________________
२५७
सप्तमः सर्गः ॥ यिन्ते, गुहान्ततिसिंहसिंहनादैः शेला ज्ञायन्ते ॥ ९२।। 'दुग्धाम्भोनिधिनिजरा इव नराः सर्वेऽपि संजज्ञिरे 'स्वःसिन्धोरधिदेवता इव बभुस्त्रस्यत्कुरङ्गीदृशः । "स्फारस्फाटिक'कोटिनिर्मिततलेवासीत्पुनर्मेदिनी पक्षुभ्यत्क्षीरसमुद्रसान्द्रविभवे जाते शशाङ्कोदये ॥१३॥ (१) क्षीरसमुद्राधिष्ठायका इव । (२) गङ्गादेव्या इव । (३) स्त्रियः । (४) प्रकृष्टस्फटिक
रत्ननिकरघटितेव । (५) क्षोभं प्राप्नुवतः क्षीरसमुद्रस्येव निबिडा शोभा यस्य ॥१३॥ हील० क्षीरार्णवसदृशे चन्द्रोदये जाते सति पञ्चजनाः स्वस्तिकदेवा इव शुभ्रा जाताः । पुनः स्त्रियो गङ्गादेव्य
इव शुभ्रा जाताः । पुनरुत्प्रेक्ष्यते । दीप्यमानैः स्फटिकरत्नैर्घटिता रचिता इव मेदिनी वसुन्धरा जाता
॥९३|| हीसुं० विजयिन इव राज्ञः ३श्वेतभासो "विभाव्या
भ्युदयम'खिलकाष्ठामध्यराजत्करस्य । पविहितसकलसन्ध्यावश्यको ध्यानलीलाकमलकलमरालः स स्म 'भूत्सूरिराजः ॥१४॥ इति पण्डितदेवविमलविरचिते हीरसौभाग्यनाम्नि महाकाव्ये वर्षा-शरत्-सूर्यास्त-सन्ध्याराग-तिमिरतारक-चन्द्र-चन्द्रिकादिवर्णनो नाम सप्तमः सर्गः ॥ ग्रंथाग्र १३७ अक्षर १८|| (१) सर्वत्र विजयवतः । (२) नृपस्य । (३) चन्द्रस्य । (४) दृष्ट्वा । (५) समग्रदिशो मध्ये दीप्यमाना राजादेयांशाः किरणाश्च यस्य । (६) निर्मितसमस्तप्रतिक्रमणादिविधिः । (७) प्रणिधानरूपक्रीडापद्मे राजहंस इव । (८) जज्ञे ॥१४॥
इति सप्तमः सर्गः ॥७॥ ग्रंथाग्रं १७५॥ हील. विजयि०। चन्द्रोदयं दृष्ट्वावश्यकं कृत्वा ध्याने स्तिमितीबभूव ॥९४॥ हील०→यं प्रासूत शिवाह्नसाधुमघवा सौभाग्यदेवी पुनः
पुत्रं कोविदसिंहसी( सिं )हविमलान्तेवासिनामग्रिमम् । तब्राह्मीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवत्सप्तमः ॥१५॥
इति पं. सीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये वर्षा-शरत्-सूर्यास्त-सन्ध्याराग-तिमिर-तारक-चन्द्र-चन्द्रिकादिवर्णनो नाम सप्तमः सर्गः ॥९५||
1. टिकरत्नकोटिघटितेवा० हीमु० । * एतदन्तर्गतः पाठो हीसुंप्रतो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org