SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८७ पञ्चमः सर्गः ॥ हील० दस्त्र० । अश्विनीजयोर्मध्ये अयं एकः कश्चिदागतः । अथवा निरङ्कश्चन्द्रः ॥१८५॥ हीसुं० 1१माद्यसि स्मर जगज्जयिनीभितिभिष्किा : कि)मु हताश ! “वशाभिः । संश्रिते हि चरितश्रियममिस्त्वन्मिदोऽयम वकेशिवदासीत् ॥१८५॥ (१) मत्तो भवसि । (२) विश्वजयनशीलाभिः । (३) शस्त्रैः । (४) निर्दलिताभिलाष !। (५) स्त्रीभिः । (६) तवाभिमानः । (७) निष्फलद्रुम इव ॥१८५॥ हील० माद्य० । हे हताश ! जगज्जैत्रप्रहरणसदृशाभिर्वशाभिष्कि(: किं) माद्यासि । यतोऽस्मिन् चारित्रं श्रिते त्वन्मदो वन्ध्यतरुरिव जातः ॥१८६।। हीसुं० 'दैत्यमर्त्यमरुतां विजये त्वं साहसिक्यमथ मोह ! जहीहि । ४भूधरं हरिरिवा'शनिनासौ संयमेन निहनिष्यति यत्त्वाम् ॥१८६॥ (१) असुरनरसुराणाम् । (२) साहसकर्मसत्त्वं बलवत्तां वा । "अहो मदीयस्तव साहसिक्य" मिति नैषधे । (३) त्यज । (४) शैलम् । (५) शक्रवज्रेण । (६) चारित्रेण ॥१८६॥ हील० दैत्य० । हे मोह ! सर्वप्राणिविजये सत्वं मुञ्च । यत् यस्मात्त्वां चारित्रेना(णा)यं हनिष्यति । यथाद्रिमिन्द्रो वज्रेण हन्ति ॥१८७।। हीसुं० 'संसृते ! 'व्रतरमानिरतोऽसौ दुःप्रवृत्तिमिव यत्त्यजति त्वाम् । "निष्फला तदबलेव "परस्यां सक्तमानसपतेरपमानात् ॥१८७॥ (१) संसार !! (२) चारित्रश्रियामासक्तमनः । (३) दुष्टवार्ताम् । (४) वन्ध्या । (५) अन्यवनितायाम् । (६) आदृतचित्तकान्तस्य ॥१८७॥ . हीसुं० हे संसार ! हीरकुमारः दुर्मार्गमिव त्वां त्यजति । तस्मात्त्वं निष्फलैव । यथान्यस्त्रियां आसक्तपते रपमानात् स्वस्त्री: सम्भोगानवातेनिरानन्दा स्यात् ।।१८८।। हीसुं० राग ! सागर इवासि 'निपीतोऽनेन पीततटिनी-दयितेन । दर्प ! खर्परकरीभव सर्पन वद्युधि जितो यदनेन ॥१८८॥ (१) चुलुकीकृतः । (२) अगस्तिना । (३) अभिमानः । (४) घटादिकपालम् । ठिक्करमित्यर्थः । पाणौ कुरु । (५) द्रमको भिक्षुरिव । (६) कुमारेण ॥१८८॥ हील० हे राग ! त्वमगस्तिसदृशेनानेन समुद्र इव पीतः । पुनरनेन जित हे दर्प ! त्वं खपरं करे कृत्वा भिक्षां मार्गय ||*१८९।। हीसुं० मान मान[ न ]सरोरुहनत्या 'मानिनीजन ! जहीहि जहीहि । "मोहनाह्वमणिनेव "महा न )स्वी नव्यमु( मो)ह्यत या(यतो) भवतायाम् ॥१८९॥ (१) लज्जया वदनपद्मनम्रीकरणेन । (२) स्त्रीलोकः । (३) त्यज त्यज । (४) मोहकृद्रत्नेन। 1. अथ काममोहादीनामुपालम्भाः हील० । 2. पतिनेव हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy