क्रीडन्मरुनागरनागयुग्मै-रिव त्रिलोकी सुषमां दधानः । / इलातलालकृतिरस्ति जम्बू-द्वीपो महीमण्डलमध्यवर्ती ॥ 6 ॥ "यं स्तो( स्तौति रङ्गद्गजवाहिनीकं कुमुद्वतीकान्तसितातपत्रम् । गभीररावैरिह सार्वभौमं वैतालिकालीव पयोधिवेला ॥ 7 ॥ "द्वीपश्रियाः श्वेतमरीचिचण्ड-रोचिर्द्वयीमण्डलकुण्डलायाः । स्म द्योतते तारकतारहार-स्तनान्तरे रत्नमिवामराद्रिः ॥ 8 ॥ अन्तः प्रतिच्छायिततारमुक्ता-मणीमरीचिस्फुरदिन्द्रचापा । 1"काञ्चीपदे द्वीपमहीन्दिरायाः सौवर्णकाञ्चीव चकास्ति सालः ॥ 9 ॥ 19पुन्नागनारंगरसालसाल-निष्यातिपौष्पप्रसरत्प्रवाहः । द्वीपेन्दिराया इव रत्नसानुः खेलायितुं पद्मभुवा व्यधायि ॥ 10 ॥ ज्योतींषि यस्मिन्सुरराजशैलं प्रदक्षिणप्रक्रमणं नयन्ति । सुवृत्तकल्याणमयः क्षमाभृ-त्सुस्थो महात्मायमितीव बुद्धेः ॥ 11 ॥ 1 प्रदक्षिणीभूतवतां ग्रहाणां वृन्दानि वृन्दारकसानुमन्तम् । व्याजेन जाने प्रसरत्कराणा-मभ्यर्थयन्ते तपनीयजातम् ॥ 12 ॥ जागर्ति तस्मिन्भरताभिधानं क्षेत्रक्षितिश्रीतिलकायमानम् । उच्चित्य सारं विधिनेव जम्बू-द्वीपस्य निक्षिप्तमिहैकदेशे ॥ 13 ॥ 1वैताढ्यशैलेन विभक्तमन्त-विद्योतते भारतभूमिपीठम् । सीमन्तदण्डेन यथा सुकेशी-कैश्यं यमीरङ्गितरङ्गदेश्यम् ॥ 14 ॥ वैताढ्यभूमीध्रविभक्तभाग-द्वयस्य दम्भादिव भारतस्य । "द्वीपावनीपालमुपेत्य लक्ष्म्या स्वर्नागलोको विजितौ भजेते ॥ 15 ॥ क्रीडारसादुत्तरलीभवन्त्या यद्भारताम्भोनिधिनन्दनायाः । 15स्रस्तं शिरस्तः सितमुत्तरीय-मिवास्ति विस्तारिनभःश्रवन्ती ॥ 16 ॥ तस्मिन् श्रिया 'स्वर्गसमृद्धिगर्व निर्वासयन्गूजरनीवृदास्ते । रन्तुं रमायाः पुरुषोत्तमेन लीलालयोऽम्भोजभुवेव सृष्टः ॥ 17 ॥ 16स्फुरन्मणीकर्मविनिर्मितान्त-निकेतना यत्र बभुर्नगर्यः । अनै( ने )करूपैरमरावती य-मुपेयुषी कौतुकिनीव भूमौ ॥ 18 ॥ यत्राबभुर्भूललनाललाट-ललामलीलायितकेलिशैलाः । इवेयिवान्देशदिदृक्षुरिन्द्र-शैलः स्वमूर्तीर्बहुधा विधाय ॥ 19 ॥ 1. स्व:सदनस्य इति Ti0 Page #312 -------------------------------------------------------------------------- ________________ परिशिष्ट-1 "अशेषदेशेषु विशेषितश्री-र्यो मञ्जिमानं वहते स्म देशः । ज्योतिः समुद्यत्परिवेषरेखं मुक्ताकलापेष्विव मध्यरत्नम् ॥ 20 ॥ यत्राभितश्चन्दनपत्रभङ्गि-समुल्सद्गन्धफलीविलासि । शैलद्वयं शेखरचुम्बिजम्बु-क्षितिस्तनद्वन्द्वमिव व्यराजन् ॥ 21 ॥ "यत्रोन्मदिष्णुद्विपदानवारि-सिक्तद्रुमः सानुमदन्ववायः । इयत्तया मातुमिवान्तरिक्ष-मुत्तुङ्गशृङ्गैरवगाहते स्म ॥ 22 ॥ 2देग्क्षताहितोवीधरवाहिनीका: कासालिवालव्यजनोपवीज्याः । माकन्ददम्भादिह सानुमन्तो भूभृत्स्मयाच्छत्रमिवावहन्ते ॥ 23 ॥ 2"विद्युन्मणीमण्डलमण्डिताङ्का कादम्बिनीकैतवतः स्वमौलौ । पटीव भिन्ना जनिका विनीला यत्रादिलक्ष्म्या कलयाम्बभूवे ॥ 24 ॥ निरावलम्बाम्बरवीङ्खयासौ श्रान्तः स्थितोऽम्भोद इवादिशृङ्गम् । मरन्दलुभ्यन्मधुपौघघोषा न मेरवो मेचकयाम्बभूवुः ॥ 25 ॥ यत्रोन्नमद्वारिदवर्मितार्3AH शिखाकरोपात्ततडित्कृपाणाः । स्वशात्रवं गोत्रभिदं निहन्तुं मन्ये व्यवस्यन्ति धराधरेन्द्राः ॥ 26 ॥ 23 श्रान्तातिवाहाद्विगतावलम्बे-'म्बरेम्बरद्वीपवती चिरेण । भूमीमिवाभ्येति झरज्झराम्भो-दम्भान्नभस्तो नगवर्त्मनेह ॥ 27 ॥ मन्दारकुन्दागुरुगन्धसार-राजीविराजगिरिराजलक्ष्मीः । यस्मिन्निभेनेव झरज्झराणां मुक्ताकलापं कलयाञ्चकार ॥ 28 ॥ यस्मिन्समाक्रम्य समद्रकाञ्ची-चक्रं झरन्निर्झरवारिधाराम । कुन्देन्दुकादम्बकदम्बकान्तां भूमीभृतः कीर्तिमिवोद्वहन्ति ॥ 29 ॥ प्रचण्डचण्डद्युतिदीप्तिताम्य-त्तनूभिरुर्वीधरधोरणीभिः । यस्मिन्झरनिर्झरवारिधारो-पधेरिव स्वं स्नपयाम्बभूवे ॥ 30 ॥ sphuradvibhUtirdvijarAja'rAjad-दुग्र्गाङ्क-सुस्वाम्युदयत्प्रमोदः । अहीनभूषो वृषभप्रचारो हिरण्यरेता इव दिद्युते यः ॥ 31 ॥ स्वकन्दरद्वारिविहारिहारि-मृगेन्दमन्द्रध्वनितेन शैलाः । इतीव गर्वात्ककुदं गिरीणां हुङ्काररावं प्रणयन्ति यत्र ॥ 32 ॥ न्यक्षक्षमाभूद्विजयोद्यतस्य सवाहिनीकस्य महीधरस्य । कुत्रापि झात्कारिझरप्रवाहै-र्भाङ्कारिभेरी निनदैरिवासे ॥ 33 ॥ क्वचिद्बभे बन्धुरभिल्लपल्ली किरातधात्रीशकृशोदरीभिः । कौतुहलाद्भूतलमागताभिः खेलायितुं कुण्डलिनीभिरूहे ॥ 34 ॥ 1. 0शाली इति Ti0 / 2. 0तः केलिचलत्कुमारः [?] इति Ti0 / 3. यो बभासे इति Ti0 / Page #313 -------------------------------------------------------------------------- ________________ 300 'श्री हीरसुन्दर' महाकाव्यम् भिल्लाधिपातां परमाणुमध्या अध्यासत क्वापि परां विभूषाम् । गारुन्मतोदात्तमरीचिरुच्याः सङ्केतगेहा इव मीनकेतोः ॥ 35 ॥ लक्ष्मीः क्वचित्पुञ्जितपामरीभिः शुभ्राम्बराभिर्बिभराम्बभूवे । ज्योत्स्नावदातीकृतकज्जलोश्2a-धरस्य शङ्के शिखरावलीभिः ॥ 36 ॥ क्वचिच्चकासे शबराङ्गनाभि-मुक्तासरश्रेणिपरिस्कृ( ष्कृताभिः । नक्षत्रताराग्रहसङ्ग्रहाभिः कुहूभिरूहेऽङ्गपरिग्रहाभिः ॥ 37 ॥ कुत्रापि कर्णीकृतदन्तपत्रा बभुः शबर्यः श्रितम गुञ्जाः । मिलबलाकाजलबालिकाङ्का इवोन्नमन्मेदुरमेघमालाः ॥ 38 ॥ इति 2"नीलोत्पलश्यामलितान्तरालै-र्यस्मिन्विरेजे सरसीसमूहैः । बिभ्यद्भिरेतैरिव सैहिकेयात् भूमौ दशश्वेतहयैरुपेतम् ॥ 39 ॥ 25शशाङ्कदेश्यैः स्मयमानकोशैः सहस्रपत्रैः शुशुभे सरस्सु । नन्दीसर:श्रीजयिनामिवैतैः 26सरो नृपाणां विशदातपत्रैः ॥ 40 ॥ 2"मरन्दलुभ्यन्मधुपानुषङ्गै - हेमारविन्दैः कमला ललम्बे । महेन्द्रनीलाङ्कितभूषणानां गणैरिवामुष्य तडागलक्ष्या: / 41 ॥ 2"उत्तालतालं करतालिकाभि-र्गीति जगे क्वापि कुटुम्बिनीभिः । श्रीनन्दनक्षोणिपुरन्दरस्य जगज्जयोपाजित कीर्तिरूहे ॥ 42 ॥ 2"क्वचिच्चुकूजे कलमानदद्भिः फलादनैः 'कर्णसुधायमानम् । बालैः प्रभिन्नाञ्जनिकाविनील - केदारलक्ष्म्या इव केलिलोलैः ॥ 43 ॥ "क्वचिद्विनीला विललास यस्मिन् - केदारभूर्भूधरयुग्मसीम्नि । उत्तुङ्गपीनस्तनसन्निधाने महीन्दिराया इव रोमराजी ॥ 44 ॥ 'उन्मादिकादम्बकदम्बकेन कैदारिकेन स्फुयाम्बभूवे । अन्तर्मिलन्मौक्तिकमालिनेव नीलोत्तरीयेन महीरमायाः ॥ 45 ॥ 3"गोपालबालाभिरखेलि लीलाहलीसखं यत्र सुखं सखीभिः । गीति सृजन्तीभिरनन्यजन्म-महीहिमांशोरिव नर्तकीभिः ॥ 46 ॥ 2'कुत्रापिदम्यैनुगम्यमाना गोधुग्गणैर्दोणदुघा निकुञ्जम् । यस्मिन्ननीयन्त वनं सुराणां मरुत्कुमारैरिव कामगाव: ॥ 47 ॥ 3"कुत्रापि दम्यैरनुगम्यमाना मरुत्कुमारैरिव गोपबालैः । गवां गणाः कामदुघोपमेयाः यस्मिन्ननीयन्त वनप्रदेशम् ॥ 47 ॥ पाठान्तरम् ॥ 3"सुधासुधासिन्धुसुधांशुलक्ष्मी-मुषां मिषाद्यत्सुरभीभराणाम् । इवाल्पशेषैः सुकृतैः सुराणां स्वःसौरभेयीभिरिहावतीर्णम् ॥ 48 ॥ 1. श्रोत्र0 इति Ti0 / Page #314 -------------------------------------------------------------------------- ________________ परिशिष्ट - 1 यस्मिन्नृणां क्रीडितुमागतानां हंसस्वनैः स्वागतवादिनीभिः । आदाय पद्मानि तरङ्गहस्तैः सरिद्भिरर्थः किमु कल्यते स्म ॥ 49 ॥ 3"कुरङ्गनाभीकृतपत्रभङ्गै-र्निस्तन्दसान्द्रद्विजचन्द्रिकाः । क्रीडन्महेलावदनारविन्दैर्जज्ञे श्रवन्ती शतचन्द्रितेव ॥ 50 ॥ खेलायितुं यत्र विलासभाजा - माजग्मुषां चन्द्रमुखीसखीनाम् । चक्राङ्गचक्रध्वनितेन जाने स्म शैवलिन्यः सममाह्वयन्ति ॥ 51 ॥ 38 निभालय फुल्लद्दलपुण्डरीकं मध्ये प्रवाहं शशभृद्भ्रमेण । ज्योत्स्नाप्रियैर्यत्र विमुग्धचित्तै-रभ्राम्यताभ्यर्ण इवामृतार्थम् ॥ 52 ॥ 39 श्रेणीभवन्ती कलहंसमाला लीलायते यत्र सरित्प्रवाहे । निर्द्धतमुक्ताफलमालिकेयं श्रिया श्रवन्त्या इव पर्यधायि ॥ 53 ॥ 40 उज्जृम्भिजाम्बूनदपद्मनिर्य-न्मरन्दनिः स्यन्दपिशङ्गिताङ्गम् । पयोधरद्वन्द्वमिव श्रवन्ती श्रिया रथाङ्गद्वयमाबभासे ॥ 54 ॥ स्ववल्लभं वारिनिधिं व्रजन्त्याः कूलङ्कषायाः कलहंसशब्दैः । रणज्झणन्नूपुरझाकृतीनां ध्वानैरिवाभूयत यत्र देशे ॥ 55 ॥ 41 अशोभि यस्मिन्स्मितहेमपुष्पैर्मधुव्रतव्रातनिपीतपौष्पैः । गाङ्गेयगेहैरिव रन्तुमेतैर्वसन्तकान्तेन निकुञ्जलक्ष्म्याः ॥ 56 ॥ 42दन्ध्वन्यमानद्विजराजिराव - तूर्यां स्फुरत्कुड्मलकोटिहेतिम् । यस्मिन्जगज्जेतुमनन्यजन्मा ससज्ज सेनामिव चूतपङ्क्तिम् ॥ 57 ॥ 4 सर्वर्त्तुभिर्यत्र पुरोपकण्ठ-क्रीडावनान्तर्वसतिर्वितेने 1 यद्भाविनं हीरकुमारराजं सम्भूय सुश्रूषयितुं किमेतैः ॥ 58 ॥ प्रेङ्खोलितैर्यत्र जलेन स्वगइ: सुधांशुदेशीयविकाशिकासैः । श्रिया निकुञ्जस्य वसन्तकान्तः प्रकीर्णकौघैरुपवीज्यते स्म ॥ 59 ॥ केलीवने यत्र पिकद्विरेफध्वानोपधेः पुष्पधनुर्वसन्तौ । विनिर्मिमाते स्म मिथः प्रवृत्तिं मृत्युञ्जयं जेतुमिव प्रतीपम् ॥ 60 ॥ 44भृङ्गेक्षणाश्चन्दनपत्रभङ्गा-बिम्बाधराः कोकिलबालरावाः । मत्तेभयाना इव गन्धवाहै - र्यस्मिन्नसेव्यन्त निकुञ्जलक्ष्म्यः ॥ 61 ॥ 45 वसन्तभत्र सह संसृजन्त्या वनश्रिया यत्र मुदं वहन्त्याः । कुन्दद्रुमाणां कलिकाकलापैर्दन्तैरिवैतैः प्रकटीबभूवे ॥ 62 ॥ 46 यस्मिन्विभान्ति स्म विलासदोलाः स्मितावनीजन्मशिखाप्रणद्धाः । समं रतिप्रीतिनितम्बिनीभ्यां ससज्जिरे रन्तुमिव स्मरेण ॥ 63 ॥ 47 अगायि यस्मिन्मधुरं निकुञ्जे प्रसूनलुभ्यन्मधुपावलीभिः । वसन्तकान्तप्रथमानुषङ्गे वनश्रिया मङ्गलगर्भगीतिः ॥ 64 ॥ * पुष्पायुधो ]र्व्वीतलशीतलांशोः सम्प्रस्थितस्येव जगद्विजेतुम् । 301 Page #315 -------------------------------------------------------------------------- ________________ 302 'श्री हीरसुन्दर' महाकाव्यम् अदुन्दुभीयन्त पिकाङ्गनानां यस्मिन्स्वनाः पञ्चमगीतिगर्भाः ॥ 65 ॥ पदे पदे यत्र रसालमाला निभाल्य कूजत्कलकण्ठबालाः । स्मरावनीन्दुस्तृणवत्रिलोकी-मजीगणन्निस्तुलशस्त्रलाभात् ॥ 66 ॥ इति । 45प्रह्लादनाह्वा नगरी चकास्ति हिरण्मया तत्र हरेः पुरीव । श्रीगूर्जरक्षोणिपुरन्दरस्य माणिक्यगर्भेव कुनाभिकुम्भी ॥ 67 ॥ भर्ता मरुत्वान्मम कौशिकश्च गोत्रस्य हन्तेति जुगुप्समाना । मिषादमुष्याः परिहृत्य नाकं पुरी किमागादिह पौरुहूती ॥ 68 ॥ 5 यस्यां मणीकर्मविनिर्मिताना-मभ्रंलिहानां गृहयारणीनाम् । मध्यंदिने शृङ्गगणाङ्गणेषु मार्तण्डबिम्बं कलशायते स्म ॥ 69 ॥ 5'छायापथोऽभ्रंलिहमन्दिराणां दण्डायते - शिखान्तरेषु । ध्वजायते सिद्धधुनी ध्वनन्त्यो-'प्यकिङ्किणीयन्त तदीयहंस्यः ॥ 70 ॥ 52अखेलि खे यद्गृहश्रृङ्गवात-वेल्लत्पताकापटपल्लवीधैः । यद्दर्शिभिर्विष्णुपदीप्रवाहैः सहस्रकायैः कुतुकादिवासे ॥ 71 ॥ यद्वर्णनाकर्णनतद्दिदृक्षा - रत्नाकुलीभूतहृदार्णवेन । अस्थायि यस्यां परिखामिषेण, जाने लघूभूतवता समेत्य ॥ 72 ॥ 5रोमाञ्चिता वीचिचयेन मीनैः, स्मितेक्षणा da1ररावचाटुः । विलासिभिरविलासिनीव, प्रभञ्जनैर्यत्परिखा न्यषेवि ॥ 73 ॥ 5"चिराशनायाकुलितं कुरङ्ग, सुधाऋचा चारयितुं नभस्तः । उपान्तसंरूढविनीलनीले, बिम्बच्छलाद्यत्सलिलेऽवतेरे ॥ 74 ॥ 55उदस्तहस्ते पवनावधूत-वीचिच्छलाद् t ) खातिकयेव यस्याः । एतत्पुरस्ते कियती विभूति-र्वस्वोकसारेति विगीयते स्म ॥ 75 ॥ 56मातङ्गिनी पुष्पकरम्बिताङ्गी, कृतानुषङ्गा मधुपैरितीव । विगानधूत्यै कुरुते वनश्री-बिम्बेन दी( दि )व्यं परिखाप्रवाहे ॥ 5 आरामलक्ष्मीरभिसारिकेव, सालेन यूना सह संसिसृक्षुः । बिम्बोपधेः शासनहारिकां स्वां, चिकीर्षुरागात्परिखामिवैषा ॥ 77 ॥ 5"यद्वप्रनानामणिराजिनिर्य-ज्ज्योतिःप्ररोहैर्दिवि संचरद्भिः । प्रपञ्च्यते स्म प्रसरत्पयोदं, विनाऽपि सङ्क्रन्दनचापचक्रम् ॥ 78 ॥ वहन् हरिं यद्वरणः स लक्ष्मी, कपाटपक्षोऽथ सुवर्णकायः । विगाहमानो गगनं कथं न, लभेत तार्थेन(ण) सदृक्षभावम् ॥ 79 ॥ प्रियं ब्रुवाणा जनतारवेण, सारङ्गनाभीसुरभीभवन्तम् । गजेन्द्रयानां वरणो युवेव, पुरीमहेला परिरभ्य तस्थौ ॥ 80 ॥ जगत्त्रयीसंभवशस्तवस्तु-विस्तारसम्पूरितमध्यदेशैः । यत्रापणैः कुत्रितयापणानां श्रेणी सगोत्रैरिव भूयते स्म ॥ 81 ॥ Page #316 -------------------------------------------------------------------------- ________________ 303 परिशिष्ट-1 5"बालीककालागुरुगन्धसार-कर्पूरपारीमृगनाभी( भि )गन्धैः । आशा अवास्यन्त यदीयहट्टै-र्यशःप्रसारैरिव सज्जनानाम् ॥ 42 ॥ गभीररावैर्व्यवहारभाजां, घनोपलाङ्कः स्फटिकावलीभिः । अन्तर्निबद्धारुणरत्नविधु-द्विलम्बिमुक्तालतिकाबलाकैः ॥ 83 ॥ इतस्ततो निष्पतबिन्दुकान्त-कान्ति प्रतानाङ्करवारिधारैः । महेन्द्रनीलोपलबद्धहट्टैः, पयोदवृन्दैरिव यत्र जज्ञे ॥ 84 ॥ युग्मम् ॥ स्वर्लोकभूलोकभुजङ्गलोक-पुरी: पराभिभूय( पराभूय) यया विभूत्या । मौलौ जयाङ्का इव तुङ्गगेहे, शृङ्गप्रणद्धां कुटका ध्रियन्ते ॥ 85 ॥ परस्परेरेण( परेण) प्रतिबिं( बिम्बि )ताभि-र्यस्यां मणीमन्दिरमण्डलीभिः । रहस्यवृतिः स्थितभित्तिगर्भ-जनस्वनेनेव वितन्यते स्म ॥ 86 ॥ यदालयैर्हेलितहेलिमालै-रभ्रंलिहैनि( नि )दलिताङ्ककारैः । मन्ये मणीलोचनमालिकाभि-विजेतुमालोक्यत नाकलोकः ॥ 87 ॥ श्रिया जयन्त्या जगदङ्ककारान्, यया स्म याचे शवशीभवन्त्या । स्वसौधशुद्धध्वजधोरणीभिः, प्रहस्यते पूरिव पौरुहूती ॥ 88 ॥ 6देग्कुत्राऽपि चन्द्रोपलचन्द्रबद्ध - सौधोपधेः केलिशुकक्कणेन । सुरद्विषं हन्तुमिवद्विषन्त-मालोच्यते ऽचन्द्रनभोमणीभ्याम् ॥ 89 ॥ 6"स्वशात्रवाद्गोत्रभिदो भयार्ते-हिमाद्रिहेमाद्रिमुखैगिरीन्दैः । लघूभवद्भिर्भवनच्छलेन, यस्मिन् शरण्ये शरणीबभूवे ॥ 10 ॥ सादृश्यसंस्पर्धितयाऽवलेपात्, कपोतहुङ्कारगिरेव यस्याम् । परस्परं विग्रहमादधानः, शोणाश्मगेहैररुणीबभूवे ॥ 11 ॥ गाङ्गेयगारुत्मतपद्मराग-सन्दर्भगर्भालयमालिकाभिः । भूकान्तकान्तेन सहानुषङ्गे, पुरीश्रिया कॢप्त इवाङ्गरागः ॥ 12 ॥ विलासवापीजलकेलिलोल-विलासिनीनां पटलच्छलेन । प्रादुर्बभूवुः पुरकौतुकानि, दृग्गोचरीकर्तुमिवाम्बुदेव्यः ॥ 13 ॥ विद्योतिताऽशेषदिगन्तराभि-मणीमयीभिर्भवनावलीभिः । धिक्कारितध्वान्तमिवाङ्कदम्भा-दुवास राज्ञः शरणार्थमङ्के ॥ 14 ॥ "नीलाश्मवेश्मप्रतिबिम्बमन्त-दधद्भिरेतत् तपनीयगेहैः । रामेण नीलं 'वहता दुकूलं, श्रिया समालम्ब्यत तुल्यभावः ॥ 15 ॥ वृन्दारकालीभिरलङ्कृताया, असूययेवामरराजपुर्याः । तृणीकृतश्रीतनयावनीप-रूपानसौ धारयति स्म मान् ॥ 16 ॥ प्रभापराभावुकवैभवायाः, यस्याः स्वपुर्याश्च परस्परेण । 1. कुम्भनिकेतयोश्चन्द्रनभोमणीभ्याम् । इति Ti0 / 2. केलिशुकवणेन इति tti0| 3. दधता इति Ti0 / Page #317 -------------------------------------------------------------------------- ________________ 'श्री हीरसुन्दर' महाकाव्यम् उत्तीर्णगीर्वाणगणैर्जनानां, व्याजादिवावि:क्रिई क्रियते स्म साम्यम् ॥ 17 ॥ लघूकृतस्वर्ललनाविलासा, विलासिनीर्यत्र निभालयित्वा । विहाय गेहं स्वमिवादितेयै-रिहावतीर्ण व्यवहारिदम्भात् ॥ 18 ॥ सर्वानुवादैरिव मीनकेतो-लीलालसैर्यत्र विलासिवृन्दैः । निर्भसितैर्भूमितलं भूजङ्गै-र्मदाक्षलक्ष्यैरिव विश्यते स्म ॥ 19 ॥ विगानितानङ्गकुरङ्गनेत्रा-श्चकासिरे यत्र गजेन्द्रयानाः । अमोघशक्तीर्मकरध्वजोर्वी-पुरन्दरस्येव जगद्विजेतुम् ॥ 10 ॥ त्यक्त्वा श्रुतीन् कञ्चकिनो द्विजिह्वान्, प्राणप्रियान् यौवतकैतवेन । पुरी किमेतद्युवकामुकीभि-रध्यास्यते नागनितम्बनीभिः ॥ 101 ॥ मदालसा यत्सरसीरुहाक्ष्य, श्रीमन्मनोजन्ममहाबोनः । इवाग्रदूत्यः परिकल्पयन्त्य-स्तदेकतानानि मनांसि यूनाम् ॥ 102 ॥ पदे पदे यत्पुरुषोत्तमौघान्, वीक्ष्य श्रिया चन्द्रमुखीमिषेण । पतिव्रतौचित्यमिवोद्वहन्त्या, स्वयं बभूवेव कुमूर्त्तिमत्या ॥ 103 ॥ कुमारगौरीगणपशुपाणि-महेश्वरादीनिदमकमाप्तान् । . इवावमन्यस्फटिकाचलेन, प्रापेऽनुनेतुं सितसाललक्षात् ॥ 104 ॥ "निरीक्ष्य यस्यां मणिवेश्मभित्तौ च्छायां विमुग्धेन युवद्वयेन । निखेलता पुष्पधनुर्मतेऽपि, भ्रान्त्येव यूनोः parayoya'vati ॥ 105 // "विधूदये शृङ्गशशाङ्ककान्त-निष्पातिपाथःप्रसरत्प्रवाहैः । निर्यज्झराः सानुमतां समूहा, यस्यां व्यडम्ब्यन्त विलाससौधैः ॥ 106 ॥ संज्ञानदानादिव सौधलोल-ध्वजोपधेः पाणिपयोरुहेण । वियोगवत्या वसुधायुवत्या-म्भोवाह आहूयत यत्र कान्तः ॥ 107 ॥ यत्कौतुकानीव दृशा निपीय, क्रीडागताभिस्त्रिदशाङ्गनाभिः । पाञ्चालिका नाकिभवान् निमेषे नि:स्वेक्षणाभि[ : ] स्तिमिताभिरासे ॥ 108 ॥ आर्योपयामे पुनरङ्गभाजा, कौतूहलेनेव मनोभवेन । रत्या स्वमूर्तीर्बहुधा विधाय, रेमे युवद्वन्द्वनिभेन यस्याम् ॥ 109 ॥ नभेऽतिवाहाद्विगतावलम्ब-श्रमाकुलीभूततयानयेव । यत्तुङ्गगेहोपरिवज्रदण्ड-ध्वजोपधेः स्वःसरिता ललम्बे ॥ 110 ॥ "दिवोबलेर्वेश्मनि यातविष्णोः, पदादिव भ्रष्टसुरेन्द्रसिन्धोः । ज्योत्स्नीषु यच्चान्द्रगृहच्युताम्भो-निभादवापे पृथिवीप्रवाहै: ॥ 111 ॥ कुत्रापि सन्दृब्धमहेन्द्रनील-निकेतनानामिह कैतवेन । महीमहेलामिव विप्रयुक्तां, चिरादवापे मिलितुं घनेन ॥ 112 ॥ 6"चिरात्स्वविश्लेषवतीं धरित्री, पयोमुचा स्थासयितुं नभस्तः । प्रस्थापिता यत्र मणीसुवर्ण-प्रासाददम्भाज्जलबालिकेव । 113 ॥ Page #318 -------------------------------------------------------------------------- ________________ 1. 2. 3. 4. परिशिष्ट - 1 कुत्रापि जागर्त्ति पुरीतडाको -दरे प्रतिच्छायितमुद्वहन्ती । यद्वैभवेनेव पराभिभूता, प्रदत्तरूपा नगरी सुराणाम् ॥ 114 ॥ शोचिर्निशुम्भिततमस्ततिसान्द्रचन्द्र-सम्बद्धसौधनिवहा अवहन् विभूषाम् । भक्तिप्रसन्नहरलब्धवरक्षताङ्कां, शीतांशवः किमु महीमवतीर्णवन्तः ॥ 15 ॥ 66 बालारुणज्योतिरखर्व्वगर्व्व- 'सर्व्वङ्कषैः शोणमणीनिकेतैः । धरा तुरासाहमिवस्वकान्त मुद्गीर्णरागप्रसरैर्नगर्याः ॥ 115 ॥ इति ॥ 67 अस्ति स्म तस्यां महमूंदनामा, म्लेच्छावनीन्द्रः ककुदं नृपाणाम् । रामः पुन: शासितुमब्धिनेमी-मिवावतीर्णः कलिपीड्यमानाम् ॥ 116 ॥ 68 कृपाणगीर्व्वाणगिरीन्द्रमध्य-मानाहवक्षीरनिधेर्भवन्त्या । जयश्रियाऽऽश्रीयत वारिराशि - शायीव भूचक्रशतक्रतुर्यः ॥ 117 ॥ पराभिभूतैरिव कामवर्षं लीलायितैरुन्नतवारिवाहैः । उन्मत्तमातङ्गगणच्छलेना-नुकूल्य वे(वै) मध्यमलोकपालः ॥ 118 ॥ इदं महौजः प्रसभाभिभूय मानैरिवामुष्य विपक्षलक्षैः । क्षेत्रस्य वृत्तिर्वनितासहायैः स्वक्षत्रवृत्तीरपहाय भेजे ॥ 119 ॥ 71 भूमी[ न्द्र ]चन्द्रप्रबलप्रतापै-र्जेतुं प्रवृत्ते जगदङ्ककारान् । प्राकारगुप्तपरिवेषदम्भात्, बिभ्यन्निव स्वं विदधे विवश्वान् ( स्वान् ) ॥ 120 ॥ 7स्माद्यत्पदोदानपयःप्रवाह-जम्बालितोपान्तमहीमतङ्गाः । दिग्जैत्रयात्रासु जितैर्दिगीशै-दिग्वारणेन्द्रा उपदीकृताः किम् ॥ 121 ॥ 73 आपूर्वापरवारिराशिपुलिनाऽलङ्कारहारोपमक्षोणी भृन्निकुरम्बचुम्बितपदद्वन्द्वारविन्दश्चिरम् । द्यां स्वर्णाचलसार्वभौम इव यो निःशेषविश्वम्भरां शासत्शात्रवगोत्रजिद्विजयते श्रीगूर्ज्जरोर्व्वीपतिः ॥ 122 ॥ ॥ इति सकलमहीवलयमालङ्कार 5. 6. श्रीसी(सिं) हविमलपादारविन्दद्वन्द्वभृङ्गायमान(ण) देवविमलविरचिते हीरसुन्दरनाम्नि काव्ये प्रथमप्रारम्भे देशनगरादिवर्णनो नाम प्रथमः सर्गः ॥ टिप्पणी शरत्सुधादीधितिमण्डलीव0 ॥ 2 ॥ pA0 / भवन्तु ते मे गुरवः प्रसन्नाः ॥ 3 ॥ क्ववृत्त[]तिवासवस्य0 / अस्मि प्रमाणीविषयीचिकीर्षु-र्मोहादहं व्योम निजाङ्गुलीभिः ॥ 4 ॥ देवीतनूज श्रमणाब्जबन्धोः ॥ 5 ॥ प्रियासहायैः सुमनः सुमुख्यै-र्लीलालसैः कुण्डलिभिर्जनैर्यः । त्रैलोक्यलक्ष्मीं वहतीव जम्बू द्वीपः स भूमेरिव नाभिरस्ति ॥ 6 ॥ 1. निर्व्वासि शोणाश्म हैर्बभासे इति Ti0 / 305 Page #319 -------------------------------------------------------------------------- ________________ 13. 306 'श्री हीरसुन्दर' महाकाव्यम् लीलायमान dvi0[?] / यं स्तौति गम्भीर र वैरिवाब्धि-वेला महीन्द्रं मगधावलीव ॥ 7 ॥ यद्वीपलक्ष्म्याः सरसीजबन्धु-सुधारुचीमण्डलकुण्डलायाः । तारावलीमौक्तिकहाररत्न-मिवोरसि स्वःशिखरी बभासे ॥ 8 ॥ सङ्क्रान्तताराततिमौक्तिकाङ्का0 / 10. काञ्चीपदे काचन मेखलेव, द्वीपश्रियोऽस्या जगती चकास्ति ॥ 9 ॥ 11. पुन्नागनारङ्गलवङ्गपूग-रसालसालावलिसालमानः । सुवर्णशैलो विललास यस्या, द्वीपस्य लक्ष्म्या इव केलिशैलः ॥ 10 ॥ 12. प्रदक्षिणप्रक्रमणप्रगल्भा, ग्रहा इवैते प्रसरत्करैः स्वैः । अभ्यर्थयन्तैर्विजना महेभ्य-मिवार्थजातं सुरसानुमन्तम् ॥ 11 ॥ विभज्यमानेव विभाति तद्भाति तद्भारतभूतधात्री [?] / सीमन्तदण्डेन चलच्चकोर-विलोचना कुन्तलवल्ली( ल्ल )रीव ॥ 14 ॥ 14. सुरासुराणां सदने समेत्य, द्वीपं भजेते विजिते स्वलक्ष्या ॥ 15 ॥ यदृच्छया यद्भरतस्य लक्ष्म्या, भूमौ नभःसिन्धुनिभादिवास्ते ॥ 16 ॥ सुस्वामिभाजो विबुधाभिरामा, सजिष्णवो यत्र बभुर्नगर्यः । धृता अनेका इव देवसद्म-संस्पर्धया येन सुपर्वपुर्यः ॥ 18 ॥ यस्मिन्सुलोकोपमकौतुकानि लक्षा निरीक्षा क्षणलालसेव । 'सरस्वतीसिन्धुनिभादुपेत्य, स्वयं सरस्वत्यधितिष्ठति स्म ॥ 19 ॥ 18. प्रभाप्रतिस्पद्धितपद्मबन्धु-चूडामणीवन्मणिभूषणेषु । आक्रान्तदिक्चक्र इवाखिलेषु वसुन्धराभर्तुषु चक्रवर्ती ॥ 20 ॥ शृङ्गे नभःसिन्धुकृतावगाहै-रियत्प्रमागोचरतां प्रणेतुम् । प्रगल्भमाना इव यगिरीन्द्रा, जगाहिरे निर्जरराजमार्गम् ॥ 22 ॥ सवाहिनीकाः सहकारहारिच्छत्राश्चलत्काससरोमगुच्छाः । अनिढुंवाना धरणीधरत्व-मिवात्मनो यत्र बभुगिरीन्द्राः ॥ 1 ॥ विद्युन्मणीमण्डनमण्डिताङ्का, मिलद्वलाका सुसुमावनद्धा । गिरीन्द्रलक्ष्या कबरीव शृङ्गे, कादम्बिनी यत्र बिभर्ति शोभाम् ॥ 1 ॥ तडिलतोपात्तनिशातशस्त्राः ॥ 26 ॥ गतावलम्बे पवमानमार्गे, श्रान्तातिवाहा त्रिदशश्रवन्ती । भूभागमभ्येति झरज्झराणां, दम्भाद्दिवो यन्नगवर्त्मनेव । क्वचिद्वपुःकञ्चुकिभिः प्रणीत-हस्तावलाम्बाः शबराम्बुजाक्ष्यः । .. नागाङ्गनानां न गृहेर्ण्ययेव, भुवा धृता नागमदाभिरामाः ॥ कुत्रापि कृष्णा जनिका विनीलाः, पल्लीषु खेलन्ति किरातबालाः । विन्ध्याञ्जनोर्वीधरयोरिवाधि-देव्यो धरायां कु[ तु]काद् भ्रमन्त्यः ॥ 2 ॥ राज्ञी क्वचित्पुञ्जितपामरीणां, वासांसि शुभ्राणि बभौ वहन्ती । 20. 23. Page #320 -------------------------------------------------------------------------- ________________ 24. 25. 26. 27. 28. 29. 30. 31. 32. 33. 34. 35. 36. 37. 38. 39. 40. 41. 41. परिशिष्ट - 1 सुधारुचीचन्द्रिकयावदाता, शृङ्गावलीवाञ्जनभूधरस्य ॥ 1 ॥ क्रीडत्तुरङ्गद्वीपपद्मनेत्रा, यस्मिन्सरस्यः श्रियमुद्वहन्ते । उच्चैःश्रवः स्वद्विरदाप्सरस्का, मन्ये वयस्यो हरिवारिराशेः ॥ 39 ॥ मुक्तायितप्रान्तविलग्नपाथः कणैर्बभे स्मेरसहस्रपत्रैः ॥ पद्माकराणां ॥ 40 ॥ यस्मिन्विलुभ्यन्मधुपानुषङ्गै- र्हेमारविन्दैर्विकचैर्विलेसे । कासारलक्ष्म्या स्फुरदिन्द्रनील- मणीविमिश्राभरणैरिवैतैः ॥ 41 ॥ सृजन्ति गीतीरिह शालिगोप्यः, जगत्त्रयीनिर्जयनार्जिताभिः । ज[ ? ] ..........t [ ? ], कीर्तीरिव श्रीतनयावनीन्दोः ॥ 42 ॥ क्वचिच्चुकूजे0 / केदारलक्ष्म्या इव बन्दिवृन्द-वृन्दारकैः संस्तवमुच्चरद्भिः ॥43॥ कैदारिकं क्वापि नदोपकण्ठे, शालिव्रजैर्मञ्जरितैश्चकासे । प्रिया इवाम्भोनिधिमेखलायाः, रोमावली नाभिसवेशदेशे ॥ 1 ॥ कैदार्यमुज्जृम्भितशालिशालि, यस्मिन्नशोभिष्ट चरन्मरालैः । सन्दृब्धमन्तर्नवमुक्तिकाभिः क्षितिश्रिया नीलमिवान्तरीयम् ॥ 1 ॥ आभीरपल्लीषु सुखं सखीभिः, सगीतहल्लीसखखेलिनीभिः । गोपालबालाभिरभासि यस्मिन्, स्मरावनीन्दाविव नर्त्तकीभिः ॥ 1 ॥ कुत्रापि दम्यैरनुगम्यमानाः, कैलासकेलीशिखरायमाणाः । सुधाभुजो द्रोणदुधाश्चरन्ति मूर्त्ता समाज्ञा इव [म]ण्डलस्य ॥ 1 ॥ गोपालबालैर्दिविषत्कुमारै-रिवानुयाताः सुरभीसमूहाः । दिवोवशेषैः सुकृतैः सुराणा मिवावनौ कामदुघाः समीयुः ॥ 1 ॥ ब्रह्माण्डभाण्डोपरिभित्तिभाग-प्रोत्तानयानोद्भवदर्त्तिभाजः । स्वः सौरभेयीनिवहा इवोर्वी, चरिष्णवो यत्र विभान्ति गावः ॥ 1 ॥ यूनो रिरंसोपगतान्सकान्तान् किं स्वागतं हंसरुतैः सृजन्त्यः । तरङ्गहस्तस्थितवारिजैर्वा, किमर्थमस्मिन्प्रणयन्ति नद्यः ॥ 50 ॥ कपोलपालीस्फुरदेणनाभी - पत्राङ्कितैश्च द्विजचन्द्रिकायैः । क्रीडन्मृगाक्षीवदनैः सहस्त्र - चन्द्रेव यस्मिन्नदिनी दिदीपे ॥ 50 ॥ विधोधिया यत्र सरित्प्रवाहै-र्लीनालिफुल्लद्दलपुण्डरीकम् । प्रेक्ष्याभितो मुग्धचकोरडिम्भा, भ्रमन्ति पीयूष पिपासयेव ॥ 52 ॥ मुक्तालताङ्केव निजोपकण्ठ-श्रेणीभवत्सारसमालिकाभिः । सि(शि) ञ्जानमञ्जीरवतीव रावैः, स्वकूलकूजत्कलहंसिकानाम् ॥ 52 ॥ भ्राम्यद्विरेफस्मितवारिजेन प्रफुल्ललोलन्नयनाननेव । रथाङ्गयुग्मेन गलन्निवाल - पयोधर द्वन्द्वमिवोद्वहन्ती ॥ 53 ॥ रन्तुं वसन्तेन समं प्रियेण, गाङ्गेयगेहैरिव कुञ्जलक्ष्म्याः ॥ 56 ॥ वसन्तकान्तेन निकुञ्जलक्ष्म्या, विलासहासा इव भान्ति कासाः । यद्वा पराभूतमरुद्वनाया - स्तस्या जयाङ्का इव रोमगुच्छाः ॥ 57 ॥ 307 Page #321 -------------------------------------------------------------------------- ________________ 308 'श्री हीरसुन्दर' महाकाव्यम् 42. निश्वानरावं तुमुलैरलीनां शाखाशयालम्बित( सून )पुष्पशस्त्रा । स्मरस्य विश्वस्य जयाय यस्मि-ननीकिनी वाजनि शाखिलेखाः ॥ 55 ॥ यदभाविनं हीरकमारराजं स्वस्वप्रसनादिनभोपदाभिः । प्रभूय शुश्रूषयितुं किमत्र सर्वर्त्तवः केलिवने वसन्ति ॥ 54 ॥ प्रसननेत्रा कलकण्ठकण्ठी बिम्बाधरा मत्तगजेन्द्रयाना । भुजङ्गवेणी स्तबकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ॥ 53 / स्वःकाननश्रीसखितां वहन्त्याः स्वविभ्रमैश्चैत्ररथं हसन्त्याः । आरामलक्ष्म्या मुचकुन्दवृन्द-दम्भादिवास्मिन्दशनाः स्फुरन्ति ॥ 63 ॥ स्मरावनीजन्मशिखावनद्धा यस्मिन्लसन्ति स्म विलासदोलाः । रन्तुं रतिप्रीतिनितम्बिनीभ्यां वितेनिरे चित्तभुवेव यूनाम् ॥ 62 ॥ लीलायमानाः सहकारशाखा-शिखान्तरे केलिशुकाः क्वणन्ति । न व्यानुषले मधुनेव भ; वनश्रिया मङ्गलगर्भगीतिः ॥ 61 ॥ यस्मिन्प्रवालप्रबलायुधानां संवर्मितानां स्मितताच्छलेन । महीरुहां स्व? [ मतुल्य ? ]काना-मदुन्दु भीयन्त ] पिकाः क्व[ णन्तः] ॥ 64 ॥ 49. तत्रास्ति पौलस्त्यपुरायमाणं, प्रह्लादनं नाम पुरे प्रधानम् । निःशेषनृवृद्धितयोजितस्य, श्रीगूर्जरस्येव निधानकुम्भः ॥ 1 ॥ 49. हिरण्मयं सूरिकुलाभिरामं, विलासिरामं पुरुषोत्तमश्रि । श्रीनन्दनानन्दि समीक्ष्य तार्क्ष्य-पुरं मुरारेरिव यच्चकास्ति ॥ 2 ॥ भुजङ्गमानां च सुधाशनानां, निवासयोः सारदलैर्गृहीतैः । व्यधायि यद्वारिजनन्दनेन, न चेत्किमाभ्यामतिरिच्यते तत् ॥ 3 ॥ नानामणीकर्मविनिर्मिताना-मभ्रंलिहानामिह मन्दिराणाम् । महानिशायां शिखरान्तरेषु, शीतांशुबिम्बं कलशायते स्म ॥ 4 ॥ दण्डायते च त्रिदशाध्वदण्डा, ध्वजायते सिद्धधुनीप्रवाहः । अकिङ्किणीयन्त पुनस्तदम्भो-विलासि हंस्यो मधुरं ध्वनन्त्यः ॥ 5 ॥ युग्मम् ॥ अखेलि खे मारुतवेगवेल्ल-द्यद्वैजयन्ती पटपल्ल [ वोधैः । / सह [ स्त्र ]कायैरिव कौतुकाद्य-द्दिदृक्षुभिर्विष्णुपदीप्रवाहैः ॥ 6 ॥ रोमाञ्चिता वीचिचयैर्दुलीनां स्वनैः स चाटुः शरैः स्मिताक्षी । व्यालोकि लोकैः परिखानिलेन, चलीकृता वारविलासिनीव ॥ 6 ॥ अयं पयः पाययितुं किमस्या-मागान्मृगं चारयितुं च शष्पान् । बिम्बं विधोर्यत्परिखाजलान्त-फ्लोक्य लोकैरिति कल्प्यते स्म ॥ 7 ॥ यद् t ) खातिवात( तेन) लुलत्तरङ्ग-हस्तादुदस्य प्लव[ न स्वनेन । एतत्पुरस्ते कियती विभूति-र्वस्वोकसारामिति निन्दतीव ॥ 8 ॥ मातङ्गिनी पुष्पवती च नित्यं, कृतानुषङ्गा मधुपैरितीह । निन्दाछिदे यत्परिखाम्भसीव, बिम्बेन दिव्यं कुरुते वनश्रीः ॥ 9 ॥ Page #322 -------------------------------------------------------------------------- ________________ 309 58. 61. 60. परिशिष्ट-1 57. आरामलक्ष्मीरिह पांशुलेव सालेन यूना सह संसिसृक्षुः । बिम्बोपधेः शासनहारिकां [स्वां ], यद् t ) खातिकां कर्तुमुपेयुषीव ॥ 10 ॥ यदीयवप्रेण मणीमयूखै-र्नीलीविनीले नभसि स्फुरद्भिः । अकाण्डमेवाम्बुधरो....प्रपञ्च्यते.....चापचक्रम् ॥ 11 ॥ यत्रापणेष्वेणमदभ्रमेण नाशा( सा )पुटे दत्तमपि द्विरेफः । लोकारवां गोचरम गञ्जी- वेद स्म दण्डशताथया ध्मार्ण [?] ॥ 17 ॥ यददृर दि)कोट्यां हिमवालुकानां क्षोदेषु सिन्धोरिव वालुकासु । खेलन्ति मुग्धाः शिशवश्च काच-गोलैरिवानल्पतरङ्गनीलैः ॥ 18 ॥ शत्रोभिया गोत्रभिदो गिरीन्द्र-हिमाद्रिहमाद्रिमुखैः समेत्य । नानामणीहर्म्यनिभादिवास्य लघूभवद्भिः शरणं प्रपेदे ॥ 19 ॥ यच्चान्द्रचामीकरबद्धसौधो-पधेर्मिथो रात्रिनिशामणिभ्याम् । आलोच्यते हन्तुमिव द्विषन्तं सुरद्विषं केलिशुकक्वणेन ॥ 20 ॥ [विरे ]जिरे चान्द्रमवेक्ष्य बिम्ब-मम्बा विमुग्धा इह याचमानान् । लीलामरालेन विलुभ्य बाला-नाश्वासयन्ति स्म कथञ्चनापि ॥ 21 ॥ वेश्माईगर्भाननचान्द्रकुम्भं, दृष्ट्वाऽत्र मुग्धाऽभ्रधुनीरथाङ्ग्यः । रुषेति विश्लेषयिताऽयमिन्दु-र्न शत्रुराजन्ति किमङ्घिघातैः ॥ 22 ॥ अयं मदुत्सङ्गमृगं स्वकुक्षि-क्षिप्तं सुधामाकुरतामियाय[ ?] / समीक्ष्य यस्मिन्गृहशृङ्गसिंह-मभ्रादभ्रे सभयो मृगाङ्क[?] ॥ 23 ॥ माणिक्यकुम्भं गृहतुङ्गशृङ्गे, दृष्ट्वा नभःशैवलिनी रथाङ्ग्यः । नित्योदयादित्यधियापि योगात्, पथां वहन्ते स्म कदापि नास्मिन् ॥ 24 ॥ नित्योदितव्योमणीयमानै-र्यस्मिन्मणीमण्डलबद्धसौधैः । तिरस्कृतं सन्तमसं किमेतत्, राजाङ्कदम्भारशरणं बभाज ॥ 25 ॥ Wan प्रादुर्बभूवुः पुरकौतुकानि, दृग्गोचरीकर्तुमिवाम्बुदेव्यः । वापीषु केलीरसिका मृगाक्ष्यः समीक्ष्य लोकैरिति taya'te यत् ॥ 26 ॥ 62. दृष्ट्वा मणीवामगृहे विमुग्ध-युवद्वयेनात्र निजानुबिम्बम् । निखेलता पुष्पधनुर्मतेऽपि, न्यवर्ति यूनोः परयोधियेव ॥ 27 ॥ चन्द्रोदये मन्दिरचान्द्रशृङ्ग-निष्पातिपाथःप्रस रत्प्रवाहैः । निर्यज्झराः सानुमतां समूहा, यस्मिन्व्यडम्ब्यन्त विलाससौधैः ॥ 28 ॥ स्ववेश्मवातूललुलत्पताका - करेण रावेण च किङ्किणीनाम् । स्पोदया वोढुमिवात्मना यत्पुरी सुरस्याह्वयतीव दृष्टम् ॥ 29 ॥ अभ्यर्णसौवर्णगृहानुबिम्बं बिभ्रद्भिरत्राऽसितरत्नसौधैः । पीतं दुकूलं दधताऽच्युतेन संश्रीयते साम्यमिवात्मलक्ष्या ॥ 30 ॥ निमेषनिःस्वैर्नयनैः सुरीभि-विभावयन्तीभिरदः समृद्धिम् । Page #323 -------------------------------------------------------------------------- ________________ 310 'श्री हीरसुन्दर' महाकाव्यम् सौधेषु दन्तादिव पुत्रिकाणां रक्षातिरेकैः स्तिमितीबभूवे ॥ 31 ॥ यातस्य विष्णोर्नरकं निहन्तुं भ्रष्टा तदंहेर्नभसा......... / ज्योत्स्त्रीषु यच्चान्द्रगृहच्युताम्भो-दम्भेव भूपीठमिवोपयाताम् ॥ 32 ॥ ज्योतिःपयःपूरतरङ्गितैतन्निवासनीलाश्मशिखामिषेण । एतत्पथेनार्कसुता स्ववतुः सम्प्रस्थितोच्चैमिलितोत्सुकेव ॥ 33 ॥ गाङ्गो( ङ्गे यगारुन्मतपद्मराग-चन्द्राश्मसंदृब्धगृहच्छलेन । स्वभूपभा सह सङ्गरङ्गे पुरश्रिया कॢप्त इवानुरागः ॥ 34 ॥ 66. बालारुणज्योतिरखर्वगर्व-सर्वकषैः शोणमणीनिकेतैः । धरातुरा साहमि नु( ? ) स्वकान्तं पुरश्रियोद्गीर्ण इवानुरागः ॥ 35 ॥ भक्तिप्रसन्नादगिरिशादवाप्तां, गलत्कलां बहुरूपविद्याम् । यच्चान्द्रसमच्छलतः सितांशुः किं कौतुकीव प्रथयाञ्चकार ॥ 36 ॥ यत्पौरपुंसै रतिजानिगर्व-निर्वासिभिः श्रीभिरिवाभिभूतः । मन्दीभवन्भूभृदधित्यकाया-मावासमालम्बत नारकारिः ॥ 1 ॥ यन्नागरैर्भत्सितमच्छया त्स्य )केतु-श्रीभिः प्राभूतिम्याप्य्माना। विहस्तचित्तेव ततिः सुराणां, स्वःसार्वभौमं शरणीचकार ॥ 2 ॥ पौरश्रियं प्रेक्ष्य तदेकतानी-भूतां स्वकान्तामवलोक्य यत्र । लक्ष्मच्छलेनाऽपररागशीका, शङ्के शशी श्याममुखीबभूव ॥ 3 ॥ यत्पौरलोकानवलोक्य मा स्ता-त्तल्लुब्धचेता गिरिनन्दनाऽसौ । स्वाङ्गं तदङ्गेन तदन्यसङ्ग-शङ्कीव शम्भुर्व्यतिसीव्यते स्म ॥ 4 ॥ हराक्षिवह्नौ ज्वलदात्मयोने: सारं गृहीत्वेव सरोजजन्मा । यत्पौररागो रचयाञ्चकार, न चेत्कुतस्तत्र तदीयलक्ष्मीः ॥ 5 ॥ विगानितानङ्गकुरङ्गनेत्रा-श्चकासिरे मत्तचकोरनेत्राः । अमूरमोघा इह शक्तयः किं जगद्विजेतुं मकरध्वजस्य ॥ 6 ॥ श्री सूनुभूभर्तुरिवाग्रदूत्यः स्वर्वर्णिनीनां किमुतानुवादाः । नागाङ्ग [ना ]नां किमु वा वयस्यो-'लङ्कर्वते यन्नगरं मृगाक्ष्यः ॥ 11 ॥ तत्रास्ति बाहादर भूमिभानु )पाठिसाहि-सूनुर्महीन्द्रो महमून्दनामा । वधूनवोढेव दिने दिने भूः, श्रियं दधौ यत्करपीडिताऽपि ॥ 12 ॥ प्रजाप्रशास्तारमितात्मतानं, नीतेनिकेतं तमवेक्ष्य विज्ञैः । स्वयं पुनः शासितुमेष विश्वं, रामोऽवतीर्णः किमिति व्यतर्कि ॥ 13 ॥ 68. निस्त्रिंशमन्थानघनव्यमान- महाहवक्षीरतरङ्गिणीशे । प्रसूतया यो बलिशासतोऽब्धि-शायीव ववे विजयस्य लक्ष्या ॥ 14 ॥ 69. पराजितैरप्रतिमैः स्वदान-लीलायितैरुन्नमदम्बुवाहैः । 1. अयं श्लोक: 92तमश्लोकस्य पाठान्तरोऽस्ति । 2. अयं श्लोकः 100तमश्लोकस्य पाठान्तरोऽस्ति । Page #324 -------------------------------------------------------------------------- ________________ 73. 73. परिशिष्ट-1 मातङ्गतुङ्गाङ्गदधैरिवेत्या-'नुकूल्य [वै]मध्यमलोकपालः ॥ 15 ॥ हन्तुं व्यवस्यन्तमवेत्य भूपं, द्विषद्भयात्मानमदः प्रतीपैः । स्वक्षत्रवृत्तीरपहाय भेजे, क्षेत्रस्य वृत्तिः कृषिकैरिवात्र ॥ 16 ॥ भूपालमौलेः प्रबलप्रतापे, जेतुं प्रवृत्ते जगदङ्ककारान् । / भयेन भानुः परिवेषवज्र-प्राकारगुप्तं कृतवानिव स्वम् ॥ 17 ॥ यत्प्रावृषेण्याम्बुदम गर्जि-गजा व्यराजन्त सदानधाराः । दिग्जैत्रयात्रासु जितैदिगीशै-हूंढौकिरे दिग्द्विरदा इवास्य ॥ 18 ॥ विकचविटपिवल्ली छन्नल्लीलागिरीन्द्रा, गलितनिलयमालाप्यात्मना राजधानी । यदरिधरणिपालैः वप्रकान्तारचार-गिरिगहनमहा वाश्रीयते निर्विशेषम् ॥ 19 ॥ यस्य द्वेषिनिषूदनव्रतजुषस्त्रासाद् द्विषद्भूभुजां सन्तानस्य कलिन्दभूधरगुहालीनस्य लोलदृशाम् । अश्रान्तां नतमेचकीकृतगलद्वाष्पाम्बुपूरैरिवाविर्भूता प्रस[ रद्भिरङ्करुहिणीप्राणेशितुर्नन्दना ॥ 20 ॥ यत्रासातिशयेन कान[ न ]चराः प्रत्यर्थिपृथ्वीभुजा निद्रां येषु नितम्बिनीभुजलतां प्रेक्ष्यात्मकण्ठस्थिताम् । यत्पाशस्य धियेव मुग्धमनसो हाहारवव्याकुलास्तद्भवल्लिनिभालनाद्धनुरपि व्याशङ्कय मूर्छामगुः ॥ 21 ॥ सुत्रामाम्बुधिधामदिग्गिरिकुचद्वन्द्वावनीश्रीधवः माभृद्भालविशेषकापिलनखज्योति:पदाम्भोरुहः । क्षोणीपालशिरोवतंसितलसत्पादारविन्दद्वयद्योस्वर्णाचल सार्वभौम इव यो निःशेषविश्वम्भरां शासत्शात्रवगोत्रभिद्विजयते श्रीगूर्जरोर्वीश्वरः ॥ 22 ॥ [द्वितीयः सर्गः ?] कुमुदस्मिता षट्पदपङ्क्तिकुन्तला, स्मिता( तो )त्पलाक्षी कजकुड्मलस्तना । प्रियेव केलीसमये सहंसका, तरङ्गहस्तैः सरिदालिलिङ्गत ॥ 1 ॥ सकाकतुण्डइणमदद्रवाङ्कितो-रसोपरिक्षालनतः कदापि नौ । सुतामिवार्कस्य विहारगेहिनीं विनिर्मिमाते जलकेलिशालिनौ ॥ 2 ॥ स्मितारविन्दोदयदिन्दुमण्डली-धियेन यूनो प्रमदोन्मिषन्मुखे । विमुग्धचित्ता स्म नयन्ति चुम्बन-क्रियां द्विरेफांश्च चकोरशावकाः ॥ 3 ॥ प्रफुल्लकिङ्केलिरसालमल्लिका-कदम्बजम्बूनिकुरम्बचुम्बिते । अलीव साकं प्रियया स निष्कुटं कदापि रेमे श्रितसूनशीलनः ॥ 4 ॥ कदापि लीला कलधौतभूधरे समं स चिक्रीड कुरङ्गनेत्रया । मृगाङ्कमौलिः स्फटिकावनीधरे, शतक्रतोर्नन्दनयेव भूभृताम् ॥ 5 ॥ ....कदापि निद्रां परिरभ्य तस्थुषी । ................ // 6 // 73. Page #325 -------------------------------------------------------------------------- ________________ 312 'श्री हीरसुन्दर' महाकाव्यम् निष्पादितं यत्तनुजन्मनः कृते गजेन्द्रयानस्य शतक्रतोरिव । प्रमथ्य दुग्धाम्बुधिमभ्रमूप्रियं परं पुनः कं स जितेव कर्षितम् ॥ 7 ॥ विजित्य लक्ष्याखिलदिग्गजानिवा-मितैर्जयाद्देश्च( व? रैर्विराजितम् । किमस्तसन्ध्या परसौ( शौर्यभास्वतां, स्वमूर्ध्नि सिन्दूररुचिं च बिभ्रतम् ॥ 8 ॥ मदाम्बुभिः षड्रसभोजनैरिव स्वगण्डयोर्दाननिकेतयोरिव । मधुव्रतानामिव मार्गगामिनां, सृजन्तमद्वैत मुदं वदान्यवत् ॥ 9 ॥ जलं करं प्रणव (?) निर्गतं शरद्-विभावरीवल्लभबिम्बमध्यतः । महीतलेऽभ्यागतया कथञ्चना-वतिष्ठमानं किमु वा सुधारसम् ॥ 10 ॥ सृजन्तमुच्चैः स्वकरं मदोदया, कुलादिसान्द्रप्रतिनादमेदुरैः । ध्वनिप्रतिस्पर्द्धितयात्मगर्जितै - रुषावगायन्तमिवाम्बुदान्वयम् ॥ 11 ॥ कुतूह [ ले नैव महीविहारिणं, महीधरं कैर[व]बन्धुधारिणः । शरत्सुधांशोरिव पिण्डितं महः, किमेतयोर्भाग्यनभोमणेरहः ॥ 12 ॥ आदि सप्तभिः कुलकम् ॥ अमोचितं स्वप्नमवेक्ष्य संलये विलोचनाम्भोरुहमुद्रणानया । पयोरुहिण्येव पुलोमशा सना-वनीधरे वारिजबान्धवोदयम् ॥ 13 ॥ असौ प्रसुप्ता सुखनिद्रयाङ्गना, समीक्ष्य स्वप्नं तमवाप संमदम् । यथा परब्रह्म समीररुन्धनै-निबद्धवीरासनयोगिमण्डली ॥ 14 ॥ गभीरताबन्धुरितोपकाननं स्मितप्रसूनव्रजराजितान्तरात् । स्वहंसतूली शयनोदरादसौ क्षणादुदस्तात्करिणीव सैकतात् ॥ 15 ॥ मरालबालेव विलासगामिनी क्षितौ क्षिपन्ती [ पद पद्मयामलम । नितम्बिनी मन्थरमन्थरं ततो ययौ समुद्दिश्य पतिं पतिव्रता ॥ 16 ॥ क्षणादथोर्वीवलयोर्वसीमणी-विभूषणप्रोषितरोदसीतमाः । असौ पुरस्तात्प्रकटीबभूवुषी प्रियस्य मूर्तेव कुलाधिदेवता ॥ 17 ॥ तया क्रमादिभ्यविभावरीवरो विनिद्रणागोचरतामवापितः । वचोविलासैररुणांशुभिर्यथा-रविन्दविन्दं दिवसाननश्रिया ॥ 18 ॥ सुमध्वजोर्वीधरजैत्रशस्त्रया, रहस्यवत्स्वप्न उदात्त नेत्रया । विनिद्रतां लोचनयोर्वितन्वते, न्यवेदि तस्मै व्यवहारिभास्वते ॥ 19 ॥ गिरं सधापामिव जामिमदतां, सधासमद्रादिदमाननाद्धिओः । / निपीयकर्णैः पुटकैरिवान्तरा स कूणिताक्षः परमां मुदं दधौ ॥ 20 ॥ किमावयोरेष फलं प्रदास्यति स्वपाणिसिक्तस्मयमानशालिवत् । इदं निगद्य प्रमदाद् वसुन्धरा-प्सरा अनाध्यायमवासयन्मुखे ॥ 21 ॥ द्विजावलीचन्द्रिकयानुविद्धया स्मितश्रिया सेवितसृक्वदेशया । भुजान्तराभोगविलासमौक्तिका-वलीसरश्रेणिमिवोपचिन्वता ॥ 22 ॥ निगद्यते स्म व्यवहारिणा क्षणं, विमृश्य तेनाथ विलोललोचना । रथाङ्गनाम्नेव रथाङ्गबान्धवो-दये रथा[ङ्गी ] स्वसमीपमीयुषी ॥ 23 ॥ Page #326 -------------------------------------------------------------------------- ________________ to or w u uw w m 69 a परिशिष्ट -2 हीरसुन्दरकाव्यसत्कपद्यानां अकाराद्यनुक्रमः ॥ सर्गाङ्क shlokaangkH। सर्गाङ्कः श्लोकाङ्कः अ अथो पुरासन्भरते वृषाङ्क अखण्डचण्डेतरधाममण्डला0 67 अथो मिथः प्रीतिपरीतदम्पती0 अगण्यनैपुण्यमुखान्नियन्त्र्य0 अदसीयविलासवत्यभू0 41 अगण्यलावण्यतरङ्गचङ्गिमा0 अद्रिजार्द्धघटनाङ्कितमूर्त्या0 अगण्यलावण्यपयस्त्रिदश्या0 अद्वैतलक्ष्मीकमवेक्ष्य यस्या0 अङ्काच्युताया रभसेन बाल्या0 अधिगत्य ततः श्रुतं व्रति0 अङ्गजाभिलषणोद्भवकोपा0 अधिपौ निखिलक्षमाभृतां0 अङ्गनाङ्गपरिरम्भहसन्ती0 अधृष्यमन्विष्य यदीयभालं0 अङ्गराग इव सद्गुरुशिक्षा0 अध्याप्य तेन विधिवत्सकला: स विद्या03 अजय्ययत्पाणिपयोरुहाभ्यां0 अध्यारुरुक्षोर्हदधित्यकां यद0 अजय्यवीर्यं निजनिर्जयायो0 133 अनक्षिलक्ष्यीभवति स भास्वान्0 अजय्यवीर्यं मुखपद्ममस्या:0 अनया निजरूपसम्पदा0 अजय्यवीर्यं मृडमन्यहेतिभि0 47 अनयेत्थमभण्यत प्रभु अजिह्मता सुहानृपैबिले बिले0 107 अनिशं वरिवस्यितस्य tat0 . अतिस्मरैस्तत्तनुकामनीयकैः0 अनीदृशी व्योमणेर्दिनश्री0 अथ तत्पुरि देवसीत्यभूद् अनेकपस्वप्ननिरीक्षणात्प्रिये0 अथ तत्र समर्थनामभृद् 116 | | अनेन गोष्ठीमनुतिष्ठतात्म0 132 अथ दक्षिणोदेशतो महा0 66 / अन्त:स्फुरन्मौक्तिकरत्नराजी0 अथ देवगिरावगम्यता0 * 47 / अन्ययार्द्धरचितात्मकलापा0 172 अथ नारदनाम्नि पत्तने 72 अपास्यति स्मादयसुतां सरागां अथ पृथुकपुरोगः संमदेन व्रतीन्दो0 180 अपि तत्र कमाख्यनैगमो0 अथ भावडसूनुसूरिराड्0 134 अपि पार्श्वजिनान्तरिक्षका0 अथ व्यधत्त प्रणिधानमिच्छन् । अभजन्त यतिव्रजा विभुं0 अथ शिल्पिचणैरचीकर 102 अभ्यस्यतास्याः श्रवसी मनोभू0 अथ साधुसुधाशनाधिप:0 94 अभ्युद्गतैर्मुखखनेरिव वज्ररत्नै0 अथ सूरिपुरन्दरान्तिके0 अभ्रे मनाक्सन्तमसैः प्रदोषः0 अथाविरासीद्वशिशीतकान्तेः0 अमन्दगन्धैरिव गन्धसारो0 अथैष वेलातटतः समं भटै0 110 अमन्दानन्दसन्दोह0 अथोददीप्यन्त नभःपदव्यां0 अमुनाऽध्ययने समापिते0 अथो दधे चण्डकरे प्रयाते0 अमुष्य नाभेयजिनावनीनभो0 अथो निशिथे द्विजराजराजज0 1 | अमूदृशाम्भोजदृशा स्म भूयते0 rurua 5 5 5 vor urrr w w w w w w w 104 w w w or in a 500 w w w 58 150 18 m w w w uro ou ma or w wer 55 20 Page #327 -------------------------------------------------------------------------- ________________ 314 70 A 6 9 3 moc 9 9 3 A 3 3 3 3 - 100 88 m 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः shlokaangkH। सर्गाङ्क श्लोकाङ्क: अमोचि तं स्वप्नमवेक्ष्य संलये0 अम्बरे विरुरुचे सधारुचे 82 |आकण्ठमम्भस्सु निमज्य काम0 अम्भोधिमध्येऽधितबिम्बमम्भो0 ' 21 | आगतेऽह्नि सुहृदीव तदुक्ते0 अयं जयं यतः कर्ता । आगमं गणधरस्य कुमारो0 अयमेव हि हीरवाचको0 | आगन्तुकस्योदयशृङ्गिशृङ्गा0 अरिष्टकेतुं नवभोगसङ्गिनं0 आगामुकं कामुकमक्षिलक्ष्यं0 अकांशसम्पर्कचयार्ककान्तो0 | आचाम्लकादशहायनान्ते0 109 अजितानि गरुडस्य च गत्या0 138 आजगाम विहरन्स धरित्र्यां0 अर्थिव्रजेन मिलितुं स्वककामुकेन0 53 | आजन्म यद्विधुरिवेष उदेति कीर्ति0 3 अलकायितपू:परम्परा:0 137 | आज्ञां यस्य निधाय मूर्द्धनि मुदा अलंचकार प्रभवप्रभुस्तत्0 शीर्षामिवाप्तप्रभोः0 144 अलम्भिदम्भोलिशयेभशालिनी0 | आत्मकामितमुखानिव मूर्त्तान्0 92 अलम्भि याभ्यां दिशि येन काली0 126 आत्मफेनहरिचन्दनसान्द्र0 अवधार्य तदाग्रहं हिता0 आत्मनामिव वतंसविधित्सा0 अवधेरनुभावतो गुणै0 | आदर्शिकाघानि मिथो मृधेषु0 अवापितो गोचरतां स मागधै0 108 | आनन्दमेदुरितमानसपद्मचक्षु0 अशीतिरस्मिन्नधिकाश्चतुर्भि0 | आनन्दाद्वयवादमेदुरमना मध्ये अशेषदेशेषु विशेषितश्री0 सखीनामिति0 अश्यमितास्यं कमलातिदानै0 | आप्लाविते किं सुरसिन्धुसुभ्रवः0 अश्रोत्रैः श्रोतुकामै आबालमुद्यद्वलयः शिखाश्चा0 (जगपरिवृद्धैर्यज्जगद्गीतकीर्ति आमुष्मिकामैहिकवत्समीहां0 असमान महा दिनेशवन्0 | अमोदमम्बुरुहिणीव विजृम्भमाणा0 / असाराद्देहिनां देहात्0 आरुरोह जितजिष्णुहयं taM0 असूयया स्वीयपराभविष्णुं0 आवर्तविभ्राजितरङ्गितान्त0 असौ जयन्ती जलजं स्वपाणिना0 आवासविस्मेरमहीरुहाणां0 असौ प्रकाम प्रमदं ददानया0 आशानुरागातिशयं सृजन्ती0 07 अस्ति कश्चन न कस्यचनापि0 आसाद्य तत्प्रसववेश्म समं सगोत्रै0 / अस्तु वामनिशमभ्युपगम्यो0 | आसीत्ततः श्रीनरसिंहसूरिः0 अस्मात्ततः प्रादुरभूत्तपाख्या0 110 | आसीत्सुधर्मा गणभृत्सु तेषु0 अस्याः कलत्रं हरिजित्वरं yat0 48 | आसीदसौ कलियुगे युगबाहुरस्मि0 3 अस्याः सद्रक्षां श्रियमाश्रयन्ती0 | आस्वादयन्लवणिमामृतमेतदास्या0 3 अहिता अमुना पराहता0 आस्वादितस्वादुमणालकाण्डा0 अहो महीयान्महिमा suparva0 156 99ur or or Imurwwr or or oruww x 31000 130 90 orm 3 9 24 m 2 / m2 Page #328 -------------------------------------------------------------------------- ________________ परिशिष्ट-2 315 m सर्गाङ्क श्लोकाङ्क त्विषा0 3 उपचक्रमिरे महामहा0 | उपप्लवो मन्त्रमयोपसर्ग0 उपमातुमिवामरावती उपवीतमुरास्थलान्तरे0 उमोपयामे पुनराप्तजन्म0 सर्गाङ्कः श्लोकाङ्कः 139 117 29 70 2 w सो w w 38 20 / ऊर्जस्वलत्वं कलयन्कलौ yo0 इक्ष्वाकुवंश इव नाभिमहीमघोना0 इक्ष्वाकुवंशाम्बुधिशीतभासां0 इच्छता हृदि महोदयलक्ष्मी0 इत: श्रिया निर्जित विश्वयौवते. इति प्रणीय श्रुतिगोचरं वच:0 इत्थं गुरुं स्वं विमनायमान इदंपदीभूय भवान्तरेऽपि0 इदं पुरा सारदलैः प्रणीय0 इदंमुखीभूतमवेत्य चन्द्रं0 इदं वदन्त्यामरविन्दचक्षुषः0 इदं विमृश्येयमजूहवन्मुदा0 इदमीयमहामहेक्षणो0 इदमेव दिनं जगत्पते0 इन्द्रियाण्यनिशमुत्पथगानि0 इन्द्रवारणमिवेयमसारा0 इयत्तयानन्तमपि प्रमातुं0 इयं मृणाली जडसङ्गमौज्झ्य0 इवेक्षुडिम्भान्क्षितिरक्षिणो महौ0 इह जीवत आदिमप्रभो0 इह नीवृति नारदाभिदा0 इह शंकरभूमिभृत्सुखं0 .. ar in so man rror rrrur 33 Mururu एकातपत्रमिह यत्तनुजो विधाता0 एकादशासनगणधारिधुर्याः0 एकांशवानपि कलौ शिशुनामुनाह0 एतज्जगज्जित्वरलक्ष्मिवीक्षा0 एतत्कलत्रस्य हरे: कलत्र0 एतदालपितमात्मभगिन्याः0 एतदीयवदनामृतभासा0 | एतद्गुणाभिनवगानविधानपूर्व0 79 एतद्यशःक्षीरधिनीरपूरै0 106 एतया ध्वनिनिरस्तविपञ्च्या0 एनं हिरण्यमणिभूषणभूषिताङ्ग 140 एवमुक्तवति हीरकुमारे0 som so 5 m 5 164 127 143 87 59 उज्जृम्भवक्त्राम्बुजमन्दिराया0 उज्झांचकारैष महेभ्यकन्या0 उत्ततार तुरगात्स कुमारो0 उत्तालतालं करतालिकाभिः0 उत्तुङ्गतारङ्गशिखावलम्बि0 उत्तुङ्गभावमथ वर्तुलतां दधान0 उद्दामदुर्गतिपुरेऽर्गलतां गमी ya0 उद्धृत्य कण्टकगणान्किमु वारिजन्म0 3 उद्वेगभावं स्वमिवापकर्तुं0 उन्नमज्जलधरादिव जामे0 उपगतमिहान्यस्माद्वीपात्प्रगेऽधिपति 18 कंसारेरिव रुक्मिण्या0 कजपाणितमो द्विषज्जगन् कटाक्षबाणान्प्रगुणान्प्रणीय 205 कण्ठश्रिया स्व:कुरविन्ददत्या0 कण्ठीकृतो यज्जलजस्त्रिदश्या0 कथञ्चनाऽभ्यर्थनया मुदुत्वं0 कथं लभेतास्य तुलां सुद्ध0 कथानुषङ्गेषु मिथः सखीजनो0 कदाचिदम्भोरुहिणीव निद्रया0 कदाचिदिभ्यः कलधौतभूधरे0 41 कदापि मन्दार इव स्मितद्गुमे0 | कदाप्यदर्शि तत्पल्या0 39mmons w w ruuv o r r or w 102 oo 63 159 Page #329 -------------------------------------------------------------------------- ________________ 9 o 128 pyd w hm bh 21 / 316 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क सर्गाङ्कः श्लोकाङ्क कपालिमित्रं त्रिशिराः कुबेरः0 71 कार्यकाल इतरोऽपि नरेणा0 कपोतपालीतटसन्निविष्टा0 कालं कियन्तमदयान्तरितं तपस्या0 कपोलपालीमृगनाभिपत्र0 कालागुरुद्रवकरम्बितगन्धधूली0 कपोलभित्तौ मृगनाभिपङ्के0 127 किं vaya'te वर्ण्यगुणस्य चौर्य0 20 कपोलयुग्मेन मरुयुवत्या0 | किमग्रदूत्यो मदनावनीन्दोः0 126 कमनः कमनात्प्रसेदुषः किमपास्य जिनांहिसेवया0 कमलान्मधुपानुषङ्गिनः0 किमभ्यर्थयमानाना0 कम्रेण वप्रेण वसुप्रभेण0 किमावयोरेष फलं प्रदास्यति0 करटाभिधपार्श्वनायको किमिच्छता पाशयितुं जगत्त्रयी0 करवीरगृहत्वमुग्रतां0 |कियद्विहायः कियती क्षितिर्वा0 करीन्द्रहस्तात्कदलीप्रकाण्डतो0 48 कियम्भणीवल्लभविप्रयुक्तां0 करेणु कुम्भस्तनि! पश्य दीप्यते0 कीर्त्या च वाचा च कचइजिताभिः0 कर्मसन्ततितिरोहितभावः कीलतैकललितं कलयन्ती0 कलङ्कवानिन्दुरथाभ्युदेता0 कुंराह्वयस्य हरति स्म मनो मनोज्ञं0 कलभो यूथनाथेन0 कुक्षिम्भरि क्षोणिनभः पदव्यो0 कलयन्प्रतिभामनुत्तरा0 कुण्डले कलयती प्रतिबिम्बे0 कल्पद्रुमाङ्करमिवामशैलभूमी0 कुतुकाबहुरूपिणं स्मरं0 कल्लोलिकारुण्यरसान्वितस्य0 कुतूहलेनेव महीविहारिणं0 कवित्वनिष्कं कषितुं कवीनां0 कुत्राणि दम्यैरनुगम्यमानाः0 कविना च बुधेन सन्निधि0 कुनयनान्नयता विनम्रता0 काचन व्यधितकाञ्चनकाञ्ची0 कुन्दकुड्मलजयं सृजतेवा0 काचनातिरभसान्मृगनाभी0 165 कुबेर इत्यात्मजनावमाननां0 काचिच्चकोरनयना व्यवहारिसूनो0 3 कुमुस्मिता षट्पदपङ्क्तिकुन्तला0 काचिदर्भकमपास्य धयन्तं0 173 कुम्भीन्द्रकुम्भो कुचभूयमूहे. काचिदीक्षणरसेन बबन्धो0 158 कुर्वनिवासं गवि गौरवश्री0 काचिद्वशा विकचचम्पकसूनशाली0 3 कुलाद्रिवार्द्धिप्रतिनादमेदुरी - 6 कादम्बिनीव सलिलैः सुरेशैलशृङ्गं0 / कुशेशयादर्शसुधांशुजित्वरे0 कान्ते निमग्नेऽम्बुनिधौ प्रणश्य0 | कुशेशयामोदिनि ! वीक्ष्यतामसौ0 2 कापि मौक्तिकलतां स्वकटीरे0 कृत्वा विलासमवनीवलये यथेच्छं0 3 124 कापि वीक्षणरसत्वरमाणा0 कृत्वोर्ध्वदेहिकमसौ विधिना विधिज्ञो 3 125 काप्यलक्तकधियोत्सुकिताङ्गी0 176 कृशाङ्गि ! राजन्यपयातवैभवे0 130 कामद्विपेश इवोद्भवितायमेत0 केचिदुच्चमणिपीठनिषण्णं0 कामनीयकमशेषममुष्या0 198 केशोच्चयः स्फुरति तस्य स नीलकण्ठ03 कार्कश्यसंहतिलघूकृतहस्तिहस्ता0 111 कैदारिकं क्वापि समञ्जरीक0 3mmMww r99 VIm93urror urrowrr m 3 . 0 ur worwwxx393wr or 33m 3 Imm931IMIm 0 167 0 mm pa ra 190 130 31 124 Page #330 -------------------------------------------------------------------------- ________________ pariziSTa-2 317 57 117 194 / or www 63 58 सर्गाङ्क श्लोकाङ्क सर्गाङ्कः श्लोकाङ्कः कैदार्यमुज्जृम्भितशालि यस्मि0 गाङ्गेयगारुत्मतपद्मराग0 कोडाईत्यस्य कान्ताभू0 153 गाधा व्याधाद्याम्बरचुम्बिरङ्गात् 7 कोरण्टके वीरजिनेन्द्रमूर्ति । गायनैरयमगायि समेतैः0 148 कौतुकाद्भुवमुपेत्य वसन्ती गाव: क्वचिद्भान्ति सुधामुधाकृत्0 क्रीडत्तुरङ्गद्वीपपद्मनेत्राः0 92 गिराथ नेमेररविन्दनाभि0 क्रीडन् जयन्त इव यज्ञभुजां कुमारैः 0 3 122 गिरिराज इव क्षमाधरो0 क्रीडितुं रतिपतेरिव गेहा:0 | गुरु नन्दिमहेऽङ्गनासखै0 क्वचिज्जगत्साक्षिणमेक्ष्य यातं0 48 क्विचित्पुरं प्रत्यफलत्तटको0 | घूकैरर्कमिव द्विषद्भिरुदये हन्तुं परैः क्वचिदिन्दुमणी मिथो मिलद्0 27 प्रेषितं0 122 क्वचिदिन्द्रमणीनिकेतन0 घोषणास्य यशसामिव भेरी0 149 क्षणादथो:वलयोर्वसी मणी0 74 kssyaatsudhaayaashcirkaalpaanaat| | चकोरिके चन्द्रकले लवङ्गिके0 क्षात्रियैरिव सुतैर्युवराजो0 153 चक्रस्य चक्रवदुदित्वरदीप्रदीप्ति0 क्षीरकण्ठः कृतोत्कण्ठः0 169 चक्रीव रत्नानि चतुर्दशापि0, ख चण्डी सपत्नी प्रबला ममास्ते0 खञ्जनाम्बुजचकोरमुखारीन्0 112 चत्वार एतत्तनुजा विनेया0 खण्डेन चण्डद्युतिमण्डलेन0 चन्द्रचन्दनशिरोरुहशय्या0 ग चन्द्राच्चकोरोऽमृतपानदम्भाद् 134 गगनात्मरसेन्दुहायने0 चन्द्राननेऽमन्दमरन्दबाष्पा0 138 गङ्गावज्जलजन्मबन्धुतनया स्वः चन्द्रार्कचक्रद्वयभृत्प्रभूत0 कुम्भिवत्कुज्जरो0 चन्द्रावतीशस्य नृपस्य नेत्रे0 गणपुङ्गवमन्त्रमन्वहं0 चन्द्राश्मवेश्मस्मितमुद्वहन्ती0 गणपूर्वगिरौ महोदयि0 चन्द्रोदये चन्दिरकान्तगर्भ0 गणाधिराजे प्रणिधानदुग्ध0 चमूध्वनिः प्राग्गिरिकन्दरोदरे0 गणितं ह्यनुरागिरागवन्0 चमूभिरुर्वीन्द्र इवामरीभि0 गणिनन्दिमहेऽप्सरो गणइ 0 |चलेति विश्वे वचनीयता श्रुतेः गणीन्दुना पट्टरमा गणीन्दुः 14 चान्द्री द्वितीयेव कलां जनाय0 गते गवां स्वामिनि नाभ्युदीते0 चापल्यकेलिकलिते असिताशयेय0 / गन्तुं ततः स्पृहयता प्रति पत्तनं sva0 3 चिकीर्षता यन्मुखमात्तसार0 गन्धसिन्धुरराजस्य0 166 | चित्रामिवेन्दुरनवद्यतमां स विद्यां0 / गभीरताधःकृतवाद्धिनेवो0 29 | चिरं विनोदैदिननायकेना0 गभीरिमाणं दधतः सपल्लव0 72 | | चूडामणिस्त्रिभुवनस्य यदेष भावी0 3 गभीरिम्णा पाथोनिधिरिव महिम्ना परमरु04 137 | चूतप्ररोहायुधकिंशुकार्ध0 o/ wwwr 93w 39 ww w * , 98 000 2 2 126 Page #331 -------------------------------------------------------------------------- ________________ . 318 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्क श्लोकाङ्क सर्गाङ्क श्लोकाङ्क चूर्णैः प्रपूर्णा किमु मौक्तिकानां0 7 87 | जैनार्चाश्रमणाद्यभावभणनाम्भःचूलक्रियामहमयाङ्गभवस्य तस्य0 3 72 प्लाव्यमानात्मनां0 134 चैत्येन चूडामणिनेव शीर्ष0 ___30 जैमनीयमनुजा इव दैवे0 चैत्येऽश्मगर्भाङ्कसिताश्मकुम्भं0 1 ज्ञायन्ते वसुधासुधाकरगृहा गर्जारवैः कुम्भिनां0 छायां तनोरिव न लङ्घयतापि वाचं0 ज्योतिस्तरङ्गीकृतयनिकेत0 mr or or 39 m 7 DimbhalambhitaviDambanabhAjA0 n 30 m m mr.wrr m 177 5 5 m or un 119 66 w जगज्जनावाङ्मनसावगाहिना0 जगत्त्रयीजन्मजुषां मृगीदृशां0 जगत्त्रयी स्त्रेणजयाजितायाः0 जगत्पुनानः सुमनःस्रवन्ती0 जङ्के यदीये प्रणयन्प्रयत्नात्0 जडीभवन्ती रिपुनिर्जये यद् जन्तुरेष इह जामिकलत्र0 . जन्मिनामयमकृत्रिममित्रं0 जन्मोत्सवं विदधता तनयस्य तेन0 जम्बालयद्भिर्जलदैरिवोर्वी0 जम्भद्विषत्कुम्भिपराभविन्या0 जयन्तवज्जम्भनिशुम्भभामिनी0 जयविमल इदं तन्नामधेयं विधिज्ञो0 जलकेलिगलद्विलेपनी0 जहिरे मिहिरोजसा मही0 जहे महेलया निद्रा0 जहेऽम्बरं सायमशीतभासा0 जानुस्पृशौ शिशुभुजौ विनियन्त्रणाय0 जाने यदास्यं सरसी सुधाया0 जितस्मरान्पौरजनानिपीय0 जिनवद्गणधारिणः पदं0 जिनावनीन्दोः किल धर्मकर्मणो0 जिनेशितुः शासनदेवतायाः0 जीवितं कुशशिखास्यमिवाम्भ:0 जृम्भणादाननं काश0 जृम्भमाणजलजद्वितयीवां0 जेया त्रिलोक्येव शरैस्त्रिभिस्तत0 3. w w । तं जङ्गमं त्रिदशसालमिव स्वपुण्य0 3 | तं पारियानिकमसावधिरुह्य भूमी0 3 | तं साक्षिणं प्रणयवान् स्वगुरुं प्रणीय0 3 ततं वचो यस्य घनं पदाङ्ग ततोऽजनि श्रीजयदेवसूरि0 |ततो जरा येन यदूद्वहानां0 ततो नमंसितुं सूरि0 | ततो वयस्योऽन्तिकमागता मधु0 / ततोऽस्य सङ्ख्यातिगपट्टपतिभिः 2 तत्कर्णयोर्मणिविनिम्मित कर्णपूर0 3 तत्कलाकुशलमानववर्ग0 तत्क्वेव वार्ता मम राझ्ण्सान्। | तत्पट्टपङ्केरुहमानसौका:0 | तत्साधु मन्ये मलयानिलेन0 तत्सुमानि सुरवैभवलम्भः तत्र तव्रतमहोपनतानां0 तत्र भावयति नः पुलकोद्यत्0 तत्र सस्यभरगौरवभाग्भिः तत्राऽपि च स्फूतिमियर्त्यपूर्वां0 तत्राऽस्ति भूमान्महमुन्दनामा0 तत्रैकदेशे वपुषीव वक्त्रः0 तथा चतुर्विंशतितीर्थकृदृहं0 | तथा तवाप्यस्तु यथा त्रियामे0 64 तथा प्रथन्तां कथका यथा कथा0 132 | तदाननेन्दोरमृतोर्मिमालिनो0 GOK w 118 o m 34 107 143 111 197 or w r II II or a r9 127 5 w 162 / / 5. Page #332 -------------------------------------------------------------------------- ________________ pariziSTa-2 151 . or w 3 0. 3 166 wi I am 3 1 3 3 Irrown 183 168 124 सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्कः तद्दिदृक्षुरपराञ्जनयष्ट्या0 164 | तां निपीय मुनिवासववाचं0 36 तदीयपट्टाम्बरभानुमाली0 74 ताण्डवं व्यरचि वारवधूभि0 तदुपान्तभुवं व्यभूषयत्0 ताभ्यां पुनः स्थापितमुज्जयन्ते0 34 तद्गजादिभरभारमसह्यं0 156 तिलकं हरितामसौ ह्रिद्। तद्गवेषणरसोत्सुकचेता0 171 तीर्थनाथमिव चैत्यतरोस्तत्0 तद्दक्षिणार्धे सुरगेहगळ0 तीर्थाधिभर्तुर्मतदेवताया0 तद्दोहदप्रकरपूर्तिविधौ सुपर्व0 तीर्थानि तीर्थाधिपपावितानि0 तद्यशोधरणिभर्तुरितोऽन्य0 192 तूर्णमस्ति यदि तत्र यियासा0 तद्वचो विरचितं सहजेन0 45 तेनाथ मुक्तं गिरिनारिशृङ्गे तद्विभावनरसव्यवसाया0 तेनापि सोमतिलकाभिध सूरिरात्म0 तद्विभूषणमणीनिकुरम्बैः0 तेपे तपो भूधरगह्वरान्त तद्विलोकनरसस्तिमितानो0 157 त्यक्तपूर्ववपुषा निजयोषा0 तनूजन्माननज्योत्स्ना0 त्यक्ताश्रवः कञ्चकिकामुकाभि:0 तनूभवत्तारकतारभूषणा0 त्यक्त्वावतीर्णा पुरुषं0 156 तनूलतागाधतरङ्गितप्रभा0 42 त्यक्त्वाशेषकुपाक्षिकांश्च कुदृशः तन्निर्वृतेः स्थानमुरोजयुग्मं0 किंपाकभूमीरुहा0 तपसः सितपञ्चमीदिने0 74 | त्रिजगद्विजयोद्यतस्य yad0 तमःसपत्नः श्रितशम्भुशीलनः0 त्रिजगत्रयनामृताञ्जनं0 तमःस्तोमप्राये कुनयनगणैर्दारुणतमे0 136 | त्रिदिवोज्जयिनी परी तदाजनि0 तमस्विनीशेऽस्तमिते प्रकाशतां0 132 त्रिनेत्रनेत्रानलभस्मितात्म0 तमोगणालिङ्गिनभोङ्गणश्री:0 त्रिशलातनुजन्मशासना0 तमोभरोर्वीधरभेदवज्रि0 त्रैलोक्यमाक्रम्य पराक्रमेण0 149 तया क्रमादिभ्यविभावरी वरो0 | त्वदीयवाणीतपनास्तमुद्रिता0 126 तयोः पदे श्रीमुनिचन्द्रसूरि0 | त्वद्वधूमुखसुधांशुसुधाया:0 तरुणी तपनात्मजन्मनो0 | त्वया स्वकीर्त्या सुमनस्तरङ्गिणी0 तस्मिन्पदं प्रविदधे गुणधोरणीभि0 / तस्य लोचनपथे पृथुकेन्द्र0 | दंशादहेआहितकाष्ठभार0 तस्य वीचिभिरिवामर सिन्धो0 | दत्वाधिपत्यं निखिलाचलानां0 तस्य स्फुरद्युतिपयः परिपूर्णबाहुः0 3 106 | दम्भोलिभूषणभरोद्भवदंशुचाप0 तस्याङ्गजास्य शशिदर्शनतोऽम्बुराशे0 3 48 दर्पणेष्विव गवेषयति स्वं0 तस्यानुजो गजगतेः शतकोटिपाणे0 3 123 | दर्शयन्त्यपर पद्ममुखी taM0 177 तस्या भवल्लवणिमातिशयः स कोऽपि0 3 81 दशामवास्यन्ति यदन्तिमामिमे0 तस्यार्भ शक्र इव चित्रशिखण्डिसूनो0 3 | दस्रयोः किमयमन्यतमोऽस्मिन्0 184 तस्याः सुतो रविरिवाम्बुजपाणि विश्व0 3 | दिगन्तवासं किमपास्य काश्यपी0 132 138 A. 34 106 93rwww wwww vM IN 9 m3 3M 75 51 Sumo no 44 119 70 127 102 75 118 Page #333 -------------------------------------------------------------------------- ________________ 320 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क सर्गाङ्क श्लोकाङ्क धर्ममार्हतमतो जनिमन्तो0 19 107 धर्मोपदेशच्छलतः स्वपाणि 35 109 धव: सुधाधामसगोत्रवक्त्रये0 84 23 धात्रीभिः प्रेमपात्रीभिः0 171 128 धात्र्योदितां प्रथमतः पृथुकप्रकाण्ड:0 71 धारिणीसुत इवाद्य सुधर्म0 धिया जयंश्चित्रशिखण्डिसूनुं0 152 | धुनीधवं येन गभीरनि:स्वनै0 धृतैकपाशेन पयोधिधाम्ना0 | ध्यातुर्वरं श्रीश्रुतदेवतेव0 | ध्यानस्थितं शासननिर्जरी sA0 ध्यानानुभावेन ततो निशीथे0 दिग्वाससो येन विजित्य वादे0 दिद्युते मणिकरम्बितयास्ये0 दिशां चतुर्णामयमर्णवावधी0 दिशि बिभ्रति यत्र भूभृतः0 दीप्यते किमधिकं सुषमा no0 दुग्धाम्भोनिधि निर्जरा इव नराः सर्वेऽपि संजज्ञिरे0 दुन्दुभिध्वनितिभिर्जयशब्दं0 दुर्भिक्षके पायसमेक्ष्य लक्ष0 दुर्भिक्षवर्षेषु सुभिक्षभूमी0 दृक्कर्णवेणी कलकण्ठकण्ठी0 दृग्दानदासीकृतदेववन्या0 दृग्दोषखण्डनकृते भ्रमरं तदीये. दृप्तां यदूरुद्वितयीं प्रतीपा0 दृष्ट्वा पति रतं रत्यां0 देवेन्द्रकर्णाभरणीभवद्रि0 देशनां शमवतां शतमन्युः0 देशे पुनस्तत्र समस्ति शो दैत्यमर्त्यमरुतां विजये त्वं0 दोषामुखेन द्विषतेव वाद्धौ0 दोषोदयोदीततमःप्रपञ्च0 धुसदामिव मेदिनीरुहौ0 द्रविणार्पणहष्टमानसा द्रवीभवद्भरिसिताभ्रचन्दन0 द्वात्रिंशताजनि रदैरपि लक्षणानि0 द्वात्रिंशदाशावसनैरभेद्यो0 द्वारं स्वसिद्धेरिव सूरिराजो0 द्विजाधिपत्यं मुख एव मुख्यतो0 द्विजावलीचन्द्रिकयानुविद्धया0 द्वीपे परस्मिन्त्रितरोऽपि कश्चिद् द्वे महोदयपुरस्य पदव्यौ0 द्वेषिणामिव गणाः क्षितिमानं0 rus93oram vus 339ww.mo 9 9 30MM 300000 w or 399 orms Im or 111 14 127 नक्तं नलिन्यादिमगुल्मनाम0 155 नखोल्लसत्पल्लवशालमानै0 नगरे नगरन्ध्रकृद्यतो0 | नभःपरीरम्भणलोलुभैर्यद् नभःश्रियास्तारकमौक्तिकस्रजः0 नभोङ्गणानिर्जरहस्तमुक्ता0 | नभोङ्गणे सान्द्रित सान्ध्यरागै0 | नभोङ्गसारङ्गदृशां रतीश0 नवोदयं हीरकुमारचन्द्र0 नाभीभवेन तदुदाहरणैः कृतैः kiM0 / 43 नारकादिगतयोऽत्र चतस्र0 नार्हती व्रतविधौ तव तेना0 निःशेषभूवलयकुण्डलिवेश्मनाकि0 / निःस्वादिवैश्वर्यमनाप्य झंझू0 निखिलदिविषद्योषा लेखाकुमुद्वनकौमुदी0 निगद्यते स्म व्यवहारिणा क्षणं0 निजगाद गुरुर्गभीरिमा0 निजधैर्यवदान्यता श्रिया0 निजप्रतिद्वन्द्विविधुन्तुदस्य निजाक्षिलक्ष्मीहसितैणशाव0 186 101 108 ओचो 8 रुरु N NUM ध धर्म एव मनुजैरिह मन्त्र0 . Page #334 -------------------------------------------------------------------------- ________________ परिशिष्ट-2 321 प 0 0 81 0 MM 35 30 5 131 m 0 सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्कः निजाक्षिलक्ष्मीहसिताब्जखञ्जने0 128 न्यक्षरुक्षनिकरेषु गुरुत्वं0 199 निजाङ्गनोद्गीतयदीयकीर्ति0 112 न्यगदन्निति ते पुरो गुरो0 निजास्यदासीकृतशारदोदय0 129 नित्यातिवाहाद्विगतावलम्बा0 56 पक्षद्वयं भिन्नतमोभरेण0 निपातुकेन द्विजकान्तिमिश्रित0 26 | पङ्क्तिप्ररूढैः प्रचलत्पतङ्ग निमीलनोन्मीलनदूषितेभ्यो0 119 / पञ्चाशुगान्यः समितीविधाय0 निम्नगेव परिसर्पति निम्नं0 | पटीष्ववोद्दामकलामकौघा0 निरधामि मुहूर्तमान्मना0 101 | पट्टश्रियास्य मुनिसुन्दरसूरिशके0 निरमापयदस्य पूर्वजो0 पट्टिकाऽर्भकविभोः कनकस्य0 निरित्वरीभिर्मधुपीभिरुल्लस0 पट्टेऽथ तस्यार्यमहागिरिश्चा0 निरीक्ष्य लक्ष्मी निजभर्तृमातरं0 पठता सह धर्मसागर0 निर्गतायुरखिलद्रविणास्ते0 18 पठति स्म स धर्मसागरः0 निजितेन यशसा सितभासा0 पण्याङ्गनायाष्किः किलकिञ्चितानि0 निर्जीयते स्म क्वचनापि नायं0 / 104 | पत्यौ गवां क्वापि गतेऽस्य निर्मुष्टनिःशेषनिषद्वराया0 | पत्रान्तराजज्जलबिन्दुवृन्दै:0 निर्यत्सुरास्त्राशनि भूषणानि0 13 पदपद्मविलासलालस0 निशानने श्रीसुतकान्तमत्तै0 पदप्रदानावसरे समीक्ष्य0 निश्चिकाय वचनैरथ तैस्तैः0 | पदं मयेदं प्रददे शिरस्सु0 निश्चिकाय विनयानतकाय0 पदमस्य हृदि व्यतन्तनीद् निष्कुहान्तरितविष्किरवार0 पदमाप्यत पण्डिताह्वयम् निष्पतन्मदविलोलकपोला0 144 पदारविन्दोन्नतताभिरात्मनः0 निस्तीर्य दोहदभवार्त्तिमथैणचक्षु0 पदे तदीये विबुधप्रभेण0 निस्त्रिंशमन्थानगमथ्यमान0 129 पदे पदे यत्पुरकौतुकानि0 नीरदोऽवनिभृतामिव तापं0 पद्मावतीप्राणपति: प्रसूना0 39 नीराजयन्तीष्विव चित्रभानु0 पद्मिनीप्रियतमो दिवसादौ0 142 नीलारविन्दनयना कमलावदाता0 पयोधिपुत्रीतनयावनीपते0 98 नीलारविन्देन पुरा प्रणीय0 पयोधिरोधःस्थलरोधिभिविभोः0 नीलांशुकाकलितबालककामपाल0 परशासनशास्त्रमालिका0 नीलोत्पले कर्णयुगे चकासां0 पराजितद्वीपततिप्रतीष्ट0 नूपुरं निजभुजे रभसेना0 परानवाप्यान्निजवासपत्तना0 नृत्यच्चन्द्रकिचक्रमुन्मदनदद्बप्पी परान्परः कोटिजिनालयानयम0 हबालाकुलं0 पराबुभूषोगिरिशं स्मरस्य0 नृपोऽयमाद्योऽजनि सङ्घनायक:0 116 | परिशीलितशीललालया0 नेत्रामृताञ्जनमसौ जगतां यदस्या0 3 67 | पर्यङ्कबन्धः स विभोर्ब्रतश्री0 39 Morror v3wwrr 330093 3 33 mirm om In or m 3woo.90 dwu09 Muovww. rom or 3rur orror w v 37 02 Wm WWW 146 61 WW 5Nm 0 181 0 192 Page #335 -------------------------------------------------------------------------- ________________ 322 sargAGkaH zlokAGka 18 / 124 / 104 91 m mor ur, mor wrm m 12 57 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः shlokaangkH। पशोरिवोर्तीदिवगोचरस्य0 पूर्वाद्रिपाटलशिलावलये शशीव0 पश्यन्तु वैदुष्यममुष्य जम्बू0 | पूर्वाद्रिमौलेरथ मन्दमन्दम् पाणिना विरुरुचे पविरोचि0 पूर्वापराम्बुनिधिबन्धुरमेखलाया0 पाण्डुः क्षयीशून्यनभश्चरिष्णु0 105 पृथक् पृथक् पञ्चमुखद्विषन्मुखा0 पातालभूतलसुरालयलोककोटी0 प्रगल्भफालैगगने नखैः पुनः पातुमप्रभु कुमारविभूषाम्0 प्रजां द्विजिलैरिव पीड्यमानाम्0 पादारविन्दयुगलोपरिलम्बिनीनाम्0 68 प्रणिगद्य पुरो गुरोरिदम् पारे गिरां वृत्तमिदं क्व सूरः0 प्रतिपञ्चमुखं द्विषं व्ययी0 पिकपञ्चमकूजितक्वणा0 प्रतिभाविभवैः पठम्क्रमात्0 पिकाञ्चुकूजुः सहकारकुञ्जे0 प्रदेहि नः साक्षरतामबाह्याम् पितामहस्य व्रतिराट् चरित्रै0 प्रद्युम्नदेवोऽथ पदे तदीये0 पित्रोर्मनोरथगणान्कुटजावनीजा0 प्रद्योतनाह्वप्रभुणाप्यमुष्य0 पिपासितं रोचकितं च रङ्कम् 97 प्रपेदुषीं यत्पदतां पयोज0 पिबतान्मुनिरेष नोऽपि mA06 प्रफुल्लकङ्केलिरसालमल्लिका0 पीतादुपास्त्याधिगता गिरीशा0 प्रफुल्लमल्लीकुसुमावनद्ध0 पीनस्तनद्वयममेचकितं पयोभि0 3 प्रबुबुधे प्रभुदेशनया तया0 पीयूषकान्तिमिव दुग्धपयोधिवेला0 प्रबोधयन्भव्यसरोजराजी0 पीयूषपूर्णः कलधौतकॢप्तो0 प्रभो प्रभावादथवा कथं na0 पीयूषपूर्णस्मरकेलिशोण 99 प्रभोरूपान्ते सममम्बया महा0 पुत्रावतीव्याजवती यदीय0 प्रवालमुक्तामणिमञ्जिमश्री0 पुनः सृजन्त्यां मयि मुद्रणां दृशो:0 प्रवाललक्ष्मीरिव कामितद्रो0 पुपोषाऽवयवैर्वृद्धिम्0 प्रविभाव्य भवेन भस्मित0 पुरसङ्घजनैः प्रणोदितै0 प्रससार महीविहायसोः पुराभवत्राभि महीहिमाते0 प्रसादकान्ती दधती सुवर्णा पुरारिकंसारिपदप्रसत्ते0 प्रसारिशोचिर्मकरन्दसान्द्रा0 पुरि जानपदीयमानव0 प्रसूनतारावलिशालितायाम्0 पुरि तत्र निजामसाहिना0 प्रसूनधन्वा निजदेहदाहे पुरेऽथ तस्मिन्व्यवहारिपुङ्गवो0 प्रसूनमालाभिरलङ्कृताभ्याम् पुष्पपल्लवपलानि दधाना0 प्रस्थातुकामेन तमो जिघांसो0 पूज्येषु रञ्जितमना यदसौ कुमार्ः0| प्रह्लादनाच्चन्द्र इवाङ्गभाजा0 पूरे समुद्रस्य बभस्ति बिम्बम्0 प्रह्लादनानगरं पुनरप्यमुष्य पूर्णामृतैररुणरत्नमनोज्ञमध्या0 | प्राग्दिग्मृगाक्ष्या प्रणयेन पत्यौ0 पूर्वनिम्मितपरस्परत :0 92 प्राग्निज्जितश्रीरथनेमिमुख्य0 पूर्वमेव नियमस्थितिकालात् 80 प्राचीपयोराशीपयःप्लवान्त0 161 181 Mrwww svr owwwwww vvvvv 9. M 929 182 31 rururr purur 3m 9m 33 2r m Page #336 -------------------------------------------------------------------------- ________________ or w 44 P.. 03300 3000mm . 136 m परिशिष्ट-2 323 सर्गाङ्कः श्लोकाङ्क सर्गाङ्क श्लोकाङ्कः प्रातः साधुवृतस्त्वदापणपुरो यो । ब्रह्माण्डभाण्डोपरिभित्तिभाग0 याति सूरीशिता0 135 प्राप्तरूपविभवं वहते yaH0 174 | भक्तामराह्वस्तवनेन सूरि0 प्राप्य तावककरादिह दीक्षा0 | भयादिमेनाथ हरस्तवेन0 प्राबोधयत्बौद्धपुरीप्रभुं ya0 57 भर्ता सुराणामिव लोकपाले0 प्राबोधयदुःशकनैकतीव्र0 146 भवति स्म विचक्षणः क्षणाद् प्रामाण्यमस्य वहतो महतां सदस्य0 / 109 | भस्मीकृतं धूर्जटिनाक्षिलक्ष्यी0 प्रीणाति या प्राज्ञदृशश्चकोरी0 भागीरथीव यद्ब्राह्मी0 प्रीतिर्जनेषु वृजिनेषु न तस्य जज्ञे0 / 214 भाग्यभाजि जलजन्मगृहेवा0 प्रीतिवापीपयःपूरा0 178 | भाति तत्पदरजोऽस्य ललाटे0 प्रीति सृजन्ती पुरुषोत्तमानाम्0 भाति मुक्तमलिके रभसेना0 प्रीत्या च रत्या सह मीनकेतो. भानोर्बभौ मण्डलखण्डमब्धौ0 प्रेक्ष्य स्वदाहे ज्वलितास्रमालाम्0 159 भान्ति स्म यस्मिन् सुमनोभिरामा0 / प्रेम्णा गुणाननुगुणीकृतवेणुवीणा0 3 भारतीमिति निशम्य शमीन्दोः0 प्रेम्णा प्रणेतुमजरामरतां प्रसद्य0 भारती श्रुतियुगाञ्जलिना त्वाम्0 प्रोत्तुङ्गपीनस्तनवैभवेन0 भारसासहितया जितशेष:0 भालमण्डलममण्ड्यत राज0 108 फणभृद्भगवन्निभालना0 | भालस्थलप्रसृमरांशुपयःप्रवाहो0 भावी यदेष पृथकः सुमनो निषेव्य0 3 बन्धूकबन्धुभवदेतदीय0 | भावी यदेष वृषवज्जिनधर्मधुर्य: 0 3 बभूवतुर्ती भुवनप्रदीपौ0 | भास्वन्मयूखविजिगीषुयदङ्गजातः0 3 38 बभूव नाभेयविभुः स आदिम:0 | भियाभ्रमूवल्लभवाहनारे:0 बभूव मुख्यो वसुभूतिसूनु0 भीते: स्विकायाः दिवसस्य लक्ष्मी0 7 बभूवुरिक्ष्वाकुकुले सहस्रशः भुजान्तरानुत्तरराजधान्या0 बभे नभस्याम्बुधरायमाण0 | भुजान्तरसन्नशयारविन्दे0 बभौ भुजाभ्यां मखभुग्मृगाक्षी0 भुवि मङ्गलतूर्यनिस्वनो0 बहुना किमु तन्मनस्विनो0 64 भूचरानिव विधेरनुवादान् बहुना महिमाभिनन्द्यते भूपीठखण्डानिव चक्रवर्ती बालसाल इव कोरकभूषा0 | भूमीनभोमण्डलमेदुर zrI0 बालारुणज्योतिरखर्वगर्व 118 | भूरुहैविहसितैरिव कुञ्जः बाल्येऽपि रश्मीन्सरसीजबन्धु0 125 | भूरेषा किमु चन्द्रचन्दनरसैरालिप्यते बाल्येऽपि हेमाद्रिरकम्पि येन0 सर्वतो0 142 बाह्रीककालागुरुगन्धसार0 104 | भूविहारिहयवाहनशस्या0 141 बिम्बाधरे निपतिताभिरभासि यस्य0 97 | भूषणैः कनकरत्ननिबद्धैः 126 A 104 0 3 3 39 II II m mmm or vov 09 10 13 or 0 v wwcommmoc cm 4 149 om W0 0 Page #337 -------------------------------------------------------------------------- ________________ 324 सर्गाङ्क श्लोकाङ्क 96 भूषाशनिस्फुरितशक्रधनुः समुद्यद्0 भृङ्गसङ्गतवतंससरोजे0 म 85 26 145 113 123 124 86 155 146 94 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्क श्लोकाङ्क 3 121 | माहात्म्यनम्रीकृतसर्वदेव:0 113 | मित्रे गतेऽस्तं वियुनक्ति राजन्0 मिथः परिस्पर्धितया वदान्यता0 मिथः प्रथाभिर्वचसां वचस्विनौ0 | मिथो मुनीन्द्रेण मृधे मनोभू0 | मिथ्यामतोत्सर्पणबद्धकक्षं0 मिलद्वलाकाम्बरमुद्वहन्ती0 मुक्तालताङ्केव निजोपकण्ठ0 93 मुक्त्वा द्विषः पञ्चमुखी प्रति स्वान्0 14 मुदमादधिरे मुमुक्षव0 115 मुदाथ नाथी शयनीयमन्दिरं0 मुरवैरिपुरीव माधवो0 मुहूर्तमद्वैतमवेत्य हेली0 मूतैरिव स्वस्य गुणैः प्रफुल्लत्0 67 मूनि तस्य मुकुटेन दिदीपे0 69 मृगाक्षि ! पश्यामरसिन्धु सारणी मृगाक्षि ! सोपारककुल्लपाकयो0 मृगीदृशामञ्जनमञ्जुलाभि0 मृगीदृशो हेलितकेलतीश्रियो0 मृगेन्द्रमध्ये मृगयस्व तारकान्0 मृडमूनि निवास सौहृदान्0 मृणालधवलान्स्कन्धे0 | मृणालिकाभिर्जलदुर्गभाग्भि0 83 मेरोः शिखाग्रावसथव्यथाभि0 36 मोघीकृताशेषशरं गिरीशं0 मौक्तिकेन किल सोदरसर्वैः0 12 |यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी puna: 18 56 105 122 39xurwari v_9r www vs www 90ws VIIm मज्जत्ककुप्कुञ्जरबिन्दुवृन्दा0 मणिकल्पितशिल्पकौतुक0 मणिकाञ्चनकल्पनन्दनै0 मणीघृणिश्रेणिधुतान्धकारैः मण्डयत्यमरमन्दिरं गुरौ0 मधुप्रधावन्मधुकृनिरुद्धै0 मनः समुत्कण्ठयतस्तनूमतां0 मन्महे सकलशीतलभासां0 मन्ये कुमुबन्धुरिदं मृगाङ्क मरन्दनिस्पन्दितमालताली0 मरालबालेव विलासगामिनी0 मरुतामिव पद्धती: पुरी0 मरुदेशमभूषयत् क्रमाद् मरुद् गृहादार्यसुहस्तिमूर्ति0 मरुन्मृगाक्षीवदनाब्जदन्तै0 मर्त्यजन्मनगरीमधिगत्य0 मलयो बलिवेश्मवद् बभौ0 मलयो मलयद्रुमेदुरः0 मलयो मलयद्रुसौरभै:0 मलीमसीभूतमशेषमभ्रमा0 महर्यमाणिक्यमिवाङ्गुलीयं0 महसां निवहे महीशितुः0 महाव्रती कालमनोभवारि0 महीवियद्वीक्षणकेलिलोली0 मा कृथाः क्वचन तत्प्रतिबन्धं0 मागधा मधुरमङ्गलवाच:0 माणिक्यभूषणगणैर्न तदा कदाचि0 माद्यसि स्मरजगज्जयिनीभिः0 मानमाननसरोरुहवत्यां0 मानवान्स्वयमसौ च्छलदर्शी माननीजनमनोनयनस्वं0 o w 3 m 3 m3 0 0 0 or or w w 81 121 or u 137 s 212 50 ya 147 138 142 136 185 armo309 149. 218 189 75 103 194 95 172 Page #338 -------------------------------------------------------------------------- ________________ यं शम्भुशैलच्छविरोमगुच्छ0 यः पञ्चमोऽभूद् गणपुङ्गवानां0 यः शैशवादेव जहौ निजाम्बां 0 य आदिमोद्धारकरो जिनालयं 0 यच्चक्षुषा मातृमुखोऽप्यशेष0 यज्जङ्घयाऽधःकरणादुदीत0 यत्कण्ठपीठेन हठादुपात्तां 0 यत्कीर्त्तिगङ्गां प्रसृतां त्रिलोक्या0 * यत्तत्सुतोमधुरिवावनिजव्रजानां 0 यत्तुङ्गतारङ्गगिरौ गिरीश 0 यत्पर्वते कल्पितसप्तभूमी 0 यत्पाणिपद्मः स पुनर्भवोऽपि0 यत्पादपङ्कजयुगाङ्गुलीभिः स्वकीय0 यत्पादपद्येन पराजितेन0 यत्पादराजौ परिशुद्धपार्णी 0 यत्र गीतय इवागमघोषा 0 यत्र भ्रमद्भृङ्गरसालमाला 0 यत्रार्थिनोऽर्थेशमिव प्रसार्य 0 यत्रार्हताऽऽध्मायि निजध्वजिन्या0 यत्रोन्नमद्वारिदवर्मिताङ्गा0 यत्रोल्लसगौरिमतुङ्गमश्री 0 यदङ्गगेहेनिवसन्प्रसूना0 यदङ्गयष्टीबहली भविष्णु0 यदङ्गरङ्गनवराजधानी0 यदनन्यहिरण्यशीतरुग्0 यदानन श्रीजितमब्जबन्धोः 0 यदाननाङ्गीकृतविग्रहेण0 यदाननान्तर्वसतेः सुधारसा0 यदाननाम्भोरुहवाससौधे यदापण श्रेणिषु सान्द्रचान्द्र0 यदाश्रयीभूय किमर्भसूराः 0 यदास्यतोऽभ्यर्थयितुं विभूषा0 यदीयचेतोवसतौ वसन्तं 0 दोयपादौ सरलाङ्गुलीद्युता0 सर्गाङ्कः श्लोकाङ्क 1 12 4 4 51 2 112 1 3 8 32 8 86 4 यदीयपृष्ठे कनकत्विषि स्मित0 12 यदीयमूर्त्तिर्निरमापि भक्त्या 0 यदीययात्रासु चमूसमुत्थितै 0 यदीयराजद्विभवाभिभूतया0 यदीयलक्ष्म्या विजितेव लङ्का0 यदीयवाचं विधिना विधित्सुना0 यदीयहृत्केलिनिकेतखेलिनम् 0 यदुदीतसमीरणोन्वितः 0 8 यदूरुसृष्ट्यै करिणां करिभ्यो0 यद्गमिष्यति ममार्भकभावो0 यद्रेहशृङ्गाङ्गणनद्धमारुत0 यद्दन्तपत्रेण विजीयमाना0 यद्भाललक्ष्म्याऽधरितोऽर्धचन्द्र0 यद्भूतजङ्घायुगयोर्विवृत्सतो : 0 यद्वाक्पुरस्तादिव पाण्डुराभि0 यद्वाचा गलराजमन्त्रिमुकुट निर्माप्य 3 1 27 1 28 4 8 3 8 1 1 1 1 1 8 8 8 6 8 8 2 8 परिशिष्ट - 2 8 8 30-146 114 17 27 70 84 षाण्मासिकीम्0 यन्नभस्वदतिपातिरयेन0 17 37 यन्नासिकां वीक्ष्य जगन्नरीक्ष्या0 52 यन्मूर्तिदीधितिझरेषु किमु प्ररोहा 0 14 53 57 46 यया जगज्जित्वरया श्रियांहि0 यया स्ववक्षोरुहयोजितेन0 यशःश्रियाधः कृतकुन्दकम्बु 0 यश्चन्द्रिकाङ्कितचतुर्द्विजराजराज0 यश्चान्द्रचामीकरवेश्मचन्द्र0 यः पुष्पदः पल्लवलीलयेव0 यस्माद्दिदीपे चरणस्य लक्ष्मी0 यस्मिन्दिदीपे मधुदीपरूप0 यस्मिन्विभान्ति स्म विलासवत्यः 0 यस्मिंश्च राजर्षियशोमरन्द0 यस्य चान्दन उपभ्रु बभासे0 यस्य द्वेषिनिषूदनव्रतजुषः प्रत्यर्थिपृथ्वीभुजाम्0 यस्य प्रशस्ययशसः श्रुतिपाशमध्य0 143 153 95 29 97 105 19 126 91 52 325 सर्गाङ्कः श्लोकाङ्क 2 38 1 74 2 99 188 189 30 40 15 40 - 58 187 6 6 2 6 8 5. 6 8 8 2 8 4 8 3 8 8 4 3 1 4 4 1 1 1 5 1 3 x x 97 152 49 116 145 132 122 116 31 73 15 86 106 52 119 120 123 63 110 . 134 94 Page #339 -------------------------------------------------------------------------- ________________ सर्गाङ्क श्लोकाङ्क 100 ओर् 147 41 326 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क यस्य भालतलचन्दनबिन्दो0 109 यस्याः पृणन्निर्जरदृक् चकोरान्08 102 | रक्ताङ्कपङ्क्तिरिव कृष्णलताप्ररोह0 यस्याः प्रकाण्डस्फुरदग्रजङ्घा0 रक्ताङ्कपल्लवमुखान्द्विषतो जिगीषु0 यस्याः समेचकिमचूचुकचञ्चुरेण0 3 रक्ताङ्करक्तमणिपल्लवपाटलश्री0 यस्याः स्तनौ संस्फुरतः स्म चित्त0 | रघूद्वहोपक्रममब्धिमध्य0 यस्याः स्फुरत्कान्तिविकाशिताशा:0 रज्यते स्म दशनप्रचूरेणा0 यस्याननं चन्द्रति दन्तकान्ति0 रतिकान्तकलावहेलियत्0 यस्या बभासे जघनेन रत्या0 रतीशगेहेऽजनि यत्र जङ्घयो0 यस्या मुखं स्वर्वनितार्चितायाः0 रत्नानामिव रोहणोऽम्बुरुहिणीयस्या रसज्ञां जयिनी निभाल्य0 प्रेयानिवज्योतिषाम्0 यस्याऽवलग्नेन विगानितेन । रथाङ्गनाम्नां दिवसावसाने0 यस्योपदेशान्नृपमन्त्रिपृथ्वी0 रथाङ्गलीला दधतो प्रभाम्भसि0 यः संप्रति क्षोणिपतिः सपाद0 . रम्भा दम्भादिवामुष्या0 या जहाति न कदाप्यनुषङ्गम् रम्भास्फुरद्वैभवयत्सुपर्व0 यादसां भवधुनीधवमध्ये रसालमालस्य तले विलासिना0 युवतीयुवराजिराजिते0 142 राग सागर इवासि निपीतो0 युवतीव युवानमङ्गजा0 147 | रागसङ्गिरदनच्छदराजत्0 युवसंमदकन्दलीघनै:0 | रागिणः प्रणयतोऽखिललोका0 यूनो मनोजन्मनृपस्य तस्या0 | राजतः श्रुतिपदे धृतमेकम्0 यूनो रिंसोपगतान् सकानतान् 47 | राजा स्वयं राजनतं सदोषो0 यूपादधस्तः प्रतिमां जिनेन्द्रो0 22 | राजीवराजी विजिता यदङ्गै ये कर्णाभरणीबभूवुरनिशं विश्वत्रयी । रामणीयकविधेरवधेर्मे0 जन्मिनाम् 140 रामणीयकहतापरचित्तम्0 यैरवर्द्धि जिनधर्मसुद्धः0 | rAmAyutaistAya'zatai रमाभिः0 योगिनीजनितमार्युपप्लवा0 | राशिना सुमनसामिव सर्पि:0 योगिनेव वहतात्मनि मुद्रा0 123 | राही पुनः सुकृतिनीव धनं प्रपन्ने0 यो दक्षिणावर्त इव स्रवन्ती0 138 | रुप्यधुतोऽक्षीणसुखा मुखस्था0 यो दृशा भुवि पुनर्दिवि फाले0 133 | रेजेऽधरोऽस्या हरिमन्थकालात्0 यो ध्वंसतेऽष्टापि दरान्नराणाम् 40 | रेजे स्तनाननविनीलम मञ्जुलेन0 यो योगिनं पुस्स्प्क्र्न्न्द्दिनीस्थ्म्। 116 रेजेऽस्य पट्टे स्मररूपधेय:0 यो रामसेनाह्वपुरे व्रतीन्दु0 97 | रेणुभिः समुदडीयत रङ्गा0 यो वालुका हैमवतीप्रतीरे0 | रोमहर्षणमिषात्तदनुज्ञो0 यो विजेतुमिव वारिजराजीम्0 रोमावली शैवलवल्लरिभि0 यौवनेऽर्जय यशोगुणलक्ष्मी: 49 / रोहिणी कमलिनीरमणाश्वान् v_mvvvvv 03 I www vors 154 62 188 118 45 200 mmm Irr, Nw 3333333 mvom 33s 88 163 14 206 125 72 124 66 1 cmG 191939.33 137 Page #340 -------------------------------------------------------------------------- ________________ la लक्ष्मच्छविं श्रूयुगल दधान0 लक्ष्मीवतामधिपतेरनुजीविवृन्दैः0 लक्ष्मीसागरसूरिशीलमहसालक्ष्मीरवापे लिसा द्रवैरिव विलीनहिरण्यराशे0 लीलाचलद्दलगणा विगलन्मरन्द0 लूतास्यतन्तूनवलम्ब्यवज्रा0 व ततो 0 4 3 लग्नं गुरौशिखिनि शीलति युग्मगेहं0 - लग्नोदयेऽस्य शुभशंसिनि सार्वमौभः लब्धिश्रियानुसरता वसुभूतिपुत्रं 0 3 3 लावण्यनीरनयनाब्जयदीयवक्त्र 0 3 3 3 4 वंश्यैः सुधाशनचिकित्सकयोरिवार्भ0 वक्त्रं त्रिदश्या विजितात्मदर्श0 वक्त्रवारिजधिया समुपेतां0 वक्षःशिलाकलितमञ्जुलजातरूपो 0 वगाह्य शास्त्रं मनकाह्वसूनोः 0 वत्सवस्तलतया तव किञ्चि0 वनं स्वमुद्बध्य शिखासु भूमी0 वपुः श्रियाभर्त्सितमत्स्यकेतु0 वर्णिनीव विरतिः कृतसङ्गा0 वर्द्धमानः क्रमेणाथ0 वर्द्धिष्णुदेवी हृदयानुराग0 वर्द्धिष्णुयत्कीर्तिसुधार्णवेन0 वल्कलैः कलयतात्मनि भूषां0 वल्लभीभवति यद्भवभाजां 0 वशंवदीभूतजगत्त्रयस्य0 वशिनोऽस्य ततो वशंवदां 0 वसति स्म घटोद्भुवो मुनि0 वसतीरिव वल्गुविष्टरा0 वसुन्धरायामिव वैजयन्तं 0 वहन् सुपर्वद्रुमरामणीयकं0 वाड्मयैर्जितसुधामधुदुग्धै0 सर्गाङ्कः श्लोकाङ्क 8 3 3 8 5 3 4 8 1 5. 6 4 5 5 4 परिशिष्ट-2 6 .6 1 2 5 5 वाड्मयैविरचितैरिदमाद्यै0 वाचंयमेन्द्राद्विमलादिचन्द्रात् 0 वाचस्पतेर्दिवि विधाय सुरान्विनेयान् 0 3 4 वातातिवेल्लद्ध्वजपल्लवाग्र0 1 128 वाता वान्ति स्मितकजसरिद्वारि 26 29 कल्लोलयन्तो 0 वारिराशिरशनाविहायसो: 0 विकालवेलामनुसूत्रकण्ठा0 विजयदानमुमुक्षुपुरन्दरः 0 35 88 118 विजयदानविभुर्विटपल्लिका0 16 9 89 46 * 65 25 विज्ञातपूर्वजननीजनकप्रवृत्तेः 0 154 विडम्बिताखण्डमृगाङ्कमण्डले0 विद्याधरेन्द्रौ विनमिर्नमिश्च0 108 विद्यापुरे योऽखिलशाकिनीना0 विद्युन्मणीभूषण भूष्यमाणा0 विद्वेषिभावमपहाय परस्परेण0 विधिना वचसामधीश्वरी 0 23 60 75 79 68 174 112 89 201 25 17 123 विधुं द्विधाकृत्य विधिर्व्यधत्त yat0 विधुवद्रणपुङ्गवं नवो0 विधेर्नियोगेन निजास्तपश्यान् 0 विधोधिया मन्दमरन्दलीन0 विनिद्रनीलोत्पलकेसरश्रीः 0 विनोदमेवं सृजतोरहर्निशं0 विन्ध्यं निपीताब्धिरिव व्रतीन्द्रो0 विन्ध्योपलान्तरमिव द्विरदेन्द्रबाल0 विपिनानि पदे पदे मुदं0 8 विपुलां विपुलाहवाहता 0 68 विबुधावथ राजपूर्वको 38 विभवैः सह माधवादयः विभाति यत्रोपवनं विनिद्रत्0 विभाति यद्भूयुगभासिनासिका 0 6 76 327 सर्गाङ्कः श्लोकाङ्क 52 92 74 112 4 6 विजयिन इव राज्ञः श्वेतभासो विभाव्या0 7 विजित्य कान्त्या जगृहे क्रुधा यदा0 2 विजृम्भिजाम्बूनदपद्मनिष्पतत्0 2 2 7 7 3 2 1 4 1 3 6 2 6 7 1 8 2 4 3 6 6 6 6 1 2 137 85 27 143 184 94 32 59 131 23 32 115 55 89 60 18 99 14 48 62 65 49 59 % 24 148 76 22 81 22 Page #341 -------------------------------------------------------------------------- ________________ 25 135 17 101 203 328 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्क श्लोकाङ्क सर्गाङ्कः श्लोकाङ्कः विभ्राजिसन्ध्याभ्रपरम्पराभि0 विभूतिभाक्कालभिदङ्कदुर्ग0 शत्रुञ्जयाद्रेस्तलहट्टिकायाम्0 26 विभूषणैः स्वर्णमणीप्रणीतैः । 169 शमनस्य मृगीदृशो दिशो0 10 विभूषामद्वैतामकलयदथानन्दविमल0 131 शय्यंभवोऽभूषयदस्य पट्टम्0 वियोगवत्योषधियोषा यदा0 शशाङ्कबिम्बं कुलिशाङ्गणान्त0 विलसत्यथ मेदपाटका0 शशी सुधां प्रेक्ष्य निपीयमानाम् विलासिबालव्यजनाधृतात0 शाखाप्रशाखाभिरमुष्य वृद्धि0 विलीयमानैस्तुहिनावनीभृन्0 शाखाविशेषोन्मिषतप्रसूनान्0 विविधाभरणप्रभाङ्कर0 शारिकाशुकशिखण्डिकपोती0 विश्राणयित्वेन पुरा स्वसार0 शावः शुभैरवयवैः सवितुः प्रयत्ना0 विश्वं विशन्ती द्विषतीमुषां स्वां0 शिरसीव शिवस्य जाह्नवी0 विश्वत्रयीश्रुतिपुटैकवतंसिकाना0 शिलीमुखाश्लेषिसरोरुहेव0 विश्वनेत्रमिव मोहमहीन्द्र0 101 शिववाङ्मयवार्द्धिपारगो0 विश्वावनीधर 8 शीलीमुख 5 पूष 1 शिश्रिये विजयादानमुनीन्द्रः0 संख्ये (1583) 28 शिष्यार्थनानिर्मितसंस्तवस्या0 विश्वकधन्वी शरसान्नृपोऽसौ0 शुक्तीरसोद्भवमिवाम्बु घनावलीव विषयेऽप्यखिले तदा पुरी0 . 6 शुद्धक्रियामुद्धरतोऽस्य भाविनी0 विष्णोनिहन्तुं नरकं गतस्यौ0 | शुद्धां क्रियां विदधतामधिभूर्यदेष0 3 विहरन् सह वाचकेन्दुना0 | शुश्रूषयासनतयानिशमाप्रसादा0 वृत्तं विभोर्भाषितुमप्रभुर्यद् शृङ्गारयोनिमिव नीरजनाभपत्नी0 वृत्रशाववतुरङ्गममुख्या0 | शैशवे मदनमोहमहेभान्0 वृषभध्वजगोधिलोचना0 शौण्डीर्य चक्रमणवारिमदानलीला0 3 वेणीकृपाणा भुजकर्णपाशा0 श्यामीकृतानि कुदृशामपकीर्तिपङ्क0 वैताढ्यशैलेन विभज्यमाना0 | श्रमणधुमणी मणीव tau0 वैताढ्यशैलो विपुलां द्विफालां0 श्रमणधरणीभर्तुः पादारविन्द0 वैभुख्यभाग् यो विषयात् कुरङ्ग0 निषेवना0 216 व्यमोचि नामुष्य कदाचिदन्तिकं0 / श्रुव:सुधायै जगतां यदीय0 व्यर्थीकृतां शक्तिमवेत्य पूष0 श्रितनागसगन्धसारभू0 व्यलीलसत्पाटलिमा पदाम्बुज0 54 श्रियं स पाश्र्वाधिपतिः प्रदिश्यात्0 व्यालवल्लिदलखण्डनजन्मा0 श्रियमाश्रयते स्म वाचक0 व्याहृतामितमधुस्पृहयद्भिः0 श्रियाभ्यभूयन्त मया समग्रा0 व्रतिनामिव तथ्यभाषिणा0 श्रिया सुधाभुक्परमाणुमध्या0 व्रतिवारिधिनेमिनायकाः0 श्रियेव निर्जित्य समग्रदिग्गजान्0 2 व्रतिशीतरुचः कदाचन । श्री इन्द्रदिन्नव्रतिसार्वभौम0 133 worw v_9w 3m 3 monwww nsw on aor 33www WwwcWW 0 0 115 or Im wow 30 mmmmm Imm x 1 vrrr vr. 14 139 133 85 44 Page #342 -------------------------------------------------------------------------- ________________ pariziSTa-2 329 0 N on un >> or vo_v_mw>>>>. w w -00 070 Nm vr in a 30 w so 5 सर्गाङ्कः श्लोकाङ्कः सर्गाङ्कः श्लोकाङ्कः श्रीचन्द्रसूरेरथ चन्द्रगच्छ संस्पद्धिभावं दधता स्वलक्ष्म्या0 147 श्रीदिन्नसूरिर्गुणभूरिरस्मात् 46 | संहर्षरोषात्स्वजिघांसुमेतत्0 27 श्रीनन्दनं हीरकुमाररूपं0 83 | सकाकतुण्डइणमदद्रवाङ्कितो0 श्रीमज्जगच्चन्द्र इदंपदश्री0 107 | सकुङ्कमैतद्वदनेन निर्जितं0 श्रीमज्जिनाधीशमताधिदेव्या0 33 | सक्तः श्रुतौ शिशुशशी यदसावितीव0 3 श्रीमत्सुहस्तिप्रतिवासवस्य0 42 | सङ्क्रान्तवेणी ग्रथितप्रसून्0 श्रीमद्यशोभद्रगणावनीन्द्रः0 101 स चक्रिणां भारतभूमिभामिनी0 श्रीमन्महेभ्यपुरुहूतपयोरुहाक्षी0 2 | सचिवः पुनरस्य भूभुजो0 श्रीमन्मुनिनिशारत्नं0 179 | स चुचुम्ब पदाम्बुजं गुरो0 श्रीमानतुङ्गः करणेन भक्ता0 76 सज्ञातिलोचनचकोरनिपीयमानै0 श्रीमानदेवेन पुनः स्वकीर्ति0 | सञ्चारि निर्दण्डमिवातपत्रं0 श्रीवज्रसेनोऽथ तदीयपटुं0 59 स तत्सतीर्योऽजनि भद्रबाहु0 श्रीवत्सरामाङ्गजकम्बुताय0 113 स तदीयगिरं निपीय tAM0 श्री विक्रमः सूरिपुरन्दरोऽभूत् । / सद्ध्याननागेश्वररश्मिसाम्य0 श्रीसरिमन्त्रं विजने व्रतीन्द्रो:0 | सन्ततोपाचितकर्मगणस्या0 . श्रीस्तम्भतीर्थं पुटभेदनं ca0 . | सन्दर्भितान्तर्मुचकुन्दभल्ली0 162 श्रीस्थूलभद्रेण निजान्ववाय0 | सन्ध्यारुचीकुङ्कमपङ्किलाङ्क0 16 श्रीस्पर्द्धया यच्चिकुरान्विजेतुं0 . | स पतिव्रतयेव वल्लभो0 128 श्रीहीरवीक्षोत्सुकिता इवान्त0 | सप्तच्छदान्स्पद्धितदानगन्धान्0 श्रुतमत्रगणेन्दुनाऽमुना0 | स प्राक्चङ्क्रमणैः पित्रो0 173 श्रोत्रपत्रयुगमाश्रितवत्या0 सफलीकुरु किकिरीमिव0 स बभाज समाजमात्मना0 षड् 6 ग्रहे 9 षु 5 शशि 1 समाप्य कामान्मरुतां स्वदारुतां0 संख्यमितेऽब्दे समं यदास्येन मृधे महौजसा0 समयेऽथ तया रत्या0 संयमं विजयदानमुनीन्दो0 स मानदेवोऽजनि तस्य पट्टे0 संयमश्रियमवाप्य कुमार:0 समीरे निहतारि निष्पतद् संयमाध्यवसितिप्रथमान0 समुच्चरच्चन्द्ररुचीचयाम्भा0 संयमाय समियाय कुमारः0 समुल्ललासाऽभ्रपथेऽथ सन्ध्या0 संसृज्य रज्यद्दयितेन पत्नी0 स मुहूर्तदिने गुरुः समं0 संसृतेर्मतिमतां वर तस्याः0 | सम्पिप्रती कामितमुत्सुकाना0 संसृते व्रतरमानिरतोऽसौ0 187 | सम्पूरयन्कीति नभोनदीभि0 संसृतौ सुखमशेषममुष्यां । सम्पूर्णपीयुषमयूखबिम्बे0 संस्थापितो निजपदे प्रभुणाथ तेन0 4 121 / सम्भूतिपूर्वो vijayo gurustat0 or . .vor 3 m w 87 or 88 w w w -GWAS mW is n w so w o 3 3333333 w 104 85 9 0 84 9 20 Page #343 -------------------------------------------------------------------------- ________________ sargAGkaH zlokAGkaH 1 135 to w 76 a vor or w w 67 54 11 178 129 76 136 सरस्वतीशालिलसज्जिनश्री0 सरितो दिशि यत्र निम्नगे0 सरोजिनीकोशकुचौ नीपड्य0 साङ्गसृष्टि सृजतस्तदीयां0 सवाडवे श्री पुरुषोत्तमाङ्के0 सवाहिनीकाः स्मितनूतचूत0 स विचार्य विचारज्ञो0 सविधेः सगुरोः सगौरवं0 सवेशकेश्यायितकूलिनीशो0 स सार्वभौमो ध्वजदण्डशेखरी0 सहैव देहेन समग्रसङ्घ साङ्गजे प्रबलमोहमहीन्द्रे0 सा दोहदोदयकृशीकृततत्प्रपूर्ति0 सान्द्रुमोल्लासिनि पूर्वशैल0 सान्द्रचन्द्रनिकुरम्बकरम्बी0 सान्द्रीभवत्तनुविभाभरनिज्झरिण्यां0 सान्ध्यराग इव जीवितमास्ते0 सा पूर्णचन्द्रवदना प्रसवोन्मुखत्वं0 साम्प्रतं कथममुष्य जडेना0 साम्प्रतं तदिह शैशवशेष0 साम्प्रतं भगिनि तेन मुनीन्दो0 साम्प्रतं व्यतिकरस्तव कोऽयं0 साम्प्रतीनयुगजन्तुपवित्री0 सारङ्गनाभी सुरभेरमुष्या0 सारैर्दलैः शासनदेवतायाः0 सालोऽदसीयः ससनातनश्री:0 सिद्धार्थभूकान्तसुतो जिनाना0 सिद्ध्यध्वानं प्रतिष्ठासु0 सिन्दूरपूरप्रचितेन तस्याः0 सीमन्तदण्ड: सुरपद्मदृष्टे:0 सुकृतं प्रविधाय सक्रिया0 सुखं शयाना निशि निद्रियाऽङ्गना0 सुखं स्वकीये शयने निषेदुषी0 सुत्रामाम्बुधिधामदिग्गिरिकुच 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क द्वन्द्वाब्धिनेमीधवः0 25 | सुधान्धसामध्वनि सान्ध्यरागो0 29 | सुपर्वपारिप्लवलोचनाया:0 56 | सुपर्वभिर्भोगिभिरङ्गिसङ्गै । सुपात्रसस्नेहगुणाग्यवृत्ति भृत्0 सुभ्रवामिह महे जगृहे kiM0 सुमतिसाधुरभूदथ तत्पदे0 सुमध्वजोर्वीधरजैत्रशस्त्रया0 सुरमन्दिरजित्वरश्रिया0 सुरयौवतजैत्रकान्तिय0 सुरायुधधूलतिकात्मनि0 सुरेन्द्रदिग्भूधरमूर्ध्नि बिम्ब0 सुस्वामिभाजो विबुधामिरामा0 सुहृदेव समेत्य शोभिते0 सूनसङ्गतशिलीमुखलेखा0 सूनोर्जनिं निगदतामुनगव्रजानां0 सूनोर्जनेरुपनतेरिव सेवधीना0 3 सूनोर्जनेर्महमसौ विभवानुरूपं0 सूरिभर्तुरमृतादपि वाचो0 सूरिराजचरणाम्बुजयुग्मे0 सूरिवक्त्रविधुवीक्षणजन्मा0 सूरिवासवसमागमस्फुरत्0 सूरिशक्रपरिषत्कृतभूषै0 सूरिसिन्धुरपुरः स कुमारो0 131 सूरीन्द्ररानन्दयति स्म तस्मिन्0 100 सूरीन्दोः सनिधौ श्रीमान् 4 सूरीन्द्रहीरविजयः प्रतिपद्य पट्ट0 176 सूरीश्वरः सिंहगिरिः क्रमेण 160 सूरेस्ततोऽजायत रत्नशेखर:0 158 सृजन्तमुच्चैः स्वकरं मदोदया0 119 सृष्टि सिसृक्षोः सुदृशां बभूव0 __ 71 सेतुबन्धमिव संसृतिसिन्धो0 87 सोऽनवद्यास्ततो विद्याः0 | सोमप्रभः श्रीमणिरत्नसूरी0 or or so 5 na 5 m 5 m 5 5 5 5 5 ou or, or 3rww99 ww Immm 333339300-3w 25 or to w w r 44 175 106 Page #344 -------------------------------------------------------------------------- ________________ or us 5 m w 100 wj 56 or or an 41 mw v 157 82 112 mx 5 w mm s nou v w परिशिष्ट-2 331 सर्गाङ्कः श्लोकाङ्क सर्गाङ्कः श्लोकाङ्कः सोमादिमः सुन्दरसूरिसिंह:0 80 | स्व:सानुमन्तमधिरोढुमथात्मदर्शी0 3 सौन्दर्यपाथः प्लवपादपद्मा0 / 22 | स्वःसुभ्रवः प्रेक्ष्य पयोधरौ sva08 सौरभं सुमनसां समुदायो0 स्वकान्त वक्त्रामृतकान्तिदर्शनात्0 2 सौरभेण मलयगुरिवात्मा0 स्वकामिनीकैरविणीतनूभवे0 स्कन्धोपधेः ककुदढोकनकं विधाय0 स्वकारितेशाचलरुचैत्ये0 स्खलति स्म न कुत्रचिद्वचो0 स्तनान्तरीपाङ्कवपुःप्रसर्प । स्वक्षारतां सूनुकलङ्कितां ca0 स्वचोक्षभावेन जिता जिनेन0 स्थाणोः शिरोनिवसनानशनाम्बुपानं0 / स्वच्छन्दकेलीतरलीभवन्त्या0 स्थाने गतस्य त्रिदिवं स्ववस्तु0 स्पर्द्धयार्कतुरगान्स्वजिगीषून्0 स्वजिद्ययानेन विगानितः san0 134 स्पर्द्धयेव दिवा दम्भा0 स्वध्यानलोपभवकोपपिनाकिजाग्र0 157 स्पद्धा विधत्ते सुमनःसुकेशी0 स्वपदाभिककुम्भसम्भवं0 स्पर्धोदयादिव मिथः प्रवयं सृजद्भिः0 3 स्वपृष्ठलग्नागतकेशकाय0 स्पर्बोदयानिजविवृद्धिकृतौ यदूरू0 3 स्वमन्दिरे यद्वदनारविन्दे0 स्फाटिकावनिषु वेश्मनि यान्त्या0 175 | स्वयं विनिर्मापयितुं जयं स्वशोभा0 / स्फुरत्प्रभातैलकरम्बितान्तरे0 | स्वयमेव शिवं गमी परा0 स्फुरत्प्रभापूगतरङ्गचङ्गतां0 35 | स्वरागिणीमञ्जनकुम्भिकुम्भ0 स्फुरन्महोगोचरिताखिलाशौ0 129 |स्वरैकसारं परवादिनीभ्यः0 स्मरं रतिप्रीतिनितम्बिनीभ्यां0 स्वर्ग गता क्रतुभुजां प्रभवामि तृप्त्यै0 स्मरद्विपस्यैणमदाभिराम0 स्वर्जिष्णुपुर्याः परिखाप्रवङ्ग स्मरविष्टपजैत्रशस्त्रित0 स्वर्णजालकविमानगतानाम् स्मितं निशाह्रोरपि नित्य्र्न्ग्ग्द्। स्मितश्रिया मिश्रितदन्तकान्ति0 स्वर्णपलययनपल्लविताङ्गाः0 स्मितारविन्दोदयदिन्दु विभ्रमा0 | स्वर्णरूप्यमणिमौक्तिकदान0 स्मितेषु पद्धेषु मुखेष्विवास्या0 | स्वर्णाद्रिशृङ्ग इव चन्द्रिकयाऽनुविद्धम्0 3 स्मेरत्कैरवशङ्कया कुवलयान्यु स्वर्दण्डदण्डं दधता तमिस्र0 त्तंसयत्यङ्गना0 स्वर्भाणुभीतेः शरणीकृतेन0 स्यन्दनान्मणिहिरण्यवरेण्यः स्वर्भाणुभीरो रजनीचरिष्णो:0 स्यन्दनैः स्यदविगानितवातै0 स्वयौवतांहिप्रतिकर्मसज्ज स्वं क्षणाक्षयमवेक्ष्य सृजद्भि0 स्वालवेश्मावनिवास्तुशस्त0 स्वं निष्ठितं नित्यसुपर्वपानात्0 स्वविष्टरं कम्प्रमवेक्ष्य बिम्ब0 स्वःकामिनीकीर्तितकीर्तिदेवा0 80 स्वस्पद्धिनः शरभवप्रमुखानशेषा0 स्व:कूलिनीकूलविलासिनीनां0 | स्वां निष्ठितां प्रेक्ष्य सुधां सुधांशैः0 7 स्व: कूलिनीजलविलोलनकॢप्तकेलि:03 39 | स्वानुजन्मभगिनीकुलवृद्धा w 2 la Wmom WF G mc. 2 or 5 5 5 ng 2 9 78 9 3 3 3 0 9 0 000 0 0 0 0 m 4 5 Page #345 -------------------------------------------------------------------------- ________________ 332 स्वानुजादिनिखिलस्वजनेभ्यः 0 ह हंसपादभरितार्द्धमहासी 0 हरिरिव गिरिकुञ्ज मानसे मानसौका 0 हरेर्महिष्यां हरिति प्रयातवा0 हले! हिमाम्भः पतितं विहङ्ग0 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क 5 5 3 2 2 89 हारचारिमकुचौ परया nau0 हिरण्यगर्भः प्रणयन्सुरीं tAm0 हीरहर्ष इति नाम तदीयम् 0 हृदि हीर इवैष विष्टपे0 | हेषितैर्हयगणस्य गजानाम् 0 हैमाब्जनिर्यासपिशङ्गितैः सित0 160 134 100 135 * सर्गाङ्कः श्लोकाङ्क 4 169 8 128 5 210 109 154 136 Fw 6 5. 2 Page #346 -------------------------------------------------------------------------- ________________ MIuwa ur G9. or zuddhipatrakam पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् 8 15 महाकाय महाकाव्य 29 12 0ध्वजयल्लवाग्र0 0ध्वजपल्लवाग्र0 9 29 विशेताओनो विशेषताओनो 30 29 तद्धृत्तिः तद्वृत्तिः 10 12 अपिरिचित अपरिचित 31 13 रूपाहङ्कार रूपाहङ्कारं 2 टिप्पण हीमुवदृदृश्यन्ते हीमुवद् दृश्यन्ते 35 27 ब्राम्या ब्राह्मया 5 14 निशावशश्चन्दः निशावशश्चन्द्रः 39 टिप्पण जनुः परंप्रपे0 जनुः परं प्रपे0 6 चिरत्न 'चिरत्न 40 4 ॥ 16 ॥ ॥ 16 // वैताढय0 वैताढ्य0 41 12 यशासि यशांसि वैताढय0 वैताढ्य0 0मवायिते 0मवापिते वैताढय0 वैताढ्य0 41 24 0सद्भयुगल0 सद्भूयुगल. 84 shtru0| हील0 shtru0| 4 पूर्ण चन्द्रबिम्बं पूर्णचन्द्रबिम्बं तात्स्थात्तद्वय0 तात्स्थ्यात्तद्व्य0 वियोगवत्योषधि0 वियोग वत्योषधि0 नारायणः नारायणः । दशा दृशा 12 23 स्वयंभू0 स्वयंभू0 24 0वारापत्तना0 0वासपत्तना0 16 21 गाव्0| हील0 गाव्0| शरी(र) यष्टेः शरी[र]यष्टेः 16 टिप्पण 1, 2, 3 1, 2, 3 46 28 / वली(वि)लिप्य वली[वि]लिप्य टिप्पण यैरिवावतीर्ण यैरिवावतीर्णा युगयोयद्वैराज्यं 0युगयोर्यद्वैराज्यं 19 14 (6) (6) 48 22 गजगमतया गजगमनया 19 21 पृथकवर्णनम् पृथक् वर्णनम् 48 23 / पानीय पानीये 20 27 चतुराशीतिः चतुरशीति0 भिन्नतमः समूहाः भिन्नतमःसमूहाः 21 22 वास्तुगृहं वास्तु गृहं 49 22 पुनर्लक्ष्मी पुनर्लक्ष्मी 22 13 कुर्वन्त्यः कुर्वन्त्यः(र्वत्यः) 53 26 दष्ट्वा दृष्ट्वा 25 श्लोक 96-97-98मां दृष्टिदोषना कारणे 55 18 उर्वसी सदृशा उर्वसीसदृशा हीलटीकानो क्रम बदलाई गयो छे. त्यां श्लोक 96मां हील 57 तादशौ तादृशौ टीका 99, श्लोक 97मां हील टीका 100 अने श्लोक 98 58 लाक 98 58 9 / कुर्वन्त्याम् कुर्वन्त्याम्(र्वत्याम्) मां हीलटीका 98 समझवी. 20 न्तिक मागता .न्तिक मागता 27 4 उज्जवल0 उज्ज्वल0 58 22 (भृङ्म्यः) (भृङ्ग्यः) वालकासु वालुकासु 27 गूह्यालिङ्गय गूह्यालिङ्गय 27 27 जेतुम(श)क्यः जेतुम[श] क्यः ॥ 114 ॥ ॥ 114 // हारकरचित0 हीरकरचित0 65 24 रसङ्घय श्रेणि0 रसङ्घयश्रेणि0 28 10 क्रुधेति क्रुधेति 65 27 सङ्कयामति0 सङ्ख्यामति0 28 27 कुर्वतः 72 15 विज्ञततिजिनेन्द्र0 विज्ञततिजिनेन्द्र0 कुर्वन्तः * For Private & Personal use Only Page #347 -------------------------------------------------------------------------- ________________ 137 140 3 3 3 3 3 3 1. 334 'श्री हीरसुन्दर' महाकाव्यम् पृष्ठम् पङ्क्तिः अशुद्धम् । शुद्धम् . पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् 75 10 पल्लवैनिवडा पल्लवैनिबिडा 135 27 .विद्यात्रीणां विधात्रीणां 76 27 क्रीडागता0 'क्रीडागता0 136 13 शतपञ्चा(श)0 शतपञ्चा[श]0 77 1 समेत सुरैः समेतसुरैः परपक्षियैः परपक्षीयै: (गो)त्रशैलाः गो] त्रशैलाः 139 17 / (द्राक्षा) [द्राक्षा] चन्द्ररवदना चन्द्रवदना विभर्ति बिभर्ति aa0| हील. A0 / 143 10 / विनिर्माण0 विश्वनिर्माण 15 दान दया पूजा दान-दया-पूजा0 154 8 तनिकेतन0 तनिकेतन0 20 . कर्तुमिच्छरिव कर्तुमिच्छुरिव 154 14 विजयसिंहमहोभ्या0 मनोज्ञां मनोज्ञाम् । विजयसिंहमहेभ्या0 91 20 0कोरकितने कोरकितेन 154 टिप्पण 2. 94 13 तमीप्रिय तमः तमीप्रियतमः 156 27 श्लाध्यते श्लाघ्यते 95 15 0श्चतुः सङ्ख्या0 0श्चतुःसङ्ख्या0 157 1 श्लाध्यते श्लाघ्यते द्विपेषु द्वीपेषु 161 7 ससार0 संसार0 96 8 कर्णयोर्न वेति कर्णयोर्नवेति 163 20 निः सरद0 नि:सरद0 100 18 सहमुद्रया सह मुद्रया 164 1 मीनसद्दशां माद्दशां मीनसदृशां मादृशां 101 11 शोभितांङ्गाः शोभिताङ्गाः 166 6 स्वरुपाणि स्वरूपाणि 104 5 ॥ 119 ॥ // 119 // 168 1 0धुसूण 0घुसृण0 106 6 द्वीपविमानमिव 0द्वीपं विमानमिव 170 20 0बन्धूकेन बन्धू(दू)केन 109 17 तमः-पकं तमःपर्क . 172 2 निः सरन्बहि0 निःसरन्बहि0 / 109 टिप्पण पवाये 0ववाये हृदयान्निः सरन्राग हृदयानिःसरराग 113 टिप्पण त्रिदिवानायाः त्रिदिवाङ्गनायाः 172 20 जलकणनिकर, जलकणनिकरः 114 25 "इग्राम0 "सङ्ग्राम0 173 26 चितं चित्तं 116 14 जित श्रीरथ0 जितश्रीरथ 175 15 रहकतिभृतां रहकृतिभृतां 119 26 दिनसूरि दिनसूरि 177 तत्र0 भुवि0| तत्र0 भूवि0 / 121 24 0षणा क्षणेषु 0षणाक्षणेषु 177 10 सहस्त्रमयूखैः सहस्रमयूखैः 122 टिप्पण इति वज्रसेन:4 इति वज्रसेनः 14 177 15 वह 123 6 सौदर्य0 सोदर्य0 178 20 भेरीभाङ्कति0 भेरीभाकृतिक 126 1 दृष्ट्वा ? किं स्त्रीयुक्तोऽसौ, 179 14 / / पुनर्न फेरी पुनर्नफेरी दृष्ट्वा, किं स्त्रीयुक्तोऽसौ ? 191 4 दातॄणां 128 20 येनाभिभूत(:) येनाभिभूत[:] 194 6 सृज 134 8 यावन्निरत [न्तरं] यावन्निरत(न्तरं) 194 7 दिवामन्दान्दं दिवामन्दानन्दं 135 25 चतुः षष्टि0 चतुःषष्टिः 195 19 सूरिन्द्रात् सूरीन्द्रात् 172 व: दातृणां Page #348 -------------------------------------------------------------------------- ________________ 197 1 217 शुद्धिपत्रकम् पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् 196 4 वाचस्यतिरिव वाचस्पतिरिव 213 26 उक्ता उक्त्वा 196 टिप्पण पढनगुणवत्त्वम् पठनगुणवत्त्वम् 214 20 साधुनां साधूनां विनोद विभ्रमात विनोदविभ्रमात 215 सूरिपदापर्णा0 सूरिपदार्पणा0 197 23 क्रीडितुम क्रीडितुम् 216 श्रीसुरिणा श्रीसूरिणा . 198 2 धुर्जटि0 धूर्जटि0 216 1 श्लोध्योत्सवः श्लाघ्योत्सव: 198 9 रसयुक्तोभूत0 रसयुक्तीभूत0 217 1 मूतिमन्त0 मूर्तिमन्त0 199 13 दक्षिणास्यां दक्षिणस्यां 217 ना परस्येति नाऽपरस्येति फणि फणी हीविजयसूरिभ्यः हीरविजयसूरिभ्यः 199 21 प्रतिवर्ष यमुयेत्व प्रतिवर्ष यमुपेत्य 218 11 यशः सुमनो0 यश:सुमनो0 199 22 तनुमतां तनूमतां 220 14 श्री सूरीश0 श्रीसूरीश0 199 26 भक्तपुरषपात्र0 0भक्तपुरुषपात्र0 220 25 मूकवदा0 घूकवदा0 200 6 यत्रोत्तुङ्गशृङ्ग यत्रोत्तुङ्गशृङ्गा 221 4 प्रापयितुम प्रापयितुम् 200 15 दक्षिणदिस्थायुक0 दक्षिणदिक्- 222 23 किम? किम्? स्थायुक0 224 5 0श्चन्दन वृक्ष0 श्चन्दनवृक्ष0 201 14 तद्वृतिः तद्वृत्तिः 224 16 नन्दनसूता0 नन्दनसुता0 204 4 नराणाम नराणाम् 225 24 शरीरनि: सर0 शरीरनिःसर0 204 5 स्त्रीरभूत स्त्रीरभूत् 226 14 त्वक्त्वा त्यक्त्वा 204 16 लभ्भितया लम्भितया 226 तत 204 देवदेवाविव देवीदेवाविव 227 20 0चुडामणि 0चूडामणि 205 10 गम 229 निर्त्तितम नर्तितम् 205 पढितं पठितुं 230 18 शरीरङ्गोपाङ्गैः शरीराङ्गोपाङ्गैः पढता पठता 230 26 वर्षन वर्षन 205 25 द्रष्टिमिच्छया द्रष्टुमिच्छया 231 10 मुर्खपुंसां मूर्खपुंसां 206 20 ओभागिनेयो 0 भागिनेयौ 233 8 प्रत्तवान प्रत्तवान् 207 4 चन्तामणि चिन्तामणि 237 15 सूरीष्टसिद्धयै सूरिष्टसिद्ध्यै 208 25 व्रतीशीता व्रतीशिता 238 6 निः शेष निःशेष 210 9 सुगमम सुगमम् 245 7 0सन्धाभ्र0 सन्ध्याभ्र0 210 22 वाचकाह्वयम वाचकाह्वयम् 246 3 शोभाप्सते शोभाप्यते 211 6 शिवपूर्यां शिवपुर्या 250 13 निजपरिदृढं निजपरिवृढं 211 10 पूरी पुरी 250 14 नयननि: सर0 नयनिःसर:0 212 29 सुरिसिन्धुर0 सुरसिन्धुर0 251 2 मुखेपुषत्पा0 मुखेऽपुषत्पा0 तत् गम् 205 Page #349 -------------------------------------------------------------------------- ________________ 274 पूत्कुरुते 'श्री हीरसुन्दर' महाकाव्यम् पृष्ठम् पङ्क्तिः अशुद्धम् शुद्धम् पृष्ठम् पक्तिः अशुद्धम् शुद्धम् 252 26 मृत कुम्भः मृतकुम्भः 272 10 रोदीत कलिन्द0 0 रोदीतकलिन्द0 253 6 चल शिखरात् 0चलशिखरात् 273 25 अङ्कशताडनं अङ्कशताडनं 253 12 तस्मा-दस्ताचल00तस्मादस्ताचल0 273 26 0रलङ्कताभ्यां 0रलङ्कृताभ्यां 253 पश्चिम समुद्रे पश्चिमसमुद्रे शोभा- शोभन254 20 दीधिति दीधिति 278 4 पुत्कर्तुकामैः पूत्कर्तुकामैः दीधितिदीधिति0 278 15 उत्प्रक्ष्यते उत्प्रेक्ष्यते 255 4 1183॥ ॥86 // 279 3 पुत्कुरुते 255 19 पत्न्य पल्या 282 19 नै ke0 नैके0 256 1 श्रेणीशशाङ्का0 0श्रेणी शशाङ्का0 283 24 पानात्पी0 पानात्पी0 257 22 शिवाह्नसाधु0 शिवाह्वसाधु0 285 20 पुष्पोद्भव 'सौरभस्य 257 टिप्पण हीसुंप्रतो हीसुंप्रतौ पुष्पोद्भव सौरभस्य 260 22 नि: सरन्ती0 निःसरन्ती0 286 1 उद्वेगकलितः उद्वेगकलितः 261 टिप्पण सवारीङ्गवर्णनम् 0सर्वाङ्गवर्णनम् 286 8 . सहस्रसङ्ख्याकः सहस्रसङ्ख्याक: 263 15 व्यजना धृतात 0व्यजना धृतात0 287 10 / तस्माद्द राईति0 तस्माद राहो(ti0 264 12 0क्षरैरूपमो0 0क्षरैरुपमो0 290 9 दष्ट्वा दृष्ट्वा 264 13 शब्दालङ्कारार्थलङ्काररूपः । 293 22 कुमुब्दन्धु0 कुमुद्बन्धु0 शब्दालङ्कारार्थालङ्काररूपः 294 6 विश्रान्तरङ्गम0 विश्रान्ततुरङ्गम0 267 टिप्पण 3. दृश्याः 3. 0दश्याः 294 7 तथा 268 3 हतोगुप्तगृहं हेतोगुप्तगृहं . 296 23 शिवाह्वासाधु0 शिवाह्वसाधु0 270 2 vikaca'kamalaM विकचकमलं 296 कोविद सिंह0 कोविदसिंह0 270 टिप्पण स्मरस्या स्मरस्य तया Page #350 -------------------------------------------------------------------------- ________________ ताराहाटस्वहक्षत्रीरपहायतेनेमामाचबरूवतायैजनमत तपरिषदेतात बित्यतिवास्वविदधविश्वानाशामाछत्यूदादानप यायव दण्जेवयानजितदिशोगादिग्वारपाउपदानाकिआशावालारुणज्ये पुहिनालंकारहारोपमकोणीतिकरबचुदि पदावार विदयाराद्यान शवविधतरागासन्तात्रवगोत्रनिक्षयवत्रीगृङ्गाराचाश मलालोकारवारीसाटमळणादायट.गाय mAnaTeaamelibrary ain Education International For late & Personal Use Op