SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ १. २. ३. ४. परिशिष्ट - १ कुत्रापि जागर्त्ति पुरीतडाको -दरे प्रतिच्छायितमुद्वहन्ती । यद्वैभवेनेव पराभिभूता, प्रदत्तरूपा नगरी सुराणाम् ॥११४॥ शोचिर्निशुम्भिततमस्ततिसान्द्रचन्द्र-सम्बद्धसौधनिवहा अवहन् विभूषाम् । भक्तिप्रसन्नहरलब्धवरक्षताङ्कां, शीतांशवः किमु महीमवतीर्णवन्तः ॥ १५॥ ६६ बालारुणज्योतिरखर्व्वगर्व्व- 'सर्व्वङ्कषैः शोणमणीनिकेतैः । धरा तुरासाहमिवस्वकान्त मुद्गीर्णरागप्रसरैर्नगर्याः ॥ ११५ ॥ इति ॥ ६७ अस्ति स्म तस्यां महमूंदनामा, म्लेच्छावनीन्द्रः ककुदं नृपाणाम् । रामः पुन: शासितुमब्धिनेमी-मिवावतीर्णः कलिपीड्यमानाम् ॥ ११६॥ ६८ कृपाणगीर्व्वाणगिरीन्द्रमध्य-मानाहवक्षीरनिधेर्भवन्त्या । जयश्रियाऽऽश्रीयत वारिराशि - शायीव भूचक्रशतक्रतुर्यः ॥११७॥ पराभिभूतैरिव कामवर्षं लीलायितैरुन्नतवारिवाहैः । उन्मत्तमातङ्गगणच्छलेना-नुकूल्य वे(वै) मध्यमलोकपालः ॥ ११८ ॥ इदं महौजः प्रसभाभिभूय मानैरिवामुष्य विपक्षलक्षैः । क्षेत्रस्य वृत्तिर्वनितासहायैः स्वक्षत्रवृत्तीरपहाय भेजे ॥ ११९ ॥ ७१ भूमी[ न्द्र ]चन्द्रप्रबलप्रतापै-र्जेतुं प्रवृत्ते जगदङ्ककारान् । प्राकारगुप्तपरिवेषदम्भात्, बिभ्यन्निव स्वं विदधे विवश्वान् ( स्वान् ) ॥१२०॥ ७स्माद्यत्पदोदानपयःप्रवाह-जम्बालितोपान्तमहीमतङ्गाः । दिग्जैत्रयात्रासु जितैर्दिगीशै-दिग्वारणेन्द्रा उपदीकृताः किम् ॥१२१॥ ७३ आपूर्वापरवारिराशिपुलिनाऽलङ्कारहारोपमक्षोणी भृन्निकुरम्बचुम्बितपदद्वन्द्वारविन्दश्चिरम् । द्यां स्वर्णाचलसार्वभौम इव यो निःशेषविश्वम्भरां शासत्शात्रवगोत्रजिद्विजयते श्रीगूर्ज्जरोर्व्वीपतिः ॥१२२॥ ॥ इति सकलमहीवलयमालङ्कार ५. ६. श्रीसी(सिं) हविमलपादारविन्दद्वन्द्वभृङ्गायमान(ण) देवविमलविरचिते हीरसुन्दरनाम्नि काव्ये प्रथमप्रारम्भे देशनगरादिवर्णनो नाम प्रथमः सर्गः ॥ टिप्पणी शरत्सुधादीधितिमण्डलीव० ॥२॥ पा० । भवन्तु ते मे गुरवः प्रसन्नाः ॥३॥ क्ववृत्त[]तिवासवस्य० । अस्मि प्रमाणीविषयीचिकीर्षु-र्मोहादहं व्योम निजाङ्गुलीभिः ॥४॥ देवीतनूज श्रमणाब्जबन्धोः ॥ ५ ॥ प्रियासहायैः सुमनः सुमुख्यै-र्लीलालसैः कुण्डलिभिर्जनैर्यः । त्रैलोक्यलक्ष्मीं वहतीव जम्बू द्वीपः स भूमेरिव नाभिरस्ति ॥६॥ 1. निर्व्वासि शोणाश्म हैर्बभासे इति टि० । Jain Education International For Private & Personal Use Only ३०५ www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy