SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ १९१ हीसुं० शिश्रिये विजयदान'मुनीन्द्रष्पू( : पूर्वमेव तदुपागमनाद्यः । छाययाऽखिलजनं "सुखयन्तं कः श्रेयन्न धनदाश्रयमत्र ॥२०३॥ (१) प्रथममेव । (२) कुमारागमनात् । (३) प्रतिच्छायिकया ।(४) समस्तलोकम् । (५) सुखीकुर्वन्तम् । (६) कुबेरस्य दातृणां वाश्रयम् ॥२०३॥ हील० शिश्रिये । हीरकुमारस्यागमनात्पूर्वमेव सर्वसुखदायिनं यं वटं श्रीविजयदानसूरिः श्रितवान् । प्रागेव तत्रागत्य निषन्न(ण्ण) इत्यर्थः ॥२०४॥ हीसुं० 'तीर्थनाथमिव चैत्यतरोस्त'त्पादपस्य सविधे स्थितिमन्तम् । संमदेन स कुमारमहेन्द्र स्त्रिः "प्रदक्षिणयति स्म मुनीन्द्रम् ॥२०४॥ (१) जिनेन्द्रम् । (२) तस्य व्यावर्णितस्वरूपस्य । (३) पार्श्वस्थितम् । (४) त्रिवारम् । (५) प्रदक्षिणावर्तं भ्रमति स्म ॥२०४॥ हील० तीर्थ० । कुमारो वटतले स्थितं विजयदानसूरिं वारत्रयं प्रदक्षिणयति स्म । यथाशोकदुमतले स्थितं जिनमिन्द्रस्त्रिः प्रदक्षिणयति ॥२०५।। हीसुं० उत्ततार तुरगात्स कुमारो 'बर्हिणादिव सुतः२ सुरसिन्धोः । श्रीगुरुं प्रमुदितश्च ललाटन्यस्तहस्तनलिनस्तम नंसीत् ॥२०५॥ (१) मयूरात् । "आवासवृक्षोन्मुखबर्हिणानी"ति रघुवंशे । (२) स्वामिकार्तिकः । (३) भालस्थलयोजितकरकमलः । (४) नमस्करोति स्म ॥१०५॥ । हील० उत्त० । स हयादुत्ततार । यथा षण्मुखो मयूरादुत्तरति । पुनः श्रीसूरिं प्रणमति स्म ॥२०६।। हीसुं० 'रामणीयकविधेरव'धेर्मे "भूषया 'वपुषि कृत्रिमया "किम् । "तत्यजे 'निजतनोरिति १°सर्वाङ्गीणभूषणभरष्किा : कि)मनेन ॥२०६॥ (१) मनोज्ञताप्रकारस्य । रमणीयस्य भावो रामणीयकम् । योपधाद्वञ् । (२) सीमायाः । (३) मम (४) आभरणैः । शोभया । (५) अङ्गे । (६) औपाधिक्या विरचितया । (७) किम्, भवतु न किमपीत्यर्थः । (८) त्यक्तः । (९) स्वशरीरात् । (१०) सर्वाण्यङ्गानि व्याप्नोतीति सर्वाङ्गीणः । “पथ्या( य )ङ्गकर्मपत्रपात्रं व्याप्नोतीति सूत्रेण खः, ईनादेशश्च । आभरणसमुदायः सर्वशरीरालङ्करणानि ॥२०६॥ . हील० राम० । स्वकायादाभरणभरं अनेन किमिति कारणात्यक्तः । इतीति किम् ?। रमणीयतायाः प्रकारयावधेः -सीमाया मे-मम शरीरे औपधिक्या शोभया किम् ॥२०७।। हीसुं० षट्दग्रहेषु५शशिश्सङ्कयमितेऽब्दे१५९६ कात्तिकस्य च तिथौ द्विकरसङ्ये । "यन्निरस्तभवनिःस्व( श्व )सिताचिधूमवर्तिभिरिवा विशदास्ये ॥२०७॥ 1. व्यती० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy