SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८६ 'श्री हीरसुन्दर' महाकाव्यम् नैषधे । (३) अधुना (४) दीक्षां ग्रहीतुकामः । (५) हीरकुमारः । ( ६ ) अनुकुर्यात् । सदृशीभवेत् । ( ७ ) स्वेन । (८) जम्बूस्वामिनम् ॥ १८० ॥ हील० साम्प्र० । इदानीं त्रयोदशवर्षीयोऽयमास्ते । अतो व्रतग्रहणं साम्प्रतं युक्तम् । कथमन्यथा जम्बूकुमारसदृशो भवेत् ॥१८१॥ हीसुं० 'अङ्गजाभिलषनो ( णो ) द्भवकोपाचान्तचित्तचतुराननशापात् । रुद्रनेत्रशिखिनीव निपत्या दत्त जन्म कमनष्य ( : प )रमेतत् ॥ १८१ ॥ ( १ ) पुत्र्याः तिलोत्तमाया वाञ्छना कामक्रीडाभिलाषस्तस्मादुत्पन्नो यः क्रोधस्तेनाकुलं मनो यस्य तादृशस्य विधातुः शापात् । (२) शम्भुभाललोचनवह्नौ । ( ३ ) पतित्वा । वय । (४) कामः अन्यं भवं गृहीतवान् ॥ १८९॥ हील० अङ्ग० । तिलोत्तमाया अभिलषनो (णो) त्पन्नकोपेन वान्तं पूरितं चित्तं यस्य तादृशो ब्रह्मणः कोपात् वह्निमये हरनेत्रे झम्पां दत्वा मारः एतन्मिषात्किं द्वितीयं जन्म आदत्त ||१८२ ॥ हीसुं० 'अद्विजार्द्धघटनाङ्कितमूर्त्या व्रीडमाकलयता गिरिशेन । 'प्रेयरूपकवती "तनुरेतत्कैतवात्किमुररीक्रियते स्म ॥ १८२ ॥ (१) पार्वत्याः शरीरार्द्धन योजनया कलितकायेन । ( २ ) लज्जाम् । व्रीड' शब्दः अकारान्तोप्यस्ति । " त्वयि स्मरव्रीडसमस्ययानये" ति नैषधे । ( ३ ) शम्भुना । ( ४ ) प्रियरूपस्य भावः प्रैयरूपकम् । मनोज्ञादित्वाद्वण् । प्रेयरूपकविशेषनिवेशै "रिति नैषधे । (५) कुमारकायमिषात् । ( ६ ) अङ्गीक्रियते स्म ॥१८२॥ हील० अ० । पार्वत्या सह अर्द्धाङ्गत्वेन लज्जता रुद्रेण । प्रियरूपस्य भावः प्रयरूपकं, तद्वती, तनुः शरीरमेतन्मिषात्प्रकटीकृता ॥१८३॥ हीसुं० त्यक्तपूर्ववपुषा निजयोषाविप्रयोगजनितान्तरदुःखात् । 'उर्व्वसीप्रियतमेन किमेतत्कैतवेन जगृहे तनुरन्या ॥ १८३ ॥ (१) उज्झितं पूर्वं पुरूरवालक्षणं शरीरं येन । ( २ ) स्वप्रिया उर्वसीनाम्नी तस्या विरहेणोत्पन्नमनःखेदात् । ( ३ ) ये(ऐ) लेन ॥१८३॥ होल० त्यक्त० । स्वस्त्रीवियोगात्यक्तकायेन पुरूरवसा एतल्लक्षण: कायो गृहीतः ||१८४॥ हीसुं० 'दस्त्रयोषिक ( : कि ) मयमन्यतमोऽस्मिन्नागतस्त्रिदिवतः क्षितिपीठे | ४ निष्कलङ्क इव "विष्णुपदस्योपास्तिभिष्कु ( : कु ) मुदिनीदयितो वा ॥ १८४ ॥ (१) अश्विनीपुत्रयोः । ( २ ) द्वयोर्मध्ये कश्चन । ( ३ ) स्वर्गात् । ( ४ ) कलङ्करहितः । ( ५ ) नारायणपदसेवनाभिः । ( ६ ) चन्द्रः ॥ १८४॥ 1. इति हीरकुमाररूपदर्शनात्पत्तननगरनागरीणां मनसि विचारणा हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy