SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः ॥ २१९ ( १ ) तत्र - पत्तने । ( २ ) समरथभणसाली नाम म्लेच्छभूपस्य सचिवो जज्ञे । भणसालीति व्यापारकारिणां कश्चित्संज्ञाविशेषः । (३) चाणक्य इव बुद्धिनिधानम् ॥ ११६॥ हील० अथ तo । तत्र समर्थनामा भणसाली सेरखान पठाणस्य प्रधान आसीत् । चाणक्यवन्निपुणः ॥११६॥ हीसुं० उपचक्रमिरे " महामहा अमुनाचार्यपदस्य नन्दये । "शिवशैवलिनीवरोद्वहोपयमार्थं प्रथमोत्सवा इव ॥११७॥ ( १ ) प्रारब्धाः । ( २ ) सूरिपदस्य । ( ३ ) नन्द्यर्थम् । ( ४ ) महोत्सवाः । ( ५ ) मुक्तिरूपा या शैवलिनी तद्वरः समुद्रस्तस्योद्वहा पुत्री लक्ष्मीस्तस्या विवाहस्याद्या उत्सवा इव ॥११७॥ हील ० तेन सूरिपदोत्सवा आरब्धाः । उत्प्रेक्ष्यते । मुक्तिलक्ष्मीकरपीडनार्थमुत्सवाः ॥११७॥ हीसुं० 'पुरि जानपदीयमानवत्रंज आकार्यत तेन सेवकैः । “पिकभृङ्गभरः 'स्वसौरभैरिव 'कुञ्जे 'स्मितचूतशाखिना ॥ ११८ ॥ ( १ ) पत्तने । ( २ ) देशसम्बन्धिजनव्रजः । ( ३ ) समरथभणसालिना । (४) स्वसेवकैः । (५) कोकिलमधुकरनिकरः । ( ६ ) निजपरिमलैः । (७) वने । (८) विकचमाकन्ददुमेण ॥११८॥ हील० पुरि० । तेन समग्रा जना आकारिताः यथा प्रफुल्लाम्रेण स्वसौरभैः कुञ्जे कोकिलभ्रमरौघ आकार्य ॥११८॥ हीसुं० 'सुकृतं 'प्रविधाय सत्क्रियाममुना सङ्घजनस्य संमदात् । "समचीयत 'शम्बलं 'महोदयपूर्व्यं प्रयियासुना किमु ॥ ११९ ॥ ( १ ) पुण्यम् । ( २ ) कृत्वा ( ३ ) सत्कारम् - भोजनवस्त्रादिदानैः । ( ४ ) हर्षात् । (५) पुष्टं कृतम् । (६) मुक्तिनगरे । (७) गन्तुमिच्छुना ( ८ ) पाथेयम् ॥ ११९ ॥ हील० अमुना सङ्घभक्तितः सुकृतं सञ्चितम् । उत्प्रेक्ष्यते । मोक्षे यियासया शम्बलम् ॥ ११९॥ हीसुं० गुरुनन्दिमहेऽङ्गनासखैर्व' सतिः । काममभूषि मानुषैः । * जिनजन्ममहे "मरुद्विरेरिव गीर्वाणगणैरधित्यका ॥ १२० ॥ ( १ ) स्वस्त्रीयुतैः । (२) उपाश्रयः । (३) जनैः । ( ४ ) तीर्थकरजन्ममहोत्सवे । (६) सुमेरो: । (७) देवव्रजै: । (७) चूलिका ॥१२०॥ हील० गुरु ० । स्त्रीयुक्तैर्नरैर्गृहमध्यं भूषितम् । यथा जिनजन्मोत्सवे मेरोरूर्ध्वभूर्देवैर्भूषिता ॥ * १२०॥ हीसुं० गणिनन्दिमहेऽप्सरोगणैरिव मुक्ताभिरुपेत्य 'यौवतैः । 'करपीडनमण्डपो यथा' क्षतपुत्रैः 'समवद्धता 'लयः ॥१२१॥ 1. ०तेर्मध्यमभू० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy