SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५८ 'श्री हीरसुन्दर' महाकाव्यम् (१) जीवः । (२) भगिनी-स्त्री-सहोदर-जननी-जनक-सुतविशेषैः । (३) नीलत्व-रक्तत्व पीतत्वं रङ्गैः ॥५५॥ हील० जन्तुः -प्राणी नानाप्रकारैरतिशयेन पर्यटति । यथाणु नारङ्गैर्भुवने भ्राम्यति ॥५५॥ हीसुं० 'सौरभेन(ण) मलयदुरिवात्मा यस्य धर्मविधिना स्म विभाति । तेन "विष्टपम शेषमभूषि प्रोच्यते स्म किमुताभिजनादि ॥५६॥ (१) परिमलेन । (२) चन्दनद्रुमः । (३) धर्मसम्बन्धिप्रकारेण । (४) विश्वम् । (५) समस्तम् । (६) शोभितम् । (७) वंशादि तु सुखेनैव भूष्यते ॥५६॥ हील. सौरभेण चन्दनतरुविभाति तथा यस्यात्मा धर्माचरणेन विभाति तेन पुंसा त्रिजगद्भूषितम् । स्ववंशादि तु भूषितमेवेति बोध्यम् ॥५६॥ हीसुं० 'निम्नगेव परिसर्पति निम्नं या दधाति 'पितृसूरिव रागम् । ३भोगिनीव "कुटिला 'कमलाक्षी सा सतामनुचिता भ्युपगन्तुम् ॥५७॥ (१) निम्नं-नीचैर्गच्छतीति निम्नगा, नीचगामिनी नदी । (२) सन्ध्येव । (३) सर्पिणीव । (४) वक्रगतिः । (५) स्त्री । (६) अयोग्या । (७) अङ्गीकर्तुम् ॥५७॥ हील० या नीचगामिनी, सन्ध्येव क्षणरागिणी, सर्पिणीव वक्रगामिनी सा स्त्री सेवितुं न योग्या ॥५७।। हीसुं० या 'जहाति न कदाप्य'नुषङ्गं या रविरागवति चाधिकरागा । तां जगज्जनमनष्कर : क)मनीयां लिप्सते "शिवकनी मम चेतः ॥५८॥ (१) त्यजति । (२) सङ्गम् । (३) वैराग्यशालिनि । (४) त्रैलोक्यैरप्यभिलषणीयाम् । (५) मुक्तिकन्याम् ॥५८॥ हील० या वधूः पार्श्व न मुञ्चति, या वैराग्यभाजिनि रागिणी, जगद्विख्यातां शिवकन्यां मे चित्तं वाञ्छति 11५८॥ हीसुं० 'निश्चिकाय वचनैरथ तैस्तैस्तस्य सा 'व्रतविधौ ढिमानम् । "मौक्तिकस्त्रजमिवाश्रु कणैः सा तन्वती हदि पुनस्त मवोचत् ॥५९॥ (१) निर्धारं कृतवती । (२) दीक्षाग्रहणप्रकारे । (३) दृढताम् । (४) मुक्ताहारमिव । (५) भ्रातरं हीरकुमारम् । (६) उवाच ॥५९॥ हील० सा भगिनी तैर्वचनैर्दीक्षाग्रहणे दृढतां निर्धारयामास । पुनः हृदि अश्रुबिन्दुभिर्मौक्तिकमालां कुर्वन्ती(ती) तं भ्रातरं वक्ति स्म ॥ ५९॥ हीसुं० वत्स 'वत्सलतया तव किञ्चिद्वच्मि 'कर्णपथिकीकुरु तत्त्वम् । यद्र सायनमिव स्वजनानामस्ति 'वाग्विरचना हितगर्भा ॥६०॥ 1. इति तपस्यादृढतायां भगिनीं प्रति कुमारवचः हील० । 2. कणौटुस्त० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy