________________
अष्टमः सर्गः ॥
२८१
( १ ) बन्धुजीवस्य 'वपोहरिया' इति प्रसिद्धस्य तरुविशेषस्य सहोदरे जायमानो देव्या अरे । (२) दशनद्युतिः । (३) बभौ । ( ४ ) पतिता । (५) रक्तकमलदलोत्सङ्गे । ( ६ ) घनात्यय-चन्द्रचन्द्रिकेव ॥ ९८ ॥
हील० 'विपोहरीयां' पुष्पं सदृशेऽधरे पतती (न्ती) दन्तरुचिः शुशुभे । यथा रक्तोत्पले चन्द्रज्योत्स्ना पतती (न्ती) शोभते ॥ * १०२ ||
हीसुं० 'पीयूषपूर्णस्मरकेलिशोणमणीनिबद्धाधरदीर्घिकायाम् ।
यस्य विनिद्रद्विजचन्द्रिकाभिराश्रीयते ४ कैरविणीवनश्रीः ॥९९॥
(१) अमृतपूरितायां कन्दर्पस्य क्रीडार्थं रक्तरत्ननिर्मितायामोष्ठरूपवाप्याम् । (२) देव्याः । (३) स्फुरद्दन्तकान्तिभिः । (४) कुमुद्वतीकाननलक्ष्मीः ॥९९॥
हील० अमृतपूर्णायां स्मरकेल्यर्थं पद्मरागनिबद्धायामधरवाप्यां दन्तकान्तिभिः कुमुदिनीवन श्रीराप्ता ॥ १०३॥ हीसुं० 1 " स्मितश्रिया र मिश्रितदन्तकान्तिश्च कास्ति ४ गीर्वाणमृगेक्षणायाः ।
बन्दीकृता 'चन्द्रमसं विजित्य ज्योत्स्नास्य 'दारा वदनेन विद्मः ॥१००॥२
(१) हसितलक्ष्म्या । ( २ ) व्याप्त । ( ३ ) भाति । ( ४ ) शासनदेव्या: । ( ५ ) शशिनम् । (६) जित्वा । (७) चन्द्रस्य । (८) प्रिया । ( ९ ) विद्म इवार्थे ॥१००॥
हील० देव्या दन्तकान्तिः शुशुभे । उत्प्रेक्ष्यते । चन्द्रं जित्वाऽस्य दारा ज्योत्स्ना बन्दीकृता । इति वयं जानीमः
॥१०६ ॥
हीसुं० 'स्वर्भाणुभीरो 'रजनीचरिष्णोः कलङ्कभाजः क्षयिनः 'स्मि(सि ) तांशो: । ज्योत्स्ना किमुद्वेगवती 'यदास्यं भेजेऽ' पविघ्नं दशनांशुदम्भात् ॥ १०१ ॥
( १ ) राहोर्भीरुकस्य । ( २ ) निशायां चरणशीलस्य । ( ३ ) सकलङ्कस्य । ( ४ ) क्षयो- रोग: क्षीणता च । (५) चन्द्रात् । (६) खिन्ना । (७) देवीवदनम् । (८) निरन्तरायम् । ( ९ ) दन्तकान्तिमिषात् ॥ १०१ ॥
हील० चन्द्रात्खेदमाप्ता ज्योत्स्ना यदास्यं भेजे ||१०४ ||
हीसुं० यस्याः पृणन्निर्जरदृक्चकोरान्दन्तप्रभाभिर्वदनं 'दिदीपे । 'शरद्विनिद्रीकृत चन्द्रिकाभि विभावरीणामिव सार्वभौमः ॥१०२॥
( १ ) देव्याः । ( २ ) प्रीणयन् । (३) सुरनयनचकोरान् । (४) शुशुभे । ( ५ ) घनात्ययेन विकाशितकौमुदीभिः (६) रात्रिपतिः । " कन्दर्पेऽनल्पदर्पे विकिरति किरणान्शर्वरीसार्वभौमः " इति नाटकग्रन्थे ॥१०२॥
हील० दन्तकान्तिभिर्दृक्वकोरान्प्रीणयत् सद्वदनं दिदीपे । यथा चन्द्रः शरन्निर्मलीकृतज्योत्स्नाभिर्दीप्यते ॥ १२५॥ 1. हीलप्रतौ हीमु० च यथासङ्ख्यमतेषां १००-१०१-१०२ तमश्लोकानामेषोऽनुक्रमः १०६-१०४-१०५. १०५-१०३-१०५ 2. इति सस्मितदन्तकान्तिः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org