SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२० 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्क सर्गाङ्क श्लोकाङ्क धर्ममार्हतमतो जनिमन्तो० १९ १०७ धर्मोपदेशच्छलतः स्वपाणि ३५ १०९ धव: सुधाधामसगोत्रवक्त्रये० ८४ २३ धात्रीभिः प्रेमपात्रीभिः० १७१ १२८ धात्र्योदितां प्रथमतः पृथुकप्रकाण्ड:० ७१ धारिणीसुत इवाद्य सुधर्म० धिया जयंश्चित्रशिखण्डिसूनुं० १५२ | धुनीधवं येन गभीरनि:स्वनै० धृतैकपाशेन पयोधिधाम्ना० | ध्यातुर्वरं श्रीश्रुतदेवतेव० | ध्यानस्थितं शासननिर्जरी सा० ध्यानानुभावेन ततो निशीथे० दिग्वाससो येन विजित्य वादे० दिद्युते मणिकरम्बितयास्ये० दिशां चतुर्णामयमर्णवावधी० दिशि बिभ्रति यत्र भूभृतः० दीप्यते किमधिकं सुषमा नो० दुग्धाम्भोनिधि निर्जरा इव नराः सर्वेऽपि संजज्ञिरे० दुन्दुभिध्वनितिभिर्जयशब्दं० दुर्भिक्षके पायसमेक्ष्य लक्ष० दुर्भिक्षवर्षेषु सुभिक्षभूमी० दृक्कर्णवेणी कलकण्ठकण्ठी० दृग्दानदासीकृतदेववन्या० दृग्दोषखण्डनकृते भ्रमरं तदीये. दृप्तां यदूरुद्वितयीं प्रतीपा० दृष्ट्वा पति रतं रत्यां० देवेन्द्रकर्णाभरणीभवद्रि० देशनां शमवतां शतमन्युः० देशे पुनस्तत्र समस्ति शो दैत्यमर्त्यमरुतां विजये त्वं० दोषामुखेन द्विषतेव वाद्धौ० दोषोदयोदीततमःप्रपञ्च० धुसदामिव मेदिनीरुहौ० द्रविणार्पणहष्टमानसा द्रवीभवद्भरिसिताभ्रचन्दन० द्वात्रिंशताजनि रदैरपि लक्षणानि० द्वात्रिंशदाशावसनैरभेद्यो० द्वारं स्वसिद्धेरिव सूरिराजो० द्विजाधिपत्यं मुख एव मुख्यतो० द्विजावलीचन्द्रिकयानुविद्धया० द्वीपे परस्मिन्त्रितरोऽपि कश्चिद् द्वे महोदयपुरस्य पदव्यौ० द्वेषिणामिव गणाः क्षितिमानं० rus93oram vus 339ww.mo 9 9 30MM 300000 w or 399 orms Im or १११ १४ १२७ नक्तं नलिन्यादिमगुल्मनाम० १५५ नखोल्लसत्पल्लवशालमानै० नगरे नगरन्ध्रकृद्यतो० | नभःपरीरम्भणलोलुभैर्यद् नभःश्रियास्तारकमौक्तिकस्रजः० नभोङ्गणानिर्जरहस्तमुक्ता० | नभोङ्गणे सान्द्रित सान्ध्यरागै० | नभोङ्गसारङ्गदृशां रतीश० नवोदयं हीरकुमारचन्द्र० नाभीभवेन तदुदाहरणैः कृतैः किं० । ४३ नारकादिगतयोऽत्र चतस्र० नार्हती व्रतविधौ तव तेना० निःशेषभूवलयकुण्डलिवेश्मनाकि० । निःस्वादिवैश्वर्यमनाप्य झंझू० निखिलदिविषद्योषा लेखाकुमुद्वनकौमुदी० निगद्यते स्म व्यवहारिणा क्षणं० निजगाद गुरुर्गभीरिमा० निजधैर्यवदान्यता श्रिया० निजप्रतिद्वन्द्विविधुन्तुदस्य निजाक्षिलक्ष्मीहसितैणशाव० १८६ १०१ १०८ oco ८ ruru N NUM ध धर्म एव मनुजैरिह मन्त्र० . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy