SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ 'श्री हीरसुन्दर' महाकाव्यम् (१) सन्ध्यामनुलक्ष्यीकृत्य । (२) शुकाः । (३) शब्दायन्ते स्म । ( ४ ) कुलाय समीपस्थाः । (५) जगतश्चक्षुरिव । दर्शकत्वात्सर्वमार्गाणां चक्षुः सूर्यस्तस्यास्तलक्षणामापदं दृष्ट्वा शान्तिकमन्त्रपाठान् । (६) उच्चरन्ति ॥२७॥ हील० सन्ध्यासमयं अनुदृष्ट्वा सूत्रकण्ठा द्विजाः शुकाश्च सूर्यस्यापदं वारणार्थं शाम II III ॥२७॥ हीसुं० वियन्मणीवल्लभविप्रयुक्तां पाथोजिनीं 'मुद्रितवक्त्रकोशाम् । 1पौष्यार्पणप्रीतहृदस्त दानीमालापयन्तीव रवै विरेफाः ॥२८॥ (१) रविणेव कान्तेन वियोगिनीम् । (२) पिहितवदनमुकुलाम् । ( ३ ) मकरन्ददानेन हटमनमः । (४) सन्ध्यायाम् । (५) शब्दैः । (६) भ्रमराः ॥ हील० सूर्याद्वियुक्तां दुःखार्ती कमलिनी भ्रमरा आरवैराश्वासयन्तीव ।।* २८।। हीसुं० सरोजिनी 'कोशकुचौ निपीड्या धरच्छदे 'पीतरसै: 'स्ववातात् । __ "मीलन्मुखी 'कम्पमिषान्निषेधी 'जहे १°महेलेव १'युवद्विरेफैः ॥२९॥ (१) कमलिनी । (२) मुकुलावेव स्तनौ । (३) पीडयित्वा । ( ४ ) अधस्तनपत्रे गोष्ठे च । "स्वमाह सन्ध्यामधरोष्ठलेखा "इति नैषधे । अधस्तनोष्ठ इति तद्वृत्तिः । (५) आस्वादिताकरः । (६) निजपक्षपवनात् । (७) सङ्कचन्मुखकमला । (८) पुन: कम्पकपटानिवारयन्त। । ( १ ) त्यक्ता । (१०) स्त्रीव । (११) तरुणभूङ्गैः ॥२९॥ हील. सरो० । कमलिन्याः कुचसदृशौ कोशौ निपीड्याधःपत्रे ओष्ठदले वा पीतरसै युददिरफेन वाय: कम्पस्तद्दम्भानिषेधनशीला कमलिनी त्यक्ता । यथा युवती निखिलं कृल्या त्रागते ।।। हीसुं० २१मृगीदृशामञ्जनमञ्जुलाभिर्विलोचनश्रीभिरिवाभिभूता । ४वीडेन पनीडमकोटरान्तः प्रयान्ति सन्ध्यामनु खञ्जरीटाः ॥३०॥ (१) स्त्रीणाम् । (२) कज्जलकान्ताभिः । (३) नेत्रलक्ष्मीभिः । ( ४ ) लज्जया । (५) कुलायद्रुमनिष्कुहमध्ये । (६) दिवसावसानमनुलक्ष्यीकृत्य ॥३०॥ हील० खञ्जरीटाः सन्ध्यां दृष्ट्वा वृक्षकोटरे प्रविष्टाः । उत्प्रेक्ष्यते । मृगीदृशां म । ।३.१ । हीसुं० विश्वं विशन्ती द्विषती मुषां स्वा मन्विष्य तस्या: किममङ्गलाय । "रथाङ्गनाम्नां निवहै वियुक्तैर्विमुक्तकण्ठं रुरुदे १ दिनान्ते ॥३१॥ (१) लोकम् । (२) मध्ये समायान्तीम् । (३) वैरिणीम् । ( ४ ) निशा । ( ५ ) सप्टना । (६) रात्रेरशकुनाय । (७) चक्रवाकनिकरेण । (८) विरहिभिः । (९) गास्वंगण । (१०) सन्ध्यायाम् ॥३१॥ १. रसार्प० हीमु० । २. हीलप्रतौ हीमु० चानयोर्द्वयोः श्लोकयोरेषोऽनुक्रमः ३१ ३० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy