SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२२ 'श्री हीरसुन्दर' महाकाव्यम् (१) कुपाक्षिकान् । ( २ ) जयं कुर्वता नृपतिनेव । (३) प्रतिगर्जतः - स्पर्द्धां कुर्वतः । "सुहृदयो हृदयः प्रतिगर्जता 'मिति रघुवंशे । ( ४ ) क्षमां - क्षान्ति धरणीं च । ( ५ ) शेषनागः ॥१३०॥ हील० यथा जयिना राज्ञा प्रतिस्पर्द्धिनो नम्रतां नीयन्ते तद्वच्छाक्यादीन्नम्रतां नयता क्षमाधारित्वेन हीनीकृतो नागाधिपः पातालं विशति स्म ॥१३०॥ हीसुं० 'परिशीलितशीललीलया तुलयन्श्रीस ( श ) कडालनन्दनम् । स गभीरतयेव सागरं गुणमाणिक्यनिधिः "पराभवन् ॥ १३१ ॥ (१) चिरपालितब्रह्मचर्यविलासेन । (२) स्थूलभद्रम् । (३) गाम्भीर्येन (ण) । ( ४ ) गुणमणिस्थानम् । (५) 'पराजयति स्म ॥१३१॥ हील० स्थूलभद्रानुकारी स समुद्रं 'पराजैषीदिव ॥ १३१ ॥ हीसु० 'निजधैर्यवदान्यताश्रिया विजिता येन सुराचलद्रुमाः । किमु तद्विजयाय 'मन्त्रणं ' सहवासच्छलतो 'वितन्वते ॥१३२॥ ( १ ) स्वस्य धीरिम्ना दानशौण्डत्वेन च । ( २ ) मेरुकल्पद्रुमाः । ( ३ ) सूरेर्विजयं कर्त्तुम् । ( ४ ) आलोचम् । ( ५ ) एकत्र निवसनकपटात् । ( ६ ) कुर्वन्ति ॥१३२॥ हील० निज० । धैर्येण दानेन सुराणां पर्वता द्रुमाः । पञ्चमेवः कल्पवृक्षाश्च जिताः सन्तो मिलित्वा मन्त्रणं I कुर्वते ॥१३२॥ हीसुं० 'अधिपौ निखिलक्षमाभृतां सुरसेव्यौ कलधौतदीधिती । "हिममगिरी 'नु 'जङ्गमौ मुनिचन्दौ भुवि तौ 'विजहुतुः ॥१३३॥ ( १ ) स्वामिनौ । ( २ ) साधूनां पर्वतानां च । (३) देवैरुपासनीयौ । ( ४ ) कलधौतं-स्वर्णं तद्वत्कायकान्ती ययोः । पक्षे हेमरजतयोः कान्ती ययोस्तौ । (५) हिमाचलसुमेरू इव । (६) नु इति उत्प्रेक्षे । (७) विचरन्तौ (८) विहारं चक्रतुः ॥ हील० द्वौ सूरी विजहुतुः । क्षमावतां गिरीणां वा मुख्यौ । पुनः " कलधौतं स्वर्णरूप्ययो" रित्यनेकार्थः । तद्वत्तेन वा कान्तियुक्तौ जङ्गमौ हिमगिरि- हेमगिरी किम ? ॥१३३॥ हीसुं० अथ 'भावडसूनुसूरिराड् मुदिरैर्मेदुरिते नभस्तले । इव 'मानस 'इष्टमानसः कृतवान सुरतिबन्दिरे ६ स्थितिम् ॥१३४॥ ( १ ) श्रीविजयदानसूरिः । (२) मेघैर्व्याप्तैर्गगनमण्डले । वर्षाकाले इत्यर्थः । ( ३ ) मानसनाम्नि सरसि । ( ४ ) हंसः । " नृपमानसमिष्टमानस "इति नैषधे । (५) सुरतिनामपुरे । (६) चातुर्मासं चक्रे ॥१३४॥ 1. परावेर्जेः ३-३-२८ इति सिद्धहेमसूत्रानुसारेण पराजयते पराजेष्ट च रूपद्वयं योग्यम् । 2. इति हीरविजयसूरिगुणा: हील० ।. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy