SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५२ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० स्वानुजन्मभगिनीकुलवृद्धाना ददे तदनुयुज्य ते( त )पस्याम् । पारलम्भनविभुर्भववार्द्धर्यत्तरीव नियमस्थिते( ति )रेषा ॥२८॥ (१) निजलघुभातृजामिगोत्रवृद्धान् । (२) गृह्णा( ह्रा )मि । (३) पृष्ट्वा । (४) दीक्षाम् । (५) परतीरप्रापणाय समर्थाः । (६) भवसमुद्रस्य । (७) वेडेव (८) दीक्षा ॥२८॥ हील० स्वानु० । अहं भ्रातृभगिन्यादीन् पृष्ट्वा दीक्षां गृह्णामीति । यतो भवसागरपारप्रापणे नौरिव दीक्षास्ति ॥२८॥ हीसुं० 'सूरिसिन्धुरपुर: स कुमारो 'व्याजहार मनसीति विमृश्य । दन्तकान्तिमुचकुन्दसुमैस्त त्पादयोरिव सृजन्नु पहारम् ॥२९॥ (१) गुरोरग्रे । (२) उवाच । (३) दशनदीप्तिकुन्दपुष्पैः । (४) गुरुचरणयोः । (५) पूजां कुर्वन् ॥२९॥ हील० सूरि० । स कुमार: चित्ते विचार्य सूरिराजपुरो वदति स्म । उत्प्रेक्ष्यते । दन्तानां कान्तय एव मुचकुन्दपुष्पानि(णि) तैस्तस्य सूरेः पादयोः पूजां कुर्वन्निव ॥२९।। हीसुं० प्राप्य तावककरादिह दीक्षा माहितायतिहितामिव शिक्षाम् । सेवितुं चरणतामरसं ते मानसं मुनिप कामयते स्म ॥३०॥ (१) स्थापितमुत्तरकाले हितं यया । (२) पदपद्मम् । (३) मनः । (४) वाञ्छति ॥३०॥ हील०- प्राप्य० । स्थापितमुत्तरकाले हितं यया तादृशीं शिक्षामिव तव कराद्दीक्षां प्राप्य हे मुनिप ! त्वच्चरणाब्जं सेवितुं मे मनो वाञ्छति ।।३०॥ हीसुं०- एवमुक्तवति हीरकुमारे 'सूरिशीतकिरणः स्म' गृणाति । मथ्यमानमकराकररावं लज्जयन्निव गभीरविरावैः ॥३१॥ (१) गुरुः । (२) भाषते स्म । (३) हरिणा मन्दरेऽप्यालोड्यमानसमुद्रशब्दम् । (४) गम्भीरध्वनिभिः ॥३१॥ हील०- एवमु० । हीरकुमारं प्रति सूरीशः कथयति स्म । उत्प्रेक्ष्यते । मन्द्रध्वनिभिर्विलोड्यमानसमुद्रगभीरनिर्घोषं लज्जयन्निव ॥३१॥ हीसुं०- मा कृथाः क्वचन 'तत्प्रतिबन्धं बान्धवस्वजनमित्रजनेषु । गन्धवाह इव भूधरसिन्धुग्रामसीमपुरभूमिधुनीषु ॥३२॥ (१) ममत्वेन कृत्वा संसारे स्थायिभावम् । (२) वायुरिव । (३) गिरिनदीलघुपुरग्रामबहिस्थप्रदेशनगरपृथ्वीनदीषु ॥३२॥ 1. इति हीरकुमारस्य संसारासारताविचारणा हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy