SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः ॥ ८३ आ० । एतज्जन्मनि गगने मदनभेर्यः वाद्यन्ति । उत्प्रेक्ष्यते । इति अन्तः स्वस्वान्ते प्रीतितः । इतीति किम् ? | धूसरप्रमाणभुजः असौ पञ्चमारकेऽर्हन्निव अतिशयं प्राप्तैरतिशयैराश्रितो भविष्यति किमितीव ॥४०॥ हीसुं० 'एकांशवानपि कलौ शिशुनामुनाह- 'मङ्गैश्चतुर्भिरुदयीह पुरा भवामि । धर्मेण पल्लवितमन्तरितीव जाते विश्वासुमत्प्रमददायितदङ्गजाते ॥४१॥ इति तज्जन्ममाहात्म्यम् ॥ (१) चतुर्थांशस्य चतुर्थांशो विद्यते यस्य । (२) कलियुगे । ( ३ ) कुमारेण । ( ४ ) सम्पूर्णावयवैः । (५) स्फूर्त्तिमान् । (६) भविष्यामि । " यावत्पुरानिपातयोर्योगे भविष्यति काले वर्त्तमानाः " । "पूरेदमूर्ध्वं भवतीति वेधसा " इति नैषधे दृष्टम् ॥४१॥ हील० एकां० । विश्वस्यासुमतां प्राणिनां हर्षदायिनि तस्याः अङ्गजे जाते सति । इतीव कारणाद्धर्मेण अन्तश्चित्ते पल्लवितम् । इतीति किम् ? | यतोऽहं कलौ एकांशमात्रोऽपि अमुना शिशुना कृत्वा चतुरवयवैरुदयी पुरा भवामि । भविष्यामीत्यर्थः । " यावत्पुरा योगे वर्त्तमानाया भविष्यदर्थः ॥४१॥ हील० एतद्गुणाभिनवगानविधानपूर्व-प्रारब्धताण्डवतरङ्गिरसाङ्गरङ्गः । प्रारप्स्यते विबुधराजसमाजरङ्गेऽस्माभिर्मुदेति दिवि किं ननृतेऽप्सरोभिः ॥४२॥ इति जन्ममाहात्म्यम् ॥ एत० । दिवि स्वर्गे अप्सरोभिः । किम् ? । इति कारणादेव नर्तितम् । इति इति किम् ? अस्माभिर्देवाङ्गनाभिः । देवेन्द्रसमाज एव रङ्गो नाट्यस्थानं तत्र एतदुणानामभिनवगानस्य विधानं पूर्वं यस्मिन्तादृशं प्रारब्धं यत्ताण्डवं तस्य तत्र वा तरङ्गिणो ये शृङ्गारादिरसास्त एव अङ्गं शरीरं यस्य तादृशो रङ्गः प्रारप्स्यते उपक्रम्यते ॥४२॥ हीसुं० प्रह्लादनाह्वनगरं 'पुनरप्यमुष्य मूर्त्या पवित्रयितुमन्तरिवहमानः । 8 ४ श्रीसोमसुन्दरयतिक्षितिशीतकान्ति र्जन्मापरं स्वयमसौ ग्रहयांबभूव ॥ ४२ ॥ "" ( १ ) द्वितीयवारम् । (२) हीरकुमारकायेन । ( ३ ) चित्ते काङ्क्षन्निव । ( ४ ) सोमसुन्दरसूरीन्द्रः । (५) साक्षादेव । ( ६ ) जग्राह ॥४२॥ हील० प्रह्ला० । श्रीसोमसुन्दरनामा यतीनां मध्ये क्षितेश्चन्द्रः राजा । उत्प्रेक्ष्यते । अपरं जन्माददे । उत्प्रेक्ष्यते । प्रह्लादननगरं पुनरपि अमुष्य कुमारस्य शरीरेण पवित्रीकर्तुं अन्तश्चिते वाञ्छन्निव ||४३|| हीसुं० चक्रस्य चत्रिवदुदी(दि) त्वरदीप्रदीप्ति - र्दण्डौघचण्डिमविखण्डितचण्डभासः । 'इभ्यः स्वभृत्यजनराजिभिरु 'त्सुकाभिः 'संवर्ध्यते स्म 'जननेन 'तनूभवस्य ॥४३॥ (१) उदयनशीला दीप्यमाना कान्तय एव सरलतया निर्गमनाद्दण्डा इव दण्डास्तेषां निकरस्तस्य 1. oयीव हीमु० । एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy