SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् (१) एकत्र प्रदेशे उत्तरस्यां उत्तरपूर्वस्यां वा । (२) जयनशीलैः । (३) तिरस्कृतो नीचैः कृतश्च । (४) नागगृहम् ॥६६॥ हील० यत्रै०। यत्र गूर्जरदेशे । एकस्मिन्प्रदेशे नागलोकाभिधः धानधारदेशो विद्यते । यथा वपुषि वक्त्रः । अस्य पुनपुंसकत्वात् ॥★६८॥ हीसुं० 1'सवाडवे श्रीपुरुषोत्तमाङ्के नाथे नदीनामिव तत्र देशे । प्रह्लादनं नाम पुरं चकास्ति पुर: "प्रतिच्छन्द 'इवाद्रिदस्योः ॥६७॥ (१) वडवानलो ब्राह्मणश्च । (२) शोभायुक्ताः पुरुषेषु श्रेष्ठा लक्ष्मीकलितो विष्णुश्च । (३) समुद्रे । (४) प्रतिबिम्बम् । (५) इन्द्रस्य ॥६७॥ हील० सवा०। सह वाडवेन वडवानलेन विप्रैर्वा वर्तते, तस्मिन् । तथा श्रीकृष्णौ अङ्के श्रीमहिताः पुरुषा अङ्के यस्य तादृशे समुद्रसदृशे देशेऽमरावतीसदृशं प्रह्लादनपुरं शोभते ॥६९।। हीसुं० 'इदं 'पुरा सारदलैः "प्रणीय 'त्वष्ट्राव शिष्टैरिव तद्दलांशैः । 'दृक्कर्णगीर्वाणपुरे प्रणीते न चेत्किमा भ्यामतिरिच्यते१९ तत् ॥६८॥ (१) प्रह्लादनपुरम् । (२) पूर्वम् । (३) प्रधानांशैः । (४) कृत्वा । (५) विधात्रा । (६) उद्भुतैः । (७) सारांशैः । (८) नागदेवनगरे । (९) कृते । (१०) नागनाकिपुराभ्याम् । (११) अधिकीभवति ॥६८॥ हील० इदं प्रह्लादनपुर पूर्व निष्पाद्य नागनाकिपुरे निर्मिते । न चेत्ताभ्यां तत्कथमधिकम् ॥७०॥ हीसुं० रघूद्वहोपक्रमम'ब्धिमध्यस्थायीव सेतुः३ "शशिकान्तक्लु(क्ल )प्तः । 'चन्द्राचिराश्लेषविनिर्यदर्ण:पूर्णान्तिकः क्वापि चकास्ति यस्मिन् ॥६९॥ (१) रामेणादौ उपक्रान्तः । (२) समुद्रजलान्तस्तिष्ठतीत्येवंशीलः । (३) पद्या । (४) चन्द्रकान्तमणिनिर्मितः । (५) चन्द्रकिरणसङ्गमनिर्गच्छत्पयःपूरितसमीपः ॥६९॥ हील० क्वापि चन्द्रकान्तरचितसेतुः शोभते । किंभूतः ? चन्द्रकिरणेन निर्यत्पानीयपूरितसमीपः । उत्प्रेक्ष्यते। रघुनन्दनेनादावुपक्रान्तः सेतुरिव ॥७१॥ हीसुं० क्वचित्पुरं 'प्रत्यफलत्तटा'कोदरे जगत्पत्तनजित्वरश्रि । येनाभिभूतिं "गमिता "महेन्द्रपुरीव दुःखादिह दत्तझम्पा ॥७०॥ (१) प्रतिबिम्बति स्म । (२) सरोजलमध्ये । (३) त्रिभुवननगरजयनशीललक्ष्मीकम् । (४) प्रापिता । (५) अमरावती । (६) सम्पातपाटवं झम्पा अध:पतमिति यावत् ॥७०॥ हील० क्वचित्तटाके प्रह्लादननगरं प्रतिबिम्बति स्म । उत्प्रेक्ष्यते । येन पराभूति प्रापिता सती तदुदितदुः1. पालणपुरवर्णन इति प्रतिपार्श्वे टि० । अथ प्रह्लादपुरवर्णनावसर: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy