________________
१३.
३०६
'श्री हीरसुन्दर' महाकाव्यम् लीलायमान द्वि०[?] । यं स्तौति गम्भीर र वैरिवाब्धि-वेला महीन्द्रं मगधावलीव ॥७॥ यद्वीपलक्ष्म्याः सरसीजबन्धु-सुधारुचीमण्डलकुण्डलायाः । तारावलीमौक्तिकहाररत्न-मिवोरसि स्वःशिखरी बभासे ॥८॥
सङ्क्रान्तताराततिमौक्तिकाङ्का० । १०. काञ्चीपदे काचन मेखलेव, द्वीपश्रियोऽस्या जगती चकास्ति ॥९॥ ११. पुन्नागनारङ्गलवङ्गपूग-रसालसालावलिसालमानः ।
सुवर्णशैलो विललास यस्या, द्वीपस्य लक्ष्म्या इव केलिशैलः ॥१०॥ १२. प्रदक्षिणप्रक्रमणप्रगल्भा, ग्रहा इवैते प्रसरत्करैः स्वैः ।
अभ्यर्थयन्तैर्विजना महेभ्य-मिवार्थजातं सुरसानुमन्तम् ॥११॥ विभज्यमानेव विभाति तद्भाति तद्भारतभूतधात्री [?] ।
सीमन्तदण्डेन चलच्चकोर-विलोचना कुन्तलवल्ली( ल्ल )रीव ॥१४॥ १४. सुरासुराणां सदने समेत्य, द्वीपं भजेते विजिते स्वलक्ष्या ॥१५॥
यदृच्छया यद्भरतस्य लक्ष्म्या, भूमौ नभःसिन्धुनिभादिवास्ते ॥१६॥ सुस्वामिभाजो विबुधाभिरामा, सजिष्णवो यत्र बभुर्नगर्यः । धृता अनेका इव देवसद्म-संस्पर्धया येन सुपर्वपुर्यः ॥१८॥ यस्मिन्सुलोकोपमकौतुकानि लक्षा निरीक्षा क्षणलालसेव ।
'सरस्वतीसिन्धुनिभादुपेत्य, स्वयं सरस्वत्यधितिष्ठति स्म ॥१९॥ १८. प्रभाप्रतिस्पद्धितपद्मबन्धु-चूडामणीवन्मणिभूषणेषु ।
आक्रान्तदिक्चक्र इवाखिलेषु वसुन्धराभर्तुषु चक्रवर्ती ॥२०॥ शृङ्गे नभःसिन्धुकृतावगाहै-रियत्प्रमागोचरतां प्रणेतुम् । प्रगल्भमाना इव यगिरीन्द्रा, जगाहिरे निर्जरराजमार्गम् ॥२२॥ सवाहिनीकाः सहकारहारिच्छत्राश्चलत्काससरोमगुच्छाः । अनिढुंवाना धरणीधरत्व-मिवात्मनो यत्र बभुगिरीन्द्राः ॥१॥ विद्युन्मणीमण्डनमण्डिताङ्का, मिलद्वलाका सुसुमावनद्धा । गिरीन्द्रलक्ष्या कबरीव शृङ्गे, कादम्बिनी यत्र बिभर्ति शोभाम् ॥१॥ तडिलतोपात्तनिशातशस्त्राः ॥२६॥ गतावलम्बे पवमानमार्गे, श्रान्तातिवाहा त्रिदशश्रवन्ती । भूभागमभ्येति झरज्झराणां, दम्भाद्दिवो यन्नगवर्त्मनेव । क्वचिद्वपुःकञ्चुकिभिः प्रणीत-हस्तावलाम्बाः शबराम्बुजाक्ष्यः । .. नागाङ्गनानां न गृहेर्ण्ययेव, भुवा धृता नागमदाभिरामाः ॥ कुत्रापि कृष्णा जनिका विनीलाः, पल्लीषु खेलन्ति किरातबालाः । विन्ध्याञ्जनोर्वीधरयोरिवाधि-देव्यो धरायां कु[ तु]काद् भ्रमन्त्यः ॥२॥ राज्ञी क्वचित्पुञ्जितपामरीणां, वासांसि शुभ्राणि बभौ वहन्ती ।
२०.
२३.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org