________________
२५०
'श्री हीरसुन्दर' महाकाव्यम् (१) चलितुमनसा । (२) अन्धकारम् । (३) हन्तुमिच्छोः । (४) उदयाचलस्थितेन । (५)
क्षिप्तः । (६) निर्विघ्नकृते । (७) तारा एव तन्दुलमाला ॥६२॥ हील० ध्वान्तरूपराहोर्हन्तुमुदयाद्रावागतेन चन्द्रेण तारकरूपो बलिः कृतः ॥६२।। हीसुं० 'कान्ते निमग्नेऽम्बुनिधौ प्रणश्य दिनश्रियोऽत्राणतया 'प्रयान्त्याः ।
६आच्छिद्य "मुक्ताभरणानि “तारा 'द्विषत्तये वाददिरे रजन्या ॥६३॥ (१) सूर्ये । (२) दिवसलक्ष्याः । (३) अरक्षकत्वेन । (४) नष्ट्वा । (५) गच्छन्त्याः । (६) हठात् गृहीत्वा । (७) मौक्तिकभूषणानि । (८) तारारूपाणि । (९) शत्रुतया । (१०)
गृहीतानि ॥६३॥ हील० श्रीसूर्ये समुद्रे ब्रूडिते सति रात्र्या दिनश्रिया मुक्ताभरणानि गृहीतानि ॥६३॥ हीसुं० 'स्वःकूलि[ नी ]कूलविलासिनीनां प्रदोषविश्लेषिविहंगमीनाम् ।
विलोचनोद्भूतपयःपृषद्भिः "किमम्बरं 'तारकितं पतद्भिः ॥६४॥ (१) गगनसरित्तटे क्रीडाशीलानाम् । (२) रात्रिमुखे वियोगो विद्यते यासां तादृशीनां पक्षिणीनाम् । चक्रवाकीनामित्यर्थः । “निजपरिदृढं गाढप्रेमा रथाङ्गविहङ्गमी''ति नैषधे ।। (३)
नयननि: सरद्वाष्पकणैः । (४) आकाशम् । (५) ताराकलितम् ॥६४॥ हील० स्वर्गङ्गास्थानां सन्ध्यया वियुक्तरथाङ्गीनां नेत्रेभ्यः पतद्भिः पयोबिन्दुभिर्नभस्ताराङ्कितम् ॥६४।। हीसुं० स्वां 'निष्टितां प्रेक्ष्य सुधां सुधाशैः पुनः कृतेऽस्या इव "मथ्यमानात् ।
"सुधाम्बुधेयॊम्नि समुच्छलद्भिरम्भःकणैस्तारभरैः र्बभूवे ॥६५॥ इति ताराः ॥ (१) व्ययिताम् । (२) देवैः । (३) सुधाया अर्थम् । (४) विलोड्यमानात् । (५) क्षीरसमुद्रात् । "सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुयशःकुशेशयखण्डमण्डितसकलसंसारसरा"
इति चम्पूकथायाम् । (६) उच्चैरुत्पतद्भिः ॥६५॥ हील० स्वसुधाक्षयं दृष्ट्वा पुनः सुधार्थं मध्यमानादर्णवात् उद्भूतैरम्भःकणैस्ता धैर्जातम् ॥६५॥ हीसं० १अथोदधे २चण्डकरे प्रयाते प्राच्या मुखे किञ्चन पाण्डिमश्रीः । ___ "स्मितं "प्रमोदादिव 'सौम्यराजोदयं प्रकृत्ये[व] "दिशां समीक्ष्य ॥६६॥
(१) तारकप्रकटनानन्तरम् । (२) प्रचण्डदण्डे - नृपे भानौ च । (३) विशदिमशोभा । (४) हसितम् । (५) हर्षप्रादुर्भावात् । (६) सोमतायुक्तस्य राज्ञश्चन्द्रस्य नृपस्य च उदयम् ।
(६) प्रजया नगरलोकेन । (८) पूर्वदिशाम् ॥६६॥ · हील० अथो० । रवौ याते प्राच्या मुखे पाण्डुता धृता । उत्प्रेक्ष्यते । चन्द्रं दृष्ट्वा स्मितं कृतम् । यथा
प्रजा सौम्यपतिं दृष्ट्वा मोदते ॥६६।। 1. इति तारकोदयः हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org