SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३२२ सर्गाङ्कः श्लोकाङ्क १८ । १२४ । १०४ 91 m mor ur, mor wrm m १२ ५७ 'श्री हीरसुन्दर' महाकाव्यम् सर्गाङ्कः श्लोकाङ्कः। पशोरिवोर्तीदिवगोचरस्य० पूर्वाद्रिपाटलशिलावलये शशीव० पश्यन्तु वैदुष्यममुष्य जम्बू० | पूर्वाद्रिमौलेरथ मन्दमन्दम् पाणिना विरुरुचे पविरोचि० पूर्वापराम्बुनिधिबन्धुरमेखलाया० पाण्डुः क्षयीशून्यनभश्चरिष्णु० १०५ पृथक् पृथक् पञ्चमुखद्विषन्मुखा० पातालभूतलसुरालयलोककोटी० प्रगल्भफालैगगने नखैः पुनः पातुमप्रभु कुमारविभूषाम्० प्रजां द्विजिलैरिव पीड्यमानाम्० पादारविन्दयुगलोपरिलम्बिनीनाम्० ६८ प्रणिगद्य पुरो गुरोरिदम् पारे गिरां वृत्तमिदं क्व सूरः० प्रतिपञ्चमुखं द्विषं व्ययी० पिकपञ्चमकूजितक्वणा० प्रतिभाविभवैः पठम्क्रमात्० पिकाञ्चुकूजुः सहकारकुञ्जे० प्रदेहि नः साक्षरतामबाह्याम् पितामहस्य व्रतिराट् चरित्रै० प्रद्युम्नदेवोऽथ पदे तदीये० पित्रोर्मनोरथगणान्कुटजावनीजा० प्रद्योतनाह्वप्रभुणाप्यमुष्य० पिपासितं रोचकितं च रङ्कम् ९७ प्रपेदुषीं यत्पदतां पयोज० पिबतान्मुनिरेष नोऽपि मा०६ प्रफुल्लकङ्केलिरसालमल्लिका० पीतादुपास्त्याधिगता गिरीशा० प्रफुल्लमल्लीकुसुमावनद्ध० पीनस्तनद्वयममेचकितं पयोभि० ३ प्रबुबुधे प्रभुदेशनया तया० पीयूषकान्तिमिव दुग्धपयोधिवेला० प्रबोधयन्भव्यसरोजराजी० पीयूषपूर्णः कलधौतक्लृप्तो० प्रभो प्रभावादथवा कथं न० पीयूषपूर्णस्मरकेलिशोण ९९ प्रभोरूपान्ते सममम्बया महा० पुत्रावतीव्याजवती यदीय० प्रवालमुक्तामणिमञ्जिमश्री० पुनः सृजन्त्यां मयि मुद्रणां दृशो:० प्रवाललक्ष्मीरिव कामितद्रो० पुपोषाऽवयवैर्वृद्धिम्० प्रविभाव्य भवेन भस्मित० पुरसङ्घजनैः प्रणोदितै० प्रससार महीविहायसोः पुराभवत्राभि महीहिमाते० प्रसादकान्ती दधती सुवर्णा पुरारिकंसारिपदप्रसत्ते० प्रसारिशोचिर्मकरन्दसान्द्रा० पुरि जानपदीयमानव० प्रसूनतारावलिशालितायाम्० पुरि तत्र निजामसाहिना० प्रसूनधन्वा निजदेहदाहे पुरेऽथ तस्मिन्व्यवहारिपुङ्गवो० प्रसूनमालाभिरलङ्कृताभ्याम् पुष्पपल्लवपलानि दधाना० प्रस्थातुकामेन तमो जिघांसो० पूज्येषु रञ्जितमना यदसौ कुमारः०। प्रह्लादनाच्चन्द्र इवाङ्गभाजा० पूरे समुद्रस्य बभस्ति बिम्बम्० प्रह्लादनानगरं पुनरप्यमुष्य पूर्णामृतैररुणरत्नमनोज्ञमध्या० | प्राग्दिग्मृगाक्ष्या प्रणयेन पत्यौ० पूर्वनिम्मितपरस्परत :० ९२ प्राग्निज्जितश्रीरथनेमिमुख्य० पूर्वमेव नियमस्थितिकालात् ८० प्राचीपयोराशीपयःप्लवान्त० १६१ १८१ Mrwww svr owwwwww vvvvv 9. M 929 १८२ ३१ rururr purur 3m 9m 33 2r m Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy