________________
पञ्चमः सर्गः ॥
१५१ (१) वाणीम् । (२) देशनारूपाम् । (३) श्रुत्वा । (४) गुरोः । (५) कृतस्नानः । (६)
प्रकटीभवद्रोमाञ्चेन कोरकयुक्तकायः । (७) चित्ते । (८) विचारयति स्म ॥२३॥ हील० भारती० । गुरोर्वाणीं श्रुत्वा कृतामृतस्नान इव रोमाञ्चितः कुमारश्चेतसि चिन्तयामास ॥२३॥ हीसुं० अस्ति कश्चन न कस्यचनापि भ्रातृपुत्रपितृमित्रजनादि ।
'संसृतौ २क्षणिकतां 'कलयन्त्यां नानुषा( या )ति परलोकजुषं यत् ॥२४॥ (१) संसारे । (२) क्षणिकत्वं 'जे पुव्वते दिट्ठा ते अवरह्ने न दीसन्ती'त्यादिना । (३)
बिभ्रत्याम् । (४) अन्यभवे कश्चित्सार्द्ध न याति । एक एव जीवो व्रजति ॥२४॥ हील० अस्ति० । संसारे कश्चित् कस्यापि नास्ति । अन्यच्चान्यस्मिन्भवे न कोऽपि सार्द्धं याति । एक एव
जीवो यातीत्यर्थः ॥२४॥ हीसुं० 'वल्लभीभवति यद्भवभाजां स्वार्थ एव न तथात्र परार्थः ।
"पर्वणीन्दुरपि पङ्कजपाणिं यात्यसौ 'वसुकृतेऽ'परथा नो ॥२५॥ (१) इष्टो भवति । (२) प्राणिनाम् । (३) स्वकीयोऽर्थः । (४) तेन प्रकारेण परेषामों न द्र( दृष्टः । (५) अमावस्यायाम् । (६) चन्द्रः । (७) सूर्यः( र्यम्) । (८) कान्तिकृते । (९) अर्थे सृते पुनः पार्श्वे नायाति । "प्रकारवचने थाल्" । "सामान्यस्य भेदको विशेषप्रकारस्तद्वत्तेः किमादेस्थाल् स्यात् सर्वप्रकारेणेति सर्वथा अन्यथा इतरथा अपरथा" इति
प्रक्रियाकौमुद्याम् ॥२५॥ होल० इह जगति निजकार्यमेव वल्लभम्, अन्यकृत्यं न वल्लभम् । यथा क्षीणश्चन्द्रः अमावस्यां(स्यायां)
कान्तिकृते सूर्यपार्श्वे याति ॥२५।। हीसुं० 'कार्यकाल 'इतरोऽपि नरेणादीयते तदनु मुच्यत एव ।
विभ्रमाय विधृतो हृदि हारो "हीयते परहसि "सोममुखीभिः ॥२६॥ (१) कार्यस्य समये-वेलायाम् । (२) अन्योऽपि । (३) गृह्यते । (४) विलासार्थम् । (५)
त्यज्यते । (६) एकान्ते । (७) स्त्रीभिः ॥२६॥ हील० कृत्यसमये इतरोऽपि स्वीक्रियते । यद्वत्स्त्रीभिरेकान्ते धृतोऽपि हार उत्तार्यते ॥२६॥ हीसुं० 'जन्मिनाम'यम'कृत्रिममित्रं श्रेयसे तदुदयेज्जिनधर्मः ।
५वैभवाय परिशीलनभावं लम्भितः 'क्षितिशशीव कृतज्ञः ॥२७॥ (१) प्राणिनाम् । (२) अनौपाधिकः । (३) स्वाभाविकः । (४) मोक्षाय । (५) विभूतये ।
(६) सेवागोचरताम् । (७) नीतः । (८) सेवितः राजा ॥२७॥ हील० जन्मिनां-प्राणिनां अयं धर्मः स्वाभाविकसुहृत्, तस्मात्स कल्याणाय प्रकटीभवेत् । पुन: सेवितः
भूतये स्यात् । यथा कृतज्ञः राजा सेवितः भूतये भवति ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org