SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २४३ सप्तमः सर्गः ॥ हील० चक्रवाकै रुदनं कृतम् । उत्प्रेक्ष्यते । जगति आगच्छन्ती रात्रिं दृष्ट्वा तस्याः किममङ्गलाशम् ।।३०।। हीसुं० 'दोषामुखेन 'द्विषतेव वा क्षिप्तं समीक्ष्य "स्वविपक्षम र्कम् । शत्रोरगोत्रीभवनादि वाभ्रभुवोर्मुदाभ्राम्यत “घूकलोकैः ॥३३॥ (१) सन्ध्यया । (२) वैरिणा । (३) दृष्ट्वा । (४) निजरिपुम् । ( ५ ) सूर्यम । (६) नामाभावभवनात् । शत्रोर्नाम्नोऽप्यभावो जातः सूर्यागमनतः । (७) गगनभूमितलायाः । (८) उलूकनिकरैः । “आलोकतालोकमुलूकलोक" इति नैषधे । तथा "आकाशे मावकाशे तमसि सममिते कोकलोके सशोके" इति नाटकशास्त्रेऽपि पक्षिशब्दानां पुर: समूहवाची लोकशब्दो दृश्यते ॥३२॥ दोषामु० । सन्ध्यासमयवैरिणा सूर्यं जले क्षिप्तं दृष्ट्वा शत्रुनिर्मूलनाशादुलूकै तिम् ॥३२।। हीसुं० 'कपोतपालीतटसन्निविष्टा 'हुंकुर्वते क्वापि कपोतपोताः। "शोच्यां "दशां प्राप्तमुदीक्ष्य "मित्रमुदीयमानान्म नसीव दुःखात् ॥३३॥ (१) विटङ्कप्रदेशस्थिताः । “कपोतपाली विटङ्क" इति हैम्याम् । (२) हुंकारं कुर्वन्ति क्रां कुर्वन्ति । "सदा निनादपटले ते पिष्पलेर" इति सुभाषिते । (३) पारापतबालाः । (४) शोचनार्हाम् । (५) अवस्थाम् । (६) दृष्ट्वा । (७) सूर्यं सुहृदं च । (८) प्रकटीभवतः । (९) हृदये ॥३॥ हील० विटङ्कप्रान्तदेशस्थाः पारापता हुङ्कारं कुर्वते । उत्प्रेक्ष्यते । मित्रं रवि सुहदं वा विपदि पदावा दुःखात् ॥३३॥ हीसुं० पिकाश्चु कूजुः सहकारकुञ्जे रत्या रतश्रान्ततया पशयालोः । जगज्जयस्या वसरं 'जिगीषोः संसूचयन्तीव रतीशभर्तुः ॥३४॥ इति सन्ध्या । (१) कूजन्ति स्म । शब्दायन्ते स्म । (२) माकन्दकानने । (३) स्मरपल्या । (४) सुरतेनोद्भूतश्रमत्वेन । (५) शयनशीलस्य । (६) विश्वविजयस्य । (७) प्रस्तावा । (८) जगतां जयं कर्तुमिच्छोः । (९) स्मरस्य प्रभोः ॥३४॥ हील० पिकाः शब्दायन्ते स्म । रत्या सह रतकरणेन श्रमात्सुप्तस्य स्मरस्य जयरामयं कथयती । ।३.४।। हीसुं० 'समुल्ललासाभ्रपथेऽथ सन्ध्यारागो 'विरागीकृतचक्रचक्रः । पञ्चेषुणा "विश्वजिगीषुणेयं “प्रादायि शोणीव नवोपकार्या ॥३५॥ (१) प्रकटीबभूव । ( २ ) व्योमाङ्गणे । (३) सन्ध्याभवनानन्तरम् । ( ४ ) सन्ध्यायां रक्तिमा । (५) दुःखीकृतचक्रवाकप्रकरः । (६) स्मरेण । (७) जगज्जेतुमिच्छना । (1.) प्रदता । (९) रक्ता । "रचयति रुचिः शोणीमेतां कुमारितरारवै''रिति नैषधे । (१०) नवीनपटकुटी ॥३५॥ 1. इति सन्ध्यासमयवर्णनाधिकारे सर्वविहगविरुतादिवर्णनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy