SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९२ 'श्री हीरसुन्दर' महाकाव्यम् 'संयम विजयदानमुनीन्दोराददे सह परैः स कुमारः । रेपद्मिनीप्रियतमात्प्र विकाशं "पुण्डरीकमिव पङ्कजपुञ्जः ॥२०८॥ युग्मम् ॥ (१) षट्सङ्ख्या, ग्रहा नव, इषवो बाणाष्प( : प)ञ्च, शशी चन्द्र एक एव, एतत्सङ्ख्यया प्रमाणीकृते वर्षे । (२) कार्तिकमासस्य । (३) युग्मसङ्खये तिथौ । तिति( थि )शब्दः पुंस्त्रीलिङ्गः । (४) हीरकुमारपराभूतसंसारनिःस्वा( श्वा )सानलधूमलेखाभिरिव । (५) श्यामलितमुखे । श्यामे इत्यर्थः । विक्रमार्कात्पञ्चदशशतेषु षण्णवत्यां वर्षेष्वतिक्रान्तेषु कार्तिकबहुलद्वितीयायां व्रतमादत्तेति तात्पर्यम् ॥२०७॥ (१) दीक्षाम् । (२) श्रीविजयदानसूरीन्द्रात्सकाशात् । (३) सूर्यात् । (४) विकचताम् । (५) सिताम्भोजम् । (६) कमलपटलैः । पुण्डरीकमिति प्राधान्यख्यापनाम्, "पुरिसवर पुंडरीयाण"मिति वचनात् ॥२०८॥ हील० येन कुमारेण ध्वस्तो यः संसारस्तस्य निस्व(नि:श्व)सितान्येव अचींषि वह्नयस्तेषां धूमलेखाभिः कृष्णमुखे द्वितीयातिथौ । "प्रश्निस्तिथ्यशनीमणिसृणि"रिति पुंस्त्रियोलिङ्गानुशासने । शेषं सुगमम् ।।२०८।। परैरमीपालकुमारप्रमुखैरित्यर्थः ।।२०९।। हीसुं० 'संयमश्रियमवाप्य कुमारः साधिकं शरदमिन्दुरिवाभात् । "साऽप्यनेन सुषमां श्रयते स्माऽर्थेन वागिव पुरीव नृपेण ॥२०९॥ (१) चारित्रलक्ष्मीम् । (२) अतिशायितया । (३) मेघात्ययम् । (४) चरणश्रीरपि । (५) कुमारेण । (६) वाणी अर्थेनेव ॥२०९॥ हील० सं० । स कुमार: चारित्रं प्राप्याधिकं शुशुभे । यथा शरऋतुं चित्रानक्षत्रं वा प्राप्य चन्द्रः शोभते । सा चारित्रश्रीरपि अमुना शोभां प्राप्नोति स्म ॥२१०॥ हीसुं० हीरहर्ष इति नाम 'तदीयं निर्ममे विजयदानयतीन्द्रः । स्पर्द्धयेव यशसाऽस्य जनानां कर्णपूरपदवीं तदवापत् ॥२१०॥ (१) कुमारसम्बन्धिः । (२) कृतवान् । (३) असूयया । (४) कर्णाभरणता सकलजगज्जन श्रूयमाणतापदम् ॥२१०॥ हील० हीरहर्ष इति नाम कृतं तन्नाम । अस्य हीरहर्षमुनेर्यशसा सह स्पर्द्धया जनानां कुण्डलपदवी प्राप ॥२११॥ हीसुं० 'नभोङ्गणानि रहस्तमुक्ता मरन्दलुभ्यन्मधुपानुषङ्गा । पपात तस्योपरि पुष्पवृष्टिष्का : क)टाक्षलक्षा इव मोक्षलक्ष्याः ॥२१॥ (१) आकाशात् । (२) सुरनिकरकरैः कृता । (३) मकरन्दलुब्धीभवतां भ्रमराणां सङ्गो 1. संवत १५९६........कुमारः संयमश्रियं परिणीतवानिति हील० । 2. ०षले इति हीमु० दृश्यते । स चाशुद्धो भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy