SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०८ 'श्री हीरसुन्दर' महाकाव्यम् . (१) स्थाने स्थाने । (२) पत्तनकुतूहलानि । (३) पश्यन् । (४) चन्द्रवदनः । (५) पण्डितानाम् । (६) गुणा औदार्यादयः तन्तवश्च । (७) हीरकुमारः ॥१३३॥ हील० पदे० । पदे पदे वीप्सायां द्वित्वम् । अणहिल्लपत्तनकौतूहलानि प्रेक्ष्यमाणः एष हीरकुमार: निजैर्गुणैर्मनस्विनां हृदये वक्षसि हार इव वासं व्यधत्त । यथा हार: हृदये, तन्तुभिस्सूत्रप्रोतत्वेन हृदये तिष्ठति । "हृदयं मनो वक्षश्चे"त्येनेकार्थः । किंभूतः सः ? । क्षणदाकरश्चन्द्रस्तद्वदाननं यस्य सः ॥१३४॥ हीसुं० हरिरिव गिरिकुञ्जे मानसे मानसौकाइव करकमलेवा श्रीपतेष्पा(: पा)-६ञ्चजन्यः। "मुररिपुरिव वार्डों स "स्वसुर्धाम्नि तिष्ठन्कमपि कलयति स्म श्रीभरं 'शावसिंहः ॥१३४॥ इति पण्डितदेवविमलगणि विरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये गर्भधारणदोहदोत्पादकथन-गर्भसमय-लक्षणाविर्भावन-जन्म-तन्महोत्सव-बालक्रीडा-पठन-सर्वाङ्गलक्षणरू पवर्णनो नाम तृतीयः सर्गः ॥ (१) केसरीव । (२) पर्वतवने । (३) हंसः । (४) पाणिपद्ये । (५) कृष्णस्य । (६) कृष्णवादनशङ्खः (७) कृष्णः । (८) भगिन्या गृहे । (९) हीरकुमारः ॥१३४॥ इति तृतीर्यसर्गावचूर्णिः ॥ हील० हरि०। [यथा] सिंह: गिरिगह्वरे तिष्ठति । यथा मानससरसि हंसस्तिष्ठति । यथा लक्ष्मीपतेः कृष्णस्य पाणिपने देवतादत्तः हरिणैववादनयोग्यः पाञ्चजन्यनामा शङ्क: स्थितिं विधत्ते । पुनर्यथा कृष्णो वाडौं अर्थात्क्षीरसमुद्रे वसतिं विधत्ते । तद्वत्स्वभगिन्याः सदने तिष्ठन् कमप्यद्वैतं श्रीभरं शोभातिशयं दधार ॥१३५॥ हील० →यं प्रासूतशिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसीहा सिंह)विमलान्ते वासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक् सौभाग्याभिधहीरसूरिचरिते सर्गस्तृतीयोऽभवत् ॥१३६॥ इति पं. देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये श्रीहीरविजयसूरिगर्भाधानइत्यादिपत्तनगमो नाम तृतीयः सर्गः ॥ →यं.प्रा.० ॥ १३६॥ * एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy