________________
'श्री हीरसुन्दर' महाकाव्यम्
वि० । निर्मलत्वेनाधः कृतचन्द्रश्रीभिर्गाम्भीर्यादिगुणश्रेणीभिरितीव वल्गितं उल्लसितम् । इतीति किम् ? | यत्त्रिजगज्जनकर्णकर्णाभरणानामस्माकं हीरकुमारः वासगृहं जातः ॥ ३६|| हीसुं० ' आजन्म यद्विधुरिवैष उदेति कीर्त्ति - ज्योत्स्नाः कि रन्कुवलयैकविकाशकारी । अस्मादृशैषिक ( : कि) मयशोऽञ्जन मादधानैः किञ्चित्प्रकाशितनिशान्तदशान्तदीप्रै : ॥३७॥ 'भास्वन्मयूखविजिगि( गी ) षुयदङ्गजात - नैसरिंगकाङ्गभवभास्वदभीशु( षु )जालैः । 'तत्कालम'ल्पतमतैलदशैरिवोप-दीपैरितीव समजायत 'दीप्तिदुस्थैः ॥ ३८ ॥ युग्मम् ॥ (१) जन्म मर्यादीकृत्य । ( २ ) यद्यस्मात्कारणात् । ( ३ ) विस्तारयन्भूमण्डलस्य कैरवस्य च विकाशं प्रतिबोधं विकचतां च करोतीत्येवंशीलः । ( ४ ) अपकीर्त्तिः तुल्यश्यामत्वात् कज्जलम् । (५) बिभ्रद्भिः, उद्भिरद्भिः । ( ६ ) स्तोकमिवोद्योतितो निशायाः प्रान्तो यैस्तथा दशाऽवस्था वर्त्तिश्च तस्यान्ते दीपनशीलैः ||३७||
८२
हील०
हील०
(१) सूर्यकिरणान्जेतुमिच्छुभिः नाथीसुतस्य स्वाभाविककायोद्भूतदीप्यमानकिरणनिकरैः । (२) तस्मिन्समये । ( ३ ) स्तोकीभूततैलवर्त्तिभिः । (४) विच्छायैः ||३८|
-
आ० भा० । तस्मिन्नेव समये अल्पतैलवर्त्तिभिरिव सूर्यकिरणजित्वरा यस्याः पुत्रस्य सहजं शरीरादुत्पन्ना दीप्यमाना येऽभीषवस्तेषां जालैः कृत्वा समीपदीपैः कान्तिदरिद्रैर्जातम् । यतो जन्मसमयादारभ्य कीर्त्तिचन्द्रिकाः किरन्पुनः कुवलये पृथ्वीमण्डले कमलानां चाद्वैतं विकाशकृच्चन्द्र इव एषः प्रादुर्भवति । अतः अपयशतुल्याञ्जनवद्भिः । पुनष्कि (: कि) ञ्चित्प्रकाशितगृहान्तैः अवस्थाया वर्त्तेश्च प्रान्ते दीप्रैरस्मादृशैष्कि (: कि) म् ||३७-३८ ।।
हीसुं० 'स्वःकूलिनीजलविलोचनक्लृप्तकेलिः 'पाटच्चरो विकचवारिजसौरभाणाम् । ४उत्फुल्लवल्लिनवनाटकसूत्रधार स्तं प्रेक्षितुं किमु ववौ पवनोऽनुकूलः ॥३९॥
(१) गगनगङ्गासलिलोत्तरङ्गीकरणे कलितो विलासो येनेति शीतलः । ( २ ) तस्करः । (३) स्मितपद्मपरिमलानाम् । एतेन सुरभिः । (४) विकसितलतानां नवीननृत्यस्य ताण्डवप्रारम्भकर्ता । एतेन मन्दत्वम् ॥३९॥
हील०
स्वः । सुखस्पर्शः पवनो वाति स्म । किंभूतः पवनः ? । गङ्गाजलविलोलने रचितक्रीडाविलासः । पुनः स्मेराम्भोरुहपरिमलानां तस्करः । पुनर्विकसितलतानां नाटके सूचकस्ताण्डवकारकः ||३९|| हीसुं० आसीदसौ कलियुगे युगबाहुरस्मिन्नर्हन्निवातिशयितातिशयाश्रितत्वात् । एतस्य जन्मनि जिनाधिपतेरिवान्तः- प्रीतेरितीव दिवि दुन्दुभयः प्रणेदुः ||४०|| ( १ ) युगवद्युगन्धरवद्बाहू यस्य । ( २ ) स्फूर्त्ति प्राप्तैर्महिमविशेषैराश्रितत्वेन । ( ३ ) हीरकुमारस्य । (४) मदनभेर्यः । ( ५ ) दन्ध्वनन्ति स्म ॥४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org