SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६० 'श्री हीरसुन्दर' महाकाव्यम् हील० अमु० । एतस्य ऋषभदेवजिनसूर्यस्य शतं पुत्रा जाताः । वज्रस्य कोटयः, इन्द्रस्य यज्ञाः प्रतिमा वा । यथा कमलस्य पत्राणि शतमेवाभूवन् तथा ॥ ९६ ॥ हीसुं० 'जिनावनीन्दोष्किल (: किल) धर्म्मकर्म्मणोर्व्यवस्थयास्मादुद र भावि भूतले । * रथाङ्गपाथोरुहयोर्मु 'दोदि' तारविन्दिनीवल्लभमण्डलादिव ॥ ९६ ॥ (१) ऋषभदेवात् । ( २ ) धर्मव्यवस्था कर्मव्यवस्था । ( ३ ) प्रकटीभूता । ९४ ) चक्रवाककमलयोः । (५) हर्षेण । ( ६ ) उदयं प्राप्तात् सूर्यबिम्बात् ॥ ९६ ॥ हील० जिना० । अस्माज्जिनाद्धर्मकर्मरीत्या प्रकटितम् । यथोदितसूर्यमण्डलात् चक्रवाककमलयोर्मुदा हर्षेणोद्भूयते ||९७|| हीसु० बभूव 'नाभेयविभुः स 'आदिमः क्षितौ समग्रावनिभामिनीभुजाम् । 'पुलोमजाप्राणपतेर्म' तङ्गजो महामृगाणामिव दानशालिनाम् ॥९७॥ (१) ऋषभजिनः । (२) प्रथमः । (३) समग्रभूपानाम् । "वसुमतीयुवतीभुजङ्ग" इति काव्यकल्पलतायाम् । ( ४ ) इन्द्रस्य । ( ५ ) ऐरावणः । ( ६ ) परगजानां मध्ये मदवारिशोभितानाम्, दानेन च ॥९७॥ हील० बभू० । क्षितौ समग्रराज्ञां मध्ये आद्यः ऋषभनाथः अभूत् । यथा मदवारिधारिणां गजानां मध्ये शचीपतेरिन्द्रस्य गजः ऐरावणो भवति ॥९८॥ हीसुं० 'पयोधिपुत्रीतनयावनीपतेरिवानुबिम्बेषु महीविहारिषु । ४शताङ्गजातेषु तदा दिमप्रभोर्बभूव मुख्यो भरताभिधो ऽग्रजः ॥९८॥ ( १ ) स्मरराजस्य । ( २ ) प्रतिमूर्त्तिषु । ९३ ) भूमण्डलविवरणशीलेषु । ( ४ ) शतसङ्ख्याङ्गजेषु, पुत्रेषु । (५) ऋषभदेवस्य । ( ६ ) प्रथमः श्रेष्ठच ॥ ९८ ॥ हील० पयो० । लक्ष्मीसुतप्रतिबिम्बेषु मह्यां विहरन्तीत्येवंशीलेषु ऋ षभदेवपुत्रेषु भरतः आद्योऽभूत् ॥ * ९९ ।। हीसुं० 'यदीययात्रासु चमूसमुत्थितैर्दिवस्पृथिव्योः प्रविसारिपांशुभिः । "अहस्त्रियामीयति 'पद्मिनीपतिः पतङ्गति ध्वान्तति तत्प्रभाभरः ॥९९॥ ( १ ) भरतसम्बन्धिदिग्विजयप्रयाणेषु । (२) कटकचलनादुद्भूतैः । (३) आकाशभुवोः । ( ४ ) विस्तरणशीलधूलीभिः । (५) दिवसः । ( ६ ) रात्रिरिवाचरति । ( ७ ) सूर्यः । ( ८ ) खद्योत इवाचरति । ( ९ ) अन्धकार इवाचरति । (१०) सूर्यकान्तिव्रजः ॥९९॥ हील. यदी० । यस्य भरतस्य दिग्विजयप्रयाणेषु सेनोद्भूतैष्पु (: पुनराकाशभुवोर्विषये विस्तरणशीलै - रेणुभिरहो त्रिवदाचरति सूर्यः खद्योतवज्जातः पुनः सूर्यकान्तिततिस्तम इवाचरति ॥ १०० ॥ 1. धोऽङ्गजः हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy