SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९० 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'कामनीयकमशेषम मुष्याऽन्वेषयन्वटतरुं स ददर्श । ५श्रीतिरस्कृतसमग्रवनस्य च्छत्रमेतदिव मुनि वनस्य ॥१९८॥ (१) मनोज्ञताम् । (२) का( क )मनीयस्य भावः कामनीयकम् ‘मनोज्ञादित्वा'द्वण् । (२) वनस्य । (३) पश्यन् । (४) हीरकुमारः । (५) शोभया जितसमस्तभुवनकाननस्य ॥१९८॥ हील० काम० । स वनस्य मनोज्ञतां पश्यन् वटं ददर्श । उत्प्रेक्ष्यते । धनाधिराजवनस्यालिके छत्रम् ॥१९९॥ हीसुं० 'न्यक्षरुक्षनिकरेषु गुरुत्वं यद्विभर्ति मनुजेष्विव भूमान् । गौरवात्किमिति श्लोलविहङ्गैर्वीज्यते स्म चमरैरिव पक्षैः ॥१९९॥ (१) सर्ववृक्षगणेषु । (२) महत्त्वम् । (३) लोलैरुड्डयनाच्चपलैष्प( : पक्षिभिः ॥१९९॥ हील० न्यक्ष० । समग्रवृक्षेषु महत्त्वात्पक्षिभिः पीज्यते स्म ॥२००॥ हीसुं० 'रागिण: 'प्रणयतोऽखिललोकान्शैशवावधिजगज्जनगेयान् । "तद्गुणानिव निशम्य सराग: "पल्लवैरयम सा(शा)लत 'साल ॥२००॥ (१) सरागान् । (२) कुर्वतः । (३) बाल्यावस्थामारभ्य त्रिभुवनजनानां गातुं योग्यान् । (४) हीरकुमारगुणान् । (५) श्रुत्वा । (६) रागयुक्तः । (७) किसलयैः । (८) शुशुभे ॥२००॥ हील. रागि० । रागयुक्तान् कुर्वतस्तद्गुणान श्रुत्वा साल: सरागः सन् पल्लवैरशोभत ॥२०१॥ हीसुं० 'वल्कलैष्का : क)लयतात्मनि भूषां बिभ्रता कपिशशालिजटालीम् । काननस्थितिमता जनि 'तेना तन्वता किमु तपो “वतिनेव ॥२०१॥ (१) वृक्षत्वग्भिः । (२) पिङ्गलशोभमानजटासटा योगिकेशाश्च । (३) वने वसता । (४) जातम् । (५) वटेन । (६) सृजता । (७) अनाहारलक्षणम् । (८) तापसेनेव ॥२०१॥ हील. वल्क० । वल्कलैश्छल्लीभिः शोभितेन । पुनः पीतरक्तानां वृक्षमूलानां जटानां वा श्रेणी दधता । पुनर्वने स्थितेन । पुनस्तपः कृर्वता वटेन यतिनेव जातम् ॥२०२॥ हीसुं० निष्कुहान्तरितविष्करवारा( र)स्फारतारनिनदैर्वटशाखी । यो मरुत्तरलपल्लवहस्तैराह्वयन्निव निजान्तिक मेतम् ॥२०२॥ (१) कोटरसंस्थितपक्षिनिकराणां पटुरुच्चैः कूजितरवैः । (२) पवनचञ्चलकिसलयकरैः । (३) स्वसमीपे कुमारमाकारयतीव ॥२०२॥ हील. निष्कुहान्तरितानां स्वकोटरमध्यगतानां पक्षिणां रावैः । पुनर्वायुवेपितशाखाहस्तैो वट: एतं हीरकुमारं स्वसमीपे आकारयन्निव ॥ २०३।। 1. शालः हीमु० । 2. क एतम् हीमु० । 3. दीक्षादानोचितवटतरुवर्णनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy