SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९८ 'श्री हीरसुन्दर' महाकाव्यम् 'क्व वृत्तमेतन्मुनिमेदिनीन्दोः कशेमुखी(पी) वा तनुगोचरा मे । "मोहादिवाहं निखिलाभ्रवीथीं प्रमातुमीहेऽङ्गलिमण्डलेन ॥४॥ योऽमन्दगन्धैरिव गन्धसारो दिशो यशोभिः सुरभीकरोति । तस्यैष काव्यं प्रथयामि नाथी-'देवीतनूजन्मयतिक्षितीन्दोः ॥५॥ 'क्रीडन्मरुनागरनागयुग्मै-रिव त्रिलोकी सुषमां दधानः ।। इलातलालकृतिरस्ति जम्बू-द्वीपो महीमण्डलमध्यवर्ती ॥६॥ "यं स्तो( स्तौति रङ्गद्गजवाहिनीकं कुमुद्वतीकान्तसितातपत्रम् । गभीररावैरिह सार्वभौमं वैतालिकालीव पयोधिवेला ॥७॥ "द्वीपश्रियाः श्वेतमरीचिचण्ड-रोचिर्द्वयीमण्डलकुण्डलायाः । स्म द्योतते तारकतारहार-स्तनान्तरे रत्नमिवामराद्रिः ॥८॥ अन्तः प्रतिच्छायिततारमुक्ता-मणीमरीचिस्फुरदिन्द्रचापा । १"काञ्चीपदे द्वीपमहीन्दिरायाः सौवर्णकाञ्चीव चकास्ति सालः ॥९॥ १९पुन्नागनारंगरसालसाल-निष्यातिपौष्पप्रसरत्प्रवाहः । द्वीपेन्दिराया इव रत्नसानुः खेलायितुं पद्मभुवा व्यधायि ॥१०॥ ज्योतींषि यस्मिन्सुरराजशैलं प्रदक्षिणप्रक्रमणं नयन्ति । सुवृत्तकल्याणमयः क्षमाभृ-त्सुस्थो महात्मायमितीव बुद्धेः ॥११॥ १ प्रदक्षिणीभूतवतां ग्रहाणां वृन्दानि वृन्दारकसानुमन्तम् । व्याजेन जाने प्रसरत्कराणा-मभ्यर्थयन्ते तपनीयजातम् ॥१२॥ जागर्ति तस्मिन्भरताभिधानं क्षेत्रक्षितिश्रीतिलकायमानम् । उच्चित्य सारं विधिनेव जम्बू-द्वीपस्य निक्षिप्तमिहैकदेशे ॥१३॥ १वैताढ्यशैलेन विभक्तमन्त-विद्योतते भारतभूमिपीठम् । सीमन्तदण्डेन यथा सुकेशी-कैश्यं यमीरङ्गितरङ्गदेश्यम् ॥१४॥ वैताढ्यभूमीध्रविभक्तभाग-द्वयस्य दम्भादिव भारतस्य । "द्वीपावनीपालमुपेत्य लक्ष्म्या स्वर्नागलोको विजितौ भजेते ॥१५॥ क्रीडारसादुत्तरलीभवन्त्या यद्भारताम्भोनिधिनन्दनायाः । १५स्रस्तं शिरस्तः सितमुत्तरीय-मिवास्ति विस्तारिनभःश्रवन्ती ॥१६॥ तस्मिन् श्रिया 'स्वर्गसमृद्धिगर्व निर्वासयन्गूजरनीवृदास्ते । रन्तुं रमायाः पुरुषोत्तमेन लीलालयोऽम्भोजभुवेव सृष्टः ॥१७॥ १६स्फुरन्मणीकर्मविनिर्मितान्त-निकेतना यत्र बभुर्नगर्यः । अनै( ने )करूपैरमरावती य-मुपेयुषी कौतुकिनीव भूमौ ॥१८॥ यत्राबभुर्भूललनाललाट-ललामलीलायितकेलिशैलाः । इवेयिवान्देशदिदृक्षुरिन्द्र-शैलः स्वमूर्तीर्बहुधा विधाय ॥१९॥ 1. स्व:सदनस्य इति टि० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy