SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः हीसुं० 'कपोलपालीमृगनाभिपत्रलताङ्कितैश्च द्विजचन्द्रिकाः । ‍क्रीडन्मृगाक्षीवदनैर्बभू ( भौ ) या सहस्त्रचन्द्रेव विरञ्चिपुत्री ॥४६॥ (१) गल्लस्थलेषु - कस्तूरिकापत्रवल्लिरेव, अन्तश्चिह्नं जातमेष्विति । (२) दशनकान्तियुक्तैः, द्विजाश्चन्द्रिका च क्रोडे येषां ते । (३) जलकेलिकुर्वन्ती ( ती )नां कान्तानां वदनैः ॥४६॥ हील० कपो० या विरञ्चिसुता नदी सहस्रचन्द्रा इव जाता । कैः कृत्वा ? । गल्लस्थलेषु कस्तूरिकापत्रलताकलितैः पुनर्दन्तकान्तिसहितैश्चन्द्रवदनानां वदनैः कृत्वा ॥ ४८॥ हीसुं० 'यूनो रिरंसोपगतान्स' कान्तान्हंसस्वनैः 'स्वागतमुच्चरन्ती । तरङ्गहस्तस्थितपङ्कजैर्या विश्राणयामास किमर्थमर्ध्यान् ॥४७॥ सरस्वती नदी । ( १ ) तरुणान् । ( २ ) रन्तुमिच्छया । ( ३ ) समेतान् - स्त्रीयुतान् । (४) सुखेनागमनं - कुशलप्रश्नम् । (५) पूजाम् । (६) पूजार्हान् ॥४७॥ १३ हील या सरस्वतीनदी । स्वकल्लोला एव हस्तास्तेषु स्थितैः पङ्कजैः कृत्वा । किमुत्प्रेक्ष्यते । रन्तुमिच्छया आगतान् । पुनः स्त्रीसहितान् । पुनः पूजायोग्यान् । एतादृशान्यूनः प्रतिहंसशब्दैः सुखेनागतमिति उच्चरन्ती सती कमलैः कृत्वा पूजाविधि दत्ते स्म ॥४९॥ हीसुं० १विधोर्धिया मन्दमरन्दलीनशिलीमुखोन्मीलितपुण्डरीकम् । वीक्ष्याभितो यत्र चकोरिकाभिरभ्रामिरे ४ पीयूषरसाभिकाभिः ॥ ४८ ॥ ( १ ) बहुलपरिमलपानार्थं मध्यलीनमधुकरम् । (२) स्मेरश्वेतकमलम् । ( ३ ) भ्रान्तम् । ( ४ ) सुधारसकाङ्क्षिणीभिः ॥४८॥ हील. विधोधि० । व्याख्या । यत्र सरस्वत्यां सरिति अमन्दमकरन्दार्थं लीना भ्रमरा यत्रैवंविधं विकसितं सिताम्भोजं विलोक्यामृतरसकामुकाभिर्ज्योत्सनाप्रियजायाभिश्चन्द्रबुद्ध्या समन्तात् भ्राम्यते स्म ॥५०॥ Jain Education International हीसुं० 'मुक्तालताङ्केव निजोपकण्ठश्रेणीभवल्लक्ष्मणपक्षिलक्षैः । शिञ्जानमञ्जीरवतीव कूलानुकूलकूजत्कलहंसिकाभिः ॥४९॥ 'शिलीमुखाश्लेषिसरोरुहेव सनेत्रवक्त्रश्रियमाश्रयन्ती । रथाङ्गनामद्वितयेन तुङ्गपीनस्तनद्वन्द्वमिवोद्वहन्ती ॥५०॥ 'रोमावलीं शैवलवल्लरीभिरिवादधानापि च यत्र देशे । ४स्वकेलिलोलान्वरवर्णिनीव' युवव्रजान्साभ्रमती' तनोति ॥५१॥ त्रिभिर्विशेषकम् । 4 इति नदी । ( १ ) हारयुक्तेव । ( २ ) तटे पङ्क्तिभूतसारसैः । (३) शब्दायमाननूपुरयुक्तेव । ( ४ ) तटे कर्णसुखकृत्क्वणन्मरालीभिः ॥४९॥ 1. इति सरस्वती नदी हील० । 2. भ्रमर इति प्रतिपार्श्वे टि० । 3. चक्रवाकस्तन इति प्रतिपार्श्वे टि० । 4. इति साभ्रमती हील० । For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy