SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २४१ सप्तमः सर्गः ॥ हीसुं० द्वीपे 'परस्मिन्नि तरोऽस्ति कश्चिदस्य व्रतीन्द्रस्य वशी सदृक्षः । “दिदृक्षयान्तः कुतुकादितीव पतिस्त्विषां याति परत्र खण्डे ॥२३॥ (१) अन्यस्मिन्द्वीपे । (२) अन्यः । (३) कोऽपि जितेन्द्रियः । (४) हीरविजयसूरेस्तुल्यः । (४) द्रष्टुमिच्छया । (६) भानुः । (७) अन्यस्थाने ॥२३॥ हील० द्वीपे० । सूर्यः अन्यस्मिन् द्वीपे याति । उत्प्रेक्ष्यते । अन्यस्मिन्द्वीपे श्रीसूरिसदृशो मुनीशाऽस्ति नबति द्रष्टुम् ।।२३।। हीसुं० १अनक्षिलक्ष्यीभवति स्म २भास्वान्निजाङनायाम नुरागिभावात् । पक्वचिनिगूढं वरुणेन रोषादिवैष पाशेन नियन्त्र्य "मुक्तः ॥२४॥ इति सूर्यास्तः । (१) अदृश्यीभवति स्म । (२) सूर्यः । (३) स्वपत्न्याम् – पश्चिमदिशि । ( ४ ) अनुरक्तत्वेन । (५) कुत्रापि । (६) बद्ध्वा । (७) रक्षितः ॥२४॥ हील. अन० । सूर्योऽदृग्गोचरोऽदृश्यो जातः । उत्प्रेक्ष्यते । पश्चिमदिग्मृगलोचनायां रक्तत्वेनाद्भूतको पात्प्रतीचीपतिना क्वचित्कुत्रापि प्रदेशे पाशेन नियम्य बद्ध्वा गुप्तस्थाने मुक्तः स्थापितो क्षित इन ॥२४॥ हीसुं० १आवासविस्मेरमहीरुहाणां सायं 'शिखा: "शिश्रियिरे रेशकुन्ताः ।। 'विश्वोपकर्ता क्व गतः संगोत्र: खगस्त दीक्षार्थमिवा स्थुरु'"च्चैः ॥२५॥ (१) आवासार्थं विकसिततरूणाम् । (२) शाखा: । (३) पक्षिणः । (४) श्रिताः । (५) विश्वयोर्भून[भ]सोरालोकनकारकत्वेनोपकर्ता । (६) स्वजनः । (७) खगत्वेन । (८) तस्य खगस्य भानोर्वीक्षणार्थम् । (९) स्थिताः । (१०) उच्चस्तरुशिखरेषु ॥२५॥ हील० आवा० । वयसः स्वनीडववृक्षशिख्रिराणि भजन्ते स्म । विश्वोपकारी खगः पक्षी सूर्यो वा वत्र गत इति विलोकनार्थं उच्चैरास्थुः ॥२५॥ हीसुं० मरन्दनिस्पन्दितमालताली: सायं स्म शीलन्ति 'कलापिमालाः । 'प्रावृट्पयोदस्य धियेव मैत्र्या दुपेयुष: 'स्वं मिलितुं नभस्तः ॥२६॥ (१) मकरन्दरसकलिततापिच्छराजताली: । (२) मयूरगणाः । (३) वार्षिकमेघबुद्भया । (४) प्राप्तवतः । (५) स्वं मेघम् (६) आकाशात् ॥२६॥ हील० तमालास्तालास्तान् मन्दारमालाः श्रयन्ति स्म । उत्प्रेक्ष्यते । गगनात्क्षमायां मिलितुमागतर य मेघस्य बुद्धया ।।*२६।। हीसुं० 'विकालवेलामनु सूत्रकण्ठा अनीनदन्नी डसनीडभाजः । दृष्ट्वा 'जगच्चक्षुरनिष्टमेते पठन्ति किं शान्तिकमन्त्रपाठान् ॥२७॥ 1. ०षोऽभ्रान्मिलितं क्षमायाम् । हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy